कादम्बरी-काशिनाथपाण्डुरङ्गः

विकिस्रोतः तः
कादम्बरी-काशिनाथ पाण्डुरंग
बाणभट्टः

कादम्बरी ।


पूर्वभागः ।

रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥


श्रेयःश्रीललनाविलासकुशलः पायादपायात्स वः
श्रीमद्भान्नाभिनरेन्द्रसूनुरमरैः संसेव्यमानान्तिकः ।
रेजे यस्य कचावली भुजशिरोदेशे लुठन्ती प्रभो-
र्लग्ना शैवलमञ्जरी भवसरित्पारं प्रयातुः किमु ॥
सर्वेऽन्ये जनतानिषेविततया मानाभिभूता भृशं
मन्यन्ते तृणवस्त्रिलोकमखिलं दुर्बुद्धिबद्धाशयाः ।
कृत्स्नैश्वर्यजुषापि येन सुधिया देवेन्द्रसेव्याङङ्घ्रिणा
नैवाकारि कदापि गर्वमलिनं चेतः स शान्तिः श्रिये ॥
यत्कीर्तिर्धवलीचकार सहसा ब्रह्माण्डभाण्डोदरं
दाशार्होऽपि तदन्तरा निपतितः सद्यो न संलक्षितः ।
तेनाद्यापि निरीश्वरं जगदिदं जल्पन्ति सांख्यादयः
स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दां मुदम् ॥
मूर्ध्नि न्यस्तद्विजिह्वाधिपतिफणगणस्पष्टसंरम्भदम्भा-
द्धत्ते यः सप्तविश्वाद्भुतपरममनोहारिसाम्राज्यलक्ष्मीम् ।
नम्रालुस्वर्गिमौलिप्रकरमणिलसत्कान्तिभिश्चित्रिताङ्घ्रिः
स श्रीपार्श्वाधिराजो भवतु भवभिदे पार्श्वसंसेव्यमानः ॥

यद्वाचामधिकां विलासपदवीभीहेद् भृशं भारती
यत्सत्त्वैकपरम्परां कलयितुं सिंहोऽङ्कदम्भादियात् ।
यत्सौन्दर्यदिदृक्षयेव समभदक्ष्णां गट भै•

जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥ २ ॥


तद्दीक्षिताने कविनेयवर्गमुक्तालतामध्यमणिप्रकारः ।
श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥
श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीन्र्यायविदां वरेण्यः ।
यत्तयुक्त्या त्रिदिवं निपेवे तिरस्कृतश्चित्र शिखण्डिजोऽपि ॥
तदीय पादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः ।
श्रीवाचकः संप्रति भानुचन्द्रो ह्यकव्वरमापतिदत्तमानः ॥
श्रीशाहिचेतोऽब्जघडवितुल्यः श्रीसिद्धचन्द्रोऽस्ति मदीयशिष्यः ॥
कादम्बरीवृत्तिरियं तदीय मनोमुदे तेन मया प्रतन्यते ।

 इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारि दिसतविन्न विधातफलकं हिरण्यगर्भन मस्का रात्मक मङ्गलमाचरति-रजोलुप इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुपे रजोगुणयुक्ताय । पुनः किं विशिष्टाय । प्रजानां स्थिती स्थितिकाले सत्वयु ये सत्वस्य वृत्तियस्मिन् । रात्वगुणयुतायेयर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशै तगोगुणयुक्ताय । अमीपां च गुणानां लक्षणम् ‘सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुबवरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किं विशिष्टाय । रार्गस्थितिनाशहेतवे प्रजानामियस्य सर्वत्रानुपङ्गः । तेन प्रजानां सर्गः स्थितिथ नाशय तेषां हेतचे कारणीभूताय । पुनः किंलक्षय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी । तन्मयाय तत्स्वरूपाय । पुनः किं विशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्ण योगाग्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय नम इति प्राचीनव्याख्या । अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संवन्धोत्रिगुणात्मकखगति विरुद्धम् । किंवा विधेस्तमोगुणवत्त्वे रात्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः । अपच पूर्वार्ध जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धं सर्ग स्थिति नाश हेतव इति त्रिगुणात्मन इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्याख्यास्यामः-अजाय कूटस्थ निसाय परव्रह्मणे नम इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजाना मिल्यनियमात्रपदा पलक्षकम् । तेनानियपदार्थानां सर्गस्थितिनाशकारणायेत्यर्थः । अनित्यपदार्थानां रदृष्टिस्थितिनाशहेतुत्वं च श्रुति सिद्धम् । जगत्कारणं ब्रहा' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्वरूपाय । ‘बेद एवं परं ब्रह्म' इत्युक्तत्वात् । यद्वा । त्रयी ब्रह्मविष्णुमहेशानां नयी तत्स्वरूपाय । यथा मृद उत्पतेऽपि घटे मृन्मय इति व्यावह ररतथा वहाणत्रयाणामत्पादकत्वेऽन्नसीमयान्यवहार; समन्चितः । पूर्वभागः । 40 जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया । शैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवानपाटलम् ॥ ३ ॥ नमामि भैत्सोश्चरणाम्बुजद्वयं सशेखरैखिरिभिः कृतार्चनम् । समस्तसामन्तकिरीट वेदिकाविटङ्कपीठोगुठितारुणाङ्गुलि ॥ ४ ॥ अकारणाविष्कृतवैरदारुणादसजनात्कस्य भयं न जायते । विपं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥५॥ कटु कणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनसृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ६ ॥ किंविशिष्टाः । दशास्येति । दशारयो रावणस्तरय चूडामणयः शिरोमणयस्तेषां चक्र समूह चुम्बन्ति स्पृशन्ती- त्येवंशीलाः । पुनः किं विशिष्टाः । सुरेति । सुराश्चासुराश्च तेषामधीशाः खामिनस्तेपां शिखाचूडारतासामन्तः प्रान्तस्तत्र शेरत इत्येवंशीलाः । पुनः किं विशिष्टाः । भवच्छिदः । संसारविच्छेदिन इत्यर्थः । अत्र पूर्व विशेपण- त्रयेण परमेश्वरचरणरजसः परमैश्वर्यं भवच्छिद इत्यनेन च संसारिणां संसारदुःखनिवारकलमुक्तमिति ॥ २॥ जयतीति । स उपेन्द्रो विष्णु सिंहावतारी जयति सर्वोत्कृष्टत्वेन वर्तते । स कः । यो नृसिंहो विभि- त्सया भेत्तुमिच्छया दूरतो दूरादिव क्षणं लब्धं लक्ष्यमवलोकनैकाग्रत्वं यया अतएव कोपेन रोपेण अरुणया आरक्तया दशैव दृष्टयैव रिपोः शत्रोहिरण्यकशिपोः उगे वक्षःस्थलमत्रं रुधिरं तद्वत्पाटलकमारक्तं चकार । भयाद्विदारणभीत्या स्वयमेव भिन्नमिवेति कवेस्त्प्रेक्षा ॥ ३ ॥ शश्वद्गुरोर्नमस्कारं कुर्वनाह-नमामीति । भत्मुरिति गुरोनाम । क्वचित्तु 'भर्मुः' इति पाठः । तस्य चरणाम्बुजद्वयं पादकमलयुगलं नमामि नमस्करोमि । किंभूतम् । सशेखर : समुकुटैमोख रिभिः क्षत्रियविशेपैः कृतं विहितमर्चनं पूजनं यस्य तत्तथा । पुनः किंविशिष्टम् । समस्तेति ! समरताः समग्रा ये सामन्ता विषयान्तरराजानस्तेषां किरीटानि कोटीराण्येव वेदिका परिष्कृता भूमिः । विस्तीर्णत्वात्तत्साम्यम् । तस्या विटको मध्य उन्नतप्रदेशः । विटङ्कशब्दस्य कपोताद्याधारभूतकाष्ठवाचित्वेऽप्यत्र लक्षणयोन्नतत्वमात्रबाचित्वम् । विटङ्क एव पीटं स्थलं तत्रोटिता घृष्टा अतएवारुणा रक्ताः । तत्रत्यरक्तादिसंबन्धात्स्वभावेन चारुणा अङ्गुलयः करशाखा अस्येति तत्तथा ॥ ४ ॥ ___ अकारणेति । असजानात्सलात्कस्य साधोभयं रावसं न जायते न भवति । अपितु सर्वस्यापि भवतीत्यर्थः । कथंभूतादसजनात् । अकारणेत्यादि । अकारणमनिमित्तमेवाविष्कृतं प्रकृटीकृतं यद्वैरं विरोधः तेन दारुणात् क्रूरानिष्ठरात । यस्य खलस्य सदा निरन्तरं. मुख आनने संनिहितं निकटस्थं दुर्वचो दुष्टवचनं सुदुःसहमत्यन्तोद्वेगजनकं भवति । यथा महाहेर्महोरगस्य विषं गरलं मुखे संनिहितं परमसंतापकत्वाद्दुःसहमित्युपमा ॥ ५ ॥ कादम्बरी। सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिमहारत्नमिवाति निर्मलम् ॥ ७ ॥ स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् । रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा बधूरिव ॥ ८॥ हरन्ति कं नोज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः । निरन्तरलेषधनाः सुजातयो महान्सजश्चम्पककुमलैरिव ॥ ९ ॥ बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणीः सताम् । अनेकगुप्ताचितपादपङ्कजः कुवरनामांश इव स्वयंभुवः ॥ १० ॥ सुभाषितमिति । सुभापितं सुकाव्यादि हारि मनोहायपि दुर्जनस्य खलस्य गलात् कण्ठान्निगरणा- दधो न विशति न गच्छति । हृदयशून्यखादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं विशति पूर्वोक्तहेतोरेव । तदेव सुभापिनं सजनों गुणग्राहको हृदयेन खान्तेन धत्ते धारयति । सहदयखान कदाचिद्विम्मरतीति भावः । यथा हरिः विष्णुनारायणो हृदयेन वक्षःस्थलेनातिनिर्मलं ख महारत्नं कौस्तुभं दधाति ॥ ७ ॥ स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन कारादिना कृत्वा जनन्य सहृदयजनस्य हृद्यन्तःकरणे कौतुकं कुतूहलमधिकं अस्मिरतत्कौतुकाधिकम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीति करोति जन- यति । किंभूता । स्फुरदिति । स्फुरचञ्चत्कलो मधुगे य आलापः शब्दरचना तस्य विलासो माधुर्यं तेन कोमला मृद्वी । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता । 'शय्या तल्पे शब्दगुम्फे' इत्यने कार्थः । यथाभिनवा नबोढा वधू रसेन प्रेम्णा स्वयमेव अर्था- द्भर्तृजनस्य शय्यां पल्लङ्कमागता कौतुकमनुग़गं च करोति । किंभुता वधूः । स्फुरत्प्रसर्पद्यः कलो मन्द्र शालापविलासो वचनव्यापारस्तेन कोमला सुन्दरा । 'कोगलं मृदु सुन्दरे' इति विश्वः ॥ ८ ॥ हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदाथैः पदानां शब्दानामथैरभिधेयैः उपपादिता निर्मिता रचिताः कथा गद्यपद्यादिप्रवन्धाः कं सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति. भावः । कीदृशैः पदाथैः । उज्ज्वलदीपकोपमैरुजबलः प्रकटो दीपकोऽलंकार विशेष उपमा च गेषु ते तथा तैः । 'शृङ्गारः शुचिरुज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानं प्रतिपदं वा । उपमानोपमेययोरर्थसाम्यरूपः शब्दसाम्य रूपो वा यः लेपस्तेन घना बहुलतराः । पुनः किंभूताः । मात्रा अनि म जातिरळलोनिमोणे यास । सदा 1 राम जाति स्वरूपं यासांत दव। यथ पूर्वभागः । उवाल यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे । सरस्वती सोमकषायितोदरे समस्तशाखस्मृतिबन्धुरे मुखे ॥ ११ ॥ जगुहेऽयस्तसमस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः । निगृह्यमाणा बटवः पदे पदे यजूंपि सामानि च यस्य शङ्किताः ॥ १२ ॥ हिरण्यगर्भो भुवनाण्डकादिव रुपाकरः क्षीरमहार्णवादिव । अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ।। १३ ॥ विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः । उपःसु लग्नाः भवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ॥ १४ ॥ V. Gorrahasara तथा । पुनः कीदृशः । सताम् अग्रणीः साधूनामग्रेसरः । पुनः किंभूतः । अनेकेति । अनेकेऽसंख्या ये उता गुप्तनामाङ्किता वैश्य शूद्रादयः । तदुक्त – 'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुदयोः ॥' इति । तैरचित पादप चरणसरोज यस्य स तथा । पुनः कीदृश इव । स्वयं शुवो ब्रह्मणोऽशोऽवतार एकादेशरूप इव । अतिनैदिकखादिति भावः ॥ १० ॥ उवासति । यस्य कुवेरदिजा मुना आनने रारखती पाग्देव्युवास । वसतिरमेसर्थः । किंभृते मुखे । श्रुतीति । श्रुतिभिर्वेदाध्ययनैः शान्तमुपशामिन कामपं पापं गाय तनथा। परमपवित्र इत्यर्थः । पुनः कथं- भूते । सदेति । सदा सर्वकालं पुरोगाशेनाग्निहोने देवेभ्यो दत्तहविःशेषेण पवित्रितः पावनीकृतोऽधर ओटो यस्य तत्तथा तस्मिन् । पुनः किविशिष्टे । सोमेति । सोगेन गोमयागे सोमसंज्ञकलतारसेन कपायितं किं- चित्कटुकीभूतमुदरं मध्यभागो यस्य तत्तथा तस्मिन् । सोमस्य किंचित्कटुलादिति आवः । पुनः कीदृशे । समस्तेति । समस्तानि समग्राणि यानि शास्त्राणि व्यासादिप्रणीतसूत्ररूपाणि स्मृतयश्र मन्वादिप्रणीता धर्म- निबन्धास्तैर्वन्धुरम् । मनोहर मित्यर्थः । तस्मिन् ॥ ११ ॥ जगुरिति । यस्य कुवेरविप्रस्य गृहे वटवः शिष्यभूता ब्रह्मचारिणः शक्तिाः सत्रासाः सन्तो [ यजूंषि । यजुर्वेदान् सामानि सागवेदांश्च जगुः । पठन्तिस्गेल्यर्थः । शकित चे वीजमाह--किंभूता बटवः । निगृह्य- माणा निग्रहो निर्मगनं तेन त्रासमानाः । कस्मिन् । पदे पदे शुद्धपाठकैः शुकैः कीरैः । कथंभूतैस्तैः । स- सारिकः सारिकाभिःगवर्नमानेः । अनेन गारिकाणापि विद्यावत्त्वं सूचितम् । पुनः कथंभूतैः । पञ्जर भिरिति । पागे लोहशालाका निर्मितं पक्षियनं तात्र ननिभिः । नानिष्ट्ररित्यर्थः । पुनः कीदृशैः । अभ्यस्तात। व्यस्तै जिल्लाकानि गमनं रामग्रं वागणं चतुर्दश विद्यात्मकं येषां ते तथा तैः । समरा विद्यापारगतै रित्यर्थः । भवद्भिरशुद्धं पठाते । वयं गुनिको कमिला नाउन कारविष्यामः ।' ईशं शुकवचनमाकी ते भीताः । सन्तः पठन्ति पटवः । अहे नानागेनामशाज्ञान मिति तन्गदिगोपवर्णनम् ॥ १२ ॥ हिरण्येति । ततः कुवरादर्शपतिनामा पुत्रोऽात.। मिनः । हिजन्गनां ब्राह्मणानां पतिः अष्टः । कः + कादम्बरी। विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः । मखैरसंख्यैरजयत्सुरालयं सुखेन यो यूपकरैगजैरिब ।। १५ ।। स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् । अवाप मध्ये स्फटिकोपलोपमं क्रमेण कैलास मिव क्षमाभृताम् ।। १६ ।। महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विपः । द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य नेखाङ्कुरा इव ॥ १७ ॥ दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥ १८ ॥ उपःसु प्रातःसमयेषु विसारि विसरणशीलं वाङ्मयं चतुर्दश विद्यात्मकत्वं विवृण्वनः । अध्यापयत इत्यः किंभूताः शिष्याः । श्रवणे गुरोर्वचनाकर्णने लग्नाः सावधानाः । यता । श्रवण कर्ण लगाः । जगद्वि' इत्यर्थः । क इव । यथा चन्दनवृक्षस्य मलयजतरोः पल्लवाः किसलयानि नवा नवाः प्रतिदिनमम्ल श्रवणे कर्णे लग्नाः सन्तः शोभां कुर्वन्ति । रगण्या इति शेपः ॥ १४ ॥ विधानेति । योऽर्थपतिरसंख्यैरगण्यम यज्ञः सुखेनाप्रयासेन मुरालयं वर्गम जयत् । आचक्रामेल्य किंभूतैर्मखैः । विधानेति । विधानेन विध्युक्तमार्गेण संपादितं विहितं यद्दानं ब्राह्मणेभ्यः स्वर्गादियां दनं तेन शोभितैः । विशिष्टदक्षिणरित्यर्थः । पुनः किंभूतः । स्फुरदिति । स्फुरन्त उज्वलन्तो ये महा श्रौतामयस्तैः सनाथा सहिता मूर्तिः खरूपं येषां ते तथा तैः । अग्नित्रय हितरित्यर्थः । 'होमाग्निस्तु ज्वालो महावीरः प्रवर्गवत्' इति कोशः । पुनः किंभूनः । यूपकररिति । यूपा यज्ञे पशुवन्धनार्थ र विशेषास्त एव करा हस्ता येषां ते तथा तैः । करिव गरिवति यज्ञ गजयोः शब्दसाम्येनोपमा । भूतैर्गजैः । विधानेन मदोद्रेकार्थं गजादीनां दीयमानभक्ष्यविशेषेण । अत एव विधानपिण्डम्नेह तिम याहुरिभाधिराजम्' इति माघे । तेन संपादितं निप्पन्नं यदानं मदजलं नन शोभिनेः । पुनः पक्षे स्ट शुरा ये महावीरा योद्धारस्तैः सनाथमूर्तिभिः । अधिष्ठित रित्यर्थः । पुनः पक्षे यूपवद्यज्ञस्तम्भवत्करः दण्डो येषां ते तथा तैः ॥ १५ ॥ स इति । सोऽर्थपतिः क्रमेण । वंशक्रमेणेत्यर्थः । महात्मनां जितेन्द्रियाणां श्रुतिशास्त्रशालिनां शास्त्राध्यापकानां मुतोत्तमानां पुत्राणां मध्ये चित्रभानुसंज्ञकं पुत्रमबाप लेगे । किंभूतम् । स्फटिळ स्फटिकोपलः क्षारतलस्फटिकाभ्यामन्यः स्वच्छस्फटिकस्तद्वदुपमा यस्य स तथा तम् । निष्कल कमित्यर्थ भूतानां सुतोत्तमानाम् । क्षमाभृतां क्षान्तिमताम् । किंभूनमिव । कैलास मित्र । पक्षे क्षमाभृतां भूधराण वरमित्यर्थः । 'क्षितिक्षान्योः क्षमा' इत्यमरः । पक्षे स्फटिकाइमभिर्निर्मितं स्फटिकमयत्वात्कलासस्येति । अपिशब्दाध्य हरेण पितः समोऽपि द्विपन्मनः श . गा जिनभानोर्गणाः पूर्वभागः। सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः । यशोऽशुशुक्लीकृत सप्तविष्टपात्ततः सुतो बाण इति व्यजायत ।। १९ ।। द्विजेन तेनाक्षतकण्ठकोण्ठ्यया महामनोमोहमलीमसान्धया। अलब्धवैदग्ध्यविलासमुग्धया धिया निवद्धेयमतिद्वयी कथा ॥ २० ॥ आसीदशेषनरपति शिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालाम- खलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, चक्रवर्ति लक्षणोपेतः, चक्रधर ली के ललाट देशेऽलकभङ्गतामलकाचूर्णकुन्तलास्तपां भो रचनाविशेषरतस्य भावस्तत्ता तां गतः प्राप्तः । एतेनाजलं ऋतुरामूह विधानेन धूमस्य दिगन्तव्यापित्वं सूचित मिति । पुनः किंविशिष्टः । त्रयोति । वी वेदनयी सैव वधूस्तस्याः कर्ण श्रोत्रे तमालपाल्लया इव तमालपछवः । श्यामत्वसाधात्तमालकिसलयेनो - पमानम् ॥ १८॥ सरस्वतीति । ततचित्रगानोर्वाण इति वाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किंविशिष्टात्ततः । सरखतीति । सरस्वला भारल्या पाणिमुरोजसंपुटेन हखकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोञ्छितं होमादि- कर्गसंवन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्वेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति । यशमः कीर्तरंशवो दीप्तयस्तैः शुक्नीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स तथा तस्मात् । 'विष्टपं भुवनं जगत्' इत्यमरः ॥ १९ ॥ द्विजेनेति । इदानी वाणः कथां चिकीर्षुरति तीक्ष्णवुद्धिरम्यहंकारं निराकुर्वनाह-तेनेति । तेन वाणेन द्विजनेयं कादम्बरीरूपा कथा धिया बुध्व निबद्धा ग्रथिता । पूर्व बुद्ध्यारूढीकृल पश्चाटिखितेति भावः । शमुद्रसगकादम्बरीकथोपवन्धन धियः सामर्थ्य ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्धमे- वारोपयति-अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्वं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि कु- ण्टिना किमुत रामायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता तन गलीगसा गलिगा चासाबन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैद- उभयविलासश्चातुर्यलीला तेन मुग्धानगलमा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषण- बलाहुद्धरतितीक्ष्णत्वं फलितम् । द्वयीं वृहत्कथां बाराव दत्तां चातिकान्तत्यर्थः ॥ २० ॥ 'प्रसिद्धो बापि वयः स्यान्महीपालोऽथवा । दशरूपकेऽपि- प्रख्यातोत्पाद्यमिश्रत्वदात्रेधापि नविधा । अग्न्यातमितिहासादरुपायं कविकल्पितम् । मिधं च संक- रात्' इत्यादेरुक्तभदानां काव्यनाटकचम्मूनां मध्ये 'गद्यपद्यमयी चम्यूड़िया शेपवती च या । राजव- र्णनमाग स्यानगरीवर्णनं ततः ॥ तथा चामुकमन्यग्मिन्न तु तना कुत्रचित् ॥' यथा-'शूलसंवन्धो 1 ८ कादम्बरी । इव करकमलोपलक्ष्यमाणशङ्खचक्रलाउछनः, हर इव जिलभन्मथः, गुह इबाप्रतिहतश- क्तिः, कमलयोनिरिब विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्र. वाह इव भगीरथपथप्रवृत्तः, रबिरित्र प्रतिदिवसोपंजायमानोदयः, मेहरिव सकलोप- जीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानाद्रीकृतकरः, कर्ता महाश्चर्याणाम्, आहर्ता ऋतूनाम, आदर्शः सर्वशास्त्राणाम, उत्पत्तिः कलानाम, कुलभवनं गुणानाम, आगमः काव्यामृतरसानान, उदयशैलो भिन्नभण्डलय, उत्पातकेतुरहितजनस्य, प्रवर्त. भौमरतस्य यानि लक्षणानि सामुद्रिकशासप्रतिपादितानि तैरुपेतः सहितः । पुनस्तमेव विशेषयन्नाह-चक्रधरे- ति । करकमले हस्तपम उपलक्ष्यमाणं दृश्यमानं शङ्खचक्राकारं च रेखोपरेखाखका लाञ्छनं चिहं यस्य स तथा । क इव । चक्रधर इव विष्णुरित्र । सोऽपि शचक्रायुधलाग्छितकरः स्यादित्युपमानोपमेय- भावः । हर इवेति । जितो निजितो मन्मथजनक बान्मन्मथानीन्द्रियाणि येन स तथा । क इव । हर इव शंभुरिव सोऽपि जितमन्मथः स्यादित्युभयोः साम्यम् । गुह' इति । अप्रतिह्ताकुण्ठिता शक्तिः सा- मर्थ्य यस्येति स तथा । क इव । गुह् इव कार्तिकेय इव । सोऽध्यातिहतशक्तिः स्यादित्युभयोः साम्यम् । एतत्पक्षे शक्तिरस्वविशेषः । अतएव 'पाण्मातुरः शक्तिधरः' इलमरः । विगतेति । विगतो मानो दो यस्य तद्विमानं तथा कृतं राजहंसानां श्रेष्ठनृपाणां मण्डलं न्दं येन रा तथा । क इव । कमलयोनिरिव विधातेव । एतत्पक्षे विमानं देवयानं तत्स्वरूपीकृतं राजहंमागां पक्षिविशेषाणां मण्डलं येन स तथा । हंगा- धिरूडलादिति भावः । 'देवयानं विमानं स्यात' इत्यमरः । 'राजहंसास्तु ते चनुचरणरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभा वा । 'लक्ष्माइछाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा। क इव । जलधिरिव समुद्र इव । सोऽपि लभ्या रमायाः शोभाया वोत्पत्तिः स्थानं समुद्रमथनादेव तन्निर्गमात् । तथाच जगद्विभुषित मिति शोभाजनकल मिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः तृणामुद्धारस्तत्र प्रवृत्तो लग्नः । क इव । गङ्गाप्रबाह इव खर्धनीरय इव । सोऽपि भगीरथपथप्रवृत्तः स्यातदनुयायित्वादित्युभयोः साम्यम् । रविरिति । प्रतिदिवसं प्रत्यहम् उप जायमान उ. त्पद्यमान उदयः संपत्तेरुद्रेको यस्य स तथा । क इव । रविरिव भानुरिव । सोऽपि निरन्तरमुदयादचलाजाय- मानोद्गमः स्यादित्युपमा । मेरुरिति । राकलः समराल्लोकरुपजीव्यमाना सेव्या पादच्छाया कान्तिर्यस्य स तथा । क इव । मेरुरिव स्वर्गादि रिव । स कथंभूतः । सकलैरीदेवः । अन्येषां तत्र प्रवेशाभावात् । उपजीव्याः पादाः प्रत्यन्त पर्वतारतेपो छायातपाभावो यस्य स तथा । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्य- मरः । दिग्गज इति । अनवरतं निरन्तरं प्रवृनं कृतं यद्दानं जलसहितं देयद्रव्यं तेनाद्रकृतः स्तिमितः करो हस्तो यस्य स तथा । क इन । दिग्गज इव विशाग इव । एतत्पक्षे निरन्तरप्रवृत्तं प्रचलितं यद्दानं मन मदो दा प्रवृत्तिः' इति नः । तेन स्तिमितः कारः अण्डादण्डो यस्य स तथेत्यापमा ति। पूर्वभागः । यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मता, धौरेयः साहसिकानाम् , अग्रणीविदग्धानाम् , वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितारांति-- कुलाचलो राजा शूद्रको नाम । नाम्नैव यो निर्भिन्नारातिहदयो विरचितनारसिंहरूपाडम्बरम् , एकविक्रमाकान्तसकलभु- बनतलो विक्रमत्रयायासितं भुवनत्रयं च हंसति स्मेव वासुदेवम् । अतिचिरकाललग्नमति- क्रान्तकुनृपतिसहस्रसंपर्ककलङ्कमिव क्षालयन्ती यस्य कृपाणधाराजले चिरमुवास लक्ष्मीः । यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि निया, वा- चि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि शत्रुलोकस्योत्पातकेतुधूमकेतुः । प्रवर्तयितेति । गोष्टीवन्धानां मधुरकथानां प्रवर्तयिता प्रवर्तकः । आश्रय इति । रसिकानां रसवेत्तृणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां सत्त्ववतां मध्ये धौरेयो धुर्यः । अग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीमुख्यः । वैनतेय इति। विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि विन- तायाः खमातुः प्रमोदकृत्स्यादित्युगयोः साम्यम् । चैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वताः क्षेत्रसीमावर्तिपर्वता येन रा तथा । क इव । वैन्य इव पृथुराजेव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेपं पूर्ववत् । पृथुना पूर्व पर्वताकीर्णा धरित्रीं विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम् । नाम्नेति। यः शूद्रको वासुदेवं श्रीकृष्णं हसति स्मेव हास्यं चकारेव । कथंभूतः । नाम्नेवाभिधानश्रवणमात्रेणैव निर्भिन्नानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा। कीदृशं वासुदेवम् । विरचितेति । विर- चितो विहितो नारसिंहरूपलक्षण एवाडम्वर आटोपो येन स तथा तम् । एकेति । एकेनाद्वितीयेन विक्र- मेण पराक्रमेणाक्रान्तं व्याप्त सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथंभूतं वासुदेवम् । विक- मेति । विक्रमः पादविक्षेपस्तन्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं स्थितम् । अत्राय भावः---अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदा. रणे नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्वं जगदाक्रान्तम् । वासुदेवेन तु भुवनाक्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खाधारारूपे जले चिरं बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चके । खड्गबलालक्ष्मीः खवशीकृतेति भावः । किं कुर्वतीव । क्षालयन्तीव प्रमार्जयन्तीय । कम्। अतीति । अतिचिरकालो भूयानतीतः कालः समयस्तेन लग्नं जातम् पुनः कीदृशम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्य नरपतयस्तेषां सहनं तेन संपर्कः संबन्धस्तेन यः कलङ्कोऽभिज्ञानम् । अन्योऽपि पकादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शूद्रको भगवतो च मदकलकरिकुम्भपीठपादनं विदधतो लग्नस्थूलमुक्ताफलेन हैढमुष्टिनिपीडनान्निधूत राजैलबिन्दुदन्तुरेणेव कृपाणेनाकृष्यमाणा, सुभटोरःकपाटविघटितकवचसहनान्धका ध्यवर्तिनी करिकरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपं से गाद्राजलक्ष्मीः । यस्य च हे दि स्थितानपि भन्दिधनुरिव प्रतापानलो वियोगिनीन। रिपुसुन्दरीणामन्तर्जनितदोघो दिवानिशं जज्वाल। यस्मिंश्च राजनि जितजगति पालयति चित्रकर्मसु वर्णसंकराः, रतेषु केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु वि चन्द्रेण । तदनुकारित्वाजनाहादकत्वाच । वले सामर्थे मरुता वायुना । अतिवलत्वात् । तथा प्रज्ञा तिभायां सुरगुरुणा वृहस्पतिना । निःप्रतिमप्रतिभावत्त्वात् । एवरूपे सौन्दर्य मन सिजेन कामेन । मा मानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य बैति । सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति आदिशब्दात्खरूपार्थेऽपि मयड्ग्रहस्तस्य। प्रकटितेति।प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपा कारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः निशासु सङ्ग्रामरात्रिषु राजलक्ष्मीवैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव सगीपं संनिधिमगादागत सकृदित्येकवारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत आचरतः । किम् । मदेति । मदेर वारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरःपिण्डफलकं तस्य पाटनं विदारणम् । अर्थाद्वरिणामि पुना राजलक्ष्मी विशेषयन्नाह-आकृष्येति । आकृष्यमाणा समन्ताद्गृह्यमाणा । केन । कृपाणेन र इतः खझं विशिनष्टि --लग्नेति । लग्नानि संवद्धानि स्थूलानि स्थविष्टानि गजसंवन्धीनि मुक्ताफलानि वानि यस्य स तथा तेन । दृढेति । दृढमुष्टया यनिपीडनम् । अत्र दायमात्र विवक्षया न पुंचद्भावनि तस्मानिष्ठ्यूतं निर्गतं धारेव जलमिति रूपकं तस्य ये बिन्दवः पृषतः तैरेव दन्तुरेणोदप्रदश पमा । 'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषार कपाटानि तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यर दन्धकारस्त मिस्रं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह-करीति । का जानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्पस्तेन दुर्दिन तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्ड तेजस्ता वह्निर्दिवानिशमहोरात्रं जज्वाल प्रदीप्तो बभूव । किं कर्तुमिच्छुरिव । भर्तृन् दिधक्षुरिव दग्धुमिन किंविशिष्टान्भर्तृन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोतं प्र विशिनष्टि-अन्तरिति । अन्तमध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । कारााम् । रिपुर शत्रुवनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि । पूर्वमेव भर्तृव्यापादनात । एतेन है र्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् । पुनस्तदाधिक्यं : ह-यस्मिश्चेति । यस्मिन्राजनि जितनगति निर्जितविष्टपे महीं पृथ्वी पालयति शाराति सत्येतानि तेषु स्थलेष्वासन्यभूवुः । न प्रजानामित्यन्वयः । तान्येवाह-चित्रेत्यादि । चित्रकर्मस्वालेग्न्यकिर रक्तपीतादयस्तेषां संकर परस्परसंबवा चिनर्मशत पा. पापा गुणच्छदाः, गवाक्षषु जालमागाः, शाशकृपाणकवचषु कलकाः, रतिकलहपु दूतप्रष- णानि, सार्यक्षेषु शून्यगृहा नै प्रजानामासन् । यस्य च परलोकाद्भयम्, अन्तःपुरिकाकुंन्त- लेपु भङ्गः, नूपुरेषु मुखरता, विवाहेषु करग्रहणम्, अनवरतमखाग्निधूमेनाश्रुपातः, तुरङ्गेषु कशाभिघातः मकरध्वजे चापध्वनिरभूत् । तस्य च राज्ञः कलिकालभयपुजीभूतकृतयुगानुकारिणी, त्रिभुवनप्रसवभूमिरिव विस्तीर्णा, मजन्मालवविलासिनीकुचतटास्फालनजर्जरितोर्मिमालया जलावगाहनागतजयकुश्चरकुम्भ- नान्यत्र । अपराधाभावात् । शास्त्रेष्विति । शास्त्रेषु सिद्धान्तेषु चिन्ता चिन्तनम् । नान्यत्र । समग्रवस्तुनः सद्भावात् । स्वप्नेविति । स्वप्नदशायां विप्रलम्भा वियोगाः । नान्यत्र । पुरुषायुषजीविखाजनस्येति भावः छत्रेविति । छत्रे वातपत्रेषु कनकदण्डाः सुवर्णयष्टयः । नान्यत्र कनकदण्डाः । दण्डेन सुवर्णग्रहणम् । खखमार्गानतिक्रमेण तासां प्रवर्तनात् । ध्वजेविति । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षण वेलनम् । नान्यत्र । भीतेरभावात् । गीतेविति। गीतेषु गानेषु रागा वसन्तादयः शास्त्रीयाः, देशीया धनाश्रीप्रभृतय- स्तेषां विलसितानि चेष्टितानि । नान्यत्र रागाः क्रोधादयस्तेषां विलसितानि हननादिरूपाणि । तादृग्राग- द्वेपागावात् । करिष्विति । करिषु हस्तिपु मदो दानं तस्य विकारा विकृतयः । नान्यत्र मदोऽहंकारस्तस्य विकारास्तत्तद्विचेष्टितानि । मदो रागस्तस्य विकारा इति वा । सर्वदा गुरुवचनामृतास्वादमेदुरितमान- सलात् । चापेष्विति । चापेषु धनुःपु गुणस्य ज्यारूपस्य छेदः त्रुटनम् । नान्यत्र गुणस्य शौर्यादे- विच्छेदः । सर्वदा सदाचारित्वात् । गवाक्षेष्विति । गवाक्षेषु वातायनेषु जालमार्गा वातागमनहेतवो जा- लिकाः । नान्यत्र कुवेणीस्थापनपन्थानः । सर्वदाभयदानप्रवृत्तत्वात् । शशीति । शशी चन्द्रः, कृ- पाणं खजम्, कवचः संनाहः, एतेषां द्वन्द्वः । एषु कलङ्काश्चिह्नानि । नान्यत्र कुलमालिन्यादिहेतवो व्यभिचारादिदोषाः । रतिकलहेविति । रतिकलहेषु कामकेलिपु विग्रहेषु दूतप्रेषणानि संचारकगम. नानि । नान्यत्र । सर्वदा प्रबलविरोधिनोऽभावात् । सार्यक्षेष्विति । सारयः खेलन्यः, अक्षाः पाशकाः, तेषु शून्यगृहाः शान्यस्थानानि । नान्यत्रोद्वसगृहाणि । राजदेयद्रव्यजनितपीडाभावात् । यस्य चेति । यस्य राज्ञः । अभूदिति क्रियान्वितम् । कर्मीभूतमाह-भयमिति । परलोकादेव जन्मान्तरादेव तत् । न तु शत्रुलो- कात् । तथा यस्य राज्ञः । अन्तःपुरे भवा आन्तःपुरिकाः । भवार्थे टकू । तासां नायिकानां कुन्तलेपु के- शेषु भो वक्रता । नान्यत्र । तथा नूपुरेपु हंसकेषु मुखरतानुरणनरूपा । न तु प्रजासु मौखयं वाचालत्वम् । विवाहेविति। विवाहेधूपयामेषु करग्रहणं हस्तग्रहणम् । न तु प्रजासु करो राजदेयद्रव्यं तद्वहः । अनवरतेति । अनवरतं निरन्तरं मखाग्निधूमेन यज्ञाग्निधूमेनाश्रुपातो नेत्रजलच्युतिः । न तु शोका- दिना । तुरङ्गेति । तुरसेप्वपु कशा चर्भदण्डस्तस्याभिघातः महारः । नान्यत्र । मकर इति । मकरध्वजे कंदर्प चापस्य धनुषो ध्वनिः । अन्यत्र न भयागावात्तदारोपणमिति भावः । तस्यति । तस्य च राज्ञो राजधान्यासीदित्यन्वयः । तां विशेषयन्नाहकलीति । कलिकालाद्यद्भयं नासरतस्मात्पुजीभूतं सगुदायीभूतं यत्कृतयुगं सत्ययुगं तदनुकरोतीत्येवंशीला या सा । विस्तीर्णेति । वि. स्तीमा विपुला । केव । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य प्रसवभूमिरुत्पत्तिस्थलं सिन्दूरसंध्यायमानसलिलयोन्मदकलहंसकुलकोलाहलमुखरीकृतकूलया वेत्रवत्या परिगता विदिशाभिधाना नगरी राजधान्यासीत् ।

 स तस्यामवजिताशेषभुवनमण्डलतयाविगतराज्यचिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचितनीतिशास्त्रनिर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः समानवयोविद्यालंकारैरनेकमूर्धाभिषिक्तपार्थिवकुलोद्गतैरखिलकलाकलापालोचनकठोरमतिभिरतिप्रगल्भैः कालविद्भिः प्रभावानुरक्तहृदयैरग्राम्योपहासकुशलैरिङ्गि-


तेषामास्फालनेनाघातेन जर्जरिताः क्षीणा ऊर्मिमालाः कल्लोलपङ्क्त्यो यस्याः सा तथा तया । अत्र कुचानामतिकाठिन्यं व्यङ्ग्यम् । जलेति । जलं पानीयं तस्यावगाहनमवलोडनं तदर्थमागताः समायाता जयकुञ्जराः परदलदलनसमर्था हस्तिनस्तेषां कुम्भाः शिरःपिण्डाः तेषु शोभाकृद्यत्सिन्दूरं नागजं तेन संध्यायमानं संध्यावदारक्तं सलिलं जलं यस्याः सा तथा तया । उन्मदेति । उन्मदानां प्रबलमदानां कलहंसानां कादम्बानां यानि कुलानि तेषां यः कोलाहलोऽनभिव्यक्तध्वनिस्तेन मुखरीकृतं प्रतिध्वनियुक्तं कूलं सैकतं यस्याः सा तथा तया । अत्र विस्तृतकमलस्वच्छपानीयादि व्यङ्ग्यम् । किमभिधाना राजधानीत्याशयेनाह--विदिशेति । विदिशेत्यभिधानं यस्याः सा तथा ।

 स तस्यामिति । तस्यां नगर्यां स राजातिचिरं बहुकालं प्रथम आद्ये वयस्यवस्थायां सुखं सातं यथा स्यात्तथोवास वासं चक्र इत्यन्वयः । अथ राजानं विशेषयन्नाह--विगतेति । विगतो दूरीभूतो यो राज्यचिन्ताभारस्तेन निर्वृतो निष्पन्नप्रयोजनः । तत्र हेतुमाह--अवजितेति । अवजितानि स्वायत्तीकृतान्यशेषाणि समग्राणि भुवनमण्डलानि येन तस्य भावस्तत्ता तया । द्वीपेति । एकस्माद्द्वीपादन्ये द्वीपा द्वीपान्तराणि तेभ्य आगताः समायाता येऽनेके बहवो भूमिपाला राजानस्तेषां मौलयः किरीटानि शिरांसि वा तेषां मालाः स्रजः पङ्क्त्यो वा ताभिर्लालितं क्रीडितं चरणयुगलं पादयुग्मं यस्य स तथा । किं कुर्वन् । उद्वहन्नुत्पाटयन् (?) । किम् । भुवनभारं जगद्वीवधम् । केन । भुजेन बाहुना । किमिव । वलयमिव बाहुभूषणमिव । कया । लीलया क्रीडया । स्वल्पप्रयासेनेत्यर्थः । किंविशिष्टः राः । परीति । परिवृतः परिवेष्टितः । कैः । अमात्यैर्मन्त्रिभिः । ‘अमात्यः सचिवो मन्त्री धीसखः' इति कोशः । किं कुर्वद्भिस्तैर्मन्त्रिभिः । उपहसद्भिरुपहासं कुर्वद्भिः । कम् । अमरगुरुमपि बृहस्पतिमपि । कया । प्रज्ञया बुध्द्या । अथ मन्त्रिणो विशिनष्टि--अनेकेति । अनेके च ते कुलक्रमागताश्चानेककुलक्रमागताः । कुलपारंपर्यागतैर्न त्वाधुनिकैरित्यर्थः । असकृदिति । असकृन्निरन्तरमालोचितं निदिध्यासितं यन्नीतिशास्त्रं नृपोचिताचारबोधको ग्रन्थस्तेन निर्मलानि स्वच्छानि मनांसि येषां ते तथा तैः । अलुब्धैरिति । अलुब्धैः अलोलुपैः स्निग्धैर्वत्सलैः । ‘स्निग्धस्तु वत्सलः' इति कोशः । प्रबुद्धैः पण्डितैः । पुनः किं कुर्वाणो नृपतिः । राजपुत्रैर्नृ ‘वभागः । १३ ताकारवेदिभिः काव्यनाटकाख्यानकाख्यायिंकालेख्यव्याख्यानादि क्रियानिपुणैरतिकठिनपी- वरस्कन्धोरुबाहुभिरसकृदवदलितसमरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकर सैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमः तिचिरमुवास । तस्य चातिविजिगीषुतरा महसत्वतया च तृणमिव लघुवृति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि रूपवतोऽपि संतानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीत्सत्यपि रूपविलसोपहसितरतिविभ्रमे लावण्यवति विनयवत्यैन्वयवति हृदयहरि णि चवरोधजने । स कदाचिदनवरतदोलायमानरतवलयो घर्घरिकास्फालनप्रकम्पझणझणा लविद्भिः समयxः । अवसरसैरिति यावत् । प्रभावेति । प्रभावो महात्म्यं तेनानुरतान्यासक्तीनि हृद् यानि चेतांसि येषां ते तथा । अग्रामेति । अग्राम्यो नागरिक य उपहासो नर्मत्रचोविलासरतत्र कुशलै श्चतुरैः। ‘कुशलश्चतुरोऽभिज्ञः -' इति कोशः । इङ्गितेति । इङ्गितं चेष्टाविशेषः आकार आकृतिः त विदन्तीत्येवंशीलास्ते तथा तैः । काव्येति । काव्यं निपुणकविकर्म, अवस्थानुकृतिर्नाटकम्, आस्थान कानि चूर्णकानि, आख्यायिका वासवदत्तादिःआलेख्यानि चित्रकर्माणि, व्याख्यानान्यर्थनिर्वचननि, इ त्यादिका यः क्रियाः कार्याणि तेषु निपुणैदथुः। निष्णातो निपुणो दक्षःइति कोशः । अतीति । अतिकठिन अतिकटोराः पीवराः पुष्टः स्कन्धा वाहुशिरांस्युरयो विस्तीर्ण बाहवश्च येषां ते तथा तैः असकृदिति । असकृन्निरन्तरमवदलिता मर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुद्विपपतया एव पीटचन्धाः स्थलविशेषा यैरते तथा तैः । केसरीति । केसरिणां सिंहानां किशोरकैरिव बालैरिव । अत्र किशोरशब्दोऽल्पवयसि सामान्येन प्रयुक्तः । ‘किशोरोऽल्पवया हयः’ इति तु विशेषो ग्रन्थकृता ना श्रितः । विक्रमैरिति । विक्रम एव पराक्रम एवैकोऽद्वितीयो रसो येषां ते तथैवंविधैरपि। विनयेन प्रश्रयेण व्यवहारो व्यवहरणं विद्यते येषां ते तथा तैः । एतेन शक्तौ सत्यामपि विनयाधिक्यं सूचितम्। अन्वयस्तु प्रागे- वोक्तः । तस्य चेति । तस्य राज्ञः प्रथमे वयसि वर्तमानस्यापि । अत्र वृद्धापेक्षया वयसः प्राथम्यं ज्ञेयम्। अन्यथाग्रेतनेनान्वयानुपपत्तिः । एवंविधेऽवरोधजने सत्यपि सुरतसुखस्योपरि निधुवनसातास्योपरि द्देष इय गत्सर इवासीद्वभूव । किं कुर्वतो राज्ञः । आकलयतः संभावयतः । किम्। स्त्रैणं स्त्रीसमूहम् । तदेव विशिनष्टि-घ्लक्ष्यिति । लघु तुच्छा वृत्तिर्वर्तनं यस्य तत् । किमिव । तृणमिव यवसभिघ । एतेन तारा गकिंचित्करवं सूचितम् । कया हेतुभूतया । अतीति । अतिशयेन विजेतुमिच्छुर्विजिगीषुतय भयात्त तया । तद्रसाक्षिप्तचेतस्कत्वेन कामोत्पत्तेरसंभवात्। पुनर्हवन्तरं प्रतिपादयन्नाह--महेति । गहारात्त्वम तिशायि धैर्यं तत्र भावतत्ता तया । प्रायशो महासत्त्वस्य सिंहवखम एव कामः स्यात् । किंविशिष्टस्य राज्ञः । रूपवतोऽपि सौन्दर्ययतोऽषि । एतेन युवतिमनो(न उ)न्मादकत्वेऽपि तदभिलापाभाव इति विभाव नोक्तिः । अत्रापिशब्दो विरोधालंकारद्योतनार्थः । एतादृशोऽपि विषयमुखोपरत इति विरोधः । पुनरेव राजानं विशेषयन्नाह--संतानार्थिभिरिति । संतानमपत्यं तदेवार्थः प्रयोजनं विद्यते येषां ते तथा तैः १४ कादम्बरी । यमानमणिकर्णपूरः खयमारब्धमृदङ्गवाद्यः संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासा- रशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदा- चिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन,कदाचिदालेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतक- विन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिव- समैनैषीत् ।यथैव च दिवसमेवमारव्धविविधक्रीडापरिहासचतुरैः सुहृद्भिरुपेतो निशामनैषीत् । गीतनृत्यवाद्य त्रयं प्रेक्षणार्थे कृतं संगीतकमुच्यते । तत्प्रसङ्गेन । तत्संवन्धेनेत्यर्थः । इतो राजानं विशेषयन्नाह- अनवरतेति । अनवरतं निरन्तरं दोलायमानं कम्पमानं रत्नवलयं कङ्कणं यस्य स तथा । घर्घरिकेति । घर्षरिका वाद्यविशेषस्तस्या आस्फालनं वादनं तेन यः प्रकम्पश्चलनं तेन झणझणायमानो झणझणेति शब्द कुर्वाणो मणिकर्णपूरो मणिखचितः कर्णालंकारो यस्य स तथा । स्वयमिति । स्वयमात्मनैवारब्धं विहितं मृदङ्गवद्वाद्यं वादिनं येन स तथा । उभयहस्ताभ्यां तद्वादनादिति भावः । पुनः कदाचित् । मृगयेति । मृगयाखेटकस्तस्या व्यापारेण व्या(वि)हत्या। अविरलेति । अविरलमविच्छिन्नं विमुक्ताः क्षिप्ता ये शरा वा. णास्तेषामासारो वेगेन वर्षस्तेन शून्यीकृतं काननं वनं येन स तथा । अत्र समग्रवनचा रिव्यापादानं व्यङ्ग्यम् । आबद्धति । आबद्धमारचितं विदग्धानां प्रेक्षावतां मण्डलं येन स तथा । कदेति । काव्यं पूर्वव्याव- र्णितस्वरूपं, प्रबन्धाः कथास्तेषां रचनेन ग्रथनेन । एतेन राज्ञोऽपि पण्डितजनानुरागित्वं प्रेक्षावत्त्वं च सू- चितम् । पुनः केन । शास्त्रेति । शास्त्राणां न्यायादीनामालापेनापृच्छनेन । 'आपृच्छालापः संभापः' इति कोशः । पुनः केन । आख्यानकेति । आख्यानकं व्यक्तकथा, आख्यायिका वासवदत्तादिका, इति- हासः पुरावृत्तम्, पुराणं मत्स्यादि, तेषामाकर्णनेन श्रवणेन । कदाचिदिति । आलेख्यं चित्रकर्म तस्य विनोदेन क्रीडयेत्यर्थः । पुनः केन । वीणयेति । वीणा विपञ्ची तद्वादनेन तच्छ्रवणेन चेत्यर्थः । पुनः केन । दर्शनेति । दर्शनार्थ विलोकनार्थमागताः प्राप्ता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रूषा पादसपर्या तया। पुनः केन । अक्षरेति । अक्षरस्य वर्णरय. च्युतिर्यत्र तदक्षरच्युतकम् । यथा-'कुर्वन्दिवाकराग्लेषं दधचरणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥' इति । अत्र करेणुपदात्ककारच्युतौ द्वितीयार्थ- प्रतीतिः । मात्रायाश्च्युतियंत्र तन्मात्राच्युतकम् । यथा- -'मूलस्थितिमधः कुर्वन्पात्रैजुटो गताक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥' इति । विठपदादिकारमात्राच्युतौ वटस्यार्थस्य प्रतीतिः । पद्यवर्ण- संख्यया बिन्दुमात्र व्यवस्थापनेन तद्वोपलब्धिः बिन्दुमती यथा- -'कि०००० ििोः कु. नन्दः । ००००० न००ीकोः ॥' इति । एतत्पद्यं यथा- -'त्रिनयनचूड़ा- रनं मित्रं सिन्धोः कुमुदतीवन्धुः । अयमुदयति घुसृणारुणरमणीव दनोपमश्चन्द्रः ॥' गूढो गुंफश्चतुर्थः पादो यस्य तद्ढचतुर्थपादं चित्रम् । एतदुदाहरणं विदग्धमुखमण्डनादवसेयम् । प्रहेलिका प्रवहिका । सा पापस विंशतिम । ताभ्योऽशादश विलीनतामा पूर्वभागः। १५ एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि किंचिन्मुक्तपाटलिम्नि भगवति सहस्रम- रीचिमालिनि राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपावलम्बिना कौक्षेयकेण संनिहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरलमलयजार्नुलेपनधवलितस्तनत- टोन्मजदैरावतकुम्भमण्डलेव मन्दाकिनी, चूडामणिप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती रा- जभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकल- राजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती,राज्याधिदेवतेव विग्रहिणी प्रतीहारी समुपसृत्य वासरमनैपीत् । एवं तथैव निशां त्रियामामपि । सुहृद्भिर्मित्रैरुपेतः संयुतः । कीदृशैः। आरब्धेति । आरब्धाः प्रारब्धा ये विविधक्रीडासु परिहासास्तेषु चतुरैर्दक्षैः अनैपीदगमयदिति संवन्धः । एकदेति । एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य निकटदेशमागत्य राजानं सबिन- यमब्रवीदित्यन्वयः । विनयेन सहवर्तमानमवोचदित्यर्थः । सूर्यवर्णनाव्याज उक्त्यवसरमाह-भगवतीति । श्रीसूर्य सतीत्यर्थः । इतः सूर्यं विशेषयन्नाह–सहस्त्रेति । सहस्रसंख्या ये मरीचयः किरणास्तैर्मालते शोभते तान्धारयतीति वा यः स तथा तस्मिन् । नेति । नातिदूर खल्पकालीनमुदितमुद्गमनं यस्य स तथा तस्मिन् । नवेति । नवानि प्रत्यग्राणि यानि नलिनानि तेषां दलानि पत्राणि तेषां यः संपुटो मुकुलस्तं भिनत्तीति स तथा तस्मिन् । किंचिदिति। किंचिदीषन्मुक्तः परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तथा तस्मिन् । दूरोदितेत्यारभ्य त्रिभिर्विशेषणैः प्रत्यूषसमयो व्यज्यते । कीदृशं राजानम् । आस्थानेति । आस्थान- मण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । प्रतीहारी विशेषयन्नाह-भीषणेति । भीपणा भयानका रमणीया मनोज्ञाकृतिराकारो यस्याः सा तथा । रमणीयत्वे दृष्टान्तमाह-चन्दनलतेवेति । यथा चन्दनलता वस्तु. स्वभावादेव रमणीया तशेयमपीत्यर्थः । लताया भीषणत्वे हेतुमाह-संनिहितति । संनिहिताः पार्थवर्तिनो विषधराः सपा यस्याः सा तथेत्यर्थः। अस्या भीषण आगन्तुकहेतुमाह-वामेति। वामपार्श्वे सव्यप्रदेशेऽव- लम्बतेऽवतिष्ठत इत्येवंशीलेन कोक्षेयकेण खझेन । 'तरवारिमण्डलामः खङ्गकौक्षेयको' इति कोशः । खझं विशि. नष्टि-अङ्गनेति । अङ्गनाजनः प्रमदावर्गस्तस्य विरुद्धेन । त्रपोत्पादकेनेत्यर्थः । यथा चन्दनलताया निसर्गतो रमणीयत्वेऽपि संनिहितविषधरत्वेन भीषणत्वं तथैतस्या अपि स्वभावतो बन्धुरत्वेऽपि वामपार्श्ववर्तिनिस्त्रिंश- स्वैन भीपणवमित्यभिप्रायः । अथ प्रतीहारी विशिनष्टि—अविरलेति । अविरलं धनतरं यन्मलयजस्य चन्द- नस्यानुलेपनगुद्वर्तनं तेन धवलितं शुभ्रीकृतं रतनतटं कुचतटं यस्याः सा तथा । तत्र दृष्टान्तमाह-मन्दाकि- नीव स्वधुनीव । इतो गङ्गां विशेषयन्नाह--उन्मजदिति । उन्मजन्मानं कुर्वन्य ऐरावतो हस्तिमालस्तस्य कुम्गमण्डलं शिरःपिण्डचक्रवालं यस्यां सा तथा । चन्द्रशुभ्रकुम्भोपमानेन कुचतटस्य काटिन्यं व्यज्यते । केव । मूर्तीति । मूर्तिमती विग्रहवती राजाज्ञेव नृपशिष्टिरिव । ननु राजाज्ञा संनिहितराजशिरोभिरुह्य- माना । भवेत् । इयं तु तथा न भवतीत्यत आह-: -चूडेति । अर्थात्संनिहितराजमस्तकेषु चूडामणयः शिरो- मणयस्तेषु यः प्रतिविम्बः प्रतिच्छायस्तस्य छलं मिषं तेन । राजभिर्नृपैः शिरोभिरुत्तमा.रुह्यमाना बह१६ कादम्बरी। क्षितितलनिहितजानुकरकमला सविनयमब्रवीत्-देव, द्वारस्थितासुरलोकमारोहतस्त्रिशको- रिव कुपितशतमखहुंकारनिपातिता राजलक्ष्मीदक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति---'सकलभुवनंतलरत्नानामुदधिरिवैकभाजनं देवः । विहंगमश्चा- यमाश्चर्य तो निखिलभुवनतलरत्नमिति कृत्वा देवपादमूलमादायागताह मिच्छामि देवदर्शन- सुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां रोज्ञामालोक्य मुखानि 'को दोषः प्रवेश्यताम्' इत्यादिदेश । अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारी प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनमशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम् , अनेकरत्ना- त्युत्प्रेक्षा । अपूर्वति शेषः । अतएव विग्रहिणी शरीरिणी। पुनस्तामेव विशेषयन्नाह-क्षितीति । क्षिति- तले भूमितले निहिती स्थापितो जानू तलकीलो, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन सहवर्तमानम् । किमब्रवीत्तत्राह--देवेति । हे देव हे स्वामिन्, द्वारे स्थिता चाण्डालानां दिवाकी- तीनां कन्यका कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमादाय गृहीखा देवं खामिनं विज्ञापयति । खरहस्यं निवेदयतीत्यर्थः । केव । सुरेति । सुराणां देवानां लोकं स्वर्गमारोहत आरोहणं कुर्वतस्त्रिशको- रयाज्यस्य राजलक्ष्मीरिव । तामेव विशेषयन्नाह--कुपितेति । त्रिशोरयाज्यस्य देवयागात्खर्गे वासो न भवतीत्यतः कुपितः क्रुद्धो यः शतमख इन्द्ररतस्य हुंकारः कोपध्वनिस्तेन निपातिताधःक्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथाद्दक्षिणमार्गादागता प्राप्ता । प्रतीहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह-सकलेति। चाण्डालकन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुकमादाय देवस्य राज्ञः पादमूलं चरणमूलमहमागता देवदर्शन सुखं महाराजस्यावलोकनसातमनुभ- वितुमनुभव विषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह-सकलेति । सकलानि समग्राणि यानि भुवन- तलानि तेपु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्ना- नां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्यभूत इत्यद्भुतप्रेक्षणविषयः । अतस्ताह- शोक्तविशेषलादेव निखिलानि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ जातो यदुत्कृष्टं तद्रत्नमभिधी- यते' इति । आदाय गृहीखा । देवः प्रमाणमिति । यदेवाथ राज्ञोऽनुशासनं तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्वयः । प्रतीहार्युक्तं चाण्डालकन्यका विज्ञापनावाक्यं सर्वं नृपेणाकर्ण्य राजमन्त्रि- वैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोपः प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा । उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृखा । समीपवर्तिनां निकटस्थानां राज्ञां मन्त्रिणां च मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दिदृक्षति ज्ञात्वेत्यर्थः । व मागः । १७ भरण किरणजालकान्तरितावयवमिन्द्रायुधसहनसंछादिताष्टदिग्भागमिव जलधरदिवसम् अ- वलम्बितस्थूलमुक्ताकलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसिन्धुफेनप- टलपाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तपर्यङ्किकानिपण्णम्, उद्धूयमानसु- वर्णवण्डचामरकलापम्, उन्मयूखमुखकान्तिविजयपराभवप्रणते शशिनीव स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्क श्यामायमानैः प्रणतरिपुनिःश्वासमलिनीक- तैरिव चरणनखमयूखजालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेनाचिरम- दितमधुकैटभरुधिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखि- तहसमिथुनसनाथपर्यन्ते चारुचामरवायुप्रनर्तितान्तर्देशे दुकूले बसानम्, अतिसुरभिचन्दना- णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि । खार्थे कप् । मरीचिमण्डलानि तैरन्तरिता आ- च्छादिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह-इन्द्रेति । इन्द्रायुधानां हरिकार्मुकाणां यत्सहस्रं तेन संछादितास्तिरोहिता अष्टौं दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधरदिव- समिव प्राइदिनमिव । पुनस्तमेव नृपं विशिनष्टि-नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौम तस्या वितानमुलोचः । 'उल्टोचो वितानं कदकोऽपि' इत्यभिधानचिन्तामणिः । तस्याधस्तात्तदधःप्रदेश इन्दुका- न्तानां चन्द्रकान्तमणीनां या पर्यतिका मञ्चिका तस्यां निपण्णगुपविष्टम् । अथ वितानं विशेषयन्नाह-अ- वेति । अवलम्बित आश्रितः स्थूलानां स्थ विष्टानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य तस्य । कनकेति । कनकं सुवर्ण तस्य या गृङ्खला बन्धनरश्मयस्तै नियमिता निबद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिन्स तथा तस्य । गगनेति । गगनसिन्धोः स्वर्णद्याः फेनो डिण्डीरः । 'डिण्डीरोऽब्धि. कफः फनः' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत्पाण्डुरं शुभ्रं तस्य । पुनर्नृपं विशिनष्टि---उद्धू- येति । उयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्वनयप्रियध्वेतादृशानि चामराणि प्रकीर्णकानि

समूहो यस्य स तम् । स्फटिकेति। स्फटिकानां स्वच्छमणीनां यत्पादपीटं चरणस्थापनस्थलं तत्र

विन्यस्तः स्थापितो वामपादः राव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह-शशिनीति । शशिनीव चन्द्रमसीव । अथ शशिनं विशेषयन्नाह-उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिनेतादृशं यन्मुखं तस्य या कान्तिप्तिस्तया यो विजयो जयस्तेन यः पराभवरितरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयवाह- चरणेति । चरणानां पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेपां जालानि समूहास्तरुपशोभमानं भासमानम् । मयूख जालं विशेषयन्नाह-इन्द्रेति । इन्द्रनीलमणीनामिन्द्रमणानां या कुटिमप्रभा वद्धभूमिका- न्तिस्तस्याः संपर्को मिश्रभावरतेन श्यामायमानैः श्यामवदाचरमाणः । कीदृशैरिव । प्रणतेति। प्रणता नता ये रिपवः शत्रवतेषां ये निःश्वासाश्चेतनाः तैमलिनीकृतर्मालिन्यं प्राप्तैरिव । पुनर्नृपं विशेषयन्नाह-ऊरू इति । ऊरह सक्थी तयोयुगलं तेन विराजमानं शोभमानम् । ऊरुयुगलं विशिनष्टि-आसनेति । आसन उपवेशनस्थल उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तेषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेत. तेषां कलापः १८ कादम्बरी । नुलेपनधवलितोरःस्थलम्, उपरिविन्यस्तकुङ्कुमस्थासकमन्तरान्तरानिपतितबालातपच्छेदमिव कैलासशिखरिणम् , अपरशशिशङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अतिचप. लरीज्यलक्ष्मीवन्धनिगडकटकशङ्कामुपजनयतेन्द्रमणिकेयूरयुग्मेन मलयजरसगन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितयाहुयुगलम् , ईर्षदालम्बिकर्णोत्पलम्, उन्नतघोणम्, उत्कुल्लपुण्डरीकनेत्रम् , अमलकलधौतपट्टायतमष्टमीचन्द्रशकलाकारमशेषभुवनराज्याभिषेकपूर्तमूर्णासनाथं ललाटदे- ..... शमुद्वहन्तम, आमोदिमालतीकुसुमशेखरमुषसि शिखरपर्यस्ततारकापुजमिव पश्चिमाचलम्, आभरणप्रभापिशङ्गिताणतया लग्नहरहुताशमिव मकरध्वजम्, आसन्नयतिनीभिः सर्वतः अतिसुरभि अतिसुगन्धि यच्चन्दनं मलयजं तस्यानुलेपनमङ्गरागस्तेन धवलितं शुभ्रीकृतमुरःस्थलं वक्षःस्थलं यस्य स तथा तम् । उपरीति । उपरि । अर्थाद्वक्षसः । विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हरत- बिम्बा यस्य स तम् । 'स्थासकस्तु हस्तबिम्बम्' इति कोशः । कमिव । अन्तरेति । अन्तरान्तरा मध्ये मध्ये निपतिताः पर्यस्ता वालातपस्य नवीनालोकस्य छेदाः खण्डा यस्मिनेतादृशं कैलासशिखरिण मिव रजताद्रि मिव । पुनः प्रकारान्तरेण तमेव नृपं विशेषयन्नाह-अपरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य या शङ्का भ्रान्ति- स्तया नक्षत्राणि तारास्तासामाली ( सां माला ) श्रेणी तद्रूपयेव हारलतया। 'हारो मुक्तातः प्रालम्बस्रकलापा- चली लता' इति कोशः । तेन कृतो विहितो मुखस्याननस्य परिवेषः परिधिर्यस्य स तम् । अनेन हारलताया अत्यन्तनैमल्यं मुखस्य च चन्द्र साम्यं सूचितम् । 'परिधिः परिवेपश्च' इति कोशः । अतीति । अतिचपलाति- चञ्चला या राज्यलक्ष्मीराधिपत्यश्रीरतस्या बन्धो नियमनं तत्र निगडोऽन्दुकम्तस्य यत्कटकं वलयं तस्य शङ्कामा- रेकामुपजनयता कुर्वता । एवंभूतेनेन्द्रमणियुक्तमिन्द्रनीलमणिखचितं यत्केयूरयुग्ममझदद्वन्द्वं तेन वष्टितं परिक्षिप्तं बाहुयुगलं भुजाद्वितयं यस्य स तथा तम् ।यद्यपि समस्त वेष्टितपदस्य वाहुपदान्वितस्य विभक्त्यन्तरबद्धे- नान्वयस्तथापि विशेषे क्वचित् 'मानेन जितेन्द्रियः' इत्यादौ तथा दृष्टवाददोपो द्रष्टव्यः । केनेव । मलयेति । मलयजश्चन्दनसक्तो यो रसो द्रवस्तस्य गन्धे परिमले लुब्धेनासक्तेन भुजङ्गद्वयेनेव सर्वंयुग्मेनेव । ईप- दिति । ईपत्किचिदालम्बि लम्बमानं कर्णोत्पलं श्रवणपङ्कजं यस्य स तथा तम् । उन्नतेति । उन्नतोच्चा वोगा नासिका यस्य स तम् । उत्फुल्लेति । उत्फुल्लं विकसितं यत्पुण्डरीकं सिनाम्भोजं तद्वनेत्रे लोचने यस्य स तम् । किं कुर्वन्तं नृपम्। ललाटदेशमलीकप्रदेशमुद्वहन्तं धारयन्तम् । अथवालीकं विशेषयन्नाह–अमलेति । अमलं निर्मलं यत्कलधौतं सुवर्णं तस्य यः पट्टस्तद्वदायतं विस्तीर्णम् । 'अयनम्' इति पाठे सुवर्णतिलकस्थानम् । 'अयनं सरणिर्मार्गः' इति कोशः । अष्टमीति । अष्टम्यां यच्चन्द्रशकलं तदर्धभागस्त द्वदाकार आकृतिर्यस्य तत्तथा । उभयोः पक्षयोरष्टम्यामष्टावेव कला इत्यर्धचन्द्रः । अतोऽष्टमीग्रहणं युक्तमेवेति भावः । अशेषति । अशेषाणि समग्राणि यानि भुवनानि तेपां राज्यमाधिपत्य तस्याभिषेको मङ्गलस्नानं तेन पूतं पवित्रम् । ऊति । ऊर्णा ध्रुवोर]न्तरावर्तस्तेन रानाथं सहितम् । 'ऊर्जा मेपादिलोम्नि स्यादावर्तस्त्व(ते चा न्तरा भ्रुवोः' इत्यमरः । स च पूर्वभागः । १९ सेवार्थमागताभिरिव दिग्वधूभिवार विलासिनीभिः परिवृत्तम्, अमलमणिकुट्टिमसंक्रान्तसक- लदेहप्रतिविम्बतया पतिप्रेम्णा वसुंधरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतया- प्यसाधारणया राजलक्ष्म्या सैमालिङ्गितदेहम, अपरिमितपरिवारजनमध्यद्वितीयम्, अनन्त- गजतुरगसाधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम् , तमपि धनुपि निपण्णम्, उत्सादितद्विषदिन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, महादोपमपि सकलगुणाधिष्ठानम् , कुपतिमपि कलत्रवल्लभम् , अविरतप्रवृत्त- आसने स्थि- र्यस्य स तम् । अत्राभरणदीप्तिहरनेत्रोद्भववयो राजमकरध्वजयोश्चोपमानोपमेयभावो दर्शितः । आसन्नेति। आसन्नवर्तिनीभिर्निकटस्थायिनीभिः सर्वतो विश्वतः सेवार्थ सपर्यार्थमागताभिः प्राप्ताभिरविलासिनीभिर्वा- राजनाभिः । काभिरिव । व्यापकलाद्दिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव । अत्र दिग्वधूवारविलासिन्योः साम्यं सृचितम् । ताभिः परिवृतं परिवेष्टितम् । अमलेति । अमलाः स्वच्छा ये मणयश्चन्द्रकान्ताद्यास्तेषां कु- टिमं बद्धभूस्तस्मिन्संक्रान्तं यत्सकलदेहप्रतिविम्वं समग्रशरीरप्रतिच्छायस्तरय भावस्तत्ता तया। हेलर्थे तृतीया । पतिः स्वामी तस्य प्रेम प्रीतिस्तेन च वसुंधरया पृथिव्या हृदयेनेव स्वान्तेनेवोामानं वहमानम् । अशेषेति । अशेषाः रामग्रा ये जना लोकास्तेषां भोग्यतां भोगयोग्यतामुपनीतया प्राप्तयापि । सर्वसाधारणयेत्यर्थः । असाधारणया च तथा चान्येपामेतादृशी राजलक्ष्मीनास्तीत्यपकर्षात्काभ्यां साधारणासाधारणया च राज- लक्ष्म्या समालिङ्गितमुपगृहितं देहं शरीरं यस्य स तथा तम् । अत्र विरोधाभासोऽलंकारः । साधारणासा- धारणयोर्विरुधर्मसात् । तत्परिहारपक्षेऽसाधारणया । सर्वोत्कृष्टयेत्यर्थः । अपरिमितेति । अपरिमितोऽसं- ब्येयः परिवारजनः परिच्छदजनो यस्य रा तम् । एवं बहुजनत्वेऽप्यद्वितीयं न द्वितीयो जनो यस्येति विरोधः। तत्परिहारपक्षेऽद्वितीय इत्यस्य सर्वोत्कृष्टत्वमित्यर्थः । अनन्तेति । अनन्तान्यसंख्यानि गजा हस्तिनस्तुरगा अश्वास्तेषां साधनान्युपकरणानि सहाया यस्य । 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः । एवं च बहुसहायवत्त्वेऽपि केवलं खड्ग ः खगमात्रं सहायो यस्येति विरोधः । तत्परिहारपक्षे खङ्गमात्रसहायमित्यस्य युद्धे तदन्यानपेक्षत्वमित्यर्थः । एकदशस्थितमिति । एकदेशः सभामण्डपादिः, जनपदो वा । तत्र स्थितमपि निपण्णमपि व्याप्त समाक्रान्तं भुवनमण्डलं जगन्मण्डलं येनेति विरोधः । परिहारपक्षे व्याप्तं ख्यातं भुवनमण्डले यमिति विग्रहः (१)। विशेषेणाप्तं व्याप्तमिति वार्थः। 'व्याप्तं ग्ल्याते समाकान्ते' इति विश्वः । आसने स्थित. मिति ! आसने भद्रासने स्थितमप्युपविष्टमपि धनुपि कार्मुके निपणं स्थितमिति विरोधः । परिहारपक्षे ध- नुःसंज्ञा तस्मिस्थित मित्यर्थः । नामश्रवणेन विपक्षाणां साक्षादागत इव इति भयोत्पत्तेः । धनुःसंज्ञा प्रियालद्रौ' इति विश्वः । उत्सादितेति । उत्सादितं व्यापादितं द्विषन्त एवेन्धनमेधो येन । एवंभूतमपि ज्वलत्प्रतापान- लमिति विरोधः । परिहारपक्षे ज्वलदित्यस्य दीप्यदित्यर्थः । आयतेति। आयते विस्तीर्ण लोचने यस्यैवंभूत- मपि सूक्ष्ममविपुलं दर्शनं लोचनं यस्येति विरोधः । परिहारपक्षे सूक्ष्ममध्यात्मविषयं दर्शनं ज्ञानं यस्येत्यर्थः। २० कादम्बरी । दानमप्यमदम्, अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थितभुवनत राजानमद्राक्षीत् । आलोक्य च सा दूरस्थितैव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्ज. रितमुखभागां वेणुलतामादाय नरपतिप्रतिबोधनार्थ संकृत्सभाकुट्टिममाजघान, येन सक. लमेव तेंद्राजकमेकपदे वनकरियूथमिव तालशब्देन युगपदावलितवदनमवनिपालमुखादा- कृष्य चक्षुस्तदभिमुखमासीत् । अवनिपतिस्तु 'दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयःपरिणामशुंध्र- शिरसा रक्तराजीवनेत्रापाङ्गेनानवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिल शरीरसंधिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेपेण शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम, मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिपु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मल खभावः प्रकृतिर्यस्यैवंभूतमपि कृष्णं श्यामं चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो वा तद्वचरितं यस्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले व' इति विश्वः । अकरमिति । न विद्यत करो हरतो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो द" यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः । आलोक्य चेति । राजानमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधी गमनमनभिनय. क्षणमिति दूर स्थितैव दविष्टप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरेति । नरपते राज्ञः प्रतिबोधन संमुखीकरणं तदर्थ सभाकुटिमं परिषद्बद्धभूमि सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पाणि विशेषयन्नाह-प्रचलितमिति । प्रचलितं प्रकम्पित रत्नवलयं मणिखचित कङ्कणं यस्मात्स तथा तेन । रक्त- मिति । रक्तं यत्कुवलयं कुवेलं तस्य दलानि पत्राणि तद्वत्कोमलेन युकुमारेण । अनेन लक्षणोपेतत्वं ... स्तस्य सूचितम् । वेणुयष्टिं विशेषयन्नाह-जर्जरितेति । जर्जरितो जर्जरीभूतो मुखभागोऽग्रभागो यस्याः ना तथा ताम् । अग्रभागदलनाच्छन्द विशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राज: राजसमूहहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुखं येनैवंभूतं तदभिमुखं तम्या : संमुखमासीदभवत् । किं कृत्वा । आकृण्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुर्नत्रम् । तत्रोपमानम् । किमिव । वनकरिणामरण्य हस्तिनां यूथमिव समूहमिव । केन । तालशदकर तालो वाद्यविशेषस्तस्य शब्देन तदुत्थध्वनिना । एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः । अवनीति । अवनिपती राजा तु तामनिमिपे निमेषोन्मेपवर्जिते लोचने यस्यैवंभूतो ददर्शयन्वयः । क.. थंभूतां ताम् । निर्दिश्यमानां लोचनविषयीक्रियमाणाम् । कया । प्रतीहार्या द्वाररक्षानियुक्तया। किं कृत्वा । अभिधाय कथयित्वा । किम् । दुरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यका नि- शेषयन्नाह--अधीति अधिष्टित आश्रितः पुरोभागोऽग्रभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंगा । पूर्वभागः। २१ आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गतशुकप्रभाश्यामायमानं मरकतम- यमिव पक्षरमुद्बहता चाण्डालदारकेणानुगम्यमानाम् ,असुरगृहीतामृतापहरणकृतकैपटपटुवि. लासिनीवेषस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, संचारिणीमिवेन्द्रनीलमणिपुत्रिकाम्, गुल्फावलम्बिनीलक चुकेनावच्छन्नशरीराम्, उपरिरक्तांशुकरचितावगुण्ठनाम, नीलोत्पलस्य- लीमिव निपतितसंध्यातपाम, एककर्णावसक्तदन्तपत्रप्रभाधवलितकपोलमण्डलाम्, उद्यदिन्दु. किरणच्छुरितमुखीमिव विभावरीम् , आकपिलगोरोचनारचिततिलकतृतीयलोचनामीशानर- चितानुरचितकिरातवेषामिव भवानीम्, 'उरःस्थलनिवाससंक्रान्तनारायणदेहप्रभाश्यामलिता. मिव श्रियम्,कुपितहरहुताशनदह्यमानमदनधूममलिनीकृतामिव रतिम, उन्मदह लिहलाकर्षण- म्यमानामनुव्रज्यमानाम् । केन । चाण्डालदारकेणान्त्यजसूनुना। तमेव विशिनष्टि-आकुलेति । आकु. लाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा वालानां काकपक्षः शिख- ण्डकशिखाण्डको' इति कोशः । किं कुर्वता तेन । उहता धारयता । किम् पञ्जरं । पक्षिरक्षणस्थलम् । अथ पारं विशेषगन्नाहकन केति । कनकरय सुवर्णग्य याः शलाका इपिकास्तागिनिर्मिनं रचितम् । कन करय पीतवादहिः पीतमपि । तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तया श्यामायमानं श्याम मिन दृयभानम् । किमिव । मरकतमयमिव मरकतममगर्भ तनिष्पन्नमिव । किं कुर्वतीम् । अनुकुर्वतीम् सादृश्यमनुभव. न्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कया श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः। असुरेति । असुरैदैत्यैZहीतं यदमृतं तस्य यदपहरणमपहृतिस्तत्र कृतो विहितो यः कपटेन केतवेन पटुः प्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्यन स तथा तस्य । तदुक्तम्-'हरिस्खामाराध्य प्रणतज- नगौभाग्यजननी पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह- संचारेति । संचारिणी संचरणशीलां जङ्गमप्राणिरूपामिन्द्र नीलमणिपुत्रिकामिवेन्द्रमणिपाञ्चालिका मिव । गु. ल्फेति । गुल्फावलम्वि घुटिकावलम्बि यन्नीलकञ्चको हरित्कूस कस्तेनावच्छन्नमाच्छादितं शरीरं देहो यस्याः सा तथा ताम् । उपरीति । उपयूज़ प्रदेशे रक्तांशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं मु- खान्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि-नीलोत्पलेति। निपतित उप- रिप्राप्तः संध्यासंबन्धी सायंकालराक्त आतपो धर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयानां स्थल्यकृ- त्रिमा तामिव । 'जानपद-' इति डीप । एकति । एकस्मिन्कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरण वि. शेपग्नस्य या प्रभा कान्तिस्तया धवलितं शुभ्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् । अनेनावलोकनचातुरीविशेपः सूचितः । उद्यदिन्विति । उद्यदुदयमासादयन्य इन्दुचन्द्रस्तस्य किरणैर्दीधि- तिभिश्छु रितं ध्वान्तनिवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरी रात्रिमिव । एतेन रात्रिनायकयोदन्त- पत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईपत्कपिलं पीतरक्तं यगोरोचनं गोपित्तं तेन रचितं निर्मितं अतिदकं पण्डं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामिव । ईशानेन महादेवेन रचितो २२ कादम्बरी । भयपलायितामिव कालिन्दीम,अतिवहलपिण्डालक्तकरसरागपल्लवितपादपङ्कजामचिरमृदित- महिषासुररुधिररक्तचरणामिव काल्यायनीम ,आलोहिताङ्गुलिमभापाटलितनखमयूखाम्,अति- कठिनमणिकुट्टिमस्पर्शमसहमानाम् ,क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम्, आपिजरे- णोत्सर्पिणा नूपुरमणीनां प्रभाजालेन रञ्जितशरीरतया पावकेनेव भगवता हेप एव पक्षपातिना प्रजापति मप्रमाणीकुर्वता जातिसंशोधनार्थमाालेङ्गितदेहाम्,अनङ्गवारणशिरोनक्षत्रमालायमा- नेन रोमराजिलतालबालकेन रसनादाम्ना परिगतजयनाम, अतिस्थूलमुक्ताफलपटितेन शुचि- ना हारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम, शरद मिव विकसित पुण्डरीकलोच- वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो जराभीरुस्तरय धूमो दहनकेतुस्तेन मालिनीकृतां मालिन्यं प्राप्ताम् । पुनः कामिव । कालिन्दीमिति । कालिन्दी यमुना तामिव । यमुनां विशेषयन्नाद-उन्मदेति । उन्मदस्य प्रबलगर्वस्य हलिनो वलभद्रस्य यद्धलं लागलं तेन यदाकर्पणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां न. ट्राम् । अतीति । अतिवलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तरय रागो रक्ति- मा तेन पवितं संजातकिसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिरं तत्कालं भृ. दितो मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिरमानेयं तेनारक्तो लोहितो चरणों पादौ यस्या एवं विधां कात्या. यनी दुर्गामिय। आलोहितेति । आलो हिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां स्वत एवारुण्यात्पाटलत्व- मस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लयवर्णनप्रयोजनमाह–अतीति । अतिकटिनमति कर्कशं यन्मणिकुटिमं मणिबद्धभूस्तस्य स्पर्श संश्लेपमसहमानामक्षममाणाम् । क्षितीति । क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वतीमित्युत्प्रे. क्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन । भगवता माहा- त्म्यवता पावकेन वहिना । अथ पावकं विशेषयन्नाह-रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापति ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिअरेति । आपिञ्जरेण पीतरक्तेन । 'पीत- रक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसक स्य मणयो रत्नानि तेषां प्रभा विपस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणि- r: परस्परमुपमानोपमेयभावः सूचित्तः । तदालिङ्गन प्रयोजनमाह-जातीति। विधात्रा चाण्डाल- जात्याक्रान्ता सा निर्मिता । सा च सर्वथास्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति तदालिङ्गाने प्रयोजनमिति भावः । रसनेति । रसना कटिमेखला सैव दाम बन्धन र नुस्तेन परिगतं समन्ताव्याप्तं जघनं कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीवे तु जघनं पुरः' इत्यमरः । मेखलादाम विशेषयन्नाह-- अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थ नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजिरे- रोनि FTET आती अनिमशाळाति यानि मक्ताफलानि तेरितो प्रभावह्नयोः पूर्व भागः । नाम्, प्रावृषमिव घनकेशजालाम् , मलयमेखलामिव चन्दनपल्लयावतंसाम्, नक्षत्रमाला- मिव चित्रश्रवणाभरणभूषिताम्, नियमिव हस्तस्थितकमलशोभाम, मूर्छामिव मनोहा- रिणीम्, अरण्यभूमिमिव रूपसंपन्नाम्, दिव्ययोषितमिवाकुलीनाम, निद्रामिव लोचनप्रा- हिणीम, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शवर्जिताम, आलेख्य- गतामिव दर्शनमात्रफलाम, मधुमासकुसुमसमृद्धिमिवाजातिम्, अनङ्गकुसुमचापलेखामिव- मुधियाह्यमध्याम, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपारूढयौवनाम, अतिशय- रूपाकृतिमै निमिषलोचनो ददर्श । सा तथेति विग्रहः । पुनः कामिव । प्रावृषमिव वर्षाकालमिव । उभयोर्विशेषणसाभ्यमाह-घनेति । घना निविडा ये केशास्तषां जालानि यस्याम् । पक्षे घना एव केशजालानि यस्यामिति विग्रहः । मलयेति । मलयस्य पर्वतस्य मेखला मध्यभागस्तामिव । उभयोः सादृश्यमाह-चन्दनति । चन्दनस्य पल्लवाः किस- ला(लया)नि तेपामवतंसा यस्यां सा ताम् । पक्षे चन्दनपालवास्त एवावतंसः शेखरो यस्यामिति विग्रहः । नक्षत्रेति । नक्षत्राणामुळूनां माला पक्षि:स्तामिव । उभयोः सादृश्यमाह-चित्रेति । चित्राणि विविधप्रका- राणि श्रवणे कर्ण आभरणानि भूपणानि यस्याः सा ताम् । पक्ष चित्राश्रवणावेव आभरण ताभ्यां भूषितेति विग्रहः । श्रियमिति । श्रीलक्ष्मीरतामिव । उभयोः साम्यं प्रदर्शयन्नाह-हस्तेति । हस्ते पाणी स्थिता कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम् । पक्षे हस्ते स्थितं यत्कमलं तेन शोभा यस्या इति विग्रहः । सू छति । मूर्छा मोहस्तामिव । एतयोः साम्यमाह-मनोहारिणीमिति । सुन्दराकृतित्वेन मनोहरामित्य- थः । पक्ष नष्टचेतनात्मकत्वेन मनोहारिणीमिति भावः । अरणयति । अरण्यमटवी तस्य भूमिः क्षितिस्ता- मिव । उभयोः सादृश्यमाह-रूपेति । रूपमाकृतिविशेषस्तेन संपन्नां सहिताम् । पक्षे रूपाः पशवस्तेः संपन्न संगताम् । 'रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये' इत्यनेकार्थः । दिव्येति । दिव्या देवसंबन्धिनी यो- पित्स्त्री तामिव । उभयोः सादृश्यमाह -~-अकुलीनामिति । अकुलीनामकुलोत्पन्नाम् । 'कुलात्खः' । खस्येना- देशः । पक्षे को पृथिव्यां लीनां स्थिताम् । निद्रेति । निद्रा प्रमीला तामिव । उभयोः सादृश्यं प्रदर्शयन्नाह- लोचनेति । अत्यद्भुतरूपवशात्कामिजनानां लोचनग्राहिणी नेत्राकर्षणीम् । पक्षे निमेषोन्मेषसहिते लोचने ग्रहीतुं शीलमस्या इति । शीले णिनिः । नान्तत्वान्टीप । अरण्येति। अरण्यं वनं तस्य या कमलिनी तामिव । उभयोः सादृश्यमाह--मातङ्गेति। माताश्चाण्डालस्तस्य कुलमन्वयग्तेन दूषितां मलिनीकृताम् । पक्ष माता- कुलेन हस्तिसमुदायेन दृपिताम् । मर्दितामित्यर्थः । अमूतति । अमूर्तयत्तावच्छिनपरिमाणशन्या बुद्धि- स्तामिव । उभयोस्तुल्यखमाह-स्पर्श इति । स्पर्शः संश्लेषः शिष्टानां तेन वर्जितां रहिताम् । अकुलीनखादेव । a .. TT TITTE २४ कादम्बरी। जातविस्मयस्याभून्मनसि महीपते:-'अहो विधातुरस्थाने सौन्दर्य निष्पादनप्रयत्नः । तथा हि । यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगतस्पर्शसंभोगसुखे कृतं कुले जन्म । मन्ये च मातङ्ग जातिस्पर्शदोषभयादस्पृश्यतेयमुत्पादिता प्रजापतिना, अन्यथा क- थमियमक्लिष्टता लावण्यस्य । नहि करतलस्पर्शक्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्धिग्विधातारमसदृशसंयोगकारिणम, मनोहराकृतिरपि रजातितया येनेयमसुर- श्रीरिव सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष- दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकु-- ट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमं शुकमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् । मित्यर्थः । अतीति । अतिशयरूपोत्कृष्टाकृतिराकारो यस्याः सा तथा ताम् । अन्वयस्तु प्रागेवोक्तः । मनलीति । मनसि जातो विस्मय आश्चर्य यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदित्य. न्वयः । एवमित्यरय विषयमाह-अहो इति । अहो इति वितर्के । विधातुब्रह्मणोऽस्थानेऽपदे सौन्दर्य- स्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति-तथाहीति । नामेति कोमला- मन्त्रणे । यदीयं चाण्डाल कन्य कात्मनः स्वकीयस्य रूपेण सौन्दर्यणोपहसितोपहास्यास्पदीकृताशेपरूपसं- पत्समग्रसौन्दर्यसमृद्धिर्य या सर्व विधोत्पादिता निर्मिता । किमर्थं किंप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेपः संभोगसुखं सुरतसातं ते च यस्मिन्नेवभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्श निश्चयमाह- मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्राणास्पृशता स्पर्शमकुर्वतेयम् उत्पादिता निष्पादिता । अत्रार्थ हेतुमाह-मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्शः संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये वाधकमाह -अन्यथेति । अन्यथा पूर्वोक्त विपर्यये । लाव- ण्यस्य लवणिम्नः । कथामिति प्रश्ने । इयं प्रत्यक्षोपलक्ष्यमाणाक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह- नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् ईदृशी एतादृशी कान्तिः सौकुमार्य महि भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातार ब्रह्माणमसदृशोऽनुचितो यः संयोगः संवन्धस्तत्कारिणम् । येनासदृश संयोगेनेयं चाण्डालकन्यका मनोहराकृ. तिरपि क्रूरजातितया चाण्डाल जातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हितं मुरत मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युटेजयति । वैचित्यमुत्पादयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्त. प्रकारेण । चिन्तयन्तं विम कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यारूढयौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र बीतशङ्कत्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईपदिति । ईपदल्पमवगलितोऽधःप्रसृतः कर्णे पूर्वभागः । २९ अब्रवीच--'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालाप- निपुणः, वेदिता गीतश्रुतीनां, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभा- पितानामध्येता स्वयं च कर्ता, परिहासालापपेशल:, वीणावेणुमुरजादीनामसमः श्रोता, नृत्त- प्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रैणयकलहकुपितकामिनीप्र-- सादनोपायचतुरः, गजतुरगपुरुषत्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशंपायनो नाम शुकः सर्वरत्नानामुदधिरिव देवो भाजन मितिकृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमा- याता । तदयमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार । अब्रवीच । उवाचेत्यर्थः । देवेति संवोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्', अयं वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नागेति कोमलामन्त्रणे । शुको वर्तते । कीहक् । विदितो ज्ञातः राकलशास्त्राणां धर्माच्यात्मयुक्तिशास्त्राणामर्थोऽभिधेयं येन स तथा । तेन वक्ष्यमाणेन न पौनरु- क्त्यम् । इतः शुकं विशेषय नाह---राजेति । राजनीतेः कामन्दकीप्रतिपादितायाः प्रयोगः शिक्षा तत्र कुश- लश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम् , तेषां या कथा वार्ता तत्र य आलापस्त- दर्थवोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तम्- 'सप्त स्वरात्रयो ग्रामा मूश्चिकोनविंशतिः । ताना एकोनपञ्चाशद्ध्यधिका विंशतिः श्रुतिः' इति । तासां वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम्, नाटकमभिनयात्मकम् , आख्यायिका वासवदत्तादि, आख्यानकमिदानीतनराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनां तथापरि. मितानामसंख्यानां, सुभापितानां शृङ्गारनीतिवैराग्यप्रतिपादकानां चाध्येता पाठकः । खयमात्मनैव कर्ता निष्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य आलापा रराव्यञ्जकशब्दप्रयोगास्तत्र पेशलः कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम्, तथैव वेणुशब्देन सुपिरम्, मुरजशब्देनानम्, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषामसमोऽद्वितीयः श्रोताकर्णयिता । नृत्तमिति । नृत्तं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणो- ऽभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । द्यूतं दुरोदरं तस्य व्यापारो व्याहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्वनं तत्र य उपायः प्रपञ्च स्तत्र चतुरोऽभिज्ञः । गजेति । गजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवमणिप्रभृतयः, पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः, तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समग्रं यद्भूतलं अर्थाद्भरत- क्षेत्रं तत्र' रत्नभूतः । खजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्ता- रत्नाश्रयलात् । राज्ञो रत्नाकरत्वमाह-सर्वेति। सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव । उदधिरिव समद इव यथोदधिः सर्वरत्नानां कौस्तभप्रभृती म श्रयस्त भव नपीत्यर्थः । एतत्प्रयोजनकादम्बरी। अपसृते च तस्मिन्स विहङ्गराजो राजाभिमुखो भूत्वोन्नमय्य दक्षिणं चरणमतिर र्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ 'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ २१ ॥ राजा तु तामाया श्रुत्वा"संजातविस्मयः सहर्षमासन्नवर्तिनम्,अतिमहाघहेमासनोप अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, अतिवयसम, अग्रजन्मानम्, अखिले मन्त्रिमण्ड धानममात्यं कुमारपालितनामानमब्रवीत्---'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णो खरे च मधुरता। प्रथमं तावदिदमेव महदाश्चर्यम् , यदयमसंकीर्णवर्णप्रविभागामभिव्य त्रानुस्खारसंस्कारयोगां विशेषसंयुक्तां गिरीमुदीरयति। तत्र पुनरपरमभिमतविषये तिर 7 अपेति । तस्मिन्पुरुषेऽपसृते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणां राजा विहङ्गराजः । हःसखिभ्यष्टच' । राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरणं पादमुन्नमय्योकृित्य । शु शब्दोच्चारणे तादृशोऽयं जातिखभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि खरा दयस्तेषां संस्कारः परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्र शुकादीनामस्पष्टो वर्णस्तथाप्येत वर्ण इति विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स इमामग्रे वक्ष्यमाणामार्या पपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तन युग्मं व्रतमिव नियममिव चरत्यासेवते । तदेव विशिनष्टि–अश्विति । अश्रुभिर्न यनसलिलैः स्नातं कृत समीपेति । समीपतरवर्ति संनिहितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्व विमुक्तस्त्यक्त आ समन्ताद्धारो येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ताहारः कृतस्त्र समीपस्थायी च स्यात् ॥ २१ ॥ राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वाकर्ण्य संजात विस्मयः समुत्पन्नाश्चर्यः सहर्ष सप्रमोद यथा सन्नवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममात्यं सचिवमब्रवीद अथामात्यं विशेपयन्नाह--अतीति । अतिमहाघमतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्यविवेकाविवेकप्रतिपादकानि तन्त्रा पारगं रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिकं वयो दिवर यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवणे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति। समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधान मुख्यम् । श्रुत्तेति। भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुक कादयस्तेषामुच्चारणे वक्तव्यतायां स्पष्टताश्लिष्टता श्रुताकर्णिता। तथा खरे खरविषये मधुरता माधुर्यम् पुनरर्थकः । प्रथममिति । प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर पूर्वभागः । २७ मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि । अनेन समुक्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या मामुद्दिश्य पैरिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमै- थुननिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं तु मह चित्रम्' इत्युक्तवति भूभुजि कुमारपालित: किं. चिस्मितवदनोऽवादीत्-'किमत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो विहङ्गविशेषा यथा- श्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रय- नेन वा संस्कारातिशय उपजायत इति नातिचित्रम्। अन्यदेतेषामपि पुरा पुरुषाणामिवातिप- रिस्फुटाभिधाना वागासीत् । अग्निशापात्वस्फुटालापता शुकानामुपजाता, कॅरिणां च जिह्वाप- रिवृत्तिः' इति । एवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमध्यारूढमावेदयन्ना- सहिताम् । तत्रेति। पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्काररतद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः । तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊचीकृतो दक्षि- णचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परि- स्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता । क्रिमित्यत आह- प्रायेणेति । प्रायेण बाहुल्येन पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्,आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति । नाधिकम् । इदं तु महचित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषित- वति भूभुजि राज्ञि सति कुमारपालितः किंचिस्मितवदनः किंचिदीषस्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथा संभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां निराकुर्वनाह–किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह-एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन खामिनेति पूर्वोक्त मधिगतमेव ज्ञातमेव । एतेन खानुभवोऽपि सूचितः । अत्रापि कारणान्तरसाचिव्यं दर्शयन्नाह-तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तरयानुबन्धो- च्छित्तिस्तेन वा पुरुषाणाम् । अर्थात्प्रेक्षावताम् । प्रयत्नेनोद्योगेन वा संस्कारेऽतिशयो दाढ्यमुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारणमस्तीत्याशयेनाह-अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति--एतेषामिति । एतेषां शुकादीनां पुरा पूर्व प्राचीनपुरुषाणामिवातिपरिस्फुटमति विषदम भिधानं नाम यस्यामेवंविधा वागासीत् । तु पुन र्थे । अग्निशापादस्फुटालापता शुकादीनामुपजातेति स्पष्ट । अनायं प्रवादः। २८ कादम्बरी। डिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्न- स्नानसभयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ । अथ चलति महीपतावन्योन्यमतिरभससंचलनचालिताङ्गदपत्रभङ्गमकरकोटिपाटितांशु- कपटानाम् , आक्षेपदोलायमानकैण्ठदानाम् ,अंसस्थलोलासितकुङ्कुमपटवासधूलिपटलपिञ्जरी- कृतदिशाम्, आलोलमालतीपुष्पशेखरोत्पतदलिकदम्बकानाम् , अर्धावलम्विभिः कर्णोत्पलैश्च- म्व्यमानगण्डस्थलानाम् , गमनप्रंणामलालसानामहमहमिकया, वक्षःस्थलप्रेलोलितहारलता- नाम्, उत्तिष्ठतामासीत्संभ्रमो महीपतीनाम् । इतश्चेतश्च निःपतन्तीनां स्कन्धावसक्तचामराणां चामरग्राहिणीनां कमलमधुपानमत्तजरत्कलहंसनादर्जरितेन पदेपदे रणितमणीनां मणिनूपु- दित्यन्वयः । किं कुर्वन् । आवेदयज्ञापयन् । कम् । अम्बरतलस्य गगनतलभ्य मध्यं मध्यप्रदेशमशिशिर- किरणं श्रीसूर्यमध्यारूढं प्राप्तम् । अथ ध्वनि विशेषयन्नाह-नाडिकेति । नाडिका घटिका तस्याइछेदः प- रिसमाप्तिस्तस्यां प्रहतस्ताडितो यः पटुर्महान्पटहो दुन्दुभिरतस्य नादो निनादस्तमनुसतुं शीलमस्येति स तथा । तमिति तं ध्वनिमाकर्ण्य श्रुत्वा क्षितिपती राजास्थानमण्डपादुत्तस्थाबुस्थितो बभूव । राजानं विशिनष्टि-समासनेनि । समासन्नो निकटवर्ती स्नानसमय आप्लवनसमयो यस्य स तथा । विसर्जित इति । विसर्जितो निवर्तितो राजलोकः सेवकजनो येन स तथा । अथेति । उत्थानानन्तरं महीपतौ राज्ञि चलति सत्युत्तिष्टतामुत्थानं कुर्वतां महीपतीनां संभ्रमः संमर्द आसीदित्यन्वयः । अथ महीपतीन्विशेषयन्नाह-अन्योन्येति । अन्योन्यं परस्परमतिरभसेनातिवेगेन सं. चलनं गमनं तेन चालितानि खस्थानात्प्रच्या वितानि यान्यगदपत्राणि तेषां भगस्टनं तस्य या मकरकोटि- चक्रप्रदेशस्तेन पाटितानि छिन्नान्यंशुकानि गर्भसूत्रनिर्मितानि पटाः सूत्रनिर्मिता येषु ते तथा तेषाम् । आ- क्षेपेति । आक्षेपः परस्परसंलगता तेन दोलायमानानि चञ्चलानि कण्ठदामानि निगरणवन्धनस्रजो येषां ते तथा तेषाम् । अंसति । अंसस्थलेभ्यो भुजशिरःस्थलेभ्य उल्लासितान्युच्छ् सितानि यानि कुङ्कुमानि केसराणि पटवासः पिष्टातश्च तयोधूलिपटलं परागसमूहस्तेन पिञ्जरीकृताः पीतरक्तीकृता दिशः ककुभो यस्ते तथा तेषाम् । आलोलेति। आलोलाश्चञ्चला ये मालतीपुष्पाणां जातीकुसुमानां शेखरा अवतंसास्तदुपरिष्टा- दुत्पतन्तो भ्रमन्तोऽलयो भ्रमरास्तेषां कदम्बकानि समूहा येषां ते तथा तेषाम् । अर्धेति । अर्धावलम्विभि- रर्धभागलग्नैः । एवंविधैः कर्णोत्पलैः श्रवणन्यस्तनलिनैश्चुम्व्यमानमाश्लिष्यमाणं गण्डस्थलं कपोलात्परो भागो येषां ते तथा तेषाम् । गमन इति । गमने बजने यो राज्ञः प्रणामो नमस्कारस्तत्र लालसानां कृतस्पृहा- णाम् । कया । अहं शक्तोऽहं शक्त इत्यस्यामहमहमिका । मयूरव्यंसकादित्वात्साधुः । तया । वक्ष इति । वक्षःस्थले भुजान्तरे प्रेस्रोलितास्तरलिता हारलता मुक्ताफलस्रजो येषां ते तथा तेषाम् । ततश्चेति । तदा TCTT-TTTTTT PIT - rozhotos are for पूर्वभागः । २९ राणां निनादेन, वारविलासिनीजनस्य संचरतो जघनस्थलस्थलास्फालनरसितरतमालिकानां मणिमेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपानफल- कानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रसनारसितोत्सुकितानां च तारतरविराविणा- मुल्लिख्यमानकांस्यक्रेङ्कारदीर्पण गृहसारसानां कूजितेन,सरभसप्रचलितसामन्तशतचरणतला- भिहतस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयते वसुमतीम्, प्रतीहारिणां च पुरः ससं- भ्रमसमुत्सारितजनानां दण्डिनां समारब्धहेलमुच्चैरुञ्चरतामालोकयन्त्विति तौरतरदीर्घेण भ- वनप्रासादकुखेपूच्चरितप्रतिच्छन्दतया दीर्घतीमुपगतेनालोकशब्देन, राक्षां च ससंभ्रमावर्जि- तमौलिलोलचूडामणीनां प्रणमताममलमलिशलाकादन्तुराभिः, किरीटकोटिभिरुल्लिख्यमानस्य मणिकुट्टिमस्य निःस्वनेन, प्रणामपर्यस्तानामतिकठिनमणिकुट्टिमनिपतितरणरणायितानां च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानां च पुरोयायिनां च जयजीवेति मधुरवचनानुया- स्तेषां नादः शब्दस्तेन जर्जरितेन संभिनेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्वाणा रत्नमालिका मणिस्रजो यास्वेवंविधानां मणिमेखलानां रत्नखचितकाचीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन । पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धवलितेति । धवलितानि शुभ्रीकृतान्यास्थानमण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि येरेवंविधानां भवनदीर्घिका गृहवा यस्तासां कलहंसा एव कलहंसकाः । खार्थ कः । तेषां कोलाहलेन कलकलेन । पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रो- त्सुकिता उत्कण्ठितास्तेषाम् । चः समुच्चये । तारतरोऽत्यन्तोचैस्तरो विरावः शब्दो विद्यते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन शब्दितेन । कीदृशेन । उल्लिल्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य ऋकारोऽव्यक्तध्व निस्तद्वद्दीāणायतेन । 'कूजितं स्याद्विहङ्गानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः खदेशपर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैंः पा- दतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थलस्य निषिोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्य- निना । तदुत्थशददेनेत्यर्थः । किं कुर्वता । वसुमती पृथ्वी कम्पयतेव क्षोभयतेव । पुनः केन । आलोकशब्दे- नालोक्यतामालोक्यतामित्येवंरूपेण । केपाम् । प्रतीहारिणां द्वारपालकानाम् । अथ प्रतीहारिणो विशेषय- बाह-पुर इति । पुरोऽग्रे रासंभ्रममनुपलक्षितखरूप समुत्सारिता दूरीकृता जना लोका यैस्ते तथा तेपाम् । दण्डो विद्यते येषां ते दण्डिनरतेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धकीई यथा स्यात्तथा । उचरित्यर्थः । उच्चरतां त्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतारः शिरःसमुद्भवः शब्दस्तेन दीर्घणायतेन । पुनः कीदृशेन । दीर्घतां वहुलतामुपगतेन प्राप्तेन । कया । उच्चरितेति । उच्चरित उक्तो यः शब्दस्तस्य प्रति- च्छन्दस्तस्य भावस्तत्ता तया । केषु । भवनानि सामान्यगृहाः प्रासादा देवभूपसद्मानि तेषां कुशेयु लतान्तरि३० कादम्बरी। तेन पठतां दिगन्तव्यापिना कलकलेन प्रचलितजनचरणशतसंक्षोभाद्विहाय कुसुमप्रकरमु- त्पततां च मधुलिहां हुंकृतेन, संक्षोभादतित्वरितपदप्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदानां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् । अथ विसर्जितराजलोको 'विनम्यताम्' इति स्वयमेवाभिधाय तां चाण्डालकन्यका, 'वै. शम्पायनः प्रवेश्यतामेभ्यन्तरम्, इति ताम्बूलकरवाहिनीमाविश्य, कतिपयाप्तराजपुत्रपरि- वृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताभरणश्च दिवसकर इव विगलित किरणजालः चन्द्र- तारकासमूहशून्य इव गगनाभोगः समुपाहृतसमुचितव्यायामोपकरणां व्यायामभूमिमया- सीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, श्रमवशादुन्मिषन्तीभिः मणयो येषां ते तथा तेपाम् । पुनः केन । मणीति । मणिकर्णपूराणां रत्नकर्णाभरणानां निनादेन शब्देन । क- र्णपूरं विशेषयन्नाह-प्रणामेति । प्रणामेन नमस्कारेण शिरोनमनात्पर्यस्तानां पतितानाम् । अतीति । अ- तिकठिनं यन्म णिकुटिमं तत्र निपतितेन पातेन रणरणायितानां संजातरणरणितिशब्दानाम् । पुनः केन । दिशां ककुभामन्ता दिगन्तास्तान्व्याप्नुवन्तीत्येवंशीलेन कलकलेन कोलाहलेन । केपाम् । पठताम् । कीर्तिपाठकानामि. त्यर्थः । कीदृशानाम् । पुरोयायिनामग्रगामिनां मङ्गलपाठकानां बन्दिनां जयजीवजयजीवेति यन्मधुरं वचनं तद. नुलक्षीकृत्य यातेन प्रवृत्तेन । पुनः केन । मधुलिहां भ्रमराणां हुंकृतेन हुंकारशब्देन । किं कुर्वताम् । उत्पतता- मुड्डीनं कुर्वताम् । किं कृत्वा । विहाय त्यक्त्वा । किम् । कुसुमप्रकरं पुष्पसमूहम् । कस्मात् । प्रचलितेति । प्रचलिता ये जनास्तेषां चरणाः पादास्तेपां शतं तस्माद्यः संक्षोभः संभ्रमस्तस्मात् । पुनः केन । मणिस्तम्भानां रत्नस्थूणानां रणितेन रणत्कारेण । कीदृशेन । क्वणितेन शब्दितेन मुखराणि वाचालानि रत्नदामानि येषु ते तथा तेषाम् । केयूरेति । केयूराणामङ्गदानां कोटयोऽग्रभागास्तैरताडितानामाहतानामिति स्तम्भविशेषणम् । कैः । अवनिपतिभिः नृपतिभिः । कीदृशैः । संक्षोभश्चित्तवैक्लव्यं तस्मादतित्वरितपदमतिवेगवत्तर चरणं यथा स्या- तथा प्रवृत्तः प्रचलितैः । अन्वयस्तु प्रागेवोक्तः । अथेति अथेत्यानन्तर्ये । नरपती राजा कतिपयैः कियद्भिराप्तैः शिष्टै राजपुत्रैपसूनुभिः परिवृतः सहि- तो विसर्जितो विमृष्टो राजलोकः परिच्छदलोको येन रा तथा । राज्ञो विशेषणम् । विश्रम्यतां विश्राम गृह्यता- मिति सर्वांन्स्वयमेवात्मनवाभिधायोक्त्वा तां चाण्डालकन्यकां वैशम्पायनश्च शुकोऽभ्यन्तरं मध्यं प्रवेश्यतां प्रवे- शं कार्यतामिति ताम्बूलस्य नागवल्याः करङ्कः स्थगी तां वहतीत्येवंशीला सा तथा तामादिश्याज्ञां दत्त्वाभ्य- न्तरम् । अर्थातृहस्य । प्राविशत्प्रवेशे चकार । तदनन्तरं स राजा व्यायामः श्रमस्तत्करणयोग्यां भूमि वसुंधरा- मयासीदगच्छत् । इतो राजानं विशेषयन्नाह-अपेति । अपनीतानि दूरीकृतान्याभरणानि भूपणानि येन स तथा । क इव। दिवसकर इव सूर्य इव । कीदृशः । विगलितानि स्रस्तानि किरणजालानि दीधितिवृन्दानि यस्य स तथा । तत एवैतयोः साम्यम् । पुनः क इव । गगनाभोग इव घनाश्रयविस्तार इव । कीदृशः । Tri TTT fier G Am -ति भूभागः। ३१ लाम, कपोलयोरीपदेवदलितसिन्दुवारकुसुमगजरी विभ्रमाभिरुरसि निर्दयत्रैमच्छिन्नहारविगलित- मुक्ताफलप्रकारानुकारिणीभिललाटपट्टकेऽटगीचन्द्रशकलतलोल्लसदमृतबिन्दुविडम्बिनीभिः रोदजलकणिकासंततिभिरलंक्रियमाणमूर्तिः, इतस्ततः स्नानोपकरणसंपादनसत्वरेण पुरः अंधाबता परिजनन तत्कालं विरल जनेऽपि राजकुले समुत्सारणाधिकारमुचितं समाच- रदिण्डिभिमपदिश्यमानमार्गः, विततसितवितानाम, अनेकचारणगणनिध्यमानमण्ड- गन्धोदकपूर्णकनकमय जलद्रोणीसनाथगध्याम, उपस्थापितम्फाटिकवानपीठाम, पकान्त निहित, अतिसुरभिगन्धसलिलीः परिमलाबकृष्टमधुकरकुलान्धकारितमुग्वैः आ- गपभयान्नीलमपटावगुण्ठिनगुरिव सानफलरुपशोभिता सानभूगिमगन्छन् । अवती- णस्य जालन्द्राणी गारबिन्दामिनी करमूदितसुगन्धामलकलिलशिरमो राज्ञः 'पंरिन: ममुपत- रसार कनिविडनिवद्धननपरिकरः, दरमगुल्मारितवलयवाहुलताः, समुक्षिप्तकणीभरणाः, मायागनमामिपीमि: HIT HIT नामिः । गोलगोः । ईपदिति। श्पत्किन्निदयाल गर्दित for irrjाः गं . य माग सम्मानिसमा मांग वाणया तामिः । उरमीनि। र गण नागासाग: मानागार्गलि गावनेन छिनछिन पायो यो हारो gift fiwni:गु गानो गीinklori !ITr: गगृ: गनुनारिणयगमनुवाभिः । टलानि IT HESTER गुलाना नोहगता दीयगाना गेऽग- 11:17:4:1:1:Mmtrf:11.95miär ferradintiitin.fi : 147/7TH Fitf+P: 101272Filtrirala 17- criori ifa:77431 guitat !rillitulr ishlej !!!!: tii-platser i T+T: ?[![ECTEUTETTIYTET- ग्यास.२fit firinां गाद न सारेण जीण । सालं तगमगावन्दन चिरल- isit II II गनि गोरगं गगुन्गारण निवारणं रात्र गोऽभिकारो नियोग समान :: गिनी सिगानः पपगानी माग गग्य ग तथा । इतः परं मानभूगर्षि- णा । वितनि fortif irritof: नि: शान उनी गग्गां गा तथा नाम । अनकति । मा चारपणागणा: शालारामुदागारनिगमानं पिरच्यमानं गलं परिततिरीरयां सा तथा न । गन्धोदकति । न गुमानगिन पागना या कनकमयी गुवर्णमगी । अत्र विकारार्थ माः । .II' नागा if it : I. TI: गां: तो मांगी मयनागो गम्याः गा नया ताम् । Gipfam j'faini pri ruci... XEB4W.Ativizimi i defiiflier poi vir ifattifyrri मानति । 2.1.0 : ini if I | शान्विशेषगा-कान्ते- तिti. : Mit: । अनीति ।। गगन्नी सामावविध ग- ifi..........: । पगति । परिमन गोगा ये गपुरा गरारोपा लागि गगुदाया- म. गंE माना गया था। वि । आननयानीलका टावगुरिताकादम्बरी। ३२ कर्णोत्सङ्गोत्सारितालकाः, गृहीतजलकलशाः, स्नानार्थमभिषेकदेवता इव वारयोषित ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वा रिमध्यप्रविष्टः करिणीभिरिव वनकरी परिवृत तक्षणं रराज राजा । द्रोणीस लिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव र हंसमारोह । ततस्ताः काश्चिन्मरकतकलशप्रभाश्यामायमाना नलिन्य इक मूर्ति पत्रपुटैः, काश्चिद्रजतकलशहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवा काश्चिकलशोरक्षेपश्रमस्वेदाईशरीरा जलदेवता इव स्फाटिकैः कलशैस्तीर्थजलेन, काश्थि लयसरित इव चन्दनरसमिश्रेण सलिलेन,काश्चिदुत्क्षिप्तकलशपार्थविन्यस्तहस्तपल्लवाः प्र र्यमाणनखमयूखजालकाः प्रत्यङ्गुलिविवरावनिर्गतजलधाराः सलिलयत्रदेवता इव, का जाड्यमपनेतुमाक्षिप्तवालातपेनेव दिवस श्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वारा यथायथं राजानमभिपिपिचुः । अनन्तरमुदपादि च स्फोटयन्निव श्रुतिपथमनेकाहत हट्यो यामां ताः । सस्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूपणं याभिरतास्तथा । कई कत्सिमायणग़ापादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदै शाभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जल कलशा वारिभृतवटा याभिरताः । च गुन ताभिस्तक्षणं तम्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । र कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभिर्हरितनीभि वृतो वनकरीव । यथा धेनुकाभिः समं मजनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसा द्रोणीजलादुत्थाय बहिर्निर्गल नानपीठमाहरोहेयन्वयः । कीदृशम् । अमलेति । अमलो मल: यः स्फटिको मणि विशंपस्तद्वद्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कल- रोहति । तत इति । आरोहणानन्तरं ता वारयोपितो यथायथं यथायोग्यं राजानमभिषिषिचुरभिषेक दतो वारयोपितो विशेपयन्नाह-काश्चिदिति । काश्चित् काश्चन मरकतमणिनिर्मितो यः कलशः तस्य प्रभा कान्तिस्तया इयामायमानाः श्यामवदाचरिताः नलिन्य इव पद्मिन्य इव मूर्तिमल्यो नी न्यात्तद्रूपधारिण्यः पत्रपुटैः पर्णसंपुटैः राजानमभिपिपिचुरिति सर्वत्र । अन्याः काश्चन रजतस्य कलशः कुम्भो ह्स्ते पाणी यासां तास्तथा । का इव । पूर्णचन्द्रमण्डलात्समग्रशशिविम्वाद्विनिर्गतेन नि ज्योत्स्नाप्रबाहेण कौमुदीरयेण शोभमाना रजन्य इव त्रियामा इव । अन्याः काश्चन कलशस्य कुम्भ तक्षेप उत्पाटनं तस्माद्यः श्रमस्तेन यः स्वेदो धर्मजलं तेनार्द्र विनं शरीरं देहो यासां ता टिकैः स्फटिकसंबन्धिभिः कलशस्तीर्थजलेन ती म्भसा च सहिता जलदेवता जलाधिष्ठात्र्य इव ।। दिति । अन्याः काश्चन चन्दनस्य मलयजस्य रसो द्रवस्तेन मिश्रेण संयुक्तेन सलिलेन स्नानं का इव । मलयसरित इव मलयाचलनद्य इव । ता अपि चन्दनरस मिश्रसलिलाः स्युः । काश्चिा अन्याः काशनोन्क्षिप्त उत्पाटितोयः कलशस्तस्य पश्वा दक्षिण योवन्यस्त : स्थापित हस्तपल्ला पूर्वभागः। ३३ पटहझल्लरीमृदङ्गवेणुवीणागीत निनादानुगम्यमानो बन्दिवृन्दकोलाहलाकुलो भुवन विवरव्यापी स्नानशङ्खानामापूर्यमाणानामैतिमुखरो ध्वनिः । एवं च क्रमेण निर्वतिौभिषेको विषधरनिर्मोकपरिलधुनी धवले परिधाय धौतवाससी शरदम्बरैकदेश इव जलक्षालननिर्मलतनुः, अतिधवलजलधरच्छेदशुचिना दुकूलपटपल्लवेन तुहिनगिरिरिव गगनसरित्स्रोतसा कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूतेन तोया- अलिना दिवसकरमभि प्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूँजश्च निष्क्रम्य देवगृहीन्नि- वर्तिताग्निकार्यों विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमानपरिमलेन मृगमदकर्पूरकुख- मवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृतवस्त्रपरिवों ध्वनिः शब्द उदपाद्युत्पन्नोऽभूत् । ‘पद गतौ' इत्यस्य लुङि रूपम् । किं कुर्वनिव । श्रुतिपथं कर्णमार्ग स्फोटय. निव द्विधा कुर्वन्निव । पुनः कीदृक् । अतिशयेन मुखरस्तारतरः । किं विशिष्टानां शङ्खानाम् । आपूर्यमाणानां वाद्यमानानाम् । पुनः कीदृशः । अनेकेति । अनेकप्रकारेण प्रहता वादिताः पटवः समर्था ये पटहा दुन्दुभयो, झल्लरी प्रसिद्धा, मृदङ्गो मर्दलो, वेणुवंशो, वीणा वल्लकी, गीतानि गानानि चैतेषां यो निनादो ध्वनितं तमनुल- क्षीकृत्य गम्यमानः प्रवर्तमानः । पुनः कीदृक् । बन्दिनां वैतालिकानां वृन्दं समुदायस्तस्य कोलाहलः कलकल. स्तेनाकुलो मिश्रितः । पुनः कीदृक् । भुवनेति । भुवनानां विष्टपानां विवराणि छिद्राणि व्याप्नोतीत्येवंशीलः स तथा। एवं च पूर्वोक्तप्रकारेण क्रमेण परिपाट्या निवर्तितो विहितोऽभिप्रेको यस्यैवंभूतो नृपो देवगृहं चैत्यमगमदित्यन्वयः । किं कृत्वा । विपेति । विषधराः रापास्तेषां निर्माकः कञ्जकस्तद्वत्परिलघुनी अति- ह्रस्वे अतएव धवले शुभ्रे धीतवाससी प्रक्षालित वस्त्रे परिधाय परिधानं कृत्वा । अथ राजानं विशिनष्टि- जलेति । जलेन पानीयेन यत्क्षालनं तेन निर्मलापगतमला तनुः शरीरं यस्य स तथा । किमिव । शर- दिति । शरदि घनात्यये यदम्वरं गगनं तस्यैकदेशो भागस्तद्वदिव । शरद्यम्बरं वृष्टेरभावान्निर्मलगेवेति भावः । अतीति । अतिधवलो यो जलघरो मेघरतस्य यश्छेदः खण्ड स्तद्वच्छुचिना निर्मलेन दुकूलपट्टः क्षीरोदपस्तरय पल्लवेन प्रान्तेन कृतं विहितं शिरोवेष्टनमुत्तमाजवेष्टनं येन स तथा । कमिव । तुहिनगिरि- रिव हिमाचल इव । गिरि विशिनटि-गगनेति । गगनसरित्स्वधुनी तस्या यस्रोतः प्रवाहस्तेन कृतशिरो. वेष्टनः । संपादित इति । संपादिता निःपादिता पितॄणां जलक्रिया येन सः । मन्त्रेति । मन्त्रैर्वेदोक्तः पूर्त पवित्रं यत्तोयं पानीयं तस्याञ्जलिः प्रमृतिस्तेन दिवसकर सूर्यगभि संमुखं प्रणम्य नमस्कृत्य । उपेति । उपरचिता निष्पादिता पशुपतेरीश्वरस्य पूजाची येनैवंभूतः सन् तस्माद्देवगृहानिष्क्रम्य बहिरागत्यावनिपो राजाहारमश नादिकं निवर्तयामास कृतवानित्यन्वयः । निर्वर्तितेति । निर्वर्तितं कृतमग्निकार्य होगादि येन सः । विलेपनभूमावरागनिष्पादनस्थले झङ्कारिभिर्झङ्कारशब्दं कुर्वाणैरलि- समान आमोटो यस्य स तथा तेन मृगमदे TETETT नो ३४ कादम्बरा रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारमभिमतरसास्वादजातप्रीतिरव- निपो निर्वतयामास । परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात्प्रमृष्टमणिकुट्टिमप्रदेशादुत्थाय नातिदूर- वर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितवाहुमवलम्व्य वेत्रेलताग्रहणप्रसङ्गादतिजरठ- किसलयानुकारिकरतलकरेणाभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानो, धवलांशुकैप- रिगतपर्यन्ततया स्फटिकमणिमयभित्तिनिवद्धमिवोपलक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपै- रिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरैमणिभूमिम्, अविरलविप्रकीर्णेन विमलमणि'- ट्टिमगगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभन्जिकानिवहेन संनिहितगृहदेवतेनेव गन्धस लिलक्षालितेन कलधौतमयेन स्तम्भसंचयेन विराजमानम्, अति- तन्मात्रमाभरणं यस्य स तथा । ननु नीचजनप्रदर्शनार्थ बहुतरभूपणधारणमिति मात्रपदव्यङ्ग्यम् । एकपङ्गी समुचितं योग्यं भोजनं येषामेवंभूतभूपतिमि पतिभिः सहेति भिन्नक्रमः । अभीति । अभिमताः श्रेष्ठा ये रसा मधुरादयस्तेपामास्वादो ग्रहणं तेन जातोत्पन्ना प्रीतिः संतुष्टिर्यस्य स तथा । परीति । मुखसौगन्ध्य प्रतिपादनार्थं परि सामस्त्येन पीता गृहीता धूमवर्तिव्यविशेषो येन स तथा । किं कृत्या । उपस्पृश्याचम्य । 'उपस्पर्शस्त्वाचमनम्' इति कोशः । पुनः किं कृत्वा । भुक्त्वा भोजनं विधाय। आस्थानमण्डपं परिपन्मण्डलमयासीजगामेत्यन्वयः । गृहीतमात्तं ताम्बूलं नागवल्लीदलं येन स तथा तस्मात्प्राभिर्दिष्टात् । प्रमृऐति । प्रमृष्टं सातिशयं मृष्टं मणिकुटिमं यस्मिन्नेवंभूतात्प्रदेशात्स्थलात् उत्थाय उत्थानं कृत्वेसर्थः । नातिदूरं वर्तते या सा तया । पुनः कीदृश्या । ससंभ्रमं सभयं प्रधावितया त्वरितं गच्छन्ला । एवंभूतया प्रतीहार्या । 'पुंवत्प्रगल्भा या नारी वक्तुं या च विचक्षणा । सा प्रतीहारी' इति । तया प्रसारितः संनिहितः कृतो वाहुर्भुजस्तमवलम्व्य । तदाश्रयमास्थायेत्यर्थः । परीति । परिजनेन सेव- कजनेनानुगम्यमान इति राज्ञो विशेषणम् । अथ सेवकजनं विशेषयन्नाह-वेति । वेत्रस्य वेतसस्य या लता सरल यष्टिस्तस्या ग्रहणं धारणं तस्य प्रसशोऽभ्यासस्तस्मादतिजरठमतिकठिनं यत्किसलयं तदनुकरोति तादृशं करतलं पाण्यधोभागो यस्यैवंविधः करो ह्स्तो यस्य स तथा तेन । अभ्यन्तरेति । अभ्यन्तरं वाहाजनागम्यो यो गृप्रदेशस्तत्र यः संचारः संचरणं तत्र समुचितो योग्यः स तथा तेन । अथा- स्थानमण्डपं विशिनष्टि-धवलेति । धवलं शुभ्रं यत् अंशुकं वस्त्रं तेन परिगतः सहितो यः पर्यन्तः प्रान्तस्तस्य भावस्तत्ता तया । स्फटिकमणिमयी या भित्तिः कुज्यं तया निवद्धं निर्मितमिवोपलक्ष्य- माणं दृश्यमानम् । अनेनांशुकानां श्वेतत्वसौक्ष्म्यातिशयो व्यज्यते । अतीति । अतिसुरभिणा गृग- नाभिपरिगतेनामोदिना चन्दनवारिणा मलयजपानी येन सिक्ता सिञ्चितात एव शिशिरा शीतला मणि- भूमी रत्नवद्धा भूर्यस्मिस्तत्तथा । अवीति । अविरलं धनतरं विप्रकीर्णेन पर्यस्तेन । विमलेति । विमल. मणीनां निर्मलरत्नानां यत्कुटिमं तत्र गगनतलतारागणेनेवाकाशस्थितनक्षत्रसमूहेनेव कुसुमोपहारेण पुष्पप्रकरेण निरन्तरं सर्वकालं निचितं व्याप्तम् । स्तम्भेति । स्तम्भाः स्थूणास्तेषां संचयेन समुदायेन पूर्वभागः । बलागुरुधूपपरिमलम्, अखिलविर्गलितजलनिवधवलजलधरशकलानुकारिणा कुसुमामोद- वासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोधाम्ना मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थ- रत्नपादपीठेन तुहिनशिलातलसदृशंशयनेन सनाथीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् । तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खड्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनरवनिपतिभिरमासमिः त्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्त मिवासांचके । ततो नातिदूरवर्तिनीम् ‘अन्तःपुराद्वैशम्पा. यनमादायागच्छ' इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश । सा क्षि- तितलनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथा दिष्ठमकरोत् । अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जर: कनकवेत्रलतावलम्बिना किंचिदवन- धूपस्य परिमलः सौगन्ध्यं यस्मिस्तत्तथा । तुहिनेति । तुहिनं हिमं तस्य शिलातलं तत्सदृशं यच्छयनं शय्या तेन सनाथीकृता सहिता वेदिका संस्कृतभूमियस्मिंस्तत्तथा । इतः शयनं विशेषयन्नाह-अखिलेति । अखिलः समग्रो विगलितो जलनिवहो नीरसमूहो यस्मिन्नेवभूतो धवलः शुभ्रो जलधरो मेवस्तस्य शकलं खण्डस्तमनुकारिणा तत्सादृश्य करणशीलेन । कुसुमेति । कुसुमानां पुष्पाणामामोदः परिमलस्तेन वासि- तो भावितः प्रच्छदपट उत्तरच्छदो यरिंगस्तत्तथा तेन । पहेति । पट्टस्य पट्टकूलयोपधानमुच्छीपकं तेना- ध्यागितमधिष्टितं शिरोधाम शिरःस्थलं यस्मिस्तत्तथा तेन । मणीति । मणिमया मणिप्रचुराः प्रतिपादु- का अधःपीठानि तेषु प्रतिष्ठिताः स्थिताः पादा यस्य तत्तथा तेन । पाश्चति । पार्श्वस्थं समीपस्थं रत्नपा- दपीटं मणिपदासनं यास्मिंस्तत्तथा तेन । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र शयने निषण्ण उपविष्टो राजा मुहूर्त मिव घटिकाद्वयमात्र मिवासांचके मुख्वाप । इतो राजानं विशेषयन्नाह-क्षितीति । क्षितितले भूमितल उपविष्टया स्थितया तथोत्सझे कोडे निहिता स्थापितासिलता खगलता ययैवंभूतया खाजवाहिन्या नवं नूतनं यन्नलिनं कमलं तस्य दलानि पत्राणि तद्वत्कोमलेन मृदुना करसंपुटेन हस्तपुटेन शनैः शनैः संवाह्य- मानौ संलाल्यमानौ चरणौ पादौ यस्य स तथा । तत्काल इति । तत्काले शयन काल उचितं योग्यं दर्शन- मालोकनं येषामेतादृशैरवनिपतिभिर्नुपरमात्यैः सचिवैर्मित्रैः सुहृद्भिस्तास्ताः प्रस्तावोचिताः कथा वार्ताः कुर्व- विदधत् । ततः कथासमायनन्तरं पूर्वोक्तां प्रतीहारी मित्यादिदेशाज्ञापयामास । कीदृशीम् । नातिदूरं नाति- व्यवधानेन वर्तते यासां या सा ताम् । आज्ञाविपयमाह-अन्त इति । अन्तःपुरादवरोधात्तं वैशम्पायनं शुक्रमादायागच्छेति । समुपैति । सगुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां कुतूहलमाश्चर्य यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहिती स्थापितो जानू नलकीलको करतले हरततले च यया सा । आसन विशेषेण विनय विशेपो व्यजितः । आज्ञोत्तरं तस्याः कर्तव्यमाह-यथेति । येन प्रकारेणाज्ञापयत्याज्ञां दत्से देवो भवानित्यनूध शिरसि भरतक आज्ञां पूर्वोक्तां कृत्वा स्वशिरसि करतलं - ति- TETT ३६ कादम्बरी । तपूर्वकायेन सितकञ्चकावच्छन्नवपुषा जराधवलितमौलिना गद्गदखरेण मन्दमन्दसंचारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितल. निहितकरतलस्तु कञ्चुकी राजानं यज्ञापयत्-'देव, देव्यो विज्ञापयन्ति,देवादेशादेष वैशम्पा- यनः स्नात: कृताहारश्च देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय गते च तस्मिन्राजा वैशम्पा- यनमपृच्छत्-'कंचिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजातम्' इति । स प्रत्यु- -'देव, किंवा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रका- ममापीतो जम्बूफलरसः, हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तामुक्तरक्ताफलस्विपि खण्डितानि दाडिमवीजानि, नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामल- कीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते, इति । एवंवा दिनो वचनमाक्षिप्य नरपतिरब्रवीत्-'आस्तां तावत्सर्वम् । अपनयतु नः कुतूह- वाच- यस्य स तथा तेन । सितेति । सितः श्वेतो यः कशुकः कूर्पासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य स तथा तेन । जरेति । जरा विरसा तया धवलितः शुभ्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्दः शब्दविशेषः स्वरो यस्य स तथा तेन । भन्देति । मन्दमन्दं शनैःशनैः संचरतीत्येवंशीलः स तथा तेन । क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवंविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापना. मकरोत् । हे देव हे स्वामिन् , देव्यो राजपत्यो विज्ञापयन्ति विज्ञप्ति मन्मुखेन कारयन्ति । किं तदाह-दे- वेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्व लातः कृतस्नानः पश्चात्कृताहारो वि. हिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमतमिष्टं किंचिदशन- जातं भक्ष्यसमूहमास्वादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ, किं- वेत्यत्र नजि काकुः । तेन सर्वमास्त्रादितमित्यर्थः । तदेवोत्कर्पतया निरूपयति-प्रकामेति । प्रकाममति- शयेनातृप्तिमर्यादं पीतः पान विषयीकृतो जम्बूः सुरभिपत्रा तस्याः फलानि सस्यानि तेषां रसोऽन्तर्भूतद्रवः। की. दृशः । नीलः सन्पाटलः श्वेतरक्तः । अतएव । आमत्तेति । आमत्तो मदोन्मत्तो यः कोकिलः पिकस्तस्य लोच. नच्छविरिव छविर्यस्य स तथा । पुनः कीदृक् । कपायोऽम्लो मधुरो मिष्टश्चेति कर्मधारयः । अथ च खण्डि- तानि शकलीकृतानि । मयेति शेषः । कानि । दाडिमबीजानि । अथैतानि विशेषयन्नाह-हरीति । हरिः सिंहस्तस्य नखरा नखास्तैर्भिन्ना ये मत्तानां मातङ्गानां कुम्भा मांसपिण्डाः तेभ्यो मुक्तान्यपगतानि यानि रक्तानि रुधिराणि तैराणि विन्नानि यानि मुक्ताफलानि तद्वत्त्विद् कान्तिर्येषु तानि । नलिनीति । न- लिनी कमलिनी तस्या दलानि पत्राणि तद्वद्ध रिन्ति नीलानि । द्राक्षेति । द्राक्षा गोस्तनी तस्याः फलानि तद्वत्स्वादूनि मिष्टान्येवंविधानि प्राचीनामलकी क्षीरधात्री तस्याः फलानि स्वेच्छया स्वाधीनतया चूर्णिपूर्वभागः । चयः लम् । आवेदयतु भवानादितः प्रभृति कालयेनात्मनो जन्म कस्मिन्देशे, भवान्कथं जातः, केन वा नाम कृतम्, का ते माता, कैस्ते पिता, कथं वेदानामागमः, कथं शाम्बाणां परि. कुतः कला आसादिताः, किंतुकं जन्मान्तरानुस्मरणम, उत वरपक्षाना, अथवा विहङ्गवेषधारी कर्चिच्छन्नं निवससि, क वा पूर्वमुपितम्, कियद्वा वयः, कथं पश्चरबन्धनं, कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम्' इति । वैशम्पायनस्तु स्वयमुपजातकु- तूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत्--'देव, महतीयं कथा । यदि कौतुकमाकर्ण्यताम् - अस्ति पूर्वापरजलनिधिवेलीवनलग्ना, मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलम- दजलसेकसंवधितैरतिविकचधवलकुसुमनिकरमत्युञ्चतया तारकागणमिव शिखरप्रदेशसंलग्न- मुबह द्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यभानमरिचपल्लवा, करिकलभकरमृ दितत- रूपमपनयतु दूरीकरोतु । तदेव दर्शयति-आबेदयत्विति । कारन्येन समग्रत्वेनादितः प्रभृत्युत्पत्तिसमया- दारभ्यावेदयतु कथयतु भवान् । तदेव दर्शयति---आत्मन इत्यादि । कस्मिन्देशे कुत्र जनपद आत्मनः स्वकीयस्य जन्मोत्पत्तिः । कथं केन प्रकारेण भत्रांस्त्वं जात उत्पन्नः । केन वा वैशम्पायन इति नामाभिधानं कृतं विहितम् । ते तव का माता जननी । ते कः पिता जनकः । कथं केन प्रकारेण वेदानामानायानामागम उपलब्धिः । कथं शास्त्राणां न्यायमीमांसादीनां परिचयोऽववोधः । कुतः कस्मात्कला विज्ञानकदेशा द्वासप्तति- भेदभिन्ना आसादिता अभ्यस्ताः । किंतुकं किंनिमित्त जन्मान्तरस्य पूर्वजन्मनोऽनुस्मरणमनुभूतार्थज्ञानम् । उताहोस्विद्वरप्रदानम् । यद्वा । केनचिद्वरः प्रदत्तो येन जन्मान्तरं जानासीति भावः । अथवेति पक्षान्तरे । सिद्ध एव वा कश्चित् कश्चन त्वं विहङ्गानां(?) पक्षिणां वेषधारी छनं गूढं निसवसि निवासं करोषि। क्व वा कस्मिन्स्थले- त्रागमनात्पूर्वमुषितं स्थितम् । ते कियद्वार्पिकं वयः कौमारादिः । कथं केन प्रकारेण पञ्जरः पक्षिणां गृहं तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमन मिति । तदनन्तरं वैशम्पा- । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेनादरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्ध्रश्नानन्तरं मुहूर्त- मिव घटिकाद्वय मित्र भ्याला ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे • देव, यत्पृष्टं तद्विपयिणी महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां भ्रूयताम् । अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह-पूर्वति । पूर्वश्चा- परश्च पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संवद्धा । मध्येति । सह्य- हिमागयोर्मध्यं मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अतएव मध्यभूषणरूपवाद्भुवः पृथिव्या मेख- लेव काञ्चीव । पादपैर्वृक्षरुपशोभिता द्योतमाना । अथ पादपान्विशेपयन्नाह-वनेति । वने कानने करिणो यनः कादम्बरी। मालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोलच्छेविना संचरनदेवताचरणालक्तकरसर- जितेनेव पल्लवचयेन संच्छादिता, शुककुलदलितदाडिमीफलद्रवार्दीकृततलैरतिचपलैकपिक- म्पितककोलच्युतपल्लवफलशवलैरनवरतनिपतितकुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्लव- संस्तरैरतिकठोरैनालिकेरकेतकीकरीवकुलपरिगतप्रान्तैस्ताम्बूलीलतावनद्धपूगखण्डमण्डितैर्व- नलक्ष्मीवासभुवनैरिव विराजिता लतामण्डपैः, उन्मदमातङ्गकपोलेस्थलगलिस लिलसिक्ते- नेवानवरतमेलालतावनेन मद्गन्धिनान्धकारिता, नखमुखलग्नेभकुम्भमुक्तफललुब्धैः शवरसे- नापतिभिरभिहन्यमानकेसरिशता, प्रेताधिपनगरीव सदासं निहितमृत्युभीपणा महिषाधिष्ठिता च समरोद्यतेपताकिनीव बाणसमारोपितशिलीमुखा विमुंक्तींसहनादा च, कात्यायनीव प्रच- वृक्षरय किसलयानि तेपामामोदः परिमलो विद्यते यस्यां सा । मध्विति । मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितवंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोली गल्लापरप्रदेशौ तयो- श्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी । मधुमदात्तु विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पल्लवानां किसलयानां चयेन समूहेन संछादिताच्छादिता । विराजि- तेति । लता वयस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह--शुकेति । शुककुलदलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनाद्रीकृतमातामुपनीतं तलं मध्य- भागो येपां ते तथा तैः । अतीति । अतिचपलात्यन्तं चञ्चला ये कपयो गोलालास्तैः कम्पिता धूनिता ये ककोलाः कोशफलवृक्षास्तेभ्यश्च्युतैः पतितः पल्लवफलैः शवलाः कर्बुरास्तैः । अनवरतेति । अनव- रतं निरन्तरं निपतितानि यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति । पथिकजनैः पान्थलोके रचितो निर्मितो लवङ्गपल्लवानां लवङ्गवृक्षविशेष किसलयानां संस्तरः प्रस्तरो येषु तैः । अतीति । अतिकटोरा अत्यन्त कठिना नालिकेरा लागलीवृक्षाः केतक्यः क्रकचच्छदाः करीराः केसरा वकुलाश्च तैः परिगतो व्याप्तः प्रान्तोऽन्त्यप्रदेशो येषां ते तथा तैः । ताम्बूलीति । ताम्बूली नागवल्ली सा चामा लता चेति कर्मधारयः । तयावनद्धं वद्धं यत्पूगखण्ड क्रमुकवनं तेन मण्डितैः शोभितैः । कैरिव । वनेति । वनलक्ष्मीररण्यश्रीस्तस्या वासस्य वसते वनानि गृहास्तैरिव । उन्मदेति । उन्मदा मत्ता ये मातझा गजास्तेषां कपोलस्थलानि करटप्रदेशास्तेषां गलितं च्युतं यत् सलिलं मदजलं तेन सिक्तेनेव सिञ्चितेनेव । अतएव मदगन्धिना मदस्य गन्ध इव गन्धो यस्मिन्नेतादृशेन । अनवरतं निरन्तरमेलानां चन्द्रवालानां लता वल्लयस्तासां वनं काननं तेनान्धकारिता श्यामीकृता । एलारजःसंवन्धाच्छयामतां प्रापिते- त्यर्थः । नखेति । नखानां मुखान्यग्राणि तेषु लग्नान्यासक्तानि यानीभकुम्भमुक्ताफलानि गजमांसपिण्डरसो. द्भवानि तेषु लुब्धालुपैः शबराणां भिल्लानां सेनापतिभिः सैन्यनायकैरभिहन्यमानं व्यापाद्यमानं केरारिणां नखरायुधानां शतं यस्यां सा तथा । प्रेतेति । प्रेताधिपो यमस्तस्य नगरीव संयमिनीव सदा निरन्तरं पूर्वभागः । लितखगभीषणा रक्तचन्दनालंकृता च, कर्णीसुतकथेव संनिहितविपुलाचला शशोपगता च, कल्पान्तप्रदोषसंध्येव अनृत्तनीलकण्ठा पल्लवारुणा च अमृतमथनवेलेव श्रीद्रुमोपशोभिता वारुणपरिगता च, प्रावृडिव घनश्यामलानेकशतहदालंकृता च' चन्द्रमूर्तिरिव सततमृक्षसा- र्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृगबालव्यजनोपशोभिता समदगजघटा- गिरितनयेव स्थाणुसंगता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशा- चरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, परिपालिता च, लोहखण्डा यस्यामिति विग्रहः । विमुक्तेति । विमुक्तस्त्यक्तः । अर्थात्केसरिभिः । सिंहनादः केसरिध्वनिर्य- स्यां सा तथा । पक्षे सुभटैर्निहितः सिंहनाद इव नादो यस्यामिति विग्रहः । पुनः कीदृशी । कात्यायनी । सिंहयाना तद्वदिव । उभयोः साम्यमाह-प्रचलितेति । सेनाप्रकर्षण प्रचलितो यः खङ्गो गण्डकस्तेन भीपः णा भयावहा । रक्तचंदनं रक्ताझं वृक्षविशेषस्तेनालंकृता च भूपिता च । पक्षे प्रचलितो यः खड्ग- कौक्षय कस्तेन भीषणा भयजनिका, रक्तमेव चन्दनं तेनालंकृता च । चर्चितेत्यर्थः । कर्णासुतः कश्चित्क्षत्रि- यविशेषः तस्य कथा वृत्तान्तस्तद्वदिव । उभयोस्तुल्यतामाह-संनिहितेति । संनिहितौ समीपवर्तिनी विपुलाचलौं विपुलाचलसंज्ञको सखायौ यस्यां सा तथा । शशस्तस्य मन्त्रिमुख्यस्तेनोपगता सहिता च । अतएव 'कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञको । शशो मन्त्रिवरस्तस्य' इति वृहत्कथायां कथा निवद्धा । पक्षे संनिहिताः समीपवर्तिनो विपुलाः पृथुला अचलाः पर्वता यस्यां सा तथा । शशो मृदुलोमको लोध्रवृक्षो वा । तेनोपगता सहिता च । 'शशो लाभ्रे नृभेदे च पशी' इत्यनेकार्थः । कल्पान्तति । कल्पान्तस्य युगान्तस्य प्रदोपो रजनीमुखं तस्य या संध्या सायंकाल. स्तद्वदिव । उभयोः सादृश्यमाह-प्रनृत्ता नीलकण्ठा मयूरा यस्यां सा तथा । स्रस्तैः पल्लवैः किसलयैररुणा चति । पक्ष प्रवृत्तो नीलकण्ठो महादेवो यस्याम्। पल्लववादरुणा रक्ता चेत्यर्थः । अमृतेति । अगृताय सुधायें यन्मथनं विलोडनम् । क्षीरसमुद्रस्येति शेषः । तत्र वेलाम्भसो वृद्धिः समयो वा । तद्वदिव । उभयोः सादृश्य- माह-श्रीति । श्रीद्रुमाः श्रीवृक्षास्तैरुपशोभता वरुणानां वृक्षविशेषाणां समूहो वारुणं तेन परि साम- स्त्येन गता प्राप्ता चेत्यर्थः । पक्षे श्रीद्रुमौ लक्ष्मीकल्पद्रुमो ताभ्यामुपशोभिता वरुणस्येदं वारुणं मद्यं तेन परिगता सहिता च । समुद्रप्रभवलात्तस्येति भावः। प्रावृवर्षास्तद्वदिव । उभयोः सादृश्यमाह-घनेति । धनं निविडं श्यामला । अत्यन्त कृष्णेत्यर्थः । अनेकशतसंख्याका ये ह्रदा ग्रहाः(?)तैरलंकृता च । पक्षे घनमधैः श्यामला अनेका भिन्नाभिन्न स्वरूपाः शतहदा जलबालिकास्ताभिरलंकृता चेति विग्रहः । चन्द्रस्य कुमुद- वान्धवस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह-सततेति । क्षा भल्लूकास्तेपां सार्थः समुदायस्तेना- नुगता तथा हरिण गैरध्यारािताश्रिता च । पक्षे सततं निरन्तरमृक्षाणि नक्षत्राणि तेषां सार्थः समुदायस्ते. नानुगता सहानुयाता हरिणेन मृगेनाध्यासिता च राज्यस्थिती राज्यमर्यादा सेव । उभयोः साम्यमाह--च. मरेति । चमराश्चमयः, मृगा हरिणाः, वालव्यजनानि चामराणि,तरुपशोभिता सह मदेन वर्तमानाः समदा HI TITI ART न तामीरात्यथितिरित्यभयोः साकादम्बरी। सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्यावनखपंडिमण्डितागण्डका- भरणा च, पानभूमिरिव प्रकटितमधुकोशकशता प्रकीर्णविविधकुसुमा च, कचित्प्रलयवेलेव महावराहदंष्ट्रासमुत्खातधरणिमण्डला,कचिद्दशमुखनगरीव चटुलवानरवृन्दभज्यमानतुङ्गशा- लाकुला, कचिदचिरनिवृत्तविवाहभूमिरिव हरितकुशसमित्कुसुमशमीपलाशशोभिता, कचि- दुवृत्तमृगपतिनादभीतेव कण्ट किता क्वचिन्मत्तेव कोकिलकुलप्रतापिनी, कचिदुन्मत्तेव वायुवे- गकृततालशब्दा कचिद्विधवेवोन्मुक्ततालपत्रा, कचित्समरभूमिरिव शरशतनिचिता, कचि. भाह-चन्दनमिति । चन्दनं वृक्षो, मृगमदो गन्धधूली तयोः संसर्गाद्यः परिमलस्तं वहतीति सा तथा रु- चिरो योऽगुरुवृक्षस्तथा तिलकवृक्षश्च ताभ्यां भूपिता शोभिता चेति । पक्षे चन्दनं च मृगमदश्च तयोरनुलेपनव- शात्परिमलस्तं वहतीयेवंशीला । रुचिरस्य शोभनस्यागुरोः काकतुण्डस्य तिलकेन पुण्ड्रेण भूषिता शोभिता चेति विग्रहः । सेति । प्रियोत्कण्ठया व जति या नारी सोत्कण्ठिता तद्वदिव । उभयोः सादृश्यमाह-विवि. धेति । विविधा अनेकप्रकारा ये पल्लवास्तेषामनिलो वायुस्तेन वीजिता तथा मदनेन मदनद्रुमेण सहवर्तमाना। संयुक्तेत्यर्थः । पक्ष स ह मदनेन कन्दर्पण वर्तमाना समदना सा । उत्कण्ठिता ख्यपि तथा । बालेति । वालाः स्तनधास्तेषां ग्रीवा कन्धरा तद्वदिव । उभयोरेकधर्मतामाह-यालेति । व्याघ्राः शार्दूला नखाः सुरभि- नखप्राणिनस्तेषां पतिः श्रेणी तया मण्डिता शोभिता तथा गण्डका वाणसास्त एवाभरणं यस्यां सेति । पक्षे व्याघ्रनखपतया मण्डिता। अतएव 'शार्दूलदिव्यनखभूपणभूपिताय नन्दात्मजाय' इति । बालरक्षार्थ व्या. घ्रनखा वध्यन्त इति प्रसिद्धिः । गण्डस्थलपर्यन्तवर्ति यत्तादृशं ग्रीवास्थ भूषणं देशविशेषे गण्डकमिति प्रसिद्ध तदाभरणं यस्यां सा। पानेति । मद्यपानार्थ या भूमिः सा पानभूमिस्तद्वदिव । उभयत्र साम्यमाह-प्रकटि- तेति । प्रकटितमाविष्कृतं यन्मधु माक्षिकं कोशा एव कोशकाः पट्टसूत्रस्थानानि तेषां शतं यस्यां सा । पक्ष प्रकटितं मधु मद्यं तस्य कोशकानि पानपात्राणि तेपां शतं ययेति विग्रहः । प्रकीर्णानि पर्यस्तानि विविधानि विचित्राणि कुसुमानि यस्यामित्युभयत्र समानम् । क्वचिदिति । कचित्तदेशे यदा सर्वं जलमयं तदा प्रलय. स्तस्य वेलावसरस्तद्वदिव । 'वेला बारादवसरः' इति कोशः । उभयोः सादृश्यमाह-महेति । महावराहाः कोडास्तेपां दंष्ट्रा दाढास्ताभिः समुत्खातं सम्यक्प्रकारेण ख नितं धरणिमण्डलं पृथ्वीप्रदेशो यस्याः सा तथा । पक्ष महावराहस्य परमेश्वरतृतीयावताररूपस्य दंष्ट्रया समुत्खातमूर्बमानीतं धरणिमण्डलं यस्यामिति विग्रहः । क्वचिदिति । क्वचित्प्रदेशे दशमुखम्य रावणस्य नगरी लङ्का तद्वदिव । उपत्र साम्यमाह-चटुलेति । चटुलाश्चञ्चला ये वानराः कपयस्तपां वृन्दं समूहस्तेन भज्यमानास्त्रोद्यमानास्तुङ्गा उच्चाः शालाः शाल- वृक्षास्तैराकुला व्याकुला। पक्षे कपिवृन्देन भज्यमानास्तुङ्गा याः शाला गृहैकदेशास्ताभिराकुला व्यप्रेति विग्रहः । क्वचिदिति । क्वचित्प्रदेशेऽचिरं तत्कालं निवृत्तो निष्पन्नो विवाहः पाणिपीडनं यस्यामेवंविधा भूमिस्तद्वदिव । उभयोस्तुल्यतामाह-हरितेति । यथायोग्यमन्वयः । हरिता नीला ये कुशा दर्भाः, समिध एधांसि, कुसुमानि पुष्पाणि, शमी शिवा, पलाशा ब्रह्मपादपास्तैः शोभिता विराजमाना । उद्वाहभूपूर्वभागः । दमरपतितनुरिव नेत्रसहस्रसंकुला, कचिन्नारायणमूर्तिरिव तमालनीला, कचित्पाथरथपता- केव कप्याक्रान्ता, कचिदवनिपतिद्वारभूमिरिव वेत्रलताशतदुःप्रवेशा, कचिद्विराटनगरीव कीचंकशताकुला, कचिदम्बरश्रीरिव व्याधानुगम्यमानतरलतारकमृगा, कचिद्गृहीतव्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितहलपत्रसंचयापि सप्तपर्णोपशोभिता, क्रूरसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम । तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनविख्यातम् , उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य सुरपतिप्रार्थनापीतसकलसागरजलस्य, मेरुमत्सराद्गनतलप्रसारितविकटशिरःसहस्रेण दिव- सङ्क्रामस्तस्य भूगिरिव । उभयोस्तुल्यतामाह-शरेति । शरा मुजदण्डास्तेषां शतं तेन निचिता व्याप्ता । पक्षे शरा वाणास्तेपां शतैर्निचितेति विग्रहः । क्वचिदिति । अमराणां देवानां पतिः प्रभुरिन्द्रस्तस्य तनुरिव शरीर मिव । उभयोः साम्यमाह-नेति । नेत्राणां वृक्षविशेषाणां सहस्रं तेन संकुला । यद्वा ! नेत्राणां जटानां सहस्रं तेन संकुला । 'जटांशुकयोर्नेत्रम्' इत्यमरः । पक्षे नेत्राणां चक्षुषां सहस्रं तेन संकुलेति विग्रहः । क्वचिदिति । नारायणरय कृष्णस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह-तमालेति । तमा. लैक्षविशेपैनीला । पक्षे तमालवन्नीला । क्वचिदिति । पार्थोऽर्जुनरतस्य रथः स्यन्दनस्तस्य पताका वैजयन्ती सेव । उभयोस्तुल्यतामाह-कपीति । कपिभिर्गौलालेराक्रान्ता । पक्षे कपिचिलोपयुक्तेत्यर्थः । क्वचि- दिति । अवनिपती राजा तस्य द्वारभूमिरिव । उभयोः सादृश्यमाह-वेत्रेति । वेत्राणि वृक्षविशेषाः लता वन्यश्च तासां शतं तेन दुःप्रवेशा दुःखेन प्रवेष्टुं शक्या । पक्षे वेत्रलता वेत्रयष्टिः । सरलबालतोपमानम् । ताभिर्दुःप्रवेशेल्यर्थः । कचिदिति । क्वचित्प्रदेशे विराटराजनगरी तद्वदिव । उभयोः साम्यमाह'-.. कीचकेति । कीचकाः सच्छिद्रवेणवस्तैराकुला । पक्षे कीचकानां स्वप्रियाबान्धवानां शतं तेनाकुला व्यग्रा । कचिदिति । अम्बरमाकाशं तस्य श्रीरिव । उभयसादृश्यमाह-व्याधेति । व्याधैरनुगम्यमानास्तरला भयविह्वलास्तारकमृगा विचित्रमृगा यस्यां . सा । पक्षे व्याधेनानुगम्यमानस्तरलतारकामृगश्चन्द्रनक्षत्रं यस्यामिति विग्रहः । महादेवेन व्याधरूपधारिणा हतं (?) तस्याध मृगनक्षत्रमिति प्रसिद्धम् । क्वचिदिति । गृहीतेति । गृहीतमात्तं व्रतं नियमो यया सैवंविधेव । उभयतुल्यतामाह-दर्भेति। दीः कुशाः, चीराणि तृण विशेषाणि, जटा शिफा, वल्कलानि चोचानि, एतानि धर्तुं शीलमस्याः सा तथा । पक्षे दर्भचीराणि पूर्वोक्तानि, जटाः संहताः कचाः । 'शिफाटजे संहतो कचौ' इत्यनेकार्थः । चल्कलानि प्रतीतानि तेषां धारणं विद्यते यस्या इति विग्रहः । अपरीति । अपरिमितान्यगणितानि बहलानि निविडानि पत्राणि पर्णानि तेषां संचयः समूहो यस्यामेवंभूतापि सप्तपर्णोपशोभितेति विरोधः । तत्परिहारपक्षे सप्तपर्णोऽयुक्छदस्तेन शोभाय- मानेत्यर्थः । रेति । क्रूरं सत्त्वं मनो यस्याः संबंविधापि मुनिजनसेवितेति विरोधः। 'सत्त्वं द्रव्ये गुणे चिंत्ते व्यवसायस्वभावयोः' इत्यनेकार्थः। तत्परिहारपक्षे क्रूरा हिंसाः सखाः प्राणिनो यस्यामिति विग्रहः । मुनिजनत. पोम ह म्य करा कर जयम । पपवतीति । पूर वत्य त त्यस पवित्रेति विरोधः । गता इत्यत्र ४२ कादम्बरी । सकररथगमनपथमपनेतुमभ्युद्यतेनावगणितसकलसुरवचसा विन्ध्यगिरिणाप्यनुल्लासिताज्ञस्य जठरानलजीर्णवातापिदानवस्य, सुरासुरमुकुटमकरपत्रकोटिचुम्बितचरणरजसो दक्षिणामुख- विशेषकस्य, सुरलोकादेकहुंकारनिपातितनहुपकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य भार्य- या लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेपैरुपशोभित पादपैः, तत्पुत्रेण च गृहीतवतेनापाढिना पवित्रभस्मविरचितत्रिपुण्डकाभरणेन कुशचीवरवा- संसा मौजमेखलाकलितमध्येन गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाना प- वित्रीकृतम, अतिप्रभूतेध्माहरणाञ्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुकह रितैश्च कदलीवनैः ईयामलीकृतपरिसरं सरिता च कलशयोनिपरिपीतसागरमार्गानुग- तयेव धद्धवेणिकया गोविर्या परिगतमाश्रमपदमासीत् । विन्ध्यति । विन्ध्यगिरिणापि जलबालकाद्रिणा यनुहकितानतिकान्ताज्ञा शिष्टियस्य स तथा तस्य । अथ वि. न्थ्यगिरि विशिनष्टि-मेरुमत्सरादिति । मेरोः सुवर्णाद्रेर्मत्सरान्मात्सर्यादगगनतल आकाशतले प्रसारितानि विस्तारितानि विकटानि विपुलानि यानि शिरांसि तेषां राही येन स तथा तेन । दिवसेति । दिवसकरः सूर्यस्तस्य रथः स्यन्दनस्तस्य या गतिर्गमनं तस्याः पन्थाः । भानपुरब्धृ:-' इलाव् । तं अपनेतुं दुरीकर्तुमभ्यु- द्यतेन प्रयतमानेन । अवेति । अवगणितान्यनाइतानि सकलानि रामग्राणि सुराणां देवानां वांसि वाक्यानि येन स तथा तेन । अथ मुनि विशेषयन्नाहरति । जठरानलेनोदराग्निना जीर्णोऽन्तस्तिरोहितो वातापि- दानवो येन स तथा तस्य । गुरा देवा अमुरा दानवास्तेषां मुकुटाः किरीटानि तपु मकरपत्रं मकराकारः पक्षः । 'पत्रं वाहनपक्षयोः' इत्यमरः । तस्य कोटिरग्रं तथा चुम्वितं गृहीतं चरणरजोऽधिरेणुर्यस्य स तथा तस्य । दक्षिणेति । दक्षिणा अबाची तस्या भुखमाननं तस्मिन्विशेषकस्तिलकं तस्य । 'चित्रपुण्ड विशेषकाः' इति कोशः । सुरेति । सुरलोकादेकहुंकारेणैकहुँकृतिमात्रेण निपातितो भ्रंशितो यो नहुपो राजा तेन प्रकटः स्पष्टः प्रभावो यस्य स तथा तस्य भगवतो माहात्म्यवतः । महांचासौ मुनिश्च महामुनिस्तस्योत्कृष्टमननशी- लस्य । पुनः कीदृशम् । पादपैक्षरुपशोभितम् । अथ पादपान्वि शिनष्टि-अगस्त्येति। अगस्त्यस्य भार्यया पत्न्या लोपामुद्रया स्वयमात्मनोपरचितभालवालकमावापो येषां ते तथा तैः। करेति । करा एव पुटानि तैर्यः सलिलस्य जलस्य सेकः सिञ्चनं तेन संवर्धितैर्वृद्धि प्रापितैरतएव सुतेभ्यः सूनुभ्यो निर्गतो विशेपो येभ्यस्ते तथा तैः । तत्पुत्रेण दृढदस्युनाम्ना पवित्रीकृतम् । अथ तत्पुत्रं विशिनष्टि-पालाशो दण्ड आषाढः । स विद्यते पूर्वभागः। यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदनलक्ष्मीविभ्रमविरामो रामो महा- मुनिमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्या कंचित्कालं सु- खमुवास । चिरशून्येऽद्यापि यत्र शाखानिलीननिभृतपाण्डुकपोतपयोऽमललग्नतापसाग्नि- होत्रधूमराजय इव लक्ष्यन्ते तरवः । बलिकमकुसुमान्युद्धरन्याः सीतायाः करतलादिव सं- क्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना नि- खिलमाश्रमोपान्तवर्तिपु विभक्तं महादेपु । यंत्र च दशरथसुतनिकरनिशितशरनिपातनिहत- रजनीचरखलबलरुधिरसिक्तगूलमद्यापि तद्रागाविद्धनिर्गतपलाशमिवाभाति नवकिसलयम- रण्यम् । अधुनापि यत्र जलघरसमये गम्भीरमभिनवर्जलधरनिवह निनादमाकर्ण्य भगवतो ग़ामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृहन्ति शष्पकवलमजस्लमश्रुजलल- कीकृतो यः सागरः समुद्रस्तरय मार्गः पन्थास्तमनुगतयेवानुसृतयेव । वेणीति । वेण्येव वेणिका । बद्धा नेणिका यया सा तथा । 'वेणी धारारयश्च' इति कोशः । यत्र चेति । यत्र यस्मिन्नाश्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरननुगच्छन्कंचि- त्कालं पावट्यां जनस्थाने सीतया जानक्या सट सुखं यथा स्यात्तथोबास बसति चक्रे । किं कुर्वन् । दशर- थस्य राज्ञो बननमाज्ञामनुपालयन्यथा गिर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह-उत्सृऐति । उत्गृष्टं लक्त राज्यं येन रा तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विला- सतस्य विरामोऽवसानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजी यस्मै रा तथा । अथ त यत्र यस्मिन्नाश्रमपद चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्य- न्ते दृश्यन्त इत्यन्वयः । इतः पादपाविशेषयन्नाद--शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृत- गलार्थ पाण्डवः श्रेता ये कपोता रतलोचनास्तेषां पतयः श्रेणयो येषु ते तथा। कीदृशा इव । अमला निर्मला लगाखापराानां तपस्विनां यदग्निहोत्रं तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः। वलीति । वलिकर्मार्थ कुमुमान्युद्धरन्त्याः पुष्पावचयं कुर्वत्याः सीताया जानक्याः करतलादिव' विनिर्गतः रान । लताकिसलयेषु संक्रान्तो रागः स्फुरति स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्व पीतं पश्चा- दुद्गीण च तनिखिलं जलनिधिजलगिवाश्रमोपान्तवर्तिषु महादेपु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यग्राणि किरालयानि यस्मिन्नेवंभूतमरण्यं अद्यापि आगाति शोभत इत्यन्वयः । तदेव विशिनष्टि-- दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यदलं सैन्यं तत्संवन्धि यद्हलं विस्तृतं रुधिरं रक्तं तेन सितं मूलं ग्रस्य । अतएवाद्यापि तद्रागेणाविद्धानि युक्तानि निर्गतानि पलाशपुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति ! सांप्रतमपि यत्र यस्मिजलधरसमये वर्षाकाले जीर्णमृगा वृद्धहरिणाः शष्पं वालतृणं तस्य कादम्बरी। ४१ लितहष्टयो बीक्ष्य शून्या दश दिशो जराजर्जरित विषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः। यस्गिन्ननवरतमृगयानिहतशेपैवनहरिणप्रोत्साहित इव कृतसीताविप्रलम्भः कनकमृगो राघ- वमतिदृरं जहार । यत्र च मैथिलीवियोगदुःखदुःखितौ रावणविनाशसूचकौ चन्द्रसूर्याविव कवन्धग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं मंहचक्रतुः । अत्यायतश्च यस्मिन्दशरथसुतंबा- णनिपातितो योजनबाहो_हुरगस्त्यप्रसादेनागतनाहुपाजगरकायशङ्कां चकार ऋषिगणस्य । अनकतनया च भर्ना विरहविनोदनार्थमुटजीभ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव धेरैणीतलादुईसन्ती वनचरैरवाप्यालोक्यते । तस्य च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान- अंकुपितवरुणप्रोत्साहितेनागस्त्यमत्सरात्तदाश्रमसमीपवर्त्यपर इव वेधसा जैलनिधिरुत्पादितः प्रलयकालविघट्टिताष्टदिग्विभागसंधिय॑न्धं गगनतलमिव भुवि निपतितम, आदिवराहसमुद्धृत- जरेति । जरया वार्धक्येन जर्जरिता विशीणी विषाणकोटिः शृङ्गाग्रप्रभागो येषां ते तथा । जान- कीति । जानक्या सीतया संवर्धिता वृद्धि प्रापिताः । यस्मिन्निति । यस्मिन्यने अनवरतं निरन्तरं या मृगयाग्वेटस्या निहता व्यापादितास्तेभ्यः शेषा उद्धरिता एव ये वनहरिणास्तैः प्रोत्साहित इबोत्साहं प्रापित इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकमृगः सुवर्णमृगो रघोरपत्यं राघवमतिदृरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ राम- लक्ष्मणा महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातकं चक्रनुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी तस्या वियोगेन विरहेण यदुःखं तेन दुःखितौ। पुनस्तावेव विशेषयन्नाह-कबन्ध इति । कावन्धः राहू राक्षसाधिपतिस्तन ग्रस्ती गृहीती । काविव । चन्द्रसूर्या विव पुष्पवन्ताविव । रावण इति । रावणस्य दशा- ननम्य यो विनाशस्तस्य सृचको ज्ञापको । अत्यायतश्चेति। अश च यस्मिन्दशरथमुतो रामस्तस्य वाणैर्विशिखैः निपातितः छिनो योजनबाहुनान्नो देवस्य वाहुर्भुजोऽन्यन्तमायतो विस्तृतः मोऽगस्तिमुनेर प्रसादेन कोपेन आगतः प्राप्तो नहुपस्य राज्ञोऽजगरम्य कायरतस्य शजागृपिगणस्य मुनिसमुदायस्य चकार विदधे । यत्र चेति । यस्मिञ्जनकतनया गीता भत्री रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशा- लाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्टिता । यथा पूर्व धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वन चरैभिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते । तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोपलक्ष्यमाणः स्पष्टं ज्ञायमानः पूर्ववृत्तान्तो नातिरेऽगस्त्यमत्सरात्पीताब्धिमात्सर्याद्वेधसा समीपवती निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा । जलेति । यस्य तस्य तस्यागस्त्यस्याश्रमस्तरय पूर्वभागः । १५ धरामण्डलस्थानमिव जलपूरितम् , अनवरतमजदुन्मदशवरकामिनीकुचकलशलुलितजलम् , उत्फुलकुमुदकुवलयकह्रारम्, उन्निद्रारविन्दमधुट्रैववद्धचन्द्रकम, अलिकुलपटलान्धकारित. सौगन्धिकम् , सारसितसमदसारसम् , अम्बुरुहमधुपानमत्तकलहंसकामिनीकृतकोलाहलम् , अनेकजलचरपतङ्गशतसंचलनचलितवाचालवीचिमालम् , अनिलोल्लासितकल्लोलशिखरसीक- रारब्धदुर्दिनम् , अशङ्कितावतीर्णाभिरम्भःक्रीडारागिणीभिः स्नानसमये वनदेवताभिः केशंपा- शकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाणकमण्डलु कैलजलध्वनिमनोहरम, 3. मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्बैरासेवितम, अभिषेकावतीर्ण- पुलिन्दराजशर्वरीकुचचन्दनधूलिधवलिततर, उपान्तकेतकीरजःपटलबद्धकलपुलिनम, आ- श्यात्तदुपमानम् । जलेनेति । जलेन गानीयेन पूरितं पूर्णमादिवराहेण तृतीयावतारेण चराहरूपण सम्यकप्रकारेणोद्धृतं जलाहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं निरन्तरं मजन्त्यः स्लानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शवराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव कलशौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विकमितानि कुगुदानि कैरवाणि कुवलयानि कुवेलानि कहाराणि सौगन्धिकानि यस्मित्तत्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि यान्यरविन्दानि क्रमलानि तेषां मधु रसुरतस्य यो द्रवः कलकरतस्य बद्धा मयूरपिच्छचन्द्राकारिणो चन्द्रका यारस- स्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहरतेनान्धका रितानि संजातान्धकाराणि सौगन्धिकानि कहाराणि यस्मिस्तत्तथा । 'सौगन्धिकं तु कहारम्' इति कोशः । सारसिनेति । महार शितेन शब्दितेन वर्तमाना अतएव समद। मदोत्कटाः साररा।ः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताः कलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यरिंग । अने- केति। अनेके सहस्रशो ये जलचरा नकचकादयः पतङ्गाः पक्षिणस्तपो यच्छतं तस्य संचलनं गमनं तेन चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यरतासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन वायुनोल्लासिता उल्लासं प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणेरारब्धं विहितं दुर्दिनं मेघ तमो यस्मिन् । स्वानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रीभिः केशपाशः केश- कलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सीगन्थ्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्धयुपकारकत्वेन क- रणे तृतीया । इतो वनदेवता विशेषयन्नाह–अशङ्कितेति । शङ्कारहितं यथा स्यात्तथावतीर्णागिरन्तःप्रवि- टाभिः । शाराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनरत देव विशेषयन्नाह-एकदेशेति । एकदेश .एकभागस्तत्रावतीर्णोऽन्तःप्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन भ्रियमाणानि यानि कमण्डलूनि पात्र विशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशव्दम्तेन मनोह. रमभिरामम् । कादम्वेति । कादम्वाः कलहंसास्तैरा समन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशि- निािरमिपन्ति विकसन्ति ग्रान्यप किवठयानतेप नं खण्डरतन्मध्यचारिभिस्तकादम्बरी। सन्नाश्रमागततापसक्षालितावल्कलकपायपाटलतटजलम, उपतटवृक्षपल्लवानिलवीजितम्, अविरलतमालवीयन्धकारिताभिर्वालिनिर्वासितेन संचरता प्रति दिनमृध्यमूकवासिना सुग्री- वेणावलुप्तफललघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पतञ्जलचरपक्षपुट- विगलितजलविन्दुसेकसुकुमारकिसलयाभिलतामण्डपतैल शिखण्डिमण्डलारब्धताण्डवाभिर- नककुसुमपरिमलवाहिनीभिर्वनदेवाभिः स्वश्वासबासिताभिरिव वनराजिभिरुपद्धतीरम, अपरसागराशक्तिभिः सलिलमादातुमवतीणजेलधरैरिव बहलपङ्कमलिनैवनकरिभिरनवरतमा- पीयमानसलिलम, अगाधमनन्तमप्रतिममपां निधानं पम्पाभिधानं पद्मसरः। यत्र च विकच- कुवलयप्रभाश्यामाय मानपक्षपुटान्सद्यापि मूर्तिमद्रामशापग्रस्तानीव मध्यचारिणालोक्यन्ते चक्रवाकनाम्नां मिथुनानि । निकटवर्तिनो ये आश्रमा मुनिस्थानानि तथ्य आगताः प्राप्ता ये तापसा नड्पयस्तैः क्षालितानि धौतान्याणि जलाविलानि. वल्कलानि । वल्कलमम्नियाम्' इत्यमरः । तैः कपायं तुवरम् । 'तुवरस्तु कपयोऽस्त्री' इत्यमरः । पाटलं च तट जलं यस्मिन् । 'तरक्तस्तु पाटलः' इत्यमरः । उपेति । तटस्य समीपमुपतटं तत्र ये वृक्षाः पादपारखेपा पछवाः किसलयानि तैयः अनिलः वायुभान बीजितं व्यजनवात इवाचरितं यम्मिन् । बनेति । वनराजिलिः काननश्रेणिभिरूपरुद्धमावई तीरं तटं यस्य तत्तया । अथ वनरानि विशिनटि- अविरलेति । अविरला निविडा गा तमालानां कालस्कन्धानां वीथी पतिम्तयान्धकारिताभिः संजातान्धका- राभिः । बालीति । सुग्रीवण वानराधिपतिनावलुतानि दृरीकृतानि वानि फलानि तलबुलता यामु ताभिः । कीदृशेन गुग्रीवेण । बालिनेन्द्रसुतेन निर्वासितेन स्थानानंशितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता व्रजता । तत्रेति शेषः । ऋप्येति । प्यमूकाभिधानो गिरिस्तत्र वासिना वसनशीलेन । उदयासिना. मिति । उदवासिनां तत्रस्थितिजुपां तापसानां देवतार्चने देवपूजायामुपयुक्तानि गोपयोगानि कुसुमागि पुष्पाणि यामु ताभिः । उत्पतदिति । उत्पनन्तो ये जलचरा नक्रयाकाद्यास्तेषां पक्षपुटानि तेभ्यो विगलिताः सस्ता ये जलविन्दवः पानीयपृपताम्तेषां सेकेन निभनेन सुकुमाराणि मुकामलानि किसलयानि यागु ताभिः । लतेति । लतानां बठीनां ये मण्डपा आफ्छादिन प्रदेशानियां नलेऽधःगदर्श शिखण्डिमण्डलमयूररामूह रा. रब्धमुत्पादितं ताण्डवं नृखं यासु ताभिः । अनेकति । अनेकागि विभिन्न जातीयानि कुसुमानि पुष्पाणि तेपां परिमलो गन्धस्तं वहन्तीत्येवंशीलास्तास्तथा ताभिः । वनेति । वनदेवता अरण्याधिष्टाव्यरताभिः स्वश्वासेन स्वकीयवातेन वासिताभिरिव भाविताभिरिव । अन्ययस्तु ग्रागेवोक्तः । पुनः रारो विशेषय नाह-वनेति । वनकरिभिररण्यगरनवरतं निरन्तरमा समन्तात्पीयमानं सलिलं यस्य तत्तथा । अथ करिणो विशिनष्टि- वहलेति । बहलो निबिडो यः पङ्कः कर्दमस्तेन मलिनैः झ्यामः । करिव । जलधरैरिव मेवैरिव । तान्वि- शिनष्टि-~-अपरेति । अपरो मिनो यः सागरः रामुद्रस्त दाशङ्किभितड्रान्तिकारिभिः । सलिलमम्भ आदातुं ग्रहीतुमवतीणराकाशाढुत्तरितैः । अगाधमलब्धतलमनन्तमपरिमितपारमप्रतिमं स्वप्रतिनिधिरहितमपां पानीपूर्वभागः । तस्यैवंविधस्य सरसः पश्चिमे तीरे राघवशरमहारजर्जरितबालतहखण्डस्य च समीपे दि- गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव तुझस्कन्धा- चलम्बिभिरनिलवेल्लिरहिनिमोकैधृतोत्तरीय इव, दिक्चक्रवालपरिमाणमिव गृहृता भुवनान्त- रालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुजसहस्रमुंडुपतिशेखरमिव विडम्ब- यितुमुद्यतः, पुराणतया पतनभयादिव वायुस्कन्धलग्नः, निखिलशरीरव्यापिनीभिरतिदूरोन्न- ताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः,जरातिलकबिन्दुभिरिव कैण्टकैराचिततनुः, इतस्ततः परिपीतसागरसलिलैगगनागतैः पत्ररथैरिव शाखान्तरेषु निलीयमानैः क्षणमम्बुभा. रालसैराकृतपल्लवैजलधरपटलैरप्यदृष्टशिखरः, तुगतया नन्दनवन श्रियमित्रावलोकयितुम- तस्यैवेति । तस्य सरस एवं विधस्य पूर्वोक्तप्रकारेण वर्णितस्य पद्मसर इत्यभिधानस्य पश्चिमे पश्चिमदि- रवर्तिनि तीरे तटे महान्महीयाजीर्णश्चिरकालीनः शाल्मलीवृक्षः रोचनो द्रुमोऽस्तीभ्यन्वयः । तस्य स्थानाभि- व्यक्त्या आह-राघवेति । राघवस्य रामस्य ये शरा वाणास्तेषां प्रहार उपघातस्तेन जर्जरिता विसंस्थुला ये बालास्तृणराजास्तरवो वृक्षास्तेषां यत्खण्डं वनं तस्य रामापे निकटे दिशां गजा हस्तिनरतेपां ये करदण्डाः शुण्डादण्डास्ताननुकुर्वन्तीलेबंशीलातदनुकारिणस्तेन जरखरीयान्योऽजगरचकमण्डलस्तेन सततं निरन्त- रमावेष्टितं यन्मूलं स्थलं तस्य भावस्तत्ता तया वद्धं नद्धं महन्महीय आलवालमावालं यस्मिन्स तथा । पुनः कीदृश इव । धृतमुत्तरीयमुपसंत्र्यानं येन स तथा । कैः । अहीनां सपोणां निर्मोकः सर्पक नुकः । निमोकं विशिनष्टि---अनिलेति । अनिलो वायुस्तेन वेल्लितः कम्पितैः। 'वेहिते कम्पिताधून-' इति कोशः । तुङ्ग इति । तु उबो यः स्कन्धः प्रकाण्डरतत्रावलम्विभिरवलभ्वमानैः । अतएवोत्तरीयस्योपमागता । पुनः किं कुर्वतेव । दिगिति। दिशां चक्रवाल मण्डलं तस्य परिमाणमायामरत दिव गृह्णता ग्रहणं कुर्वता । केन । भुवनानामन्तरालं मध्यभागस्तत्र विप्रकीर्णनेतरततः पर्यस्तेन शाखानां लतानां संचयेन संदेहेन । 'शिखा शाखालताः समाः' इत्यमरः । प्रलय इति । प्रलयकाले संहाररामये ताण्डवे नृत्य प्रसारितमूध्वांकृतं भुजसहस्रं बाहुसहस्रं येन स तथा तम् । अथ चोद्धपतिश्चन्द्रः शेखरे यस्यैवंविधं महादेवं विडम्बयितुमुद्यत इव कृतप्रयत्न इव बहुशाखावत्त्वेनात्युञ्चत्वेन शशिनोऽपि तच्छिरोवर्तित्वेन च तद्विडम्वकख मिति भावः । पुराणेति। पुराणतया जीर्णतया पतनभयादिव प्रपातशक्रयेव वायुः स्कन्धे लग्नो यस्यैवंभून इव ।अनेन शाखा- मु महावायुप्रवेगेण प्रकम्पः सृचितः । तिरस्कर्तुं च वायोः स्कन्ध लग्न इत्यपि केचियाख्यानयन्ति । निखि- ल इति । व्रततिभिलताभिः । 'वटी तु व्रततिलता' इति कोशः। परिगतः परिवेष्टितः । अथ व्रत तीविशेष- यत्राह-निखिलेति । निखिलं समग्रं यच्छरीरं तव्याप्तुं शीलं यासां ताभिः । अतीति । अतिदूरमतिवि. प्रकृष्टमुन्नताभिः । काभिरिव । जीर्णतया वार्धक्येन शिराभिरिवास्थिवन्धनैरिव । जरेति । कण्टकैराचिता व्याप्ता तनुयस्य स तथा । करिव । जराया विनसाया ये तिलकविन्दवरतरिव । अतिवार्धक्ये शरीरे कृष्ण. ४८ कादम्बरी । भ्युद्यतः खसमीपवर्तिनामुपरि संचरतां गगनतलगमनखदायासिताना रविरथतुरङ्गमाणां सुक्कपरिघुतैः फेनपटलैः संदेहिततूलराशिभिर्धवलीकृत शिखरशाखः, वनगजकपोलकण्डूयन- लग्नमदनिलीनमत्तमधुकरमालेन लोहशृङ्खलावन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षितशकुनिपक्ष- पातः, नलिननाम इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि देर्शितोन्नतिः, अखिलभु- वनतलावलोकनप्रासाद इव वनदेवतानाम् ,अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववन- स्पतीनां, सखेव विन्ध्यस्य, शाखाबाहुभिरुपगुह्येव विन्ध्याटवीं स्थितो महाजीर्णः शाल्मली तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिपु जीर्णवैल्कविवरघु महावकाश- । तस्य या श्रीस्तामिव अवलोकयितुं द्रष्टुं अभ्युद्यतः उद्यतः । स्वसमीपेति । धवलीकृतः शुश्रीकृतः शि. खरस्याग्रस्य शाखा यस्य स तथा । कैः । फनपटलैः कफसमूहः । कीदृशैः । संदेहितः संदेह विषयीकृतस्तूलरा. शिरवाजकापराक्रपिण्डो यस्ते तथा तैः । स्वेति । खस्य समीपवर्तिनां निजनिकटवर्तिनामुपयूंचं संचरतां गच्छनाम् । अथ च गगनतलमाकाशतलं तत्र यद्गमनं संचरणं तेन यः खेदः प्रयासस्तेनायासितानां खिन्ना- नां रविरचतुराजमाणां सूर्यरथाश्वानां मुकमोष्टप्रान्तस्ततः परिखतैः पतितः फेनपटले: । वनेति । वन- गजा अरण्यकरिणस्तयां कपोलयोः कण्ड्यनेन खयनेन लग्नो यो मदो दानं तत्र निलीना लग्ना ये मत्ता गधुकरा भ्रमरास्तेषां माला यस्यैवंभूतन । 'गोस्त्रियोरुपमर्जनम्य' इति हरवः । अतो नेल्यसाम्यालोहस्य या शृङ्खलान्दुःकरतेन बन्धन नियन्त्रणं तन निचलेने व स्थिरणे बातएव कल्पस्थायिना कल्पान्तं तिष्टता । एतेन खभ्यातिवृद्धबन शैथिल्य निवृत्त्यै भ्रमरबेटनस्य कटिवन्धनत्वं प्रदर्शित मिति भावः । एतादशेन मूलेन बुध्ने- न ममुपंतः संयुक्तः । कोरिति । कोटरो निष्कुम्त ग्याभ्यन्तरं मध्यभागस्तत्र निविष्टः प्रविष्टः स्फुरद्भिर्दी- प्यमानैर्मधुकरपटले गरसमुहैः सजीव इव श्वासादिप्राणयुक्त इव । भ्रमराणामन्तश्चारित्वेन तदुपमानम् । दुर्योधनति । दुर्योधनी गान्धारीतनयस्तद्वदिव । उगयोः सादृश्यमाह-उपेति । उपलक्षितो दृग्विषयी- कृतः शकुनीनां पक्षिणां पक्षाणां छदानां पाता यस्मिन्स तथा।पक्ष शकुनी मातुले पक्षपाताजीकारो यस्यति विग्रहः। नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उगाः गादृश्यमाह-वनेति । वनमालया वनश्रेण्यो- पगूढ आच्छादितः । पक्षे वनमाला भूपणविशेपस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह-नमसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः साम्यत्वादभगश्लेपः । अखिलेति । अखिलानि रामग्राणि यानि भुवनतलानि तेपामवलोकनं नि- शक्षणं तदर्थ प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्यस्य वनस्साधिपतिरिव स्वामीय । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वति । पुष्पं विना फलं येषां ते वनसतयसंपां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह-पूर्वभागः । १० तया विश्रब्धविरचितकुलायसहस्राणि दुरारोहतया विगतभयानि नानादेशसमागतानि शुक- शकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलदलेसंहतिरपि' स वनस्पतिरविरलदलनि- चयइयामल इवोपलक्ष्यते दिवानिशं निलीनैः । ते च तस्मिन्नतिवाह्यातिवाह्य र्निशामात्मनी. डेपु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपतयो, मदकलबलभद्रहलमुंखा- क्षेपविकीर्णबहुस्रोतसमम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगलदाकाश- गङ्गाकमलिनीशङ्कामुत्पादयन्तः, दिवसकररथतुरगप्रभानुलिप्तमिव गगनतलं प्रदर्शयन्तः, संचारिणीमिव मरकतस्थली विडम्बयन्तः, शैवलपल्लवावली मिवाम्बरसरसि प्रसारयन्तः, ग- गैनावततैः पक्षपुटैः कदलीदलैरिव दिनकरखरकर निकरपरिखेदितान्याशामुखानि वीजयन्तः, वियति विसारिणी शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्मै । ह-महेति । महान्महीयो योऽवकाशोऽन्तर्विस्तारस्तस्य भावरतत्ता तया विश्रब्धं निःशकं विरचितानि नि मितानि कुलायसहस्राणि यन्तानि । दुरेति । दुःग्वेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्य- तानि । जानेति । नानादेशेभ्यो भिन्न भिन्न प्रदेशेभ्यः समागतान्येकीभूतानि । यैरिति । यैः शकुनिकुलैर्दि- वानिशमहर्निशं निलीनः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः स. मूहो यस्मिन्नेवं विधोऽपि स वनस्पतिरविरलानि निविडानि यानि दलानि पत्राणि तेपां निचयः संदोहस्तेन दया- मल इत्र कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अने विचरन्ति स्मेत्यग्रेतनेनान्वयः । तम्मिशाल्मलीवृक्ष आ. त्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमतिवाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थायोत्थाय । वीप्सया भूया- कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पतिः श्रेणी यस्ते । मदेति । गदेन कलो मनोज्ञो यो वलभद्रो हली तस्य यद्धलं सीरं तस्य यन्मुखमग्रप्रदेशस्तेन य आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहुनि स्रोतांसि यस्या एवंभूतामम्बरतल आकाशतले कलिन्द- कन्यामिव यमुनामिव दर्शयन्त आलोकनीयता प्रापयन्तः। सुरेति । सुराणां देवानां गजो हस्ती तेनो- न्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा खर्धनी तस्याः कमलिनी नलिनी तस्याः शङ्का भ्रान्ति- मुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनरतस्य ये तुरगा अश्वा- तेषां या प्रभा गैव नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपन विषयीकृतगिव गगनतलं नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारीति । संचारिणी भ्रमणशीलां मरकतस्याइमगर्भस्य या स्थली ता- मिव विडम्बयन्तरितरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली' किसलयश्रेणी तामि- वाम्वरसरसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः पक्षपुटैः पक्षच्छदैः कदलीनां रम्भाणां दलैरिव । नीललसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा ये कराः किरणास्तेषां निकरः समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो n M ५० कादम्बरी। कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शाबकेभ्यो विविधान्फलरसान्कलममज- रीविकारांश्च प्रहतहरिणरुधिरा रक्तशार्दूलनखकोटिपाटलेन चञ्चपुटेन दत्त्वा दन्त्वाधरीकृत. सर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तैस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षपाः क्षपयन्ति स्म । एकस्मिंश्च जीर्णकोटरे जायया सह निवेसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुर. हमेको विधिवशात्सूनुरभवम् । अतिबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे परलोकमगमत् । अभिमतजायाविनाशशोकदुःखितोऽपि खलु तातः सुतस्नेहीद. भ्यन्तरे निरुध्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च कु. शचीरानुकारिणीमल्पावशिष्टजीर्णपिच्छजाळूजर्जरामवस्रस्तांसदेशशिथिलामपगतोत्पतनसं. स्कारां पंक्षसंततिमुद्बहन, उपासढकम्पतया संतापकारिणीभङ्गलमा जरामिव विधुन्वन्नकठो- रशेफालिकाकुसुमनीलपिञ्जरेण कलममञ्जरीदलनमसृणितक्षीणोपीन्यलेखेन स्फुटितानकोदि- पुनरिति । स्वतृप्त्यनन्तरं प्रतिनिवृत्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रा- वरिचतेभ्य उपितेभ्यः शावकेभ्यः पातेभ्यो विविधानानाप्रकारान्फलरसान्सस्यनिर्यासान्। कलमेति। कलमः कलासक्रस्तस्य मञ्चों वळयस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथापत्ये पु संतानेषु यत्प्रेम स्नेहस्तेन । कीदृशेन । अधरीति । अधरीकृतो न्यूनत्वमापादिनः सर्ववस्तुसंवन्धी स्नेहो येन स तथा तेन । पुनः कीदृशेन । असाधारणेन तन्मात्रवृत्तिना गुरुणापरावृत्तेन तथा प्रहतो व्यापादितो यो हरिणो मृगस्तस्य रुधिरं रक्तं तेनानुरक्तारुणीकृता या शार्दूलस्य सिंहस्य नखकोटिनखराग्रं तद्वत्पाटलेन श्वेतरक्तेन चञ्चपुटेन नोटीसंपुटेन दत्त्वा दत्त्वा । वारंवारं तेभ्यो भक्ष्यदानं वितीर्येत्यर्थः। ततो दिवसकार्यानन्तरम् । तस्मिन्निति । तस्मिन्वृक्षकुहरे कोड उत्सङ्गस्तदन्तर्निहितास्तन्मध्यस्थापितातनया अपत्यानि यैस्ते तथा । अन्वयस्तु पूर्वमुन्तः ! एकस्मिश्चेति । एकस्मिजीर्णकोटरे चिरकालीननिष्कुहे जायया पल्या सह निवसत आसेदुषः पश्चिमे प्रान्य वयसि दशायां वर्तमानस्य स्थितवतः कथमपि महता कप्टेन पितुर्जनकस्य विधिवशादैववशात् । अह- मित्यात्मनिर्देशः । एको नापरः सूनुः सुतोऽभवमजनिषम् । अतिप्रवलेति । मम जायमानस्यैवोत्पद्य- मानस्यैव अतिप्रवलया अत्यन्तया प्रसववेदनया प्रसूतिव्यथयाभिभूता पीडिता सती मे मम जननी पर- लोकं भवान्तरमगमदयासीत् । अभिमतेति । अभीष्टजायाया विनाशेन मरणेन रोदनादिरूपः शोक- स्तेन दुःखितोऽपि । अपिः स्नेहदायसूचकः । खलु निश्चितं तातः पिता पटुः स्पष्टः प्रसरो विस्तारो यस्यैवं- भूतमपि शोकं दुःखं मम सुतस्य पुत्रस्य नेहादभ्यन्तर एव मध्य एव निरुध्यावरुध्यैकाकी पत्नीवि- युक्तो ममैव यत्संवर्धनं वृद्धिस्तस्यामेव परः तत्परोऽभवत् । अतीति । अतिपरिणतमत्यन्तं पक्कं वयो यस्य स तथा । अतिजरीयानित्यर्थः । किं कुर्वन् । एतादृशी पक्षसंततिं वाजसमूहमुद्वहन्दधत् । इतः पक्षसं- ततिं विशेपयन्नाह-~-कुशेति । कुशो दर्भश्वीरं जीर्णवस्त्रखण्डं तदनुकरोति तत्सादृश्यं भजति या सा ताम् । पूर्वभागः। ५१ ना चक्षुपुटेन परनीडपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय क्षमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात् । प्रति दिवस- मात्मना च मैदुपभुक्तशेषमकरोदशनम् । एकदा तु प्रभातसंध्यारागलोहिते गगनतलकमलिनीमध्वनुरक्तपंक्षपुटे वृद्धहंस इव मन्दा- किनीपुलिनादपरजलनिधितटमवतरति चन्द्रमसि, परिणतरङ्कुरोमपाण्डुनि ब्रजति विशालता- माशाचक्रवाले, गजरुधिररक्तहरिसटालोमलोहिनीभिः पंतप्तलाक्षिकतन्तुपाटलाभिरॉयामिनी. भिरशिशिरकिरणदीधितिभिः पद्मरागर्शलाकासंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिम- कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि मानससरस्तीरमिावतरति सप्तर्षि- मण्डले, तटगतविघट्टितशुक्तिसंपुटविप्रकीर्णमरुणकरप्रेरणाधोगलितमुडुगणमिव मुक्ताफलनि- दलनं विदारणं तेन मसृणिता संजातचिक्कणतातएव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजियस्यै- वंभूतेन चचुपुटेन नोटीसंपुटेन श्रमवशात्स्फुटिता स्फोटं प्राप्ता अग्रकोटिरग्रिम तीक्ष्णतर्रभागो यस्य स तेन । परेति । अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः खस्ता यः शालिवालयस्ताभ्यरतण्डुलकणा- नादायादाय गृहीला गृहीत्वा । वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डि- तानि फलशकलानि तानि समाहृत्य एकीकृत्य परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो महमदाद्ददौ । घुसंज्ञक दाधातोलैङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारेणानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्धरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाचतुर्थ्यर्थे तृतीया । एकदा त्विति । एकदै करिमन्रामये कोलाहलमशृणवमिति दूरेणान्वयः । प्रभेति । प्रभातस्य प्रातः. कालस्य या संध्या तत्संवन्धी यो रागस्तेन लोहिते रत्ते । गगनेति । गगनतलमेव कमलिनी वियना । कमलिनी वा । तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुटं यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव म. न्दाकिनी गङ्गा तस्याः पुलिनं सैकतं तस्माचन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रतरय तट तीरं प्रत्यवतरत्युत्तीर्ण सति । परीति । परिणतः पक्को यो रमगविशेषतस्य रोमाणि तनूरुहाणि तद्- त्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामाशाचकवाले दिक्समूहे ब्रजति गच्छति सति । गजेति । गजानां हस्तिनां यद्रुधिरं तेन रक्ताः शोणिता या हरिसटाः सिंहस्कन्ध केसरास्तत्संवन्धि यलोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतु विकारोद्भवास्तन्तबरतत्पाटलाभिः अतरक्ताभिरायामिनाभिविस्तार- वतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिदीप्तिभिः । काभिरिव । पद्मरागा लोहि. तकमणयस्तेषां शलाका ईषिकास्तासां संमार्जनीभिरिन बहुकरीभिरिब समुत्सार्यमाणे दूरीक्रियमाणे गगनगेव कुटिमं तत्र यः कुसुमप्रकरः पुष्पसमूहस्तस्मिन्निव तारागणे नक्षत्ररामूहे । उत्तरेति । उत्तराशोदीचीदि- क्तामवलम्बत इत्येवंशीलः स तथा तस्मिन्सप्तर्षिमण्डले सप्तर्पिसमुदाये मानससरस्तीरं प्रति संध्यामुपाशि- तुमिव सायंतनविधि कर्तुमिवावतरति राति । अत्र रूपकम् । अत्र सतीति प्रत्येकमन्वये योजनीयम् । पुनः कादम्बरी। करमुहति धवलितपुलिनमुदन्वति पूर्वेतरे, तुपारविन्दुवार्षणि विबुद्धशिखिकुले विजृम्भगाण- कसरिणि करिणीकदम्बकवोध्यमानसमदकरिणि क्षपाजलजडकेसरं कुसुमनिकरगुदगिरि- शिग्वरस्थितं सवितारमिवोद्दिश्य पल्लवाझलिभिः समुत्सृजति कानने, रासभरोमधूंमरासु वन- देवनाप्रासादानां तरूणां शिखरेषु पारावतमालायमानासु धर्मपताकास्विव समुन्मिपन्तीपु नपो- वनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलबने रैतखिन्नशवरसीमन्तिनीम्बोद- जलेकणापहारिणि वनमहिपरोमन्थफेनविन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि विघटमानकमलखण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसान जातज- डिनि मन्दमन्दसंचारिणि प्रवातिप्राभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानामिभ- मा गर्यादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह-तुपारेति । पार. म तुहिनन्य विन्दूनां पृपतां वो यग्मिस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शितिकुलं मयूर यां- भानमा विम्भमाणा जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा। करिणीति । करिणानां नानां कदम्बकं ममृहस्तन प्रबोध्यमाना जागरावस्थां प्राप्यमाणाः समदा मदन सहवर्तमानाः करिणी नो मान्मनः । क्षपति । क्षपाजलेन रात्रिसंवन्धितुपारेण जडानि तम्भितानि केसराणि किवाल्मान यो- - कुसुमानि करं पुप्पसमूहम् । उदयेति । उदयगिरिरुदयाद्रिस्तस्य शिखरं Zi तत्र स्थित सहरी- ममिवादिदयानित्य । पल्लवेति । पल्लवा एव किसलयान्येवाजलयस्तैः समुत्गृजति प्रयच्छति गति । पुनः काग गम । रासभेति । रासभस्य वालेयस्य रोमाणि तनूरुहाणि तद्वद्धसरागु धूम्रवर्गासु । चनति । - गंदवताः काननाधिष्टाव्यम्तासां प्रासादाश्चैल्यानि तेषां तरूणां च शिखरेषु प्रान्तेषु पारावतानां बगीचा माला अभिनदाचरन्तीति ण्यन्नत्वाच्छानच् । तामु । धर्मति । धर्म यज्ञादी पताका वैजयनपणा- नमुन्मिपन्नीपु समुत्सर्पन्तीपु । तप इति । तपोवने यदग्निहोत्रमन्न्याधानं तस्य धूमलेखा गुण :)'{ - मना । पुनः कन्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूपसंवन्धिनि मातरिश्चनि बागी । |- जगन्माण: पदवी महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवति । गगा। सीकरा नन्मिन् । 'वातानं वारि सीकरः' इति कोशः । वायुं विशेषयन्नाह-लुलितनि। तिमिर कमलानां नलिनानां वनं खण्ड येन स तम्मिन् । रतेति । रतं मैथुनं तत्र लिमाः १६ नामावलीमन्तिन्यो भिल्लवश्वस्तासां यत्स्वेदजलं प्रस्वेदवारि तस्य कणा विन्दवरगागपहारिणि । बननि । वनमहिपाः सरिभाम्नेपां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफन्तस्य विन्दनः शान्ति तान्न: - जाल: ग तल्लिन् ।चलितेति। चलिताः कम्पिताः पळवाः किसलयानि याराामेवंविधा या T;.. "नम नृवं तम्यापदशः शिक्षणं तस्य व्यसनं विद्यते यस्य रा तम्गिन् । विघटेति । विध गाना। का प्रमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधु रसस्तस्य सीकरा वाताक्षिणा- पानामागचंग न्यषी विद्यते यस्मिन्रा तथा तम्मिन । कसमापोटेति । समानामा पूर्वभागः। ५३ गण्डडिण्डिमानां मधु लिहां कुमुदोदरपु विघटमानंदलपटनिरुद्धपक्षसंह तीनामुञ्चरत्सु हुंका- रेपु, प्रभातशिशिरवाय्वाहतमुत्तप्तजतुरसाश्लिष्टपक्ष्ममालमिव सशेपनिद्राब्रिह्मतारं चक्षुरु- न्मीलयत्सु शनैःशनैरूपरशय्याधूसरक्रोडरोमराजिपु वनभृगेपु, इतस्ततः संचरत्सु वनचरेपु, विजृम्भमाणे श्रोत्रहारिणि पम्पासर कलहंसकोलाहले, समुल्लसति नर्तितशिखण्डिनि मनोहरे वनगजकर्णतालशब्दे, क्रमेण च गैगनतलमवतरतो दिवसकरवारणस्यावेचूलचामरकलाप इ- वोपलक्ष्यमाणे मजिष्ठरागलोहिते किरणजाले शनैःशनैरुदिते भगवति सवितरि पम्पासरः पर्यन्ततरुशिखरसंचारिण्यध्यासितगिरिशिखरे, दिवसकरजन्मनि हततारे पुनरिव कपीश्वरे वनमभिपतति वालातपे, स्पष्टे जाते प्रत्यूपसि नचिरादिव दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेपु च यथाभिमतानि दिगन्तराणि शुककुलेपु, कुलायनिलीननिभृतशुक- शावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पती, स्वनीडावस्थित एव ताते मयि च । रात्सु । वनमृगेति । वनमृगेवर परण्यहरिणेषु शनैः शनैश्चक्षुर्नमुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषय- नाह-प्रभातेति । प्रभातं प्रत्यूपरतस्य यः शिशिरः शीतलो वायुः सगीरस्तेनाहतं पीडितम् । उत्तप्तेति । उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारसस्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपतिर्यस्य तदिव । सशेषेति राशेपोद्धरिता या निद्रा तया जिहाा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेपु । ऊप- रेति । ऊपरा तृणरहिता या शय्या शयनस्थलं तेन धूसरा धूम्रवर्णा क्रोडरोमराजिहृदयलोमपति]पां तेषु। पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिपु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति । श्रोत्र हारिणि कर्णमनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति। पुनः केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो मयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां कर्णा एव ताला घाद्यविशेषास्तपां शब्दो ध्वनिरतस्मिन्स मुल्लसति सति सम्यक्प्रकारेण प्रसरति सति । कमे- णति । क्रमेण परिपाट्या गगनतलमाकाशमार्गमवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचू. लेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापरतस्मिन्निबोपलक्ष्यमाणे दृश्यमाने मञ्जिष्टस्य वस्तुविशेषस्य रागो रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैःशनैर्नातिशीघ्रं भगवति माहात्म्यवति सवितरि श्रीसूर्य उदिते उदयं प्राप्त सति । कीदृशे । पपेति । पम्पासरःपर्यन्तानि यानि तरुशिखराणि तेषु संचारो विद्यते यस रा तथा तस्मिन् । अध्यति। अनामितान्याश्रितानि गिरिशिखराणि पर्वतशाणि येन स तस्मिन् । अथ वालातपं विशेषयन्नाह-दिवसति । दिवसकरात्सूयांजन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे मुग्रीव इव । तरुशिखरचारित्वात्तततारत्वाच्च तदुपमानम् । तं वृक्षं पूर्वोक्तमभिपतति व्यामुवति वालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते सष्टे व्यक्ते जाते सति नचिरादिव स्तोककालेनेव दिवसस्याप्टमो भागश्चतुर्धटिकात्मकस्तं भजतीति भाक् । विण्प्रत्ययान्तः । तस्मिन्स्पष्टा मिसावी जयनपनापानी कादम्बरी। ५१ शैशवादसंजातवलसमुद्भिद्यमानपक्षपुटे पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा- वने संत्रासितसकलवनचरः सरभससमुत्पतत्पतत्रिपक्षपुटशब्दसंततः भीतकरिपोतचीत्कार- पीवरः प्रचलितलताकुलमत्तालिकुलक्कणितमांसलः परिभ्रमदुद्धोणवनवराहरवधर्घरो गिरिगु- हासुप्तप्रबुद्धसिंहनि दोपबंहितः कम्पयन्निव तरून्भगीरांवतार्यमाणगङ्गाप्रवाहकलकलबहलो भीतवनदेवताकाणतो मृगयाकोलाहलध्वनिरुदचरत् । आँकर्ण्य च तमहमश्रुतपूर्वमुपजातवेप- थुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुङ्या राशि- थिलपक्षपुटान्तरमविशम् । अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः,इतः क्रोडकुलदश्यमानभ- द्रमुस्तारसामोदः, इतः करिकलभभज्यमानसल्लकीकषायगन्धः, इतो निपतितशुष्कपत्रमर्म- विशेषयन्नाह-कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशयाद्वाल्यादसंजातमनुत्पन्नं यदलं तेन रामुद्भियमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह-सहसैवेति । तस्मिन्पू- बोक्त महावने सहमैवाकस्मादेव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकल लक्षणः शब्द उदचरदुदतिष्ठत । अथ पनि विशेषयन्नाह-संत्रासितेति । संत्रासिता भयं प्रापिताः सकलवनचराः समग्रारण्यचारिणो येन स तथा । सरभसेति । सरभसेन वेगेन समुत्पतन्तो ये पतत्रिणः पक्षिणस्तेषां पक्षपुटानि छदपुटानि तेषां शब्दो निनादस्तेन सम्यक्प्रकारेण ततो विस्तीर्णः । भीतेति। भीतास्त्रस्ता ये करिपोताः कलभास्तेषां चीत्काराः शब्दविशेपास्तैः पीवरः पुष्टः । प्रचलितेति । प्रचलिताः कम्पिता या लता वल्लयस्तास्वाकुला व्याकुला ये मत्तालयो मत्तत्रमरास्तेषां कुलानि तेषां कणितेन शब्दितेन मांसलः पुष्टः । परीति । परिभ्रमन्त इतस्ततः संचरन्त उदोगा उच्चनासा ये वनवराहा अरण्यशूकरास्तेषां रवः शब्दस्तेन धर्धरः कठोरः । गिरीति । गिरिगुहामु दौलकन्दरामु पूर्व मुप्ताः पश्चात्प्रबुद्धा उत्थिता ये सिंहाः केसरिणस्तेषां यो निनादः शब्दस्तेनो- पहितो वृद्धि प्राप्तः । पुनः किं कुर्वन्निव । तरून्वृक्षान्कम्पयन्निव चालयनिव । भगीति । भगीरथेन राज्ञा- वनार्यमाणोऽवस्तादानीयमानो यो गङ्गाप्रवाहः स्वधुनीस्रोतस्तस्य यः कलकलरतद्वदलः प्रभूतः । भीतेति.। भीता भयं प्राप्ता या वनदेवतास्ताभिराकार्णितः श्रवणविपयीकृतः । आकर्ण्य चेति । अहमश्रुतपूर्वं तं शब्दमाकर्ण्य श्रुन्या प्रतीकारवुद्ध्ाा भयनिवृत्त्युपायधिया समीपवर्तिनो निकटस्थस्य पितुर्जनकस्य जरया विग्नसया यच्छिथिलं लथं पक्षपुटं तस्यान्तरं मध्यमविशं प्रविष्टोऽभवम् । कीदृशोऽहम् । उपेति । उपजा- तवेपथुः संजातकम्पोऽर्भकतया बालतया तादृशशब्दश्रवणादेव जर्जरितं प्रतिरुद्धं कर्णयोः श्रवणयोर्विवरं छिद्रं यस्य रा तथा । अनन्तरं चेति । पितुः पक्षपुटान्तरप्रवेशानन्तरम् । चकारः पूर्वसमुच्चये । कोलाहलमशृणवमित्यप्रेतनेन संबन्धः । तदेव दर्शयति--सरभसमित्यादि । इतोऽस्मिन्प्रदेशे सरभसं वेगवत्तरं गजयूथपतिना ललिता पूर्वभागः। ५५ ध्वनिः, इतो वनमहिपविषाणकोटिकुलिशभिद्यमानवल्मीकधूलिः, इतो मृगकदम्बकम्, इतो वनगजकुलम, इतो नवराहयूथम्, इतो वनमहिषवृन्दम्, इतः शिखण्डिमण्डलविरुतम्, इतः कपिजलकुलकलकूजितम् , इतः कुररकुल कणितम्,इतो मृगपतिनखभिद्यमानकुम्भकुञ्ज- ररसितम्, इयमार्द्रपङ्कमलिना वैराहपद्धतिः, इयमभिनवशष्पकवलरसश्यामला हरिणरोम. न्थफेनसंहतिः, इयमुन्मदगन्धगजगण्डकण्डूयनपरिमलनिलीनमुखरमधुकरविरुतिः, एपा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतद्विरदचरणमृदितविटपपल्लवपटलम, एतखंगिकुलक्रीडितम्, एष नखकोटिविकट विलिखितपत्रलेखो रुधिरपाटलः करिमौक्तिकद- लदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भरुधिरलोहिनी भूमिः, इयमटवी वेणि- कार्नुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना, संचारवीथीचमरीपतिरियमनुगम्यताम्, उच्छुकमृगकरीषपांसुला त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलो- वज्रम् । अभेद्यत्वात्तदुपमानम् । तेन भिद्यमानं छिद्यमानं यद्वल्मीकं शक्रशिरस्तस्य धूलिः पांसुः । इत इति। मृगाणां हरिणानां कदम्वकं समुदायः । इत इति । वनगजानामरण्यहस्तिनां कुलं समुदायः । इत इति । वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां मयूराणां मण्डलं समूहरतस्य विरुतं कूजितम् । इत इति । कपिजलानां गौरतितिराणां कुलं समुदायस्तस्य कलं मधुरं कूजितं शब्दितम् । इत इति । कुररो मत्स्यनाशनस्तस्य कुलं पुत्रपौत्रादि तस्य क्वाणितं शब्दिम् । इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरःपिण्डो येपामेवंभूताः कुञ्जरा हस्तिनस्तेषां रमितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षाऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मली. मसा वराहपद्धतिर्वनकोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि बाल- तृणानि तेषां कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्धगजा गन्धेभाः । सुरभिमद- युक्ता इत्यर्थः । तेषां गण्डः करटस्तस्य कण्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिनिलीना आसक्ता मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिझङ्कारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमौ खस्ता ये रुधिरविन्दवो रक्तपृषतारतैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृग. विशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेपां चरणाः पादास्तैम॑दितं मर्दितं विटपानां वृक्षाणां पल्लवपटलं किसल मूहो म्मिन्नेत हुां स्थलमित्यर्थः । एतनिति एतहश्यमानं खजिनांना १२६ कादम्बरी। क्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितः स्थीयताम, विमुकयन्तां श्वान इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य शोभितकाननं कोलाहलमशृणवम् । अथ नातिचिरादेवानुलेपनामृदङ्गवनिधीरेण,गिरिविवरविजम्भिततिनादगम्भीरेण शव- रशरताडितानां केसरिणां निनादेन संत्रस्तयूथमुक्तानामेका किनां च संचरतामनवरतकरास्फो- टमिशेण जलधररसितानुकारिणा गजयूथपतीनां कण्ठंगजितेन, सरभससारमेयविलुप्यमाना- वर्यबानामालोलतरलतारकाणामेणकानां च करुणकूजितेन, निहतयूथपतीनां बियोगिनीनाम- नुगतलमानां च स्थित्वा स्थित्वा समाकर्ण्य कल कलमुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यापतिविनाशशोकदीर्पण करिणीनां चीत्कृतेन, कतिपय दिवसप्रसूतानां च खङ्गिधेनुकानां त्रासपरिभ्रलपोतकान्वेपिणीनामुन्मुक्तक टमारसन्तीनामाक्रन्दितेन,तरुशिखरसमुत्पतिताना- लोकविषयीक्रियताम् । अयं शब्द आकर्यतां श्रूयताम् । अनुवापो गृह्मतां स्वीक्रियताम् । अव हितैः साव. धानः स्थीयतामुपविश्यताम् । श्वानः कोले यका विमुच्यन्ता प्रस्थाप्यन्तामित्यन्योन्यमिति पूर्वोक्त प्रकारेणा- न्योन्यं परसरमभिवदतो जल्पतो मृगयासक्तम्याग्वेटकासत्तास्य महतो महीयगो जनसमूहस्य जनवृन्दस्य तम्णां वृक्षाणां गहनं निकुन्नतेनान्तरितो व्यवधानीकृतो विग्रहः शरीरं यस्य स तथा तस्य क्षोभितकानन- मान्दोलितारण्यं यथा स्यात्तथा कोलाहलं कलकलमणवमीपम् । अथेति । अथेत्यानन्तर्ये । नातिचिरादेव स्वल्पकालेनैव सर्वतोऽभितः प्रचलितमिव कम्पितमिव तदरण्य- मभवत् । केन । अन्विति । अनुलेपनं द्रवद्रव्यं तेनाः स्विन्नो यो मृदङ्गो मुरजस्तस्य ध्वनिः शब्दस्तद्वद्धीरेण गम्भीरेण । गिरीति । गिरिविवरेयु पर्वतच्छिद्रेषु विजृम्भितः प्रसृतो यः प्रतिनादः प्रतिच्छन्दस्तेन गम्भी- रेण मन्द्रेण । पुनः केन । शबरेति । शवरा भिल्लास्तेषां शरा वाणा रतस्ताडितानां व्यथितानां केसरिणां सिंहानां निनादेन शब्देन । पुनः केन । संत्रस्तेति । संत्रस्तं चकितं ययूथं तेन मुक्तानागेका किनां च संचरतां ग- च्छतामनवरतं निरन्तरं यः करास्फोटः शुण्डाघातस्तेन मिश्रः संवलिनो जलधशे मेघस्तस्य रसितं गर्जितं तदनुकारिणा जयूथपतीनां हम्तिसमुदायनाधानां कण्टगजितेन निगरणररितेन । पुनः केन । सरमा सेति । सरभसं वेगवत्तरं सारमेयैः श्वभिर्विलुप्यमाना दूरीक्रियमाणा अवयवा अपघना येषां ते तथा तेषा- मालोलाश्चञ्चला अत एव तरला स्फुटिता तारका कनीनिका येषामेवं विधानामेणकानां हरिणानां करुणं करुणरसोत्पादकं यत्कूजितं शब्दितं तेन । पुनः केन । करिणीनां हरित नीनां चीत्कृतेन चीत्कारश- ब्देन । कीदृशेन । प्रत्यग्रेति । प्रत्यग्रस्तत्कालीनो यः पतिविनाशशोकस्तेन दीर्घेणायतेन । हस्तिनी विशेप- यन्नाह-इतस्तत इति । इतस्ततः समन्ततः परिभ्रमन्तीनां परिभ्रमणं कुर्वन्तीनां । उत्कर्णति । उदूर्व कर्णपल्लवा यासां तास्तासाम् । किं कृत्वा । स्थित्वा स्थिल पर्वोक्तं कलकलं समाकश्य शला । शक्तिति । पूर्वभागः। ५७ माकुलाकुल चारिणां च पत्ररथानां कोलाहलेन, रूपानुसारधावितानां च मृगयूथानां युगप- दतिरभसपादपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्टज्यानां च मदकलकुररकामिनीकण्ठकूजितकलशवलितेन शरनिकरवर्षिणां धनुषां निनादेन, पनाहति- कणितधाराणामसीनां च कठिनमहिषस्कन्धपीठपातिनां रणितेन, शुनां च सरभसविमुक्तव. घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव तदरण्यमभवत् । अचिराच प्र. शान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधरवृन्दानुकारिणि मथनायसानोपशान्तवारिणि सागर इव स्तिमितीमुपगते कानने मन्दीभूतभयोऽहमुपजातकुतूहल: पितुरुत्सङ्गादीपदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासतरलतारकः शैशवाकिमिदमित्युपैजातदि- दृक्षस्तामेव दिशं चक्षुः प्राहिणवम् । अभिमुखमपितञ्च तस्माद्वनान्तरादर्जुनभुजदण्डसहस्रविप्रकीर्णमिव नर्मदाप्रवाहम्, अनि- तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चा- रिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां चरणशब्देन क्रमणोत्थरवेण। कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगप- दिति । युगपत् एकदेवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः । बलवद्रव्याघाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह-कम्पमिवेति । जनयतोत्पादयता। पुनः केन । धनुषा निनादेन चापशब्देन । धपि विशेष यन्नाह-कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्पिता ज्या गुणो येषां तानि तथा तेपाम् । शरेति । शराणां वाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि तेषाम् । चापध्वनि विशेषयन्नाह-भदेति । भदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्ट- कूजितं तस्य कलो मधुरो ध्वनिस्तेन शवलितेन मिश्रितेन । पुनः केन । असीति । असीनां खजानां रणि. तेन शब्दितेन । असीन्विशेषयन्नाह-पवनेति । पवनस्य समीरणस्याहत्याहननेन कणिताः शब्दिता धारा येषां ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्वा. नेन शब्देन । शुनो विशिष्टि- सरमसेति । रारभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेपाम् । अचिराञ्चेति । अचिरात बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्द सागर इव समुद्र इव स्ति- मिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयनाह-मथनेति । मथनस्य विलोडनस्याव- सानं पर्यन्तस्तेनोपशान्तं खस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनित- शुन्या ये जलधरा मेघास्तेषां वृन्दं तदनुकतु शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्त भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्य यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्कोडा- दीषदिव निष्क्रम्य किंचिदिवोन्नतो भूखा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन कादम्बरी। मालकाननम, एका शूनमिव कालरात्रीणां याम संघातम् , अजनशिलास्तम्भ- मा विनिकम्पविघृणिवा, अन्धकारपुखमिव रविकिरणाकुलितम्, अन्तकपरिवार- शिव परिश्रमन्तम , अबदारितरसातलो तमिव दानवलोकम् , अशुभकर्मसमूहमिवैकत्र स- मागनम . अनेकदा डकारण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षि- गमनिह नवरदृपणवलं निवहमिव तदपध्यानापिशाचतामुपगतम् ,कलिकालबन्धुवर्गभिवैकत्र संगनमः, अवगाहनस्थितमिव वनमहिपयूथम, अचल शिखरस्थितकेसरिकराकृष्टिपतनविशी- गमित्र कालाभ्रपटलम , अखिलरूप विनाशाय धूमकेतुजालमित्र समुद्गतम्, अन्धकारितकी- नगम, अनकसहस्रसंख्यम, अतिभयर्जनकमुत्पातवेतालनातमिव शबरसैन्यमद्राक्षम् । मध्ये च तस्य महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अलिकर्कशत्वदायसमय- भित्र निर्मिनम , एकलव्यमिव जन्मान्तरगतम , उद्भिद्यमानमथुराजितया प्रथममदलेखा-

पयग्न नर्मदाप्रवामिय मेगालाद्रि जास्रोत इव । अनिलवशाद्वायुवशाचलितमितस्ततः पस्तत

माना नापिन्छानां काननं वनमियः । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां यागसंघातमिव ।

बामशिलानां गे स्तम्भाः स्थूणास्तेषां संभारमिव वातमिव । क्षितीति । क्षितिकम्पंग -
ोग प्रणितं मृन्छिनम् । अन्धकारपुनमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूरिदिग-

infi व्याकुल भूतम् । अन्तकम्य यमय परिवार मिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तानि - म पदनाम । अवेति । अवदारिताद्विदीर्णाद्रगातलाद्भूतलादुद्भूतं प्रकटीभूतं दानवलोकमिव दलालोका- पिया अशुभति । एकत्र ममागनं मिलितमशुभकर्मणः पापप्रकृतेः समूहमिव संघातमिव । अनेकेलि । में वणकार व वानिमुनिजनास्तेषां शापानां सार्थः समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं वजन्ता । नवपतनि । अनवरतं निरन्तरं शरनिकरं पाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन हित। .: पणन्य पाताललाधिपतेलनिवहः सैन्य समूहरत मित्र । कीदृशम् । तस्मिन्रामचन्द्रऽध्यान पिलायनांगतनामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य वन्धुवर्ग सहतररा-

। त्रति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मजनं तदा

पिमा भित्र गबलवन्द मिय। अचलेति। अचलः पर्वतस्तस्य शिखरं शुकं तत्र स्थितो यः कगरी भनय गहन्नी तान्यामाकृष्टशाकर्षणं तरमाद्यत्पतनं शस्तेन विशीर्ण विशरारुतां प्राप्त कालाप्रप- मालागिन । अखिलेति । अमिलानां समग्राणां यद्रूपं तम्य विनाशाय नाशनाय सगुदतगुदयं ५. मालमिय केतुनगदमिव । अन्धेति । अन्धकारितं संजातान्धकारं काननं येन तादृशम् । नति नानि नामाणि संग्ख्या अन्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिरतस्य जनक- निय । पानाऽजन्म तम्स वनालनातं देवविशेषसमूहमिव । भयोत्पादकमित्यर्थः । अन्दापूर्वभागः । ५९ मण्ड्यमानगण्डभित्तिमिव गजयूथपतिकुमारकम, असितकुवलयश्यामलेन देहप्रभाप्रवाहेण कालिन्दीजलेनेव पूरितारण्यम, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललौटम्, अंतितुङ्गघोरघोणम, उपनीतस्यै- ककर्णाभरणतां भुजगणमणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासालुग्नपल्लवरागे- णेव वामपार्थेन विराजमानम्, अचिरप्रहंतगजकपोलगृहीतेन सप्तच्छदपरिमलवाहिना कृष्णागरुपङ्केनेव सुरभिणा मदेन कृवाङ्गरागम , उपरि तत्परिमलान्धेन भ्रमता मौयूरातप- जानुकारिणा मधुकरकुलेन तमालपलवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबल- निर्जितया भयप्रयुक्तसेवया विन्ध्याटव्येव करतलेनापमृज्यमानगण्डस्थलखेदलेग्बमापाटलया मृगकुलयक्षगात्रिसंध्यायमानगा शोणितायेत इष्टया रंशयन्तमिवाशाविभागालामा, जानु- राभिः परिता भावलता तया प्रशगाना गा मदलेखा नगा साधमानासंक्रियमाणा गाभित्तिः कपो- लगितिर्यस्योभनो गा गजथूथप निर्गमनामकाश कुमारन: पावित । असितेति । पूरिन मृतग- रण्यं काल येन रा रामा तम् । कन । कम्य शहरम गा गा कान्तिग्य प्रबाहेणाधिन । तमेव विशेष- शमाह-असितेति । अमितं कृष्णं गत्कुवलयं कुवेलं तद्वत श्यामलेन श्यागेन । केनेव । कालिन्दीजले. गेव यमुनाम्भसेव । यमुनाजलं नीलम्, शवर देहप्रभापि तादृशी, अतस्तयोः साम्यम् । कमिव । आकुदि- लेति । आ ईपत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनापेतं सहितं गजानां व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केमराणां कलापेन सटानां क्रमालापेनोपेतं सहितं केरारिणमिव सिंहामिव । आयतेति । आयतं विस्तीर्ण ललाटमलिकं यस्य स तम् । अतीति । अतितुझा. त्युच्चा घोरा रौद्रा घोणा नातिका यस्य रा तम् । बामेति । वामपार्श्वन सव्यपान विराजमानं शोभमानम् । तदेव विशेष यन्नाह-पणेचिति । पर्णपु पत्रेषु यच्छयनं वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्ल वानां राग आरुण्यं यग्मिस्तत्तथा तेन । अत्रोत्प्रेक्षा-नायं पल्लवैररुणः कित्वेकस्मिन्कर्ण आभरणतां भू. पणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः तरक्तैः अंशुभिः किरणैः आलोहितीकृतेन अरुणी- कृतेनेव । इव भिन्नकमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छ. दानामयुक्छदानां यः परिमलो गन्धरलं वह तीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य पकेनेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृलोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य मदस्य यः परिमलो गन्धस्तेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्भमता भ्रमणं कुर्वता । मायूरेति । मान्यूरं मयूरसंबन्धि यदातपत्रं तदनुकारिणा मधुकरकुलेन भ्रमरसमुदायेन । केगेव । तमालपल्लवेनेव तापिच्छ- किसलयेनेव निवारितो दुरीकृत आतपः सूर्यालोको यस्य स तथा तम् । आपाटेति। आपाटलगेषच्छेतरक्तया दृष्ट्या विन्ध्याटव्या विन्ध्यवनस्थल्या लोलाश्चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन छलेन करतलेन कादम्बरी। मातारकरप्रमाण मिव गृहीत्या निर्मितेन चण्डिकारुधिरबलिप्रदानायासकृन्निशितश- माधिपमितशिवरेण भुजयुगलेनोपशोभितम्, अन्तरालग्नाश्यानहरिणरुधिरबिन्दुना संदजन्दकणिकाचितन गुलाफलमित्रैः करिकुम्भमुक्ताफलैरिव रैचिताभरणेन विन्ध्यशिला- माम चक्षुःखलंनोद्भासमानम्, अविरतश्रमाभ्यासावुल्लिखितोदरम्, इभमदमलिनमा- गरम्भ गुगलमुपह सन्तमिवोरुदण्डद्वयेन लाक्षालोहितकौशेयपरिधानम्, अकारणेऽपि या मतिपताकाभ्रुकुटिकराले ललाटफलके प्रबलभक्त्याराधितया मत्परिग्रहोऽयमिनि ११ मा त्रिन्छेनेवाङ्कितम्, उपजातपरिचयैरनुगच्छद्भिः श्रमवशाइर विनिर्गताभिः नगावपाटन नथा शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेद्यमानखेदैर्विवृत- साम्पमतांशन्दंष्ट्रान्तराललग्नकेसरिर्सटामिव स्मृकभागानुवहद्भिः स्थूलवराट कमा- '..:.: । जान्विति । भुजयोयुगलं वाहुद्वन्द्वं तेनोपशोभितं विराजमानम् । भुजयुग्मं विशेपय नाह- अधिनियानुनकालन-पर्यन्तं यावलम्बनायतेन । महापुरुषलक्षणम् । कुञ्जरेति । कुरो गजकारण

:: परिलायं गृहीवेव निर्मिनेन कृतेन । चण्डिकेति । चण्डिका काली तस्या रुधिरवलिप्रदाना -

मनजितानि नजितानि यानि शस्त्राणि तेषामुळेखो घर्पणं तेन विष मितं स्थापुटं शिखरे गुना । चक्षुरिति । चक्षुःस्थलेन नेत्रस्थानेनो प्रावल्येन भासमानं शोभमानम् । चक्षुःस्थलं वि. -~~ -लग्ननि । अन्तरा मध्ये लग्नाश्यानागुम्का हरिणस्य मृगस्य यद्रुधिरं रक्तं तस्य विन्दवो यरिंगा स्वदेति । बंदजलं प्रस्वेदवारि तस्य कणिकाः क्षुद्ररजस्ताभिराचितेन व्याप्तेन । रक्तचेतदृश्योप-

- गुञ्जलि । रचिन विरचितमाभरणं भूपणं यस्य तत्तथा तेन । कैः । करिकुम्भमुक्ताफलरिव :-

दरमोदग्छि । कीदृक्षैः 1 गुजाफलानि प्रसिद्धानि तैमित्रैः संयुक्तैः । विन्ध्येति । विन्ध्यपर्वतम

: शिला तद्वद्विशालेन विस्तीर्णेन । अविरतेति । अविरतं निरन्तरं यः शक्त्यतिशया

मागः पुनः पुनः करणं तस्मादुल्लिखितं चिह्नितसुदरं यस्य स तम् । इभेति । ऊर्थिद्दण्डद्वगं जनन्य मदो दानवारि तेन मलिनं श्याममालानं गजवन्धनं स्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिन जमिन । लाक्षेति । लाक्षया जनुना लोहितं रक्तीकृतं यत्कौशेयं कृमिकोशोत्थं तदेव परिधानग- मान तथा नम्। अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतया वद्धा त्रिपताका त्रिवलि- सा कुटि कुटिलया कृला कराले विकराले ललाटफलकेऽलिकपट्टे प्रवलभक्त्याराधितयात्युत्कृष्टग- या कात्यायन्या भवान्या मत्परिग्रहोऽय मिति मदीयोऽयमिति त्रिशूलेन शस्त्र विशेषेणाशितगिव नि- शभिरिति । श्वभिः श्वानरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषय नाह-उपेति । उप- ..: नियः गांगन्यं यस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवे- पनि । यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः । जिह्वाभी रसनाभिः । एता विशि- अमेनि । मशागंदनाहात्म्यान्मुखारं विनिर्गताभिनिःसृताभिः । स्वभावेति । स्वभावो जातिपूर्वभागः । लिकापरिगतकण्ठैमहावरांहदंष्ट्राप्रहारजर्जरैरल्पकायैरपि महाशक्तिस्वादनुपजातकेसरैरिव केसरिकिशोरकैगवधूवैधव्यदीक्षादानदक्षैरनेकवण: श्वभिरतिप्रमाणाभिश्च केसरिणामभयश- दानयाचनार्थमागताभिः सिंहीभिरिव कौलेयककुटुम्बिनीभिरनुगम्यमानम्, कैर्श्विगृहीतच- मरयालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्धमधुपुटैः कैश्चिन्मृगपतिभिरिव गंजकुम्भमुक्ताफल- निकरसनाथपाणिभिः कैश्चिद्यातुधानैरिव गृहीतपिर्शितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधा- रिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छेधारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कु. ष्णचरितमिव दर्शयद्भिः समुत्खात विधृतगजदन्तैः कैश्चिजलदागमदिवसैरिव जलधरच्छा- यामलिनाम्बरैरनेकवृत्तान्तैः शबरवृन्दैः परिवृतम्, अरण्य मिव सखड्गधेनुकम', अभिनवजल- धरमिब मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम, अरुणानुज मिवोद्ध- कपदकास्तषां मालिका मालास्ताभिः परिगतः स हितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनको. डास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तै जरैः शिथिलाः । अल्पेति । अल्पकायैः स्वल्पशरीरैरपि महाशक्तित्वात्प्रौढपराक्रमलादनुपजातकेसरैरनुत्पत्रसटैः केसरिकिशोर करिव सिंहशावकैरिव । मृगेति । मृगव- धूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वबतादानं तत्र दक्षनिपुणः । अनेकेति । अनेके बहवो वर्णा रक्तपीतादयो येपु ते तथा तैः । पुनः काभिः । अतीति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां सिंहा- नामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्श आगताभिः प्राप्ताभिः सिंहीभिरिव कौलेयककुटु- म्विनीभिः श्वानपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैभिल्लसमूहैः परिवृतमावेष्टितम् । कीदृशैः । कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयानां बालाः केशा गजानां दन्ताश्च तेषां भारः समूहो यैस्ते तथा तैः । कैश्चिदिति । अच्छिद्रपर्णनिविडपत्रैद्धानि मधुनः पुटानि यैस्ते तथा तैः । कैश्चिदिति । मृगपतिभिरिव सिंहेरिव गजानां हस्तिनां कुम्भाः शिरःपिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गलेपः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः पिशितस्य मांसस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लपः । कैश्चिदिति । प्रमथैरिव पार्षदै रिव केसरिणा सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशीलैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरै रिव मयूराणां वर्हिणां पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चि- दिति । शिशुभिरिव बालकरिव काकपक्षः शिखण्डकरतद्वारिभिः । भिल्लपक्षे काकानां मकृत्यजानां पक्षाइछ- दाः तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव पूर्व समुत्खाताः सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि वाल्ये गजननक्षण इत्थमेवा- चरितमिति साम्यम् । कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य छायातपाभावस्तद्वन्मलिनानि कश्मलान्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिन- मम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहयो वृत्तान्ताश्चरित्राणि येषां ते तथा नैः । अरण्येति। कादम्बरी। तानेकमहानागदशनम्, भीष्ममिव शिखण्डिशत्रुम, निदाघ दिवसमिव सतताविर्भूतभृगतृ- णम्, विद्याधरमिव मानसवेगम, पाराशरमिव योजनगन्धानुसारिणम् , घटोत्कचमिव भी- मरूपधारिणम् , अचलराजकन्यकाकेशपाश मिव नीलकण्ठचन्द्रकाभरणम, हिरेण्याख्यदानव- मिव महावराहदंष्ट्राविभिन्नवक्षःस्थलम् ,अतिरागिणमिव कृतबहुकुन्दीपरिग्रहम,पिशिताशनमि- व रक्तलुब्धकम् , गीतकलाविन्यासमिव निपादानुगतम्, अम्बिका त्रिशूलमिव महिपरुधिराद्र- कायम, अभिनवयौवनमपि क्षपितबहुवयसम, कृतसारमेयसंग्रहमपि फलमूलाशनम , कृष्णम- उद्धृता उत्पारिता अनेकेपां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उ. द्धृता मुखानिष्कासिता अनेकमहानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीमेति । भाप्मो गाङ्गेयस्तमिव । उभयोः सादृश्यमाह--शिखण्डीनि । शिखण्डिनो वहिणम्तेपां शत्रुम् । तद्धकारिलात । पक्षे शिखण्डी पाण्डवपक्षीयो वर्षधरस्तस्य शगुं विपक्षम् । निदाघेति । निदाचा ग्रीष्मकालरतस्य दिवस- मिव दिन मिव । उभयोः साम्यमाह-सततेति । मततं निरन्तरं बनादाविभूता प्रकटीभूता ये मृगा हरिणा. स्तेपु तृष्णा हननेच्छा गम्य रा तम् । पक्ष आविर्भूता प्रकटिता मृगतृष्णा मरीचिका ये विनि विग्रहः । विद्येति । विद्याधरो व्योमगरतद्वदिव । उभयोः साम्याथमाह---मानसनि । मानेनाहंकारेण गवेगः सर्वदा तीव्रगतिः । पक्षे गानसे मानसानिधाने गरसि गतिर्गमनं यगति विग्रहः । पानि । पारालगे व्यागम्नशिया । उभयोः सादृश्यमाह-योजनेति । योजनं गन्धो विद्यते गरिमनिल्यशादिखादप्रत्ययः । योजनगन्धः कस्तूरीमृगस्तमनुसरतीत्येवंशीलः रा तम् । योजनगन्धा शीनं तमनुसारिणगिति वा । पक्षे व्यासमातरि । 'कस्तुरीशीतयोश्च' इति कोशः । घटेति । घटोत्कचा हिडिम्बा मुतस्तमिव । उभयोः गाहश्यमाह--भीमति। भीमं भयकारि यद्रूपं तद्धारिणम् । पक्ष भीमम्य वृकोदरस्य रूपमाकृतिस्तद्धारिणम् । तत्पुत्रत्वात । अचलेति। अचलराजो हिमाचलस्तस्य कन्यका पार्वती तस्याः केशपाशः केशकलापामिव । उभयोस्तुल्यतामाह- नीलेति । नीलकण्ठो मयूरस्तस्य चन्द्रका मेचकास्तेपामा समन्ताद्भरणं धारणं यग्मिन्स तथा तम् । पक्षे नील. कण्ठो महादेवस्तस्य यश्चन्द्र एव चन्द्रकस्तदेवाभरणं यस्मिन् । अर्धनारीत्वादिति भावः । हिरण्येति । हिर- ण्याख्यो हिरण्यकशिपुः दानवः दैत्यस्तमिव । उभयोः साम्यं दर्शगनाह--गहेति । महावराहा वनसूक- रास्तेपां दंष्ट्रा दादास्ताभिविभिन्नं विहितक्षनं वक्षःस्थलं भुजान्तरं यस्य स तथा तम् । द्वितीयपक्ष भगवता - प्णेन महावराहरूपमाधाय हिरण्यकशिपविक्षःस्थलं विदारितमिति प्रसिद्धिः । अतीति । अतिरागिणम तिरा. गाभिभूतमतियशोभिलाधुकं तमिव। उभयोस्तुल्यतामाह-कृतेति । कृतो विहितो बहुबन्दीनां ग्रहाणां परि सामस्त्येन ग्रहो येन स तम् । पक्षे कृतो वहुवन्दिना वैतालिकानां परिग्रहः स्वीकारो गेनेति विग्रहः । लेषे स्वरो न गण्यते' इति ह्रस्वदीर्वार्थः श्लेपः । पिशितेति । पिशिनाशनो मांसभक्षकस्तद्वदिव । उभ- योस्तुल्यत्वमाह-रक्तेति । रक्ता अनुरक्ता लुब्धका व्याधा यस्मिन्स तथा तम् । पक्षे रक्ते रुधिरे लुब्ध एव लुब्धकः । सस्पृह इत्यर्थः । गीतेति । गीतकला गेय विज्ञानं तया विन्यासो रचना तमिव । उभयोः पूर्वभागः । ६३ प्यसुदर्शनम् , स्वच्छन्दचारमपि दुगैकशरणम, क्षितिभृत्पादानुवर्तिनमपि राजसेवानभिज्ञम, अपत्यमिव विन्ध्याचलस्य, अंशशावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सारमिव कलिकालस्य, भीषणमपि महासत्वतया गम्भीरमिवोपलक्ष्यमाणम्, अभिभवनीयाकृति गातङ्गानामानं शवरसेनापतिमपश्यम् । अभिधानं तु पश्चात्तस्याहमश्रौषम् । आसीच मे मनसि---'अहो, मोहायमेतेषां जीवितं साधुजनगर्हितं च चरितम् । तथा हि । पुरुपपिशितोपहारे धर्मबुद्धिः, आहारः साधुजनगैर्हितो मधुमासादिः, श्रमो मृ- गया, शैखं शिवारुतम् , समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः शानः, राज्यं शून्यास्वटवीपु; आपानकमुत्सवः, मित्राणि क्रूरकर्मसाधनानि धषि, सहाया कृष्णेति । कृष्ण विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीमदर्शनम् । भयोत्पादकलादिति भावः । स्वच्छन्देति । स्वच्छन्देन स्वेच्छया चारश्चरणं यस्यैवंभूतमपि दुर्ग कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षिति- भूदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या अनभिज्ञमकुशलमितिविरोधः । तत्परिहारपक्ष क्षितिगृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायि- न गिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलवालकानेरपत्य मिव प्रसूतिमिव । अंशेति । कृतान्तस्य यमस्या- शावतारमिवैकदेशावतारमिव । लहोदरेति । पापस्यै नसः सहोदरमिव सोदर्यमिव । सारेति । कलिकालस्य कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि गयजनकमपि महच तत्सत्त्वं च महासत्त्वं तथ्य भावस्तत्ता तथा गम्भीरमिव गाम्भीर्यगुणयुक्त मिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति । अभिभवनीया तिरस्करणीयाकृतिराकारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याह- मश्रीपं तस्य रोनापतेरभिधानं नामाह पश्चात्तद्दर्शनानन्तरमश्रौषमाकर्णयम् । अनुबरमुखादिति शेषः । आसीच्चेति । मे मम मनसि चित्त आसीद्धभूव । खेद इति शेषः । तदेव दर्शयति-अहो इत्यादिना। अहो इत्याश्चर्ये । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । वः पुनरर्थे । चरि- तमाचरणं साधुजनैः सजनजनहितं निन्दिनम् । तदेव विशेषतो दर्शयति-तथा हीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांस तस्थ य उपहारो भगवत्यै नैवेद्य दर्शन तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्यवसानं साधुजनैहितो निन्दितो मधुमांसादिमधु मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः । आदिशब्दाकन्दादिपरिग्रहः। श्रम इति । श्रमः शक्तिसाधनायासः मृगयाखे- टकः । शास्त्रमिति। शिवा सृगाली तस्या रुतं शब्दितं शास्त्रमुच्चवरवेदपाठः । प्रबोधजनकलसाम्यात्तदुप- गानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो वोधकाः कौशिका उलूकाः । प्रक्षेति । शकुनयः पत. त्रिणस्तो स्थलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकवुद्धिः। परीति । श्वानः सारमेयाः परिचिता विश्वासपा. कादम्बरी। विप दिग्धमुखा भुजंगा इव सायकाः, गीतमुत्साहकारि मुग्धमृगाणाम् , कलत्राणि न्दीगृ- हीताः परयोपितः, ऋरात्मभिः शार्दूलैः सह संवासः, पशुरुधिरेण देवतार्चनम्, मांसेन बलि- कर्म, चौर्येण जीवनम, भूपणानि भुजंगमणेयः, वनकरिमदैरङ्गरागः, यस्मिन्नेव कानने नि- वसन्ति तदेवोत्खातमूलमशेषतः कुर्वते' इति चिन्तयत्येव मयि शैबरसेनापतिरटवीभ्रंमण- समुद्भवं श्रममपनिनीपुरागत्य तस्यैव शाल्मलीतरोरधश्छायायामवतारितकोदण्डस्त्वरितपरि- जनोपनीतपल्लवासने समुपाविशत् । अन्यतरस्तु शवरयुवा ससंभ्रममवतीर्य तस्मात्करयुगल- परिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि प्रलय दिवसकरकिरणोपतापादम्बरैकदेशमिव विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम् , द्रुतमिव मुक्ताफलनिकरम् , अत्यच्छतया स्पर्शानु- भुजंगाः सर्पा इव । एतेषां विपदिग्धमुखत्वं खाभाविकम् । तेपामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेपामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव वन्दी ग्रहकस्तद्रूपत्वेन गृहीताः स्वीकृताः कलत्राणि स्वपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलै- चित्रकैः समं संवासः सहावस्थानम् । पश्चिति । पशवो महिषास्तेपो रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारतत्कर्म तत्कृलम् । चौर्यणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूपणानीति । भूपणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतयासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्य हस्तिनां मानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव काननमशेपतः समग्रत उत्खातमुत्पा- टितं मूलं मध्यभागो यस्यवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव स शवरसेनापतिस्तस्यैव शाल्मलीतरोरधश्छायायामागस । त्वरितेति । त्वरितं शीघ्रं परिजनेन परिच्छदे- नोपनीतमानीतं यत्पलवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अपनिनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषय नाह~ अटवीति । अटव्यां भ्रमणमितस्ततः पर्य- टनं तम्मात्रामुद्भवं रामुत्पनम् । सेनापति विशेषयनाह-अवेति । अवतारितं अनधिज्यं कृतं कोदण्डं धनुर्यन स तथा । तु पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा। शबरचासौं युवा चेति कर्मधारयः । न तु श- वराणां युवेति निर्धारणे पट्या समासः । 'न निर्धारण' इति षष्ट्या सह समासनिषेधात् । रासंभ्रमं सवेगम- बतीय तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्याः पत्रपुटेनाम्भः पानीयं तथा धौतः क्षालितः पङ्कः कर्दमो यासां ता अतएव निर्मला विशदा या मृणालिकाः कमलिन्यस्ताश्च समुपाह- रदानीतवानित्यन्वयः। सरो विशिनष्टि-करेति। करयुगलेन हस्तद्वयेन परिक्षोभित विलोडितमम्भः पानीयं यस्य तत्तथा तस्मात् । अथाम्भो विशेषय नाह---चैडूर्यति । वैश्य वालवायनं तस्य द्रवः कल्कस्त दनुकारि तत्सम । अत्यच व तदा मा मप्रलयति।प्र यस्य क तस्य यो दिवसकरःसर्यस्तस्य किकि. पूर्वभागः । ६५ मेयं हिमजडम्, अरविन्दकोशरजःकपायमम्भः कमलिनीपत्रटेन प्रत्ययोद्धृताश्च धौतपङ्क- निर्मला मृणालिकाः समुपाहरन् । आपीतसँलिलश्च सेनापतिस्ता मृणालिकाः शशिकला इव सैंहिकेयः क्रमेणादशत् । अपगतनमश्चोत्थाय परिपीताम्भसा सकलेन तेन शवरसैन्येनानुग- म्यमानः शनैः शनैरमितं दिगन्तरमयासीत् । ऐकतमस्तु जरच्छबररतस्मात्पुलिन्दवृन्दादनासादितहरिणपिशितः पिशिताशन इव वि- कृतदर्शनः पिशितार्थी तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्बत । अन्तरिते च शवरसेनापतौ स जीर्णशवरः पिबन्निवास्माकमायूंषि रुधिरबिन्दुपाटलया कपिलधूलतापरिवेषभीषणया दृष्ट्या गणयन्निव शुककुलकुलायस्थानानि श्येन इव विहंगा मिषस्वादलालसः सुचिरमारुरु- क्षुस्तं वनस्पतिमा मूल । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां शुककुला- नामसुभिः । किमिव हि दुष्करमकरुणानाम् । यतः स तमनेकतालतुङ्गमभ्रंकपशाखाशिखर. प्रत्यग्नेति । प्रत्यनं तत्कालमुद्धता उत्खाताः । आपीतेति । आपीतं पानविपयीकृतं सलिलं येनैवंभूतः सेनापतिः सैन्यनायकः । क्रमेण जलपानानन्तरं ता मृणालिका अदशदभक्षयत् । कः कामिव । सैहिकेयो राहुः स यथा शशिकलाश्चन्द्रकला अश्वाति । अपेति । अपगतो दुरीभूतः श्रमः खेदो यस्य स उत्थायोत्थान कृत्वा परिपीताम्भसा कृतजलपानेन सकलेन सगग्रेण तेन पूर्वोक्तेन शवरसैन्येन भिल्लवलेनानुगम्यमानः शनैःशनैः कृताखेटकवृत्तित्वेन त्वराभावादभिमतं समीहितम् । एकरया दिशः सकाशादन्या दिशो दिगन्त- रमयासीदगमत् । 'या प्रापणे' इत्यस्य लुङि रूपम् । एकतेति। तु पुनरर्थे । एकतमः कश्चिजरच्छबरः स्थविरभिल्लरतस्मात्पुलिन्दवृन्दाच्छवरसमुदायादनासा- दितमप्राप्तं हरिणपिशितं मृतमांसं येनैवंभूतः पिशितार्थी मांसार्थी । पिशितेति । पिशितमश्नातीति पिशिताशनो व्याघ्रस्तद्वदिव विकृतं दर्शनं यस्य स तस्मिन्नेव तरुतले पूर्वोक्तवृक्षाध एकमुहूर्त मिव घटिकाद्व- यमिव व्यलम्बत तद्गमनानन्तरं विलम्वं चकार । तथा शबरसेनापतौ भिल्लनायकेऽन्तरिते वृक्षादिना व्यवहिते सति स पूर्वोक्तो जीर्णशबरोऽस्माकं पक्षिणामायूंषि जीवितानि पिवन्निव पानं कुर्वनिव शुकानां कीराणां यानि कुलानि तेषां कुलाया नीडानि तेषां स्थानानि स्थलविशेषाणि गणयनिव तत्संख्यां कुर्वनिव । कया। दृष्टया । इतो दृष्टिं विशेषयन्नाह---रुधिरेति । रुधिररय रक्तस्य यो विन्दुः पृपत्तद्वत्पाटलया श्वेतरक्तया। कपिलेति। कपिला पिङ्गला या भ्रूलता तस्याः परिवेपः परिधिस्तेन भीपणया भयकारिण्या । पुनः प्रकारान्तरेण तमेव वि. शेपयनाह-श्येनेति । इयेन इव शशादन इव विहागनां पतत्रिणां यदा मिषं मोसं तस्यास्वादो भक्षणं तत्र लालसो लम्पटस्तं वनस्पति शाल्मलीवृक्षमारुरुक्षुरारोढुमिच्छुः सुचिरं चिरकालं यावत् । आ मूलान्मूलं मर्या- दीकृत्यामूलं तस्मात्प्रान्तपर्यन्तमपश्यद्यलोकयत् । उत्क्रान्तमिवेति । तस्मिन्क्षणे तस्मिन्प्रस्तावे तरय यदालोकनं वीक्षणं तेन भीतानां भयप्राप्तानां शुककुलानामसुमिः प्राणैरुत्क्रान्तमिव निर्गतमिव । हीति।दि यस्याकारणात नियामिकामा -- -A कादम्बरी। मपि सोपारिवायलेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन्कांश्चिदल्पदिवसजातान्गर्भ- छविपाटलाञ्छाल्मलीकुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नैलिनसंवर्तिकानु- कारिणः, कांश्चिदर्कफलसदशान्, कांश्चिल्लोहितायमानचञ्चुकोटीनीपद्विघटितदलपुटपाटलमु- खानां कमलमुकुलानां श्रियमुंद्वहतः, कांश्चिदनवरतशिरःकम्पव्याजेन निवारयत इव प्रती- कारासमर्थाने कैकतया फलानीव तस्य बनस्पतेः शाखान्तरेभ्यश्च शुकशावकानग्रहीत् । अपगतासुंश्च कृत्वा क्षितावपातयत् । तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजा- तवेपथुर्मरणभयादुद्भान्ततरलतारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमस्त्रासनस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाद्य मां तत्कालो- चितं” प्रतीकारं मन्यमानः स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभाँगेन ते सबा तान् । कांश्चिदिति । अल्पदिवस जातान्स्वल्पदिन प्रभवान् । गर्भति । प्रत्यग्रोत्पन्नस्य गर्भस्य या छविः कान्तिस्तया पाटलावेतरक्तान् । किं कुर्वतः । उपजनयत उत्पादयतः । काम् । शाल्मलीवृक्षस्य गानि कुसुमानि पुष्पाणि तेषां शङ्कामारेकाम् । तत्कुममानामपि श्वेतरक्तवादेतेपां च तथालादुपमानोपमेय- गावः । कांश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संव- निका नवदलम् । 'संवर्तिका नवदलम्' इति कोशः । अनेनातिनैमल्यं द्योलते । तदनुकारिणस्तत्सादृश्य- भाजः । कांश्चिदिति । अर्को मन्दारस्तम्य फलानि तैः सदृशांस्तत्तुल्यान् । कांश्चिदिति । लोहितायमाना रक्तायमानाश्चनां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चित्किं कुर्वतः । श्रियं शोभामुहत उन्प्रावळ्येन धारयन्तः । केषाम् । कमलमुकुलानां नलिनकुमलानाम् । कीदृशानाम् । ईपत्किंचिद्विघटितं विक- सितं यद्दलपुटं तेन पाटलं श्वेतरक्तं मुखं येषां तानि तथा तेषाम् । पुनः शिशून्विशिनष्टि-अनेति । अनव. रतं निरन्तरं यः शिरःकम्पस्तम्य व्याजो मिपं तेन निवारयत इव 'वयं बालकाः, अस्मासु दया कर्तव्या, मा- समाज हि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकागे वधनिवृत्त्युपायस्तत्रागमर्थान्सामर्थ्यवर्जितान् । अपेति । अपगता असवः प्राणा येषामेवं विधांस्तान्कृत्वा विधाय क्षिती भूमावपातयदचिक्षिपन् । तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्यालम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा महान्तं महीयसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारमचिकित्समुपप्लवमुपद्रवमुपनतं प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह-द्विगुणतरेति। द्विगुणतरः पूर्वरमाद्विगुणित उपजातः स. मुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्गृत्युत्रासादुद्भान्ता अतिशयेन भ्रमितास्तरला चञ्च- लास्तारका कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् । दृशं विशिनष्टि-विपादेति। विपादेन शोकेन शून्यां निस्तेजसम्। अश्चिति। अश्रुजलेन नेत्राम्बुना प्लुतां प्लाविताम्। उदिति । उ प्रावल्ये शुष्क नई लकाकदं यस्य स तथा। आत्मनः स्वस्य यः पातीकारो विनिमय पूर्वभागः। मामवष्टभ्य तस्थौ । असावपि पापः शाखान्तरैः संचरमाणः कोटरद्वारमागत्य जीर्णासित- भुजंगभोगभीषणं प्रसार्य विविधवनवराहवसावित्रंगन्धिकरतलं कोर्दैण्डगुणाकर्षणव्रणाति- तप्रकोष्ठमन्तकदण्डानुकारिणं वामबाहुमतिनृशंसो मुहुर्मुहुर्दत्तचञ्चप्रहारभुत्कूजन्तमाकृष्य तातं गतासुमकरोत् । मां तु स्वल्पत्वाद्यसंपिण्डिताङ्गत्वात्सविशेषत्वाचायुपः कथमपि प॑क्षसंपुटान्तरगतं नालक्षत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखमभुञ्चत् । अ- हमपि तञ्चरणान्तरे निवेशित शिरोधरो निभृतमङ्कनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्य- तया तु पैवेनवश्येन पुञ्जितस्य महतः शुष्कपत्रराशेरुपरि 'पतितमात्मानमपश्यम् । अङ्गानि येन मे नौशीर्यन्त । यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्णपत्रसवर्णत्वाद- स्फुटोपलक्ष्यमाणमूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले बाल- विमूढो भ्रष्टमतिः । असावपीति । असौ जरच्छवरोऽपि पापः पापिष्टः शाखान्तरैः शालान्तरैः संन्चरमाणः प्रवर्तमानः कोटरद्वारं निष्कुहद्वारमागत्यैत्य तातं मत्पितरं गतामुं विगतप्राणमकरोदसृजदित्यन्वयः । किं कृत्वा । प्रसार्य विस्तार्य । कम् । वामवाहुं सव्यभुजम् । अथैनं विशेषयन्नाह-जीणेति । जीर्णो जरीयानसितः कृष्णो यो भुजंगः सर्पस्तस्य भोगः कायस्तद्वद्भीपणं भयजनकम् । विविधेति । विविधा अनेके ये बनवराहा अरण्यकोडास्तेषां वसा स्नायुस्तया विस्रगन्ध्यामगन्धि करतलं हस्ततलं यस्य स तथा तम् । कोदण्डेति । कोदण्डस्य धनुषो ये गुणाः प्रत्यञ्चास्तेषामाकर्षणमाक्षेपतेन व्रणं किणं तेनातिविहितः प्रकोष्ठः कलाचि का यस्य स तम् । अन्तकेति । अन्तकस्य यमस्य यो दण्डो लगुडस्तदनुकारिणम् । तत्सादृश्यधारिणमि- त्यर्थः । कीदृक्सः । अतिनृशंसोऽतिक्रूरः । कीदृशं तातम् । मुहुरिति । मुहुर्मुहुर्वारंवारं दत्तश्च प्रहारस्नो- टीप्रघातो येन स तथा तम् । किं कुर्वन्तम् । उत्प्रावल्येन कूजन्तं शब्दं कुर्वन्तम् । किं कृत्वा । आकृष्य कोट- राद्वहिरानीयेति शेषः । मां तु वैशम्पायनं कथमपि महता कष्टेन पक्षसंपुटान्तरगतं नालक्षयन ज्ञातवान् । अत्र हेतुमाह---स्वल्पत्वादित्यादि । स्वल्पखादत्यल्पखाद्भयसंपिण्डिताङ्गलाबाससंकुचिताङ्गलादायुपो जीवित- व्यस्यावशेषेणोद्धरितभागेन सहवर्तमानलात् । उपेति । उपरतं मृतं तं पितरमवनितले पृथ्वीतले शिथिला श्लथा शिरोधरा कन्धरा यस्य स तमधोमुखमवाङ्मुखममुञ्चचिक्षिपत् । अहमपि तस्य पितुश्चरणा- न्तरे कमणमध्ये निवेशिता स्थापिता शिरोधरा ग्रीवा येन सः १ निभृतमत्यर्थमक उत्रा निलीनो लगः । यथा पितुर्दहाद्भिन्नतया नोपलभ्यते तथा स्थित इत्यर्थः । तेनैव जनक व सहापतम् । अधः संयोगफलिका क्रियामकरवम् । 'पल पतने' इत्यस्य लुङि रूपम् । अवेति । अवशिष्टमुर्वरितं यत्पुण्यं श्रेयरतस्य भावस्त- त्ता तया । पचनेति । पवनः समीरणस्तस्य वश्यस्तदायत्तता तेन पुषितस्य पिण्डितस्य महतो महीयसः शुष्कपत्रराशेः शुष्काणि वानानि यानि पर्णानि पत्राणि तेषां राशिः समुदायस्तस्योपरि पतितं खस्तमात्मानं खमपश्यमद्राक्षम् । येनेति । येन पुण्येन शुष्कपत्रराश्युपरिपातेन वा मे समाजानि नाशीयन्त न विगलितानि नाकातोमवार को निशाना ६८ कादम्बरी । तया कालान्तरभुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किंचि- दुपजाताभ्यां पक्षाभ्यामीपत्कृतावष्टम्भो लुठन्नितस्ततः कृतान्तमुखकुहरादिव विनिर्गतमा- स्मानं मन्यमानो नातिदूरवर्तिनः शबरसुन्दरीकर्णपूररचनोपयुक्तपल्लवस्य संकर्षणपटनीले- कछाययोपहसत इव गदाधरदेहच्छविम्, अच्छैः कालिन्दीजलच्छेदैरिव विरचितच्छदस्य, वनकरिमंदोपसिक्तकिसलयस्य, विन्ध्याटबीकेशपाशश्रियमुहतः, दिवाप्यन्धकारितशाखा- न्तरस्य, अप्रविष्टसूर्यकिरणमतिगहनमपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदे- शमविशम् । अवतीर्य च स तेन समयेन क्षितितलविंश्रकीर्णान्संहृत्य शुशिशूनेकलतापाशसंयताना- बध्य पर्णपुटेऽतित्वरितगमनः सेनापतिगतेनैव वर्मना दिशमगच्छत् । मां तु लब्धजीवि- साशं प्रत्यमपितृमरणशोकशुष्कहृदयमतिदूरपातीदायासितशरीरं संत्रासाता सर्वाङ्गोपता- स्मिन्बुद्धपितुमरणे मरणमेवोचितमिति योग्यता तस्मिनपि काले समये सति बालतयार्भकत्वेन कालान्तरेऽप्रवुद्ध- वयोवस्था विशेपे शयनासनभोजनादियु यः स्नेहस्तद्विपयको रसस्तस्यानभिज्ञस्त दाता । किं क्रियमाणाः। जन्मे- ति । जन्मसहभुवा उत्पत्तिसमयादारभ्य समुत्पनेन भयेनैव भियैव केवलं सर्वतोभिभूयमानः पीयमानः । पुनः कीदृक् । किंचिदिति । किंचिदीपदुपजाताभ्यां निष्पन्नाभ्यां पक्षाभ्यां छदाभ्यामीपत्कृतोऽवष्टम्भ आ- धार आश्रयो यस्य स तथा । किं कुर्वन् । लुठन्नितस्ततो भूमौ पतन् । कृतान्तेति । कृतान्तो यमस्तस्य मुखमिव मुखं यस्यैवंभूतात्कुहरात्सुपिराद्विनिर्गतं निःमतमात्मानं स्वं मन्यमानो ज्ञायमानः । अथ तमालं वि. शेपयन्नाह नातीति । न प्रतिषेधे । अतिदूरवर्ती दविष्ठप्रदेशस्थायी तस्य । शवरति । शवराणां भिल्लानां सुन्दर्यः स्त्रियस्तासां कर्णपूराणि कर्णाभरणानि तेषां रचना विनिर्मितिस्तत्रोपयुक्ताः सोपयोगिनः पल्लवा यस्य स तथा तस्य । संकर्षणेति ।संकर्षणो बलभद्रः । 'संकर्षणः प्रियमधुर्वलरौहिणेयौ' इति कोशः । तस्य पटो वलं तस्य नीला छाया कान्तिस्तया गदाधरो विष्णुस्तस्य देह्च्छवि शरीरदीप्तिमुपहसत इवोपहासं कुर्वत इव । अच्छैरिति । अच्छनिमलैः कालिन्दी यमुना तस्या जलं पानीयं तेषां छेदाः खण्डानि तैरिब विरचितानि निर्मितानि छदानि पत्राणि' यस्य स तथा तस्य । बलेति । वन करिणामर गय हस्तिनां मदा दाना- नि तैरुप सिक्तानि सिञ्चितानि किसलयानि यग्य स तथा तस्य । विन्ध्येति । विन्ध्याटवी दण्डकारण्यं तस्याः केशपाशः केशकलापस्तस्य श्रियं शोभामुत्प्रावल्येन वहतो दक्षतः । दिवापीति । दिवापि दिवसेऽपि अन्धकारितं जातान्धकारं शाखान्तरं शालान्तरं यस्य स तथा तम्य । कीदृशं मूलदशम् । अप्रविष्टेति । अप्रविष्टा नान्तर्गताः सूर्यस्य रवेः किरणा यस्मिन्स तम् । अतीति । अतिशयेन गहनम पर्याप्तावकाशम् । कस्येव अपरस्येव भित्रस्येव पितुरभयदातुरुत्सझं कोडम् । अवेति । अवतीर्योत्तीर्य स शवरस्तेन समयेनेति तत्कालेन क्षितितले पृथ्वीतले विप्रकीर्णानितस्ततः पर्यस्ताञ्शुकशिशुन्कीरपाकान्संहलेकीकृत्य । कीदृशान् । एकाद्वितीया या लता वली ताक्षणो यः पाशो TTTTT पूर्वभागः। पिनी बलवती पिपासा परवशमकरोन् । अनया च कालकलया सुंदूरमतिक्रान्तः स पापकृ. दिति परिकलय्य किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽवलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुतल. मूलात्सलिलसमीपं सतु प्रयत्नमकरवम् । अजातपक्षतया नातिथिरतरचरणसंचारस्य मुहुर्मुहुर्मुखेनं पततो मुहुस्तियट्रिपतन्तमात्मा- नमेकया पक्षपाल्या संधारयतः क्षितितलसंसर्पणभ्रमातुरस्थानभ्यासवशादेकमपि दत्त्वा पद- मनवरतमुन्मुखस्य स्थूलस्थूलं श्वसतोधूलिधूसरस्य संसपतो मैम समभून्मनसि---'अतिकष्टा- स्ववस्थास्वपि जीवितनिरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीविता- दन्यदभिमततरमिह जगति सर्वजन्तूनामेव', उपरतेऽपि सुगृहीतनाम्नि ताते यदहमविकले- न्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्टुरमकृतज्ञम् । अहो सोढपितृमरणशोकदा- अतीति । अतिदूरापाताद्दविष्टतरप्रदेशपतनात् । तद्वृक्षादिति शेषः । आयासितं परिश्रमितं शरीरं यस्य स तम् । तृपं विशेषयन्नाह-संत्रासेति । संत्रासेन भयेन जाता समुत्पन्ना । सर्वेति । सर्वाणि समग्राण्य- झानि हस्तप्रभृतीन्युपतापयति पीडयतीत्येवंशीला बलवती वलोपयुक्ता । अनयेति । अनया कालकलया घटिकया स पापकृद्भिः सुदूरं दूरदेशमतिकान्तो गत इति परिकलय्य चेतसि परिकलनां कृत्वा । किंचिदिति। किंचिदीषदुन्नमितोवीकृता कन्धरा ग्रीवा येन स तथा । भयेति । भयेन भीला चकिता बरता याक्तया दिशोऽवलोक्य निरीक्ष्य तृणेऽपि यवसेऽपि चलति कम्पति सति पुनः प्रतिनिवृत्तः प्रत्यागत इति तमेव शवर. भेव पदे पदे पापकारिणं कल्मषकारिणमुत्प्रेक्षमाण उत्पश्यमानो निष्क्रम्य बहिर्निगत्य । कस्मात् । तस्मा- त्तमालतरुतलमूलात्तापिच्छवृक्षाधःस्थलात्सलिलसमीपं जलोपान्तं सर्तुं गन्तुं प्रयत्नं प्रयासमकरथमकार्षम् । अथ च मम मनस्येवमभूदित्यन्वयः । तं विशेषयनाह---अजातेति । अजातावनुत्पन्नौ यो पक्षी छदौ तयोर्भावस्तत्ता तया न विद्यतेऽतिस्थिरतरश्चरणयोः क्रमयोः संचारः स्थापनयोग्यता यस्य स तथा तस्य किं कुर्वतः । मुहुर्मुहुर्वारंवार मुखेनाननेन पततः पतनं कुर्वतः । मुहुवारंवारं तिर्यक्तिरश्चीनं निपतन्तं भ्र- श्यन्तमात्मानमेकया केवलया पक्षपाल्या छदसंहत्या संधारयतः पतनाद्रक्षां विदधतः । क्षितीति । क्षि- तितले संसर्पण गमनं तस्माद्यो भ्रमो भ्रान्तिस्तेनातुरस्य पीडितस्य । अभ्यालेति । अभ्यासः पुनः पुनः करणं तदभाववशादेकमपि पदं वरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योवाननस्य स्थूलस्थूलं यथा स्यात्तथा श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेऽपि श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूरारस्य धूम्रवर्ण- स्य । किं कुर्वतः । संसर्पतः प्रचलतः। चिन्तां विवृणोति-ममेति। मम मनस्येवं समभूत् । तदेव दर्शयति- खल्विति । खलु निश्चयेन जगति लोकेऽतिकप्टमतिकृच्छं यास्वेवं विधास्ववस्थासु दशासु प्राणिनां जीवानां प्रवृत्तयः प्रवर्तनरूपाः क्रिया जीवित प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिंल्लोके कादम्बरी। रुणं येन मया जीव्यते, उपकृतमपि नापेक्ष्यते,खलं हि खलु मे हृदयम् । मैया हि लोकान्तर- गतायामम्बायां नियम्य शोकवेगमा प्रसव दिवसात्परिणतवयसापि संता तैस्तैरुपायैः संव- धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत्तातेन परिपालितस्तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वमी प्राणाः, यदुपकारिणमपि ततिं वापि गच्छन्तमद्यापि नानुगच्छन्ति... सर्वथा न कंचिन्ने खलीकरोति जीविततृष्णा, यदीगवस्थमपि माँमयमायसियति जला- भिलापः । मन्ये चागणितपितृमरणशोकस्य निर्णतैब केवलमियं मम सलिलपानबुद्धिः । अद्यापि दूर एव सरस्तीरम् । तथा हि । जलदेवतानूपुरैरवानुकारि दूरेऽद्यापि कलहंस- विरुतमेतत् । अस्फुटानि श्रूयन्ते सारसरसितानि । विप्रेकर्षादाशामुखबिसर्पणविरलः संच- रति नलिनीखण्डपरिमलः । दिवसस्येयं कैप्टा दशा वर्तते । तथा हि । रविरम्बरतलमध्य- वर्ती स्फुरन्तमातपमनवरतमनलधूलिनिकरमिव विकिरति करैः अधिकामुपजनयति तेषाम् । पितृमरणशोकस्तेन दारुणं भीषणं यथा स्यात्तथा मया जीव्यते तेन वहुकालमुपकृतं तदपि नापेक्ष्यते । तस्या- प्यपेक्षा न क्रियत इति भावः । खल्विति । खलु निश्चयेन । मे मम हृदयं चित्तं खलु पिशुनम्। उपकारान- भिज्ञलादिति भावः । मयेति । हि निश्चितम् । मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः । तकिमित्यत आह-लोकान्तरेति । लोकान्तरगतायां परलोकप्राप्तायामम्बायां जनन्यां शोकवेगं शोचनप्र. वाहं नियम्य निरुध्य प्रसवदिवसान्मजन्म दिनादारभ्य परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायैः क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । नवशात्पुत्रप्रातिमाहात्म्यात् अतिमहान्तमपि अलायतमपि मत्संवर्धनक्लेशमगणयता क्लेशेगु तद्गणनामकुर्वता । यदिति हेखर्थे । तातेन पित्रा परि सामस्खेन पालितो वृद्धि प्रापितः । खलु निश्चयेन । अमी में प्राणा अतिकृपणा अतिशयेन जीवितलोलुपा अतितुच्छाः । यदिति हेती । उपकारिणम युपकृतिविधायकमपि तातं पितरं काय निर्दिष्टस्थले गच्छन्तं प्रजन्तमद्यापि सां- प्रतमपि नानुगच्छन्ति नानु ब्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ नौ प्रकृतमर्थ सूचयत इति । सर्वमेव खलीकरोनीत्यर्थः । यदीद गवस्थमपि शोकाकुलमपि मामयं जलाभिलापः पानीयन. हणाध्यवसाय आयासयति ग्वेदं जनयति । न पुनरथे । अहं मन्ये जाने । इयं मम रालिलपानबुद्धिजलपा- नधीः केवलं निघृणतैवाननुकम्पिनेव । कीदृशस्य मम । अगणितति । अगणितो न गणनविषयीकृत: पितृमरणशोको येन स तथा तस्य । अद्यापीयतागतेनापि सरस्तीरं कासारतटं दर एवं । तदेव दर्शयति- तथा हीति । जलेति । जलदेवतानां जलाधिष्ठात्रीणां नृपुराणां पादकट कानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि कलहंसविरुतं कादम्बकृजिनमेनहरे। तथा सारगारमितानि लक्ष्मणजितान्यस्फुटान्यव्य- तानि श्रूयन्त आकर्ण्यन्ते । विप्रकर्षादिति। विप्रकपीरादाशामुग्वेषु दिग्वदनेगु बिसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः कमलवनामोदाः संचरति इतस्ततः प्रगरति कदाचिद्दारुणघाभावे मार्गसौ- लभ्याट्टरेऽपि गन्तुं शक्यत इत्यत आह-दिवसेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा नीतिति न TET पूर्वभागः संतप्तपांसुपटलदुर्गमा भूः | अतिप्रवलपिपासावसन्नानि गन्तुमरूपमपि मे नालमङ्गकानि । अग्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुरपि नाम खलो विधिरनिच्छतोऽपि मे मरणमथोपपादयेत् । ऐवं चिन्तयत्येव मयि तस्मात्सरसोऽर्दूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा मुनिकुमारक: सनत्कुमार इव सर्वविद्यावदात चेताः, संवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसुरतितेज- स्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतो दिवसकर मण्डलादिवोत्कीर्णः, तहिद्भिरिव 'रेचितावयवः, तप्त कनकद्रवेणेव यहिरुपलिप्तमूर्तिः पिशङ्गावदातया देहप्रभया स्फुरन्त्या सवालातपमिव दिवसं सदावानलमिव वनमुपदर्शयन्, उत्तप्तलोलोहिनीना मनेक तीर्थाभिषेकपूतानामंसस्थ- लावलम्बिनीनां जैंटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववनदिधचया कृतकपट- , . समूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति । अतिप्रवलात्यधिका या पिपासोदन्या तयावसन्नानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि गन्तुं नालं न समर्थानि । किं वहुनात्मनो देहेन्द्रि- यसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि' धातुः । लत्तमैकवचनम् | देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदति अवशीर्यते । चक्षुरपि नेत्रमण्यन्धकारतां तिमिरतामुपयाति प्राप्नो- ति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये | खलः अशुभकरणाद्दुर्जनो वि- धिर्विधातानिच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुपपादयेत्कुर्यात् । इलेवं पूर्वोक्तप्रकारेण मयि चिन्तयत्येव विचारयसेव यदभूत्तदाह – तस्मादिति । तस्मात्पूर्वी- क्तात्सरसोऽदूरवर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालि- नाम्ना महदत्युग्रं तपो यस्यैवंभूतो मुनिरृषिः प्रतिवसतिस्म । निवासं कृतवानित्यर्थः । तत्तनयश्चेति । तस्य तनय सुतः । च पुनरर्थ | हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । स्वल्पया इत्यर्थः । तदेव पूर्वोत्तं पम्पाभिधानं कमलसरः सिनामुः स्नातुमिच्छुः | सन्नन्तस्त्रावातो रूपम् । तत्रोपागमदित्यन्वयः। तभेव विशेषयन्नाह – सनत्कुमारेति | सनत्कुमारो वैधात्ररतद्वदिव सर्वविद्यास्ववदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति । सवयोभिः सदृशवयोभिरपरैखद्भित्रैतपोधनकुमार कैस्तापसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण | उपागमदिति पूर्वेणान्वयः। द्वितीय इवैतद्भिन्न इव भगवाञ्जानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी तरय भावस्तत्ता तथा दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं कुर्वतो दिवसकरमण्डलात्सूर्यविम्वादिव | उत्कीर्ण उलिख्य कर्पित इत्यर्थः । तडिद्भिरैरावतिभिरिव रचिता निर्मिता अवयवा यस्य सः | तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः शरीरं यस्य सः । पिशङ्गेति | पिशङ्गा पीतावदाता निर्मला । कादम्बरी । पेटवेय नगवान्पावकः, तपोवनदेवतानूपुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेना- असढवेन दक्षिणश्रवणबिम्तिा विराजमानः सकल विषयोपभोगनिवृत्यर्थमुपपादितेन, अम्गत्रिपुण्डकेणालंकृतः, गगनगमनोन्मुखचलाकानुकारिणा स्वर्ग- मार्गमिव दर्शनमा सनवमुद्रीवेण स्फटिकमणिकमण्डलुनाध्यासितवा मकरतलः, स्कन्धदेशा - वन्दस्यिमा कृष्णाजिनेन नीलैपाण्डुभासा तपस्तृणानिपीतेनान्तर्निर्पतता धूमपटलेनेव परीत- भनमसूत्र निर्मितेनेव परिलघुतया पवनलोलेन निर्मीसविरल पश्विकप जर मित्र तावामांसावलम्बिना यज्ञोपवीतेनोद्धासमानः देवतार्चनार्थमा गृहीतवनलताकुसुमपरि- पुनाथ शिखरेणापाडदण्डेन व्याप्तसत्र्येतरपाणिः, विषाणोत्खातामुहहता स्नानम जनपरिचयेन नीवार मुष्टिसंवार्धतेन कुशकुसुमलतायांसमानलोलदृष्टिना तपोवनमृगे- विद्रप इव कोमलैवल्कलावृतशरीरः, गिरिरिव समेखलः, राहुरिवासकृदाखा-

4 । ॐवधिः तपोवनेति | स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षवलयेनाक्षमालिकया विराज- ठोसनानः । अनबलयं विशेषयन्नाह – दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः कर्णस्तत्रावलम्बि २ ति । तपोवनदेवता तपोवनाधिष्ठात्री तस्या नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन । केनेव । कादिम्पन्नस्य शासनमाझा तस्य कटकेनेव वलयेनेव | सकलविषयस्य समग्रपदार्थस्य य उप गः परिगलम्मानितमस्तदर्थ तन्निमित्तमुपपादितेन विहितेन । ललाटेति । ललाटपटकेडलिक- ८७६ सयामागलक्षणेन त्रिसलेनेव भस्मत्रिपुण्ड्रकेण विभूतित्रितिलकेनालंकृतो विभूषितः । गगनेति । मुखाऊनना या बलाका विसकण्टिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवप कविता प्रकाशयता सततं निरन्तरमुद्री वेणोर्ध्व कन्धरेणैवंभूतेन स्फटिकमणि कमण्डलुना स्फाटिककु · प्रतिमाश्रितं वामकरतलं यस्य सः । स्कन्धेति | कृष्णाजिनेन कृष्णचर्मणा परीता व्याप्ता गृर्ति- उस स यथः । जेव । धूमपटलेनेव दहनकेतनसमूहेनेव । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तथा योगेन । मोशेन । अन्तः शरीराभ्यन्तरे निपतता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽवलम्बत पीटी वनेन बीटा पाण्डी च भा यस्य तत्तेन | अभीति | यज्ञोपवीतेन यज्ञसूत्रेणोत्प्रावल्येन भारामानो ● मानः | केवेन । अभिनयं प्रत्यग्रं यद्विससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलघुतया परगावस्पेन स्वपतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मासं पलरहितं विरल. सर्वोयत्यानेकपारं पार्थंगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता | यज्ञोपवीतं विशिनटि - चाम इति |ः सोऽसः मकन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषगवाह - देवतेति । मा समन्ताहीनान्यात्तानि वनलताकुममान्यरण्यव्रततिपुष्पाणि तैः परिपूर्ण ग्र 1 डर्ट जैक सगार्थ सहितं शिन्सरं प्रान्तं यस्यैर्वभूतेनापाटदण्डेन व्याटतो व्यापारयुक्तः सव्येतरी दक्षिणः पा- मो नमन ना । तपोवेति । तपोवनसंवन्धी यो मृगो हरिणः । जायेकवचनम् । तेनानुयातोऽनुगतः Far fr पूर्वभागः । दितसोमः, पद्मनिकर इव दिवसकरमरीचिपः, नदीतटतरुरिव सततजलक्षालन विमैलजटः, करिकैलभ इव विककुमुददलशकलसितदशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृगकृत्तिकालेषोपशोभितः, धर्मकालदिवस इव क्षेपितयहुदोषः, जलधरसमय इव प्रश मितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोषारम्भ इव संध्या- पिङ्गलतारकः, प्रभातकाल इव बालातपकपिलः, रविरथइव टँढनियमिताक्षचक्रः सुराजेव । लेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कल धारित्वात्साम्यम् । गिरिरिवेति । गिरिः पर्वतस्तद्वदिव | उभयोः साम्यमाह - समेखल इति । सह मेखल्या मौज्या वर्तते यः स तथा । पक्षे मेखलाद्रेर्मध्यभागस्तया सह वर्तमान इत्यर्थः । राहुरिवेति | राहुः सैंहिकेयस्तद्वदिव । एतयोः साम्यमाह-असकृदिति । असकृन्निरन्तरमाखादितः सोमो ज्योतिष्टोमयागसा- धनद्रव्यं येन स तथा । एतेनात्यन्तसोमयज्ञकारित्वं सूचितम् । पक्षेऽसकृद्वहुवारमास्त्रादितो ग्रस्तः सोमश्चन्द्रो येनेति विग्रहः । पद्मेति । पद्मानां कमलानां निकरः समूहस्तद्वदिव । उभयोः साम्यमाह - दिवसेति | दिवसकरस्य सूर्यस्यातपभयान्मरीचीन्पाति रक्षति स तथा । पक्षे सूर्यविकासित्वात्सूर्यमरीचीन्पाति पिबति यः स तथेति विग्रहः । नदीति | नद्यास्तटिन्यास्त प्रतीरं तस्मिंस्तरावृक्षस्तद्वदिव । उभयोः सादृश्यमाह - सत- तमिति | सततं निरन्तरं त्रिसायं जलेन पानीयेन क्षालनं तेन विमला जटाः सटा यस्य सः । पक्षे सततजल- क्षालनेन विमला जटा अवरोहा यस्येति विग्रहः । करीति | करिणां हस्तिनां कलभस्त्रिंशदव्दको गजस्तद्व- दिव । उभयोस्तुल्यतामाह - विकचेति | विकचानि स्फुटानि कुमुदानि कैरवाणि तेषां दलानि पर्णानि तेषां शकलानि खण्डास्तद्वत्सिताः शुभ्रा दशना दन्ता यस्येति स तथा । उभयसाम्यादभन्नश्लेषः । द्रौणिरिवेति । द्रौणिरश्वत्थामा तद्वदिव | उभयोः शब्दसाम्यमाह- कृपेति । कृपा दुःखहानेच्छा तयानुगतः राहितः । पक्षे कृपः कृपाचार्यस्तेनोपगत इति विग्रहः । नक्षत्रेति । नक्षत्राणां तारकाणां राशिः समूहरतद्वदिव | अनयोः सा- म्यमाह-~चित्रेति । चित्रमृगस्य कृत्तिका चर्म तेनाश्लेषः संवन्धस्तेन उपशोभितः शोभां प्राप्तः । पक्षे चित्रा लाष्ट्री, मृगो मृगशिरः, कृत्तिका प्रसिद्धा, आश्लेषा साप, ताभिरुपशोभितः । धर्मेति । धर्मकाल उष्णका लस्तरय दिवसो दिनं तद्वदिव | उभयोः साम्यमाह - क्षपित इति । क्षपिताः क्षयं प्रापिता वहवो दोषा रा गादयो येन सः । पक्षे क्षपिता वही दोषा रात्रिर्येनेति विग्रहः | जलेति | जलघरसमयः प्रावृकालस्तद्वदिव | उभयोस्तुल्यतामाह–प्रशमितेति । प्रशमितः शान्ति प्रापितो रजःप्रसरः प्रवर्तकगुणव्यापारो येन सः | पक्षे प्रशमितो रजःप्रसरो धूलि विस्तारो येनेति विग्रहः । वरुण इति । वरुणः प्रचेतास्तद्वदिव | उभयोः साम्यमाह - कृतोदेति । कृतो विहित उदवासो व्रतविशेपो येन सः । पक्षे कृतः उदकेषु वासो निवासो येनेति वि ग्रहः । उदकस्योदादेशः । हरीति | हरिरिच कृष्ण इव | उभयोरैक्यमाह - अपनीतेति । अपनीतो दूरीकृतो नरको दुर्गतिः तद्भयं येन सः | पक्षे नरकनाम्नो दैत्यस्य भयं येनेति विग्रहः । प्रदोषेति । प्रदोपो यामिनीमुखं तस्यारम्भः प्रारम्भस्तद्वदिव | उभयोरैंक्यमाह --संध्येति । संध्या दिवसरजन्योः संधिस्तद्वलिङ्गला तारैव कास्वरी । निगृढमन्त्रसाधनक्षेपित विग्रह, जलनिधि रिव करालशङ्खमण्डलावर्तगतः, भगीरथ ईवासकृट्ट- गङ्गावतार, भ्रमर इवासकृदनुभूतपुष्करवनवासः, वनचरोऽपि कृतमहालयप्रवेशः, असं- यतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्वितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितनेत्र- द्वयोsपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् । ग्रायेणाकारणमित्राण्यतिकरुणार्द्राणि रुँदा खलु भवन्ति सतां चेतांसि । यतः स मां तद्- वस्थमालोक्य समुपजातकरुणः समीपवर्तिनमृपिकुमारकमन्यतममब्रवीत् - 'अयं कथमपि ७४ - । petek साम्यमाह --निगूढेति | निगृहं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षपितः कृशतां नीतो विग्रहः शरीरं येन सः | पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः द्वशत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति । जलनिधिः समुद्रस्तद्वदिव | उभयोः साहक्ष्यमाह- करालेति । करालं यच्छलमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्यो यस्य स तथा | तादृशावर्तश्च महातपखिल- क्षणम् | पक्षे करालानि जियानि यानि शङ्खमण्डलानि पोडशावर्तवृन्दान्यावर्तः पयसां श्रम एते गर्ते अगा- धप्रदेशे यस्येति विग्रहः । भगीति | भगीरथः सगरप्रपौत्रस्त दिव | उभयोः सादृश्यमाह - असकृदिति । अराकृन्निरन्तरं होऽवलोकितो गजाया अवतारो घट्टचे येन सः । 'तीर्थावतारे' इति कोशः । पक्षे असकृत् दृट्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव | उभयोः साम्यमाह -- असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयी कृतः पुष्करं जलं तेन सहितं यद्वनं तत्र वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः | वनेति | वने चरतीति । वचनरः । एवंभूतोऽपि कृतो महालयेपूच्चैरतरगृहेषु प्रवेशो येनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि लयः । तदुक्तम् – 'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्त- नावस्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयेति । असंयतोऽसंय- मवानपि मोक्षार्थी मोक्षामिलापुक इति विरोधः | परिहारपक्षेऽसंयतोऽवोपीत्यर्थः । 'संदानितः संयतच' इल्यभिधानचिन्तामणिः । लामेति । साम सान्त्वनं तत्प्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निर- न्तरमवलम्वित आश्रितो दण्डो राजदेयद्रव्यं रोनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोग परोऽपि सततम बलम्बितो दण्डो यर्ष्टियेनेति विग्रहः | सुप्त इति । सुप्तोऽपि निद्वितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः । परिहारपक्षे सुष्टु शोभना ता जटा यस्येति विग्रहः । लक्ष्यं च - 'राजा राजार्चिताङ्ग्रेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्थ न भसितववलं यद्वपुर्भूपयन्ति | मा रामा रागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः स ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्रिनेत्रः ॥ इति शृङ्गारतिलकटीकायाम् । तथा 'सनालिका सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यकप्रकारेण निहितं स्थापितं नेत्रद्वयं लोचनद्वयं येनवंभूतोऽपि परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः | परिहार- पक्षे परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनस्विन्यां लोचनं पूर्वभागः । ७५ । , शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परिच्युतः । श्येनमुखप रिभ्रप्रेन जानेन भवि- तव्यम् । तथा हि । अतिदवीयस्तया प्रपातस्योल्पशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मु- खेन पैंतति, मुहुर्मुहुरत्युल्बणं वैसिति, मुहुर्मुहुश्च चुपुटं विवृणोति, न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न विमुच्यते, तावदेव गृहाणेसम् । अवतारय सलि लसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीप मेकदेशनिहित- दण्डकमण्डलुरादाय स्वयं मामामुक्तायनर्मुत्तानि मुखमङ्गुल्या कतिचित्सलिलबिन्दूनपा यथन् | अम्भःक्षोदकृतसेकं चोपजातनवीनप्राणमुपतटप्ररूढस्य नैवनलिनीदलस्य जलशिशि- रायां छायायां निधाय स्वोचिंतमकरोत्स्नानविधिम् | अभिषेकावसाने चानेकप्राणाया- मपूतो जपन्पवित्राण्यवमर्पणानि प्रत्यमभन्नैरुन्मुखो रक्तारविन्दैर्नलिनीपत्रपुढेन भगवते सवित्रे दत्त्वाँर्घमुदतिष्ठत् । आगृहीतधौतवलवलश्च संहज्योत्तल इव संध्यातपः करतल- वृक्षप्रान्तात्परिच्युतः स्रस्तः । वाधवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रटेन पतितेन भवि- तव्यम् । तदेव दर्शयति — तथा हीति | अतिदवीयो द्राधीयस्तरय भावस्तत्ता तथा प्रपातस्य प्रपतनस्याल्प शेपमुद्धरितं यस्मिन्नन॑विधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहु- वरंवारं मुग्वेन पतति । अयं पक्षिणां जातिवभावः । मुहुर्मुहुरत्युल्वणमुत्कटं श्रगिति प्राणिति । मुर्हुमुहुश्चक्षुपुढं ञोटीपुटं विवृणोति विकाशयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् | तदि- ति । तत् पूर्वोक्तहेनोरेह्यागच्छ | यावदेवायं यावत्कालमयं शिशुरसुभिः प्रागर्न विमुच्यतेन विश्लेषं प्रा- मोति तावदेव तावत्कालं गृहाणेमं शुक्रम् | अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रका- रेशाभिधायोक्त्वा तेनर्षिपुत्रेण मां रस्तीरं कासारतटमनाययत्प्रापयत् | उपमूल प्राप्य च जलसमी- पम् । एकेति । एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू गेन स तथा तत आदाय गृहीत्वा भाम् । कीदृशम् । आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूलशरीरकियारूपो येन स तम् | उत्तानितमूर्ध्वो- कृतं मुखमास्यं न रा तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियन्तः सलिलविन्दून्पानीयपृषतो- पाययज्जलपानमकारयत् | अम्भमः पानीयस्य क्षोदेन हतच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् । शुकपोतं विशेषयन्नाह – उपेति । उपजाता नवीना नवाः गाणा असवो यस्यैवंविधं मामुपदं तटसमीपं प्र हृदय जातस्य नवनलिनीदलस्य प्रत्यग्र पद्मिनीपत्रस्य जलेन पानेन शिशिरायां शीतलायां छायायाम् । वैश- स्पायन इत्यभिधा नाम यस्यैवंविधं शुकं निधाय स्थापनां कृत्वैतदभिधानोऽयमिति स्त्रोचितं स्वस्थोचितं योग्यं खानविधिमकरोदसृजत् । अभिषेकस्य स्नानस्यावसाने प्रान्ते । चः पुनरर्थे । उदतिष्ठदुत्थितो वभूवैत्यन्वयः | हारीतं विशिनटि - अनेकैरिति । अनेकैहुभिः प्राणायामैः प्राणयमैः पूतः पवित्रः । किं कुर्वन् । जपन्स IT' -A TUT. कादम्बरी । निर्धूनन विशदसद: प्रेत्यप्रस्नानाईजटेन सकलेन तेन मुनिकुमारकदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् । अनतिदूर मिव गत्वा दिशि दिशि सदा संनिहितकुसुमफेलैस्ताल तिलकतमाल हिन्तालबकु- लबहुलैरेलालता कुलितनौलिकेरीकलॉपैर्लोललोअलवलीलवङ्ग पल्लवैरुल्ल सितचूत रेणुपटलैरलिकु- लझङ्कारमुख र सहकारैरुन्मदकोकिलकुलकैलापकोलाह लिभिरुत्फुलकेतकीरजःपुञ्जपिञ्जरैः पू गीलतादोलाधिरूढवनदेवतैस्तार काँवर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमन- वरतमतिधवलमुत्सृजद्भिः संसक्तपदपैः काननैरुपगूढम्, अचकितप्रचलितकृष्णसौरशतश- बलाभिरुत्फुल्ल कैंमलिनीलोहिनी भिमरीच मायामृगावलूनरूँढवीरुद्दलाभिर्दाशरथिचापकोटि- एवंभूतः संध्यातपः सायंकालीन सूर्यातप इव । करतलेति । करतलेन हस्ततलेन यन्निर्धूननमाच्छोटनं तेन विशदा निर्मला जटा सटा यस्य सः । प्रत्यमं तत्कालं मानेनादिभूता जटा सटा यस्य सः तथा तेन । सकलेन समग्रेण मुनिकुमारकदम्बकेन तापसशिशु समूहेनानुगम्यमानः। मामिति | मां वैशम्पायनं गृहीत्वा • दाय तपोवनाभिमुखं स्वाश्रमसंमुखं शनैर्ना तिवेंगे नागच्छदन्वतिष्ठत् । अनतिदृमिव गत्वा दविं पन्थानमतिकम्येत्यर्थः । अहमाश्रमं मुनिस्थानमपश्यमिति दूरेणान्वयः । कीदृशम् । काननैर्वनैम्पगृहं व्याप्तम् । अथ वनविशेषणानि व्याख्यापयन्नाह --दिशीत्यादि । दिशि- दिशि प्रतिदिशं सदा सर्वकालं संनिहितानि हस्तप्रायाणि कुसुमफलानि येषां तैः । तालस्तृणराजः, तिलकः श्रीमान्, तमालस्तापिच्छः, हिन्तालो वृक्षविशेषः, वकुलः केसरः एतैर्वहुईटैः । 'नीरन्ध्र बहुलं दृढम्' इति कोशः । एलायाश्चन्द्रबालाया या लता वल्लयस्ताभिराकुलितो व्याप्तो नालिकेरीकलापो लाङ्गलीसमूहो येपु तैः । लोलाचपला लोध्रो गालवः, लवली लताविशेषः, लवङ्गः श्रीसंज्ञः, एतेषां पल्लवा येपु तैः । उल्लसि- तानि बहिर्निर्गतानि चूतरेणुपटलान्याम्रपरागपुजानि येषु तैः । अलिकुलानां भ्रमरसमूहानां झङ्कारेण झङ्कृति- शब्देन मुखरा वाचालाः सहकारा येषु तैः । आम्रेष्वतिसौरभो यः स सहकार इति पूर्वस्माद्भेदः । अतो न पौनरुक्त्यम् । ‘आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः | उन्मदानि मदोन्मत्तानि यानि कोकि- लकुलानि पिककुलानि तेषां कलापः समूहस्तस्य कोलाहलः कलकलो येपु तैः । उत्फुल विकसिता याः केत- क्यो मालत्यस्तासां रजःपुञ्जः परागसमूहस्तेन पिजरैः पीतरक्तैः । पूगीलता क्रमुकलता एव दोलाः प्रेङ्खास्ता- स्वधिरूढा आश्रिता वनदेवता अरण्याधिष्ठाग्यो येषु तैः । पुनः किं कुर्वद्भिः | अनवरतं निरत्ययम निलचलितं वायुधूतमतिधवलमतिपाण्डुरं कुसुमनिकरं पुप्पसमृहमुत्सृजद्भिर्विकिरद्भिः । किमिव । तारकावर्षमिवोल्कापातमिव | तदपि किंचिदनिष्टस्य सूचकं भवति । इदमपि तथेलाह-अधर्मेति । अधर्मस्याशिष्टाचारस्य विनाशोऽभावस्तस्य पिशुनं सूचकम् । एतेन सर्वथा धर्माभावोऽत्रेति ध्वनितम् । संसक्ता अन्योन्यं मिलिताः पादपा वृक्षा येपु तैः । पुनः कीदृशम् | दण्डकारण्यं प्रसिद्धं तस्य याः स्थल्यः स्थलभूमयरतामिरुपशोभितं शोगां प्रापितं प्रान्तं पश्चाद्भागो यस्य स तम् । अतः स्थल्या विशेषण नि · · pā पूर्वभागः । UU क्षतकैन्दगर्तविषमिततलाभिर्दण्डकारण्यस्थलीभिरुपशोभितप्रान्तम् आगृहीतसमित्कुशकुसु- मभृद्भिरध्ययनमुखरशिंष्यानुगतैः सर्वतः प्रविशद्भिर्मुनिर्भिरैशून्योपकण्ठम्, उत्कण्ठिशि ण्डिमैण्डलश्रयमाणजलकलशपूरणध्वानम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं विनीषुभिरुद्धूयमानधूमलेखाच्छलेना वध्यमान स्वर्गमार्गगमनसोपानसेतु- भिरिवोपलक्ष्यमाणम्, आसन्नवर्तिनी भिस्तपोधनसंपर्का दिवापगतकालुण्याभिस्त रंगपरंपरासं- कान्तरं विबिम्बपङ्किभिस्तापसदर्शनागत सप्तर्पिमालाविगाह्य मानाभिरिव विकेंचकुमुदवनमृषि- जनमुपासितुमवतीर्ण ग्रहगणमिव निशासूद्वहन्तीभिर्दीर्घिकाभिः परिवृतम, अनिलावनमित- शिखराभिः प्रणम्यमानमिव वनलताभिरनवरतमुक्तकुसुमैरभ्यर्यमानमिव पादपैः, आवद्ध- पहवाञ्जलिभिरूपास्य मानमिव विटपैः, उटजाजिरप्रकीर्ण शुष्यच्छथामाकम् उपसंगृहीताम लकलवलीकै र्कन्धूकदलीलकुचचूर्वेपनसतालीफलम्, अध्ययनमुखरबटुजनम्, अनवरतश्रवण- 9 विवराणि तैर्विषमितमुच्चनीचतां प्राप्तं तलं यासु ताभिः । पुनः कीदृशम् । मुनिभिः करणभूतैरशुन्यमुपकण्ठं समीपं यस्य स तथा तम् । यथाक्रमं मुनीनां त्रीणि विशेषणानि व्याख्यापयन्नाह - आगृहीति | आ गृहीता आत्ताः समिध एवांसि, कुशा दर्भाः, कुसुमानि पुष्पाणि, मृदो गृत्तिकाः यैस्ते तथा तैः । अध्ययनेन वेदपारायणेन मुखरा वाचाला ये शिष्या विनेयास्तैरनुगतैः सहितैः सर्वतोऽभितः प्रविशद्भिः प्रवेशं कुर्वद्भिः। तद्गतपदार्थप्रदर्शनपूर्वकं पुनर्विशिनटि - उत्कण्ठीति | उत्कण्ठिना हल्लेखवता शिखण्डिमण्डलेन मयूरसमू- हेन श्रयमाण आकर्ण्यमानो जलेषु कलशपूरणध्वानः शब्दो यस्मिन्स तम् । अनवरतं निरत्ययमाज्येन सर्पिषा याहुतिर्हवनं तथा प्रीतैः संतुष्टैश्चित्रभानुभिर्वह्निभिः सशरीरमेव सविग्रहमेव मुनिजनमृषिवर्गममरलोकं स्व- र्गलोकं निनीषुभिर्नैतुमिच्छुभिरुयमाना कम्पमाना या धूमलेखा दहनकेतनवीथी तस्याश्छलेनाबध्यमानो विरच्यमानः स्वर्गमार्गगमनसोपानसेतुमिव स्वर्गस्य त्रिविष्टपस्य यो मार्गः पन्थास्तत्र गमनं तदर्थं सोपानसे- तुमिवोपलक्ष्यमाणं व्यज्यमानम् । दीर्घिकाभिर्वापी | अथ क्रमेण वाप्या विशेषणानि । आसन्नवर्तिनीभिः समीपसंस्थिताभिस्तपोधनैस्ताप सैः संपर्क: संवन्धस्तस्मादिवापगतकालुण्याभिदूरीभू- तमालिन्याभिस्तरंगपरंपरासु कोलवीथीषु संक्रान्ता प्रतिविम्बिता रविबिम्वस्य सूर्यबिम्बस्य पयो यासु तामिः | तरंगपरंपरामु प्रतिविम्बपरंपरेलर्थः । तजनितशोभान्तरं वर्णयन्नाह - तापसेति । ताप- सदर्शनार्थमागता प्राप्ता या सप्तर्पिमाला तया विगाह्यमानाभिरिव विलोड्यमानाभिरिव । एतेन सप्तर्पणां सूर्यप्रतिविम्वसादृश्यं ध्वनितम् । किं कुर्वतीभिः । निशासु रात्रिषु विकचकुमुदवनं विनिद्रकैरवचनमृपिजनं मुनिजनमुपासितुं सेवितुमवतीर्णमुपरिष्टादागतं ग्रहगणमिव नक्षत्रवृन्दमिवोद्वहन्तीभिर्धारयन्तीभिः । एतेन कुमुदवनग्रहणयोः स्वच्छत्वसारूयाद्रूपकमुक्तम् । पुनः प्रकारान्तरेण तमेव विशेषतो विशिष्टि - अनि लेति । अनिलेन वायुनावनमितं शिखरं प्रान्तं यामां तागिरेवंभूताभिर्वनलताभिररण्यवल्लीभिः प्रणम्यमान- W TA TITA कादम्बरी । गृहीतबदारवाचालशुककुलम्, अनेकसारिको दृष्यमाण सुब्रह्मण्यम्, अरण्यकुक्कुटोपभुज्यमा- नवैश्वदैवबलिपिण्डम्, आसन्नवापीकलहंसपोतभुज्यमाननीवारवलिम्, एणीजिह्वापल्लयोपलि - ह्यमानमुनिबालकम, अग्निकार्यार्धदग्ध मिर्स मिसायमानसेमित्कुशकुसुमम् उपलभैग्ननालि- केररसस्निग्धशिलातलम्, अचिरक्षुण्णवल्कलरसपाटलभूतलम्, रक्तचन्दनोपलिप्तादित्यमण्ड- लकनिहित करवीरकुसुमम इतस्ततो विक्षिप्तभस्म लेखाकृत मुनिजन भोजन भूमिपरिहारम्, परिचितशाखामृगकैराकृष्टिनिष्कास्यमान प्रवेश्यमानजरदन्धतापसम्, इकलभार्थोपमुक्तप तित: सरस्वतीमुंजलताविगलितैः शङ्खवलयैरिव मृणालशकलैः कल्मापितम, ऋषिजनार्थमे- णकैर्विपाणशिखरोत्खन्यमानविविधकन्दमूलम् अम्बुपूर्ण पुष्कर पुर्वैर्वनकरिभिरापूर्यमाणवि- टपालवालकम, ऋषिकुमारकाकृष्यमाणवनवराहदंष्ट्रान्तराललग्नशाकम, उपजातपरिव , 3 रिजना यस्मिन्स तम् । अनवरतेति । अनवरतं निरन्तरं श्रवणगृहीताः श्रुतिमात्रेण शिक्षिता ये वप ट्ङ्कारशब्दास्तैर्वाचालं शुककुलं यस्मिन्स तम् | अनेकेति । अनेकाभिः सारिकाभिः पीतपादाभिरुहुष्यमाण- मुच्चैःवरेण पठ्यमानं सुब्रह्मण्यं वेदो यस्मिन्स तम् । अरण्येति । तत्कुकुटेश्वरणायुधैः उपभुज्य मानो भक्ष्यमाणो वैश्वदेवस्य देवयज्ञस्य वलिपिण्डो हन्तकारो यस्मिन्स तम् | आसनेति | आमन्ना समी- पस्था या वापी दीर्घिका तस्याः कलहंमपोतः कादम्वशिशुभिर्भुज्यमानो अक्ष्यमाणो नीवारवलियम्सन्स तम् | एणीति | एण्यो मृग्यतासां जिह्वा रसना एत्र पारुपलमाना आस्वाद्यमाना मुनिवालका यम्भि न्स तम् । अनीति | अग्निकार्ये होमेऽर्वदग्धान्यर्वभस्मीभूतान्यतएव मिस मिसायमानानि मिस मिसेतिशब्द- माचरमाणानि समित्कुशकुसुमानि यम्मिन्स तम् । उपेति । उपले हपदि भग्नानि द्वैधीकृतानि नालिके- राणि लालीककलानि तेषां यो रसो द्रवस्तेन स्निग्धं चिकणं शिलातलं यस्मिन्स तम् । अचिरेति । अ- चिरक्षुण्णानि तत्कालमर्दितानि यानि वल्कलानि तेषां रसस्तेन पाटलं तरक्तं भूतलं यम्मिन्स तम् । र तेति । रक्तचन्दनं पत्रा तेनोपलिप्तमालिप्तमालिखितं यदादित्यमण्डलमेव मण्डलकं तस्मिन्निहितानि स्था- पितानि करवीगे ह्यगारस्तस्य कुसुमानि पुष्पाणि यम्मिन्स तम् । इतस्तत इति । इतस्ततो विक्षिप्तं यद्धम्म भूतिस्तस्य लेखा तया कृतो विहितो मुनिजनभोजनभूमेः परिहारो निषेधो यस्मिन् | मम्मलेखाड़ितायां भूमौ केनापि नागन्तव्यमिति भावः । यद्वा भस्मनो या लेखा घर्मस्तेन कृतो मुनिजनभोजनभूमेरुच्छिटभूमेः परिहारो मार्जन॑ यस्मिन् | दृश्यते हि भोजनान्ते भम्मना मार्जनं पश्चाङ्गोमयेनोपलेपनमिति | परिचितेति । परिचिताः संजातपरिचया ये शाखामृगास्ताम्रमुखाः श्याममुखा वानरास्तेयां कराकृष्टया हस्तावलम्बेन नि- प्कास्यमानाः प्रवेश्यमाना जरन्तोऽन्धाश्च तापसा यस्मिन् | इमेति । मृणालशकलेविस खण्ड: करमाणितं चित्रितम् । कीदृशैरिव । सरस्वती देवी तस्या भुजलते बाहुलते तान्यो विगलितैः सस्तैः शङ्खवलयै- रिव त्रिरेसकटकैरिव । विसानां खतो भूमिपातो न स्यादिलाह - इभेति | इसकलभानां सदर्थोपभुक्तं यदर्भ- fi Dinar mirn ITपूर्वभागः | १ चयैः कलापिभिः पक्षपुटवनसंधुक्ष्यमाणमुनिहोमहुताशनम् आरब्धामृतचरुचारुगन्धम, अर्धपक्कपुरोडाशर्प रिमलामोदितम् अविच्छिन्नाज्यधाराहुतिहुसभुङ्कारमुखरितम्, उपचर्य- माणातिथिवर्गम्, पूज्यमानपितृदैवतम्, अर्यमानहरिहरपितामहम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञ विद्यम, आलोच्यमानधर्मशास्त्रम्, वाच्यमान विविधपुस्तकम्, विचार्यमा- णसकलशास्त्रार्थम् आरभ्यमाणपर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्यमानोटजाभ्यन्त- रम, आवध्यमानध्यानम्, साध्यमानमत्रम्, अभ्यस्यमानयोगम्, उपहूयमानवनदेवताच लिम्, निर्वर्त्यमानमौञ्जमेखलम्, क्षील्यमानवल्कलम् उपसंगृह्यमाणसमिधम्, उपसंस्क्रि- यमाणकृष्णाजिनम्, गृह्यमाणगवेधुकम्, शोष्यमाणपुष्कर बीजम्, प्रध्यमानाक्षमालम्, न्य. स्थमानवेत्रदण्डम, सँस्क्रियमाणपरिव्राजकम्, आपूर्यमाणकमण्डलुम्, अदृष्टपूर्व कलिकालस्य 5 , १ कोश: । उपजातेति । उपजातपरिचयैः संजातसंबन्धैः कलापिभिर्मयूरै: पक्षपुटपवनेन छदपुटानिलेन सं. त्रुक्ष्यमाणः प्रज्वाल्यमानो मुनीनां होमार्थं हुताशनो पहियरिंमन्य तम् । आरब्धेति । आरब्धो विहितो योऽमृतचरुर्यज्ञओदनस्तस्य चारु मनोहरो गन्धो यस्मिन्स तम् | अर्धेति । अर्धपक्को यः पुरोडाशः पूर्व- क्तस्तस्य परिमलो गन्धस्तेनामोदितं हर्षजननशीलम् | अवीति । अविच्छिन्नात्रुटिता याज्यधारा वृतधारा तथा हुतिहुँचनं तया यो हुतभुझकारोऽग्निशब्दस्तेन मुखरितं वाचालितम् | उपचर्येति । उपचर्यमाणः पर्युपास्यमानोऽतिथिवर्गो यस्मिन् | पूज्येति । पूज्यमानानि पितृदैवतानि पितरो यस्मिंस्तम् । अभ्येति । अर्च्यमानाः पूज्यमाना हरिः कृष्णः, हर ईश्वरः, पितामहः पितुः पिता ब्रह्मा, एते यस्मिन् | उद्दिश्येति । उद्दिश्यमान उद्देशपूर्वकं क्रियमाणः श्राद्धकल्पः श्राद्धाचारो यस्मिन्स तम् | व्याख्येति | व्याख्यामानार्थ- द्वारा निरूप्यमाणा यज्ञविद्या यागविद्या यस्मिन्स तम् | आलोच्येति | आलोच्यमानं मनसि विचार्यमाणं धर्मशास्त्रं स्मृत्यादिकं यस्मिन्स तम् | वाच्येति । वाच्यमानानि परिभाष्यमाणानि विविधान्यनेकप्रकाराणि पुस्तकानि शास्त्राणि यस्मिन्स तम् | विचार्येति । विचार्यमाणो युक्त्या स्थाप्यमानः सकलशास्त्रार्थी य स्मिन् । आरभ्येति । आरभ्यमाणा नवीना क्रियमाणा पर्णशालोटंजा यस्मिन् | उपलीति । उपलिण्य मानानि गोमयादिनाजिराण प्राणानि यस्मिन् | उपेति । उपमृज्यमानानि प्रसार्यमाणानि उटजाभ्यन्तराणि पर्णशालामध्यानि यस्मिन् | आवध्येति | आवध्यमानं ध्यान मेकप्रत्ययसंततिर्यस्मिन् | साध्येति । साध्यमानो होमादिना स्वायत्तीक्रियमाणो मन्त्रो देवाविष्टातृको यस्मिन् | अभ्यस्येति । अभ्यस्यमान उ द्योगविपयीक्रियमाणो योगश्चित्तवृत्तिनिरोधो यस्मिन् । उपेति | उपहूयमान उपढौक्यमानो वनदेवतायै बलि- यस्मिन् । निर्वयेति । निर्वयमाना निष्पाद्यमाना मौजमेखला यस्मिन् । क्षाल्येति । क्षाल्यमानानि व ल्कलानि यस्मिन् । उपेति । उपसंगृह्यमाणा उपादीयमानाः समिधो यस्मिन् | उपेति । उपसंस्क्रियमाणं कादम्बरी । 9 अपरिचितम नृतस्य अश्रुतपूर्वमनङ्गस्य अजयोनिमिव त्रिभुवनवन्दितम् असुरारिमिव प्रकटितनैरह रिवर हरूपम्, सांख्यमिव कपिलाधिष्ठितम, मैधुरोपवनमिव बलावलीढदर्पित- धनुकम्, उदयनमिवानन्दितवत्सकुलम्, किंपुरुषाधिराज्यमित्र मुनिजनगृहीत कैलशाभिपि- च्यमानद्रुमम्, निदाघसमयावसानमिव प्रत्यासन्नजलप्रपातम्, जलघरसमय मित्र वनगहन- मध्य सुखसुप्तहरिम् हनुमन्तमिव शिलाशैकलप्रहारसंचूर्णिताक्षास्थिसंचयम्, खाण्डव विना- शोधवार्जुनमिव प्रारब्धाशिकार्यम्, सुरभिविलेपनधरमपि संतताविर्भूतव्यधूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम उल्लसितधूमकेतुशर्तमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजप- तिमण्डलसनाथमपि सदासंनिहिततरुगहनान्धकारम्, अतिरमणीयमपरमित्र ब्रह्मलोकमा- ु श्रममपश्यम् | मित्यर्थः । एतेन सवैथा पातकाभावो व्यज्यते । अपरीति । अनृतस्यासत्यस्यापरिचितमसंनिहितम् । अ- श्रुतेति । अनस्य कामस्याश्रुतपूर्वमनाकर्णितपूर्वम् | मदनोद्दीपकत्वाभावात् । अति | अव्जयोनिमिव ब्रह्माणमिव । त्रिभुवनवन्दितं अभिवादितम् । पक्षे वन्दितं श्रेष्ठम् | असुरारीति | असुरारिर्विष्णुस्तद्वदिव प्रकटितानि नरो नरनारायणो हरिश्च नृहरिः । अथवा नरहरिर्नृसिंहो वराहव तेषां रूपाणि येन स तम् । पक्षे प्रकटितानि नरेभ्यो हरिवराहरूपाणि येन स तम् । सांख्येति । सांख्यं कापिलदर्शनं तदिव कपिलमुनि- नाधिष्ठितमाश्रितम् । तत्प्रणीतत्वात् । पक्ष कपिलाभिर्गोभिरधिष्टितम् | मधुरेति | मधुरा मधूपघ्नं तस्यो- पवन मित्र द्वादशवनेषु गर्भितं वनं तद्वदिव बलावलीढो बलवान्दर्पितो दर्पयुक्तो धेनुको दैलो यस्मिन् । पक्षे बलावलीढा: वलयुक्ता दर्पिता धेनवो गावो यस्मिन् | उदयनेति | उदयनं राजानमिवानन्दितं वत्स- कुलं येन । वत्सोऽत्र राजा पाण्डवकुलसमुत्पन्नः । पक्षे वत्सस्तर्णकस्तस्य कुलं समुदाय: । किंपुरुषेति । किंपुरुपः किंनरस्तस्याधिराज्यं प्रभुत्वं तदिव मुनिजनैर्गृहीता ये कलशास्तैरभिपिच्यमानो द्रुमोनाम राजा यस्मिन् । किंनराणां दुमो नाम राजाभूदिति प्रसिद्धिः । पक्षे द्रुमा वृक्षाः | निदाघेति । ग्रीष्मसमयाव- सानमिव शुक्रमासमिव प्रत्यासन्नः समीपस्थो जलप्रपातः प्रवर्षं यस्मिन् | पक्षे जलप्रपातो निर्झरः | जल- धरेति । जलवरसमयमिव पर्जन्यकालमित्र वनस्य पानीयस्य यद्गहनं गम्भीरं मध्यमभ्यन्तर प्रदेशस्तत्र सुखेन सुप्तो निद्रां प्राप्तो हरिर्विष्णुर्यस्मिन् | प्रावृषि विष्णुः समुद्रे शेत इति प्रसिद्धम् | पक्ष वनस्यारण्यस्य गहनानि गहराणि तेषु सुप्ता हरयः सिंहा यस्मिन् | हन्विति । हनुमन्तमिवाञ्जनीसुतमिव शिलाशकलप्रहारेण संचू. णितोऽक्षनाम्नो रावणपुत्रस्यास्थिसंचयो येन स तम् । पक्ष संचूर्णितो योऽक्षो बिभीतकस्तस्यास्थिसंचयो मध्य- प्रदेशसमूहो यस्मिन् । खाण्डवेति । खाण्डवनाम्नो वनस्य यो विनाशरतत्रोद्यत उद्योगवान्योऽर्जुनः फा- ल्गुनस्तमिव प्रारब्धं विहितमग्निकार्य देवसंतर्पणं यम्मिन् | पनिकार्य होमः | सुरभीति | सुरभि सुगन्धि ८० ." १ १ Ay पूर्वभागः । ८१ यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षूरागः कोकिलेषु न परकलत्रेपु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेयकलहेषु, स्तनस्पर्शो होमधेनुषु न कामिनीपु, पक्षपात: कुंकवाकुपु न विद्याविवादेषु, भ्रान्तिरनलप्रैदक्षिणासु न शास्त्रेषु, वसुसंकीर्तनं दि- व्यकथासु न तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः ऋतुदीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्ग विकारो जरया न धनाभिमानेन । यत्र च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वय: परिणामेन द्विजपतनम्, उपवनचन्दनेषु स्तेषां मण्डलं समूहमित्यर्थात् | अतिरमणीयमत्यन्तमनोहारि । अपरेति । अपरं भिन्नमिव ब्रह्मलोकं सुरलो- कम् | अन्वयस्तु प्रागेवोक्तः । । अथ पुनर्विरोधाभासप्रदर्शनपूर्वकमाश्रममाहात्म्यं प्रदर्शयति – यत्र चेति । 'मूलानामधोगतिः' एतत्प- र्यन्तं प्रघट्टकः । मलिनतेति । हविः सानाय्यं तस्य धूमेषु मलिनता मालिन्यम् | चरितेध्वाचारे न कौलीन्यलक्षणं तदित्यर्थः । मुखराग इति । शुकेषु कीरेषु मुखरागो मुखारुण्यम् । कोपेध्विति निमित्त- सप्तमी । कोपनैमित्तिकं न मुखे वैरूण्यमित्यर्थः । तीक्ष्णतेति । कुशाग्रेषु दर्भप्रान्तेषु तीक्ष्णता चर्मास्थिभेदनसमर्थः शक्तिविशेषः । स्वभावेषु प्रकृतिषु न क्रूरत्वमित्यर्थः । चञ्चलतेति । कदलीदलेपु रम्भापत्रेषु चञ्चलता तरलता । न मनःसु चेतःसु वृत्तिविशेषः । चक्षुरिति । कोकिलेपु परभृतासु चक्षूरागो नेत्रयोरामण्यम् । परकलत्रेषु परस्त्रीषु नाभिलाप इत्यर्थ: । कण्ठग्रहेति । कमण्डलुपु कुण्डिकासु कण्ठ- ग्रहः कण्ठे ग्रहणम् । सुरतेषु मैथुनेषु न कण्ठालिङ्गम् । मुनीनां तदभावादिति भावः । मेखलेति । व्रतेपु नियमेषु मेखलाबन्धो मौजीवन्धनम् | ईर्ष्याकलहेष्वसूयाविग्रहेषु न शृङ्खलावन्धनम् | स्तनेति | होमधेनुषु होमनैमित्तिकधेनुषु स्तनस्पर्शो दोहनम् | कामिनीपु ललनासु न कुचमर्दनम् । पक्षपात इति । कृकवाकुषु कुक्कुटेषु पक्षपातः पक्षाणां पतनम् | न विद्याविवादेषु शास्त्रकथासु सोपाधिकोऽङ्गीकारः । अन्यस्य पक्षिणस्तथा युद्धे पक्षपातो नास्तीति कुक्कटग्रहणम् । भ्रान्तिरिति । अनलप्रदक्षिणासु भ्रान्तिः परिवृत्तिः । शास्त्रेषु न भ्रान्तिर्मिथ्याज्ञानम् । वस्विति | दिव्यकथासु भारतकथासु वसवो गणदेवाः पितृगणा वा तेषां संकीर्तनं राम्य- कप्रकारेण कथनम् । न तृष्णासु लिप्सासु वसु द्रव्यं तस्य संकीर्तनं प्रशंसनम् | गणनेति | रुद्राक्षवलयेषु रुद्रा- क्षस्मरण्यां गणना संख्या । न शरीरेषु देहेषु गणनादरः । अत्यन्तनिस्पृहत्वात्तत्र निरपेक्षेत्यर्थः । मुनीति । बवयोरैक्यान्मुनीनां वालाः केशास्तेषां नाशो ध्वंसः ऋतुदीक्षया यज्ञदीक्षया । न मृत्युना बालनाशः शिशुनाशः । पुरुषायुषजीवित्वात्तेषाम् । रामेति । रामो दाशरथिस्तस्मिन्ननुरांग आराध्यत्वेन ज्ञानं रामायणेन रामचरित्रं तेन । तग्रन्थ श्रवणेन तदुपरि रागाधिक्य मित्यर्थः । न तु यौवनेन तारुण्येन रामानुरागो रामाः स्त्रियस्तास्खनुरागो विप । ४ कादम्बरा । सुगन्धिनिश्वासावकृटैमूर्तिर्भद्भिः शापाक्षरैरिव सदा मुखभागसंनिहितैः परिस्फुरद्भिरलिभिर- विरहितम्, अतिकृशतया निम्नतरगण्डगर्तर्मुन्नततरहनुघोणमाकरालत (रकमवशीर्यमाणविरल- नयनपक्ष्ममालमुद्तदीर्घरोमरुद्धश्रवणविवरमानाभिलम्बकूर्चकलापमाननमादधनम् , अति- चपलानामिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवतताभिः कण्ठनाडीभिर्निरन्तरवनद्धकन्धरं सैमुन्नत विरयास्थिपञ्जरमंसावलम्बैियज्ञोपवीतं बँयुवशजनिततनुतरंगभङ्गमुशलवमाननृणाल- मिव मन्दाकिनीप्रवाहमकलुषमङ्गमुद्वहन्तम्, अमलस्फटिकशकलैंघटितमक्षवलयमनूज्ज्वल स्थूलमुक्ताफळम्रथितं सरस्वतीहारमिव चलदङ्गुलिविवरगतमावर्तयन्तम् अनवरतप्रमितत- रकाचक्रमपरमिव ध्रुवम्, उँनेमता शिराजालकेन जरत्कल्पतरु मिव परिणतलतासंचयेन निः मुदीर्णा । ततो जाह्नवीत्युच्यते । मुखनिश्वासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि -अनवरते त्यादि । अनवरतं यः सोमपानस्योद्वारस्तेन सुगन्धी यो निर्यासः पवनस्तेनावकृष्टैराकर्षितैमूर्तिमद्भिर्देह यद्रिः षाक्षरैरिव शापवणैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिमग्रदेशस्तत्र संनिहितैः पार्श्वगैः परिस्फुरद्भिद्यमानैरलिभिीमरैरविरहितमवियु तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि- अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगर्तः कपोलतः परो भागो यस्य तत् । उन्नतेति । उनसतरेऽयुचे हनु चिबुकं घोणा नासा च यस्मिस्तत् । अतिवृद्धलक्षणमेतत् । आकरलेति । आकरालेप द्वनं तारका कनीनिका यस्य तत् । अत्रेति । अवशीर्यमाणा क्षीयमाणा विरलनिबिडा नयनयोर्नेत्रयोः पक्ष्म माला रोमराजिथेसिंगस्त । उन्नतेति । उन्नतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोर्विवरं रन्थं यस्मिस्तम् । आनभीति । आनाभि नाभिपर्यन्तं लम्वः प्रलम्बः कूर्चकलाप आयलोमसमूहो यासं तत् । अतीति । अतिचषलानामतिपारिप्लवानामिन्द्रियाश्वानां करणतु रंगमनामन्तर्मध्ये संयमनरजुमिरिव निः यन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलनायुभिरिव निरन्तरं अवनद्ध संबद्धा कन्धरा ग्रीवा यस्मिनेवंविधमकर्यं निर्मलमहं शरीरमुद्वहन्तं धारयन्तम् । समुन्नतेति । समुन्नतमुचं विरलं पेलवमस्थिपः जरं कङ्कालं यस्मिंस्तत्तथा। अंसेति । अंसावलम्बि भुजान्तरावलम्वि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वयुव- शेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादितास्तनवः सूक्ष्मास्तरंगभङ्गः कल्लोलविघटनानि यस्मिन्। उप्लबेति । उप्रावल्येन प्लवमनानि वहमानानि मृणालानि बिसानि यस्मिनेवंभूतं मन्दाकिनीं प्रवाहमिव ग धूमिव । अत्र तरंगास्नोः वैतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधम्र्थमि भावः । किं छू वन्तम् । अक्षयलयं रुद्राक्षमालमावर्तयन्तं परिवर्तयन्तम्। अथाक्षवलयस्य विशेषणे –अमवेति । अमलानि विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युज्यलेति । अयुग्मलान्यतिविशदानि स्थूलानि यानि मुक्ताफलानि मौक्तिकानि तैर्गथितं गुम्फितं सरस्वतीहारमिव सरस्खया भारत्या हारमिव मुक्ताकलाप मिव । अत्र स्फटिकाक्षवलयस्यातिनिर्मलत्खान्मुक्ताफलोपमानम् । चलेति । चलन्यो या अङलयतासां विवरं रन्थं तत्र गतं प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचकं नक्षत्रसमूहो यस्मि पूर्वभार्गः । ८५ रन्तरनिचितम, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस- सरोजलक्षालितशुचिना दुकूलवस्कले नाद्वितीयेनेव जराजालकेन संच्छादितम, आसन्नव- तिना मन्दा किनी सलिल पूर्णेन त्रिदण्डोपविष्टेन रैफाटिककमण्डलुना विकचपुण्डरीकराशि मिव राजहंसेनोपशोभमानम, स्यैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन तु- पाररश्मेनिर्मलतयाम्बरतलस्य संविभागमिव कुर्वाणम, वैनतेयमिव स्वप्रभावोपात्तद्विजाधि- पत्यम्, कमलासनमिवाश्रमगुरुम्, जरच्चन्दनतरुमिव भुजंगनिर्मोकधवलजटाकुलम्, प्रश- स्तवीरणपतिमिव प्रलम्बैकर्णवालम्, बृहस्पतिमिवाजन्मसंवर्धितकचम दिवस मिवोद्यदर्कवि- म्वभास्वरमुखम् शरत्कालमिव क्षीणवर्षम्, शान्तनुमिव प्रियसत्यव्रतम्, अम्बिकाकरतल - १ ७ E , । शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा | अमलेनेति । अमलेन निर्मलेन दुकूलवल्कलेन । दुकूलेन सदृशं वल्कलमिति मध्यमपदलोपी रामासः । तेन संच्छादितमावृतम् । केनेव | अद्वितीयेनापूर्वेण जराजालकेनेव विस्रसासमूहे ने वेत्युत्प्रेक्षा | दुकूलवल्कलं विशिनष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्यो- त्स्नाभिरिवामृतफेनैरिव पीयूपडिण्डीररिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहात एव तन्तवः सृः त्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवजलं तेन क्षालितं धौतमत एव शुचिना निर्मलेन । पुनस्तमेव मुनि विशिष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलुं वि- शिनष्टि – आसनेति । आसन्नवर्तिना समीपस्थेन । मन्दाकिनीति | मन्दाकिनी गङ्गा तस्याः सलिलं तेन पूर्णेन भृतेन | त्रिदण्डेति । त्रिदण्डस्त्रिपादिका तन्त्रोपविष्टेन स्थापितेन । मुनेर्भवलीकृत विग्रहवत्त्व- वर्णनात्कमण्डलोश्च शुभ्रत्ववर्णनात्तदुपमानमाह-विकचेति | राजहंसेन विकच पुण्डरीक राशिमिव स्मित- सिताम्भोजसमूहमिवेत्युत्प्रेक्षा | पुनर्मुनिः प्रकारान्तरेण विशिष्टि - स्थैर्येति । स्थैर्येण स्थिरतयाचलानां पर्वतानाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां समुद्राणाम्, तेजसा प्रतापेन सवितुः सूर्यस्य, प्रशमेनोपश- मेन तुपाररश्मेश्चन्द्रस्य, निर्मलतया स्वच्छतयाम्बरलय संविभागमिच स्वकीयवस्तुनः परेभ्यः किंचिद्वि भज्य प्रदानमिव कुर्वाणं विदधानम् | अचलादीनां स्थैर्यादयो गुणा अनेनैव संविभागीकृताः सन्तीति भावः । अथान्यसादृश्यद्वारा तमेव विशेषयन्नाह -चैनतेयमिति । वैनतेयो गरुडस्तद्वदिव स्वरयात्मीयस्य यः प्रभावो माहात्म्यं तेनोपात्तमङ्गीकृतं द्विजेषु ब्राह्मणेष्वाधिपत्यं प्रभुत्वं येन स तम् । पक्षे द्विजेषु पत्रत्रिष्वाधिपत्यं मुख्यत्वं येनेति विग्रहः | कमलेति । कमलासनो ब्रह्मा तमिवाश्रमो मुनिस्थानं तत्र गुरुं श्रेष्ठम् | पक्ष आश्रमा ब्रह्मचारिप्रभृतयस्तेषां गुरुं प्रवर्तकम् | वर्णाश्रमाश्च ब्रह्मणैच प्रवर्तिताः । जरदिति । पुरातने परिमलविशेषा- धिक्याज्जर द्विशिष्टचन्दनतरुग्रहणम् । तत्रैव भुजंगवाहुल्यंम् । अतएव भुजंगस्य यो निर्माक: कबुकस्तद्वद्ध- वला या जटा तयाकुलं व्याप्तम् । पक्षे निर्मोक एव जटेति विग्रहः । शेषं पूर्ववत् । प्रशस्तेति । प्रशस्तः सर्वलक्षणोपेतो वारणपतिर्गजनायकस्तद्वदिव प्रलम्वाः कर्णयोर्बालाः केशा यस्येति विग्रहः | पक्षे प्रलम्बौल- म्बमानौ कर्णौ श्रवणौ वालश्च वालधिर्यस्मिन् | बृहस्पतीति । वृहस्पतिः सुरगुरुस्तमिव आजन्म जन्मकादम्बरी । मित्र केंद्राक्षवलयग्रहणनिपुणम, शिशिरसमय सूर्यमिव कृतोत्तरासङ्गम्, वंडवानलमिव संत- तपयोर्भेक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम् पशुपतिमिव भस्मपाण्डुरोमालिष्टश- रीरं भगवन्तं जावालिमपश्यम् । अवलोक्य चाहमचिन्तयम् - 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्त तप्तकन- कावदाता परिस्फुरन्ती सौदामिनीव चक्षुपः प्रतिहन्ति तेजांसि | सततमुदासीनापि महाप्र- भावतया अयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुम निपैतिततानलचटुलवृत्ति नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भवति । किसुत सकलर्भुवनतलवन्दि- तचरणानामनवरतर्तपःपित्तमलानां करतलासलैकवदखिलं जगदालोकयतां दिव्येन चक्षुषा 9 अम्बिका पार्वती तस्याः करतलं पाणितलं तद्वदिव रुद्राक्षः फलविशेषस्तद्वलयस्य कटकस्य यद्रहणं तत्र नि- पुणम् । सर्वदा तदावर्तनेन कृताभ्यासमित्यर्थः । पक्षे रुद्र ईश्वरस्तस्याक्षमिन्द्रियं लोचनं वर्तुलवादेव यद्वलयं तस्य ग्रहणं विधानं तत्र निपुणं चतुरम् | रते चन्द्रकला प्रकाशस्यानिवार्यत्वेन लजावशात्माया तृतीयं लोचनं कर- तलेन पिहितमिति भावः । शिशिरेति । शिशिरसमय शेषकालस्तस्य यः सूर्या भगवांरतद्वदिव कृतो वि- हित उत्तराको वृहतिका येन स तम् । पक्ष उत्तरस्या दिशः सः संपोनेति विग्रहः । वडवेति । वडवानल ऑर्वस्तमित्र संततं निरन्तरं पथ एन क्षीरमेव मक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं य स्येति भावः । शून्येति । शून्यमुद्रुषितं यन्नगरं पुरं तद्वदिव | शून्ये धनिनां निवासायोग्यताहीनादि- ग्रहणम् । तत्र दीनान्यशोभावन्लनाथान्यप्रभूणि विपन्नान्यविद्यमानभावानि शरणानि गृहाणि यत्र नगर इति । अन्यत्र दीना दुःखाभिभूता अनाथाः खामिरहिता विपन्ना इव विपन्ना मृतकल्पा व्याव्यादिपरिभूतास्तेषां शरणं परित्रातुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमित्र भस्मवत्पाण्डुराण्यति वार्धक्यातानि रोमाणि तैराश्लिष्टं शरीरं यस्य स तम् । पक्षे भन्मवत्पांडुरोमा गौरी तया चाटिमकृतं शरीरं यस्येति विग्रहः | अन्वयस्तु प्रागेवोक्तः । जावालिं निरीक्ष्य किं कृतवानिलाह- अवलोक्येति । अवलोक्य निरीक्ष्य | व पुनरथे | अग चिन्तयमेवं विचारितवान् । चिन्तां त्वेनं चिन्तयन्तमेव मामिलावधिकम् । तामेवाह - अहो इत्याश्चर्ये । तपसां प्रभावो माहात्म्यम् । इयमस मुनेः शान्तापि मूर्तिः शरीरमुत्प्रावल्येन तप्तमुष्णीकृतं यत्कनकं सुवर्ण तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुपो नेत्रस्य तेजांसि महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां जयनरश्गीनां वलवद्वेगसौदामिनी- तेजसा प्रतिनिवृत्तिरनुभवद्भिवति भावः । इदं भाववर्णनम् । विरोधोऽपि शान्तस्योत्तप्तकनकावदाततेति विरोधः | सततेति । सनतं निरन्तरमुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपग- तस्यापूर्वागतस्य मयमिव भीतिमेवोपजनयति । अन्येषां करोतीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकल- धन पूर्वभागः । ८७ भगवतामेवंविधानामघक्षयकरिणाम् । पुण्यानि हि नामग्रहणान्यपि मेहामुनीनाम, किं पुनर्दर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र अथवा भुवनतलमेव धन्यमखिलमनेना- धिष्ठितम वनितलक मलयोनिना | पुण्यभाजः खल्वमी मुनयो यद्हर्निशमेनमपरमित्र नलि- नासनमपगतान्यव्यापारा मुखावलोकन निश्चलदृष्टयः पुण्या: कथा: शुण्वन्तः समुपासते । सरस्वत्यपि धन्या यास्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिरद्वि- अपरिवारा मुखकैमलसंपर्क मनुभवन्ती निवसति हंसीव मानसे | चतुर्मुखर्कमैलवासिभिश्च- 'तुर्वेदैः सुचिरादिवेदमपरमुचितमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कैलिजलदस- मयकलुपिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मना ज्ञानलोचनेनाखिलं समग्रं जगद्विष्टपमालोकयतां पश्यतां भगवतां माहात्म्यवतामेवंविधानां पूर्वोक्तगुणविशि- टानाम् | हि निश्चितम् | अपक्षयकारिणां पापविनाशकानाम् । सहामुनीनामिति । महातपस्विनां नाम- ग्रहणान्यप्यभिधानोच्चारणमात्राण्यप्यायुर्घृतवत्कारण कार्योपचारात्पुण्यानि पुण्यजनकानि | दर्शनानीति । दर्शनानि तेषामवलोकनानि समग्रपापापहारकाणीत्यर्थे किं पुनर्भण्यते । अवश्यं तदपहारकाणीत्यर्थः । धन्यमिति । इदं प्रत्यक्षमाश्रमपदं मुनिस्थानं वन्यं कृतपुण्यम् । अत्रार्थे हेतुमाह – यत्रेति । यस्मिन्ना- श्रमपदेऽयं महान्मुनिरधिपतिर्नता । अथवेति पक्षान्तरे | अवनीति | अवनितलकमलयोनिना भुवन तलवहाणानेन प्रत्यक्षोपलभ्यमानेन मुनिनाधिष्ठितमाश्रितं भुवनतलमेव जगतीतलमेव धन्यं कृतपुण्यम् । 'सुकृती पुण्यवान्धन्यः' इति हैमः । आश्रमस्य तदन्तःपातिलादिति भावः । तच्छिष्याणां धन्यतां प्रति- पादयन्नाह – पुण्येति । खलु निश्चयेन । अमी मुनयः पुण्यभाजः सुकृतभाजः । यदिति हेत्वर्थे । अहर्निशं प्रत्यह- मपरमिवान्यमिव नलिनासनं कमलयोनिं समुपासतें सेवां कुर्वते । तानेव शिष्यान्विशिष्टि - अपेति । अपगतो दूरीभूतोऽन्यव्यापारस्तदितरकार्य येभ्यस्ते तथा । मुखेति । मुखस्य वदनस्य अर्थान्मुनिरिति शेपः । तस्य यदवलोकजं निरीक्षणं तेन निचला निमेषरहिता दृष्टिपां ते तथा । किं कुर्वन्तः | पुण्याः पवित्राः कथाः किंवदन्तीः शृण्वन्त आकर्णयन्तः । तद्वदनगतायाः सरस्वत्याः श्लाघां कुर्वन्नाह - सरस्वतीति । रारस्वत्यपि भारत्यपि धन्या श्राध्या या | तु पुनरर्थे । अस्य मुनेर्मुखमेव कमलं नलिनं तस्य संपर्क संबन्धम नुभवन्ती साक्षात्कुर्वन्ती मानसे मनसि निवसति निवासं करोति । उभयोः साम्यमाह - हंसीति । यथा मानसे सरसि हंसी मराली निवसति तथेयमपीत्यर्थः । अत्र प्रसन्नेत्यादिविशेषणानि मानसे मनसिं सरति च खत्रु- या योजनीयानि | अतीति । अतिशयेन प्रसन्ने प्रसादगुणयुक्ते । करुणेति | करुणा परदुःखप्रहाणेच्छा सेव जलं तस्य तयोर्वा निस्यन्दिन | साविण । अगाति । अगाधमतलस्पर्श गाम्भीर्यं गम्भीरता यस्मिन् | रु- चिरेति । रुचिरा मनोज़ा ये द्विजा दन्तास्त एव परिवारः परिच्छदो यस्याः सेति भारत्या विशेषणम् | चतु- रिति । चत्वारि यानि मुखकमलानि तत्र वासिभिः स्थायिभिश्चतुर्वेदैर्ऋग्यजुःप्रभृतिभिः सुचिरादिव चिरकालाकादम्बरी । कृतावस्थितिना भगवता परिभूतकलिकाल विलसितेन धर्मेण न स्मर्यते कृतयुगस्य । घर लमनेनाधिष्ठितमालोक्य न बहुति नूनमिदानीं सप्तर्पिमण्डल निवासाभिमानमम्बरत अहो महासत्त्वेयं जरा यास्य प्रलय रैविरश्मि निकरदुर्निरीक्ष्ये रजनिकर किरैणपोण्डुशि जटाभारे फेनपुञ्जधवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोनिपत भीता बहलाज्यघूमपटलमलिनीकृताश्रमस्य भगवतः प्रभवाद्धीतमिव रविकिरणजो दूरतः परिहरति तपोवनम् । एते च पवनलोलपुंजीकृतशिखाकलापा रचिताञ्जलय मन्त्रपूतानि हवींषि गृह्णन्त्येतत्प्रीत्याशुशुक्षणयः | तरलित दुकूलवल्कलोऽयं चाश्रमलताई सुरभिपरिमलो मन्दमन्दचारी सशक इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महा नामपि दुरभिभवानि भवन्ति तेजसि । सर्वतेजस्विनामयं चामणीः । द्विसूर्यमिव ८८ तथा तेन भगवता माहात्म्यवता । परीति | परिभूतं न्यकृतं कलिकालस्य विलसितं चेष्टितं येनै धर्मेण न स्मर्यते । कृतयुगस्येति कर्मणि षष्ठी 'मातुः स्मरति' इतिवत् | धरणीति । नूनं मनेन मुनिना धरणितलम् अधिष्ठितमाश्रितमालोक्य निरीक्ष्याम्वरतलं व्योमतलमिदानीं सांप्रतं मण्डलनिवासाभिमानमिति सप्तर्षाणां कश्यपप्रभुतीनां यन्मण्डलं समूहस्तस्य यो निवासोऽवस्थानं ऽभिमानोऽहंकारस्तं न वहति न धत्ते । अत्र बहूनां ऋषीणां सत्त्वात् । अहो इत्याश्चर्ये । म महाधैर्ययं जरा विवसा यास्य मुनेर्जटामारे सटासमूहोपरि निपतन्ती पतनं कुर्वती न भीता न अत्रार्थ उपमानद्वयं प्रदर्शयति - पशुपति । पशुपतरीश्वरस्य जटाभारे सटासमूहे गङ्गेव स्वर्णदीव रेति । विभावसोर्वह्नेः शिखाकलापे ज्वालासमूहे क्षीराहुतिरिव क्षीरस्य दुग्धस्साहुतिर्वहा प्रक्षेप इवे गङ्गां विशिनष्टि – फेनेति । फेनस्य डिण्डीरस्य य पुजः समूहस्तेन धवलोज्ज्वला | इयमपि धवला जटां विशिष्टि–प्रलयेति । प्रलयः कल्पान्तस्तस्मिन्यो रविः सूर्यस्तस्य यो रश्मिनिकरः किरणसम्म दुर्निरीक्ष्ये विलोकयितुमशक्ये । रजनीति | रजनिकरश्चन्द्रस्तस्य किरणा मयूखास्तद्वत्पाण्डूनि शिरोरुहाणि केशा यस्मिन् । वहलेति । वलं निविडं यदाज्यं सर्पिस्तस्य धूमपटलं तेन मलि श्यामतां प्रापित आश्रमो यस्यैवंविधस्य भगवतो मुनेः प्रभावान्माहात्म्याद्भीतमिव त्रस्तमिव रणजालं सूर्यरश्मिसमूहस्तपोवनं मुनिस्थानं दूरतः परिहरति दूर एव यजति । मालिन्यस प्रतिनिधीभूतस्य सूर्यरश्मिभिर्विरोधात् । मालिन्याश्रयाश्रमाधिपतेर्मुनेः प्रभावामीतिरुचितैवेति एते चेति । एते सगीपवर्तिन आशुशुक्षणयो वह्नयः | पवनेति | पवनेन वायुना लोलश्चपल कृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताजलय इव विहिताञ्जल एतत्प्रीत्यैतन्मुनिम्नहेन मन्त्रपूतान्यचा पवित्राणि हवीपि होतव्यानि गृह्णन्ति स्वीकुर्वन्ति । 'अग्नि वह्निः-शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्श्व सशक इव २ a mata कि पूर्वभागः । ९ गदनेनाधिष्ठितं महात्मना । निकैम्पेव क्षितिरेतदष्टम्भात् । एप त्रैवाहः करुणारसस्य, तरण सेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, सागर: संतो- मृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरंसद्रहकस्य, मूलमुपशमतरोः, नाँभिः प्रज्ञाच- स्य, स्थितिवंशो धर्मध्वजस्य, तीर्थे सर्वविद्यावताराणाम्, वडवानलो लोभार्णवस्य, निक- पल: शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, मंत्रः क्रोधभुजंगस्य दिवसकरो मोहान्ध- रस्य अर्गलावन्धो नैरैकद्वाराणाम्, कुलभुवनमाचाराणाम्, आयतनं मङ्गलानाम्, अभू- मंदविकाराणाम्, दर्शक: सत्पथानाम्, उत्पत्ति: साधुतायाः, नेमिरुत्साहचक्रस्य, आश्रयः स्वस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवः पु- संचयस्य, अदत्तावकाशो मत्सरस्य, अरातिर्विपत्तेः, अस्थानं परिभूतेः, अननुकूलोऽभि- असंगतो दैन्यस्य, अनायत्तो रोषस्य, ॲनभिमुखः सुखानाम् । अस्य भगवतः वादादेवोपशान्तवैरमपगतमत्सरं तपोवनम् | अहो प्रभावो महात्मनाम् । अत्र हि शाश्व- , नस्य, । 0 तेः सर्वतेजस्विनां रामप्रधामवताममणीर्मुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठित श्रितं जगद्विसूर्यमिव द्वो सूर्यो यत्र तद्वदिव | निष्कम्पेति । एतस्य मुनेरवटम्भादालम्वात्क्षितिर्वसुधा कम्पेय निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एपेत्यादि । एष मुनिः पारसस्य प्रवाह ओघः । संसारसिन्धोर्भवाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलिलाना- बारोऽम्भसां बन्धः । तृष्णैव लता तद्द्दनस्य परशुः कुठारः | संतोष एवामृतरसः पीयूषद्रवस्तम्य सागरः द्रः | सिद्धिमार्ग मोक्षपदव्या उपदेष्ट्रोपदेशकः | असहस्याशुभहस्सास्तगिरिरखाचलः | उपशमतरोः तामय मूलं बुध्नः | प्रज्ञाचक्रस्य प्रतिभाचक्रस्य नाभिर्मध्यप्रदेशः | धर्मध्वजस्य सुकृतकेतोः स्थितिवंशो- स्थानवेणुः । सर्वविद्यावताराणां समग्र विद्या प्रवेशानां तीर्थं घट्टः | लोगार्णवस्य लिप्सासमुद्रस्य वडवानल त्रैः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपल: कपणपः | रागपल्लवस्येच्छाकिसलयस्य दावानलो वनवधिः। भुजंगस्य कोपसरीसृपस्य मन्त्रः | मोहान्धकारस्याज्ञानतिमिरस्य दिवराकरः सूर्यः | नरकद्वाराणां दु- द्विाराणामर्गलावन्धः परिघवन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलानां श्रेयसामायतनं म् । मदविकाराणामहंकारवृत्तीनामभूमि परक्षेत्रम् | सत्पथानां शोभनमार्गाणां दर्शक उपदेष्टा | साधुतायाः वस्थोत्पत्तिः । उत्साहः प्रगल्भता स एव चक्रं तस्य नेमिधरा । सत्त्वस्य धैर्यग्याश्रय आधारः | कलि- ठस्य कलियुगस्य प्रतिपक्षः शत्रुः | तपसः प्रसिद्धस्य कोशो भाण्डागारः | सत्यस्य सखा मित्रम् | आर्जवस्य देवस्य क्षेत्रं सस्योत्पतिस्थलम् । पुण्यसंचयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थलम् | मत्सरस्येया अदत्ताव- तः। विपत्तेरापदोऽरातिः शत्रुः | परिभूतेः पराभवस्यास्थानमपदम् | अभिमानस्याकृतेरननुकूलोहितकारकः [स्यासंमतोऽस्वीकृतः । रोपस्यानायत्तोऽनधीनः | सुखानामभिमुखः पराङ्मुखः । अस्येति । अस्य भग- ra: प्रसाद देव उपशान्तं ज्ञात प्राप्तं वैरं विरोधो यस्मिन अपेति । अपगतो कादम्बरी | सिवाय विरोधमुंपशान्तात्मा नस्तिर्य ञ्चोऽपि तपोवनवसतिसुखमनुभवन्ति । तथा मक्किचोपलवनरचनानुकारिणमुत्पतञ्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलम मिन= लतिय विशेति शिखिनः कॅलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरैमजात केसरिशिशुभिः सहोषजातपरिचय: रत्क्षीरधारं पिवँति कुरङ्गशावकः सिंहीस्तनम् शङ्कभिः शैशिकरधवलं सटाभारमामीलितलोचनो बहु मन्यते द्विरद भृगपतिः । इदमिह कपिकुलमपगतचापलमुपनयति मुनिकुमारकेभ्यः स ८ । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाजि मदजलपाननि अकरकुन्दानि संजातदद्याः कर्णतालैः करिणः । किं बहुन तापसाग्निहोत्रधूमलेखाभि पनीभिरविशनुपपादितकृष्णाजिनोत्तरासङ्गशोभी: फलमूलभृतो पल्कलिनो निश्चेतन कोडी सनियमा ईवं लक्ष्यन्तेऽस्य भगवतः । किं पुन: सचेतना: प्रोणिनः' इति । मानः प्रशान्तात्मानन्तिर्यजोऽपि पशवोऽपि तपोवनवसतिसुखं मुनिस्थान निवाससातमनु पिडियन । तदेव दर्शयन्नाह - तथेति । तथा हि । एषोऽहि सर्प विकचं विकसितं नम्वतं तस्य या रचना निर्मितिस्तदनुकरोत्येवंशीलं तत्तथा । उत्पत्तदिति । उत्पतदूध- ८ र मनोवारे तन्त्रकज़न मेचकशतं यस्मिन् | हरिणेति । हरिणस्य मृगस्य या लोचनद्युतिर्नत्रक प्रद्रय कर्बुग्मेष॑धु॒तं शिखिनो मयूरस कलापं प्रचलाकमातपेन सूर्या लोकेनाहतः पीडितो निःश इसति प्रविशनि । कमिव । अभिनवः प्रत्यग्र | शादाः शष्पाणि सन्त्यत्रेति शाहलो हरितप्रदेश असमिति | धनं कुपशाबको मातरसम्बामुत्सृज्य बिहायाजात केसरेरनुत्पन्नस: केसरिशिशुभ या इंडसा समाजातः समुत्पन्नः परिचयः संस्तवो यस्यैवंभूतः सिंहीस्तनं पिवति पानं करोति । निजी व्यवन्ती क्षीरारा गम्मिन् । 'गोवियोपरार्जनस्य' इति हसः । एप इति । एप सुति लानां बिगानां कलापं समूहमाशङ्कत इत्येवंशीलास्तैः। द्विरदेति । द्विरदा ग कुष्माणं शशिकरथन्द्रस्तद्वदलं शुभं राटागारं केसरकलापम् । बहुमन्यते । मुखत्वेन जानातीत्यर्थः । इदमिति । इहा ॐ प्रयम् । अवेति । अवगतं चापलं नाञ्चल्यं यस्यैवंभूतं ऋषिकुलं वानरयूथम् | स्नातेभ्यः कृतालवे नीम | दुख नपन्विनां कुमारका बालास्तेभ्यः फलानि सस्यान्युपनयति ढौकयति । एते चेति समन्था अपि मदोन्मत्ता अपि गण्डस्थलीमाजि करटस्थलभाजि । मदेति । म पः पर्व पानं तेन निवलानि स्थिराणि मधुकराणां भ्रमराणां कुलानि समूहा: संजातदय अवशचपर्दैन निवारयन्ति न दूरीकुर्वन्ति । किं वह्निति । किंबहुना किं । कति सर्वतशित भावः । तापक्षैति । उत्सर्पतीजन्तीभिरतापसानां यदग्निहो के प्रति वर्गकतनजनाभिरनिशं निरन्तरम् | उपेति । उपपादिता विहिता कृष्णं श्यामं पूर्वभागः । एवं चिन्तयन्तमेव मां तानव्र- तैस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः पा- दायुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्तिनि कुशासने समुपाविशत् । आलोक्य तु मैं सर्व एव मुनयः 'कुत्तोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ वीत् 'अयं मया स्नातुमितो गतेन कमलिनीसॅरस्तीरतरुनी डॅनिपतितः शुकशिशुरातपज- नितक्कान्तिरुत्तप्तपांसुपटलमध्यगतो दूरनिर्पत नविह्वलत नुरल्पावशेषायुरासादि तैस्तपस्विदुरा- रोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितु मिति जातदयेनानीतः । तद्यावदयम- प्ररूढ पक्ष तिरक्षमो ऽन्तरिक्षमुत्पतितुं तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्मा- भिचोपनीतेन नीवारकणनिकरेण फैलरसेन च संवर्ण्यमानो धारयतु जीवितम् | अनाथप- रिपालनं हि धर्मोऽस्मद्विधानाम् | उद्भिन्नपक्षतिस्तु गगनतल संचरणसमर्थो यास्यति यत्रोमै रोचिध्यते । इहैव वोपजातपॅरिचयः स्थास्यति' इत्येवमादिकम स्मैत्संबद्धालापमाकर्ण्य किंचि- अथ हारीतः किं कृतवानिलाह -- एवमिति । एवं पूर्वोक्तप्रकारेण चिन्तयन्तं विचारयन्तं मां तस्या- मेवाशोकतरोरधश्छायायागेकदेश एकस्मिन्प्रदेशे स्थापयित्वा संस्थाप्य हारीतः हारीतनामा मुनिः । पादाविति । पादौ चरणायुपगृह्य पादयोः पतिला | कृतेति । कृतं विहितमभिवादनं येनैवंभूतः पितु- जैनकरयानतिसमीपवर्तिनि नातिनिकटवर्तिनि कुशासने दर्भविटरे समुपाविशदुपविष्टवान् । आलोक्येति । आलोक्य निरीक्ष्य | तु पुनरर्थे । मां सर्व एव समग्रा एव मुनयो ऋपयः कुतः कस्मात्प्रदेशादयं शुकशिशु- रासादितः प्राप्त इति तमासीनमुपविष्टं हारीतं मुनिमपृच्छन्नप्राक्षुः । असौ हारीतः | तु पुनरर्थे । तान्मु नीनब्रवीदुवाचेत्यर्थः । किमुवाचेत्याह-अयमिति । अयं शुकशिशुमैया स्नातुं स्नानार्थमितोऽस्मिन्प्रदे- शात् गतेन प्राप्तेन | कमलीति | कमलिनीसरः पद्मसरस्तस्य तीरतरुः प्रतीर वृक्षस्तस्मिन्यो नीडः कुलायस्त- स्मान्निपतितः स्रस्तः । आतपेति । आतपेनालोकेन जनितोदिता क्लान्तिः श्रमाधिक्यं यस्य स तथा । उत्तप्तेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूहस्तस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्द- विष्ठाद्यन्निपतनमधःसंयोगफलिका क्रिया तेन विह्वलं व्याकुलं तनुर्देहो यस्य स तथा । अल्पेति । अल्पं स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लव्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरा रोहतया दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मली वृक्षस्य स्वनीडं स्वकुलायमारोपयितुं स्थापयितुं न शक्यते न समर्थांभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीतोऽञानीतः । मयेति पूर्वोक्त मेवेति न पुनरुच्यते । तद्यावदिति । तदिति हेत्वर्थे । यावत्कालम् । अयमिति पूर्वोक्तः । अमरूद्वेति । अप्ररूडाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्षमाकाशमुत्पतितु- मक्ष मोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः | कस्मिंश्चि दिति । कस्मिंश्चित अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिर स्माभिश्रोपनीतन आनीतेन । नीवारेति | नीवारो वनव्रीहिस्तस्य कणनिकरेण सस्यसमूहेन फलरसेन Tit * Tra जीवितं । ति । कादम्बरी । दुपजातकुंतूहलो भगवाञ्जाबालिरीपदावलितकंधरः पुण्यजलै प्रक्षालयन्निव मामतिप्रज्ञा- न्तया दृष्ट्या दृष्ट्वा सुचिरंमुपजातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमने- नानुभूयते' इत्यवोचत् । स हि भगवान्कालत्रयदर्शी तपःप्रभावादिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदेवलोकयति । वेर्त्तिं जन्मान्तराण्यतीतानि । कथयत्यागामिनमध्यर्थम् । ईक्षणगोचरगतानां च प्राणिनामायुषः संख्यामावेदयति । सर्वैव सो तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, छ वा कृतः, जन्मान्तरे वा कोऽयमासीत्' इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् 'आवेदय, प्रसीद भगवन् कीदृशस्या विनयस्य फलमनेननुभूयते | कश्चायमासीज्जन्मान्तरे । विहगजातो वा कथमस्य संभवः । किमभिधानो वायम् | अपनयतु नः कुतूहलम् | आश्चर्याणां हि स- वैपां भगवान्प्रभवः' । 19 । ९२ ति । इत्येवमादिकमभ्मत्संवमिति सद्विषयकमालापं प्रश्नोत्तरमाकर्ण्य वा किंचिदिति । किंचिदी- पदुपजातमुत्पन्नं कुतृहलमाश्चर्य यस्य स तथा भगवान्माहात्म्यवान् जावालिः जाबालिनामा मुनिः । ईपदिति । ईपत्किंचिदावलिता नमिता कंधरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् | पुण्येति । पुण्यजलैः पवित्र- पानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्ट्या दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य । उपे ति | उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारकं ज्ञानं यस्य स तथा तदिव पुनःपुनरं- वारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्या शिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षात्कयत इति तानवोचदत्रवीत् । कथं मुनिजनातील्याशयेनाह — सहीति । यतः | हि निश्रितम् । स भगवान् । का लेति । कालत्रयस्यातीतानागतवर्तमानलक्षणस्य दश पश्यकः । तप इति । तपःप्रभावाद्दिव्येन ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करर्तलगत मिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति । अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि कथयति ब्रवी- ति । इक्षणेति । ईक्षणगोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुपो जीवितव्यस्य संख्यां परिमाण- मावेदयति निवेदयति । सर्वेवेति । सर्वव समग्रव सा तापस परिषन्मुनिसभा शुलाकर्ण्य | पूर्वोक्त मिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जावालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी कौतुकवत्यभ. वदियन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृग विनयोऽपराध विशेषोऽनेन शुकशिशुना कृतो विहितः । किमर्थं किप्रयोजनं वा कृतः । क्व वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे गवान्तेऽयं क आ- सीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेयेति । उपनातिवती । 'नाथू याचने' इत्यस्य धानो रूपम् | याचितवतीयर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जावालिमुनिम् । किं याचितवतीत्याशयेनाह - आवेदयेति । हे भगवन्, आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नाननुवदन्नाह -की- -- •1Ttri a vrat पूर्वभागः । ९३ इत्येवमुपयाच्यमानस्तपोधनपरिषदा स महामुनिः प्रेत्यवदत् - ' अतिमह दिदमाश्चर्यमा ख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामध्यतिक्रामति देवार्च - नविधिवेला तदुत्तिष्ठन्तु भवन्तः । सर्व ऐवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न - समये भवतां पुनः कृतमूलफलाशनानां विस्रष्धोपविष्टानामादितः प्रभृति सर्वभावेदयि- Fयामि योऽयम्, यँच्चानेन कृतमपरस्मि जन्मनि, इह च लोके यथास्य संभूतिः । अयं च तावद्पगतक्लमः क्रियतामाहारेण | नियतमयमध्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलव्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाग सह मुनिभिः खानादिकमुचि- तदिवसव्यापारमकरोत् । aj अनेन च समयेन परिणतो दिवस: । स्नानोत्थितेन मुनिजनेनार्घविधिमुपपादयता यः क्षितितले दत्तस्तम्बरसलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहन् । ऊर्ध्वमुखैरर्क- बिम्ब विनिहितदृष्टिभिरुँमा पैस्तपोधनैरिव परिपीय मानतेजःप्रसरो विरैलातपस्त निमानमभ- । इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभयोपयाच्यमानः प्रार्थ्यमानः स महा- मुनिः प्रत्यवदत्प्रयवोचत् । अतीति | इदमाश्चर्यमतिमहदतिमहीयानाख्यातव्यं कथनीयम् । मयेति शेषः । अल्पेति । अहर्दिन मल्पशेषमपावशिष्टम् । प्रत्येति । नोऽस्माकं स्नानसमय आम्लवकाय: प्रत्यासीदति वि लम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चन विधिवेला देवपूजाक्षणोऽतिका मत्युलद्धि- ता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं दिवसव्यापारं दिनकृत्यमाचरन्तु समाचरन्तु | अपराहेति । अपराह्नसमये द्विप्रहरानन्तरसमये भवतां युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् । विधेति । विव्धं सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् | आदित इति । आदितः प्रार- मतः प्रभृति सर्व वृत्तान्तमावेदयिष्यामि निवेदयिष्यामि । योऽयमिति । यथायं पूर्वजन्मन्यासीत् । य चानेनापरस्मिजन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभृतिरुत्पत्तिः । अयं चेति । तावदादाव्यं शुक आहारेणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नि- तेति । नियतं निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परगववृत्ता- न्तं खप्नोपलव्धमिव स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयी करिष्यति । इतीति । इति पूर्वोक्तमभिदधदेव कथयन्नेवोत्थायोत्थानं कृत्वा । सहेति | राह समं मुनिभिस्तपस्विभिरुचितं योग्यं दिवसव्यापारं स्नानादिकमकरोन्निर्ममे । अनेन चेति । अनेन समयेन मध्याहसमय कर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे सूर्यस्य रक्तत्वात्तद्वर्णनामाह्– स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्यक्ष- रूपेणै। मानोनिध ९४ कादम्बरी । जत् । उद्यत्सप्तर्विसार्थस्पर्शपरिजिहीर्षयेव संहृतपादः पारावतपादपाटलरागो रविरम्बरत र्दैवालम्बत । आलोहितांशुजालं जलशयनैमध्यगतस्य मधुरिपोर्विगलन्मधुधार मिव नाभि लिनं प्रतिमागतमपरार्णवे सूर्यमण्डलमलक्ष्यत | विहायोम्बरतलमुन्मुच्य च कमलिनीवैन शकुनय इव दिवसावसाने तरुशिखरेपु पर्वतायेषु च रविकिरणाः स्थितिमकुर्वत । आल हितातपच्छेदा मुनिभि॑िरॉलम्बितलोहितवल्कला इव तैरवः क्षणमहेश्यन्त । अस्तमुपगते भगवति सहस्रदीधिताव परावतलार्दुलसन्ती विद्रुमलतेव पौटला संध्या समदृश्यत । यस् मात्रध्यमानध्यानम्, एकदेशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतराति भैनोहरम्, अ २३ १ २४ वेदिविकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिष्यमाणदिग्देवताबलिसिक्थ श्रमपदमभवत् | कापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिव पोरिव परिपीयमान आस्वाद्यमानस्तेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः ख आतप आलोको यस्य स तथा तनिमानं तनोर्भावस्त निमा तमभजत् । क्षीणत्वं प्रापेसर्थः । उद्यदिति । उद्य दयं प्राप्नुवन्यः सप्तर्पिसार्थः सप्तर्पिसमूहस्तेन यः स्पर्शः संवन्धरतस्य या परिजिही परिहर्तुमिच्छा तथा संहृ संकोचिताः पादा येन स तथा । पारावत इति । पारावतः कलरवरतस्य पादौ चरणौ तद्वत्पाटलः श्वेतर रागो यस्मिन्नेवंविधो रविः सूर्य: | अम्वरतलादित्यवधौ पञ्चमी | अवालम्वताललम्वे । तदनन्तरमा लोहित शुजालमीपद्रक्त किरणसमूहं सूर्यमण्डलं रविविम्यमलक्ष्यतैक्ष्यत् । कमिव । अपरेति । अपरार्णवे पश्चिमसम् प्रतिमागतं स्वमूर्तिरूपेणागतं वहिर्निःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभिनलिनमित्र नाभिप मिव । तदेव विशिनटि - विगलदिति । विगलन्ती सवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विह येति । अम्वरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्गुन्गुच्य च शकुनय इव पतत्रि इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु पर्वतात्रेषु च रविकिरणाः सूर्यरश्मयः स्थितिमवस्था नमकु कृतवन्तः । तत्कालीनतरुशोभामाह - आलग्नेति । आलमेषसंवन्धं प्राप्ता लोहितातपस्य रक्तालोक मध्येमध्ये छेदा रचनाविशेषा येपां ते तथा । अतएव भक्तिच्छेदेरिव विरचितां भूतिमङ्गे गजस्य' इति । निभिस्तपस्विभिरालम्बिता आश्रिता अतएव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावलं क्यन्त । संव्यावस्थां प्रदर्शयन्नाह – अस्तेति । अस्तमुपगतेऽदृश्यतां प्राप्ते भगवति सहस्रदीधितावपर र्णवतलात् पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवहीव पाटला श्वेतरक्ता संव्या सार कालः समदृश्यत समालोक्यत | यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदमभवत् । वभूवेत्यर्थः कीदृशम् | आवध्येति । आवश्यमानं क्रियमाणं ध्यान मैक प्रत्यय संततिर्थम्मिन् | अनस्तं गत एव सूर्य र ध्यावन्दनार्घयोरुक्तत्वाद्ध्यानग्रहणम् | एकेति । एकदेश एकस्मिन्प्रदेशे दुह्यमाना या होमधेनवो होमा गावस्तासां दुग्धवारा पयः श्रेणी तत्र यवनितं शब्दितं तेन धन्यतरं सदतिमनोहमतिचारु । अनीति अग्निवेद्यां वहिस्थापनचतुरस्रभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुमा नीलदर्भा यस्मिन् | ऋषी पूर्वभागः । माना संध्या तपोधनैरदृश्यत । अचिरप्रोषित सवितरि शोकविधुरा कमलमुकुलकमण्डलु- धारिणी हंससित दुकूलपरिधाना मृणालघवलयज्ञोपवीतिनी मधुकरमण्डलाक्षवलय मुद्वहन्ती कमलिनी दिनैपतिसमागमत्रतमिवाचरत | अपरसागराम्भसि पतिते दिवसकरे वेगोत्थितम- म्भःसीकरनिकरमिथ तारागणमम्वरमधारयत् । अचिराच सिद्ध कन्यकाविक्षिप्त संध्याचनकु- सुमशबलमिव तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्वविप्रकीर्णैः प्रणामाच- लिसलिलै : क्षील्यमानइवागलदखिल: संध्यारागः । ९५ क्षयमुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव- मबहत् । अपहाय मुनिहँुदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गत इत्युदन्तमुपलभ्य जीतवैराग्यो घौतदुकूलवल्कलघवलाम्बरः सतैरान्तःपुरपर्यन्तस्थितंतनु- मुनिभिः संध्यादृश्यतालोक्यत | गौरपि कपिलवालोहिततारका रक्तकनीनिका | संध्या तु लोहिततारका र कनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्तत्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलि- नीसूर्ययोर्नायिकानायकत्वेन तौ वर्णयन्नाह -- अचिरेति । अचिरप्रोषिते तत्कालीन प्रोपिते गते सवितरि श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थ स्वकीयनायकस्सागमन हेतोतं नियम विशेषमाचरदिवाकरोदिव | कमलेति । संकुचितमुखसाम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव दधातीत्येवंशीला सा तथा । हंसेति । श्वेतसाम्यासा एव सितदुकूलानि परिधानमघशुकं यस्याः सा तथा । मृणालेति । श्रुततन्तुसारूप्यान्मृणालान्येव ववलं शुभं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा । मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका तदुद्वहन्ती धारयन्ती | अपरामस्थां वर्णना-अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानी ये पतिते दिवसकरे सूर्ये येगेन रमसोथितं प्रादुर्भूतमम्भःसीकरनिकर पानीपसमूहं तारागणमिव नक्षत्रवृन्दमिवा- । अतिश्वेतरूपत्वसाम्यात्ताराजलबिन्द्रोरुपमानोपमेयभावः । अचिराञ्चे- म्वरमाकाशमवारयधार ति । अचिरात् स्वल्पकालेन सिद्धा विद्यारिद्धास्तेषां कन्यकाः पुत्र्यस्ता भिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुमुमानि सायंकालीनपूजार्थमानीतानि पुष्पाणि तैः शवलमिव कर्वुरमिव तारकितम् | 'तारकादिभ्य इतच्’ । संजाततारकोदयं वियदाकाशमराजतागोभत । अतीतसंव्यावस्थां प्रकटयना - क्षणेनेति । क्षणेन सपद्येव । च समुच्चये | उन्मुखेनोर्ध्वमुखेन मुनिजनेन तापराज ने नोचैविप्रकरु विक्षिप्तः प्रणामाञ्जलि - सलिलैर्नमस्कृतिसमयाञ्जलिभानीयः झाल्यमान इव प्रक्षाल्यमानोऽखिलः समग्रोऽपि संध्यारागोऽगलत्तत्स्थाना- प्रच्युतः । क्षयमिति | संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् | तदिति । तस्याः स्वसांनिध्यात्सखी- रूपाया: संध्याया विनाशो व्वंसस्तेन दुःखिता कटं प्राप्ता विभावरी रजन्यभिनवं प्रत्यग्रं तिमिरोद्गमं ध्वान्तो. दयं कृष्णाजिनमिवासितचर्मवदवहत् | नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिनसाधर्म्यम् | तिमिरोद्गमस्य कृत्यं कादम्बरी । स्तिमिरतमालावृक्षलेखं सप्तर्पिमण्डलाध्युपित मरुंधतीसंचरणपूर्तमुपहितापाढमालक्ष्यमाणभू- लामेकान्तस्थितचारुतारकामृगममरलोकाश्रममिव गैगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा- भरणभृतस्तारकाकपालशकलालंकृतादम्बरतलात्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरानापूरयन्ती हंसधवला धरण्यामपतज्योत्स्ना | हिमकरसरसि विकचपुण्डरीकसिते चन्द्रिकाजलपानलो- भादवतीर्णो निश्चलमूर्तिरमृतपकलग्न ईंवादृश्यत हरिणः | तिमिरजलघरसमयापगमानन्तर- मभिनवसित सिन्दुबारकुसुमपाण्डुरैरर्णवागतैरवगाह्यन्त हंसैरिव कुमुदसरांसि चन्द्रपादैः । लोकः समुदायस्तस्याश्रमो मुनिस्थानं तदिव गगनतलमम्वरतलमध्यतिष्ठदधितस्थौ । कीदृसूर्य: । जाते- ति । जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागस्तस्य भावस्तत्त्वम् । धौतेति । धौतं क्षालितं दुकूलवल्कलवस्त्रमेव धवलं शुभ्रमम्बरं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमाकाशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रह्म च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्यागम नादृते' | एतद्वृत्तौ 'तारत्रयं प्रणवशतत्रयम्' इसाह विज्ञानेश्वरः । तया सहवर्तमानं यदन्तः पुरमिति पुरस् शरीरस्यान्तर्मभ्यं कुण्डलिनी नाडीविशेषः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः | तस्याः पर्यन्तः सहस्रारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिकं तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः सहवर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसाम्येन गगनतलं विशेषयन्नाह-तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः शेषं पूर्ववत् | सप्तति । सप्तर्पिसदृशा ये ऋषयो नारदाद्यास्तेषां मण्डलं समूहः । ‘मण्डलं श्वासमूहयोः' इति धरणिः । तेनाध्युतिमाधितम् | पक्षे सप्तर्पयः सप्ततारकाः । शेपं प्राग्वत् | अरुंधतीति | अरुंधती वसिष्ठपनी तस्याः संचरणं परिभ्रमणं तेन पूतं पवित्रम् । पक्षेऽरुंधती ताराविशेषः । शेषं प्राग्वत् | उपहितेति । उपहितः संनिहित आपाढः पालाशदण्डो यस्मिन् | 'पालाशो दण्ड आपाढः' इत्यभिधानचिन्तामणिः | पक्ष आपाढा पूर्वापाढा नक्षत्रम् | आलक्ष्येति । आसमन्तालक्ष्य- माणानि विलोक्यमानानि मूलानि वसुधान्तर्गतवृक्षप्रदेश मन्मूलं मूलनक्षत्रम् | शेषं प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारको मनोहराकृतयस्तारकामृगाः श्वेतमृगा यस्मिन् । पक्षे तार- कारूपं मृगो नक्षत्रम् । तस्यामेव विभावय चन्द्रे जातवैराग्योपमानभम्बरमण्डले चाश्रमरूपके मुक्त्वा ज्यो त्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमानोपमानमाह - चन्द्रेति । चन्द्र एवाभरणं विभर्तीति च न्द्राभरणभृत्तस्मात् | तारकेति । तारका एव कपालशकलानि कर्पूरखण्डानि तैरलंकृतं भूषितं यस्मात् । अम्बरतला दिलवध पञ्चमी । त्र्यम्बकोत्तमानादिवेश्वरमौलेरिव गङ्गा जाहवी | सागरानिति । अगस्तिगण्डू- पेण गुप्कान् सागरान् समुद्रानापूरयन्ती परिपूर्णांकुर्वती | चन्द्रोदयेन शागराणां पूरणं प्रसिद्धम् | हंसवडवला शुभ्रा ज्योत्स्ना चन्द्रिका वरण्यां पृथिव्यामपतत्पपातेत्यर्थः । अथ च चन्द्रमृगोऽप्येतादृशोऽभूदित्याह–हिम- करेति । हिमकरश्रन्द्रः स एव सरस्तस्मिन् | तदेव विशिनटि — विकचेति । विकचानि विकखराणि यानि पुण्डरीकाणि तद्वत्सित शुभ्रे । अन्यदपि सरो विकचपुण्डरीक सितं भवति अतस्तदुपमानम् । चन्द्रिके पूर्वभागः । विगलितसकलोद्यरागं रजनिकरबिम्बमम्बरापगावगाहधौत सिन्दूर मैरावतकुम्भस्थल मिक तत्क्षणमलक्ष्यत । शनैःशनैश्च दूरोदिते भगवति हिमततिस्रुति सुधाधूलिपटलेनेव धवलीकृते चन्द्रातपेन जगति अवश्यायजलबिन्दुमन्दगतिपु विघटमानकुमुदवैनकपायपरिमलेषु समुपो- ढनिद्राभरालसतारकैरन्योन्यप्रथितपक्ष्मपुढैरारब्धरोमन्थमन्थरमुखैः सुखासीनैराश्रममृगैर- भिनन्दितोगमनेषु प्रवत्सु निशामुख समीरणेष्वर्धयाममात्रावखण्डितायां विभावय हारीतः कृताहारं मामादाय सर्वैस्तैर्महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोप- विष्टमैनंतिदूरवर्तिना जालपादनाम्ना शिष्येण दर्भपवित्रधवित्रपाणिना मन्दमुपवीज्यमानं पि- गतैः प्राप्तैश्चन्द्रपादैः शशिकिरणैर्हसैरिव मरालैरिव कुमुदसरांसि कैरवोपलक्षिततटाकान्यवगाह्यन्तालो- ड्यन्त । अतः वेतत्वसाम्याद्धंसचन्द्रपादयोरुपमानोपमेयभावः । पुनरवस्थान्तरं वर्णयन्नाह -- चिगलीति | विगलितो विलयं प्राप्तो यः सकलः समग्र उदयसंवन्ध्युगमनक्षणजन्मा रागो रक्तिमा यस्मिन्नेवंभूतं रज- निकरबिम्बं चन्द्रमण्डलं तत्क्षणमित्र तत्काल इवालक्ष्यत जनैरैक्ष्यत । किमिव । अम्बरेति | अम्वरस्य व्योम्नो यापगा नदी तस्या अवगाह आलोडनं तेन धोतं क्षालितं सिन्दूरं नागजं यस्यैवंविधं यदैवतस्य हरित मल्लस्य कुम्भस्थलं तदिव । अतिवर्तुलत्वसाम्याञ्चन्द्रबिम्वस्य कुम्भस्थलोपमानम् । अथ मुनिवृत्तं नि- रूपयन्नाह – शनैरिति । हारीतो मुनिः कृताहारं विहितभोजनं मां वैशम्पायनमादाय गृहीत्वा पितरं जावालिमुनिमित्यवोचदित्यन्वयः । कस्मिन्सति । शनैः शनैः स्वल्पप्रयत्लेन दूरोदितें दूरं गते भगवति चन्द्रे । हिमेति । हिमं प्रालेयं तस्य ततिथी तस्याः स्रुति स्राविणि । चन्द्रस्य विशेषणम् | सुधेति । श्वेतत्व- साम्यात्सुधैव धूलिपटलं पांसुसमूहस्तेनैव चन्द्रातपेन शशिन आलोकेन जगति लोके धवलीकृते सति शुश्रीकृते सति । पुनः केषु सत्सु | निशामुखसमीरणेषु प्रदोषकालीनवायुषु प्रवहत्सु वहमानेषु सत्सु । अथ वायूनां विशेषणानि –– अवश्येति । अवश्यायो हिमं तस्य जलबिन्दवः पानीय विप्रुषस्तैर्मन्दा मन्थरा गतिर्ग- मनं येषां ते । विघटेति । विघटमानानि विकास प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं लाघितमागमनं येषां ते तथा । कैः । आश्रममृगैर्मु- निस्थानस्थहरिणैः । अथ च तेषां विशेषणानि -- समुपोढेति । समुपोढा सम्यक्प्रकारेणोपोढा या निद्रा प्रमीला तस्या अरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं परस्परं प्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुढानि येषां ते तथा तैः । आरब्ध इति । आरब्धो यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासी नै - रुपविष्टैः | अर्धेति | त्रियामाशयेनार्धयाममात्रमर्त्र प्रहरमात्रमवखण्डितं खण्डनां प्राप्तं यस्याः सा तथा । तस्यामर्धप्रहरन्यूनायामित्यर्थः । एवंविधायां विभावर्या रजन्यां सर्वेस्तैर्महामुनिभिर्महातपस्विभिरुपसृत्या- गत्य | कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्रावल्येन शोभत इत्येवंशीलः स तथा तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशस्तस्मिन्नविकरणीभूते । अथ जावालि- fadar | aauवासनम | अतीति । अनतिदरवर्ति । ९८ कादम्बरी । समुपस्थिता तापसपरिप- तरमंबोचत ~ 'हे" तात, सकलेयमाचर्यश्रवणकुतूहलॉकलितहदया दाबद्धमण्डला प्रेतीक्षते । व्यपनीतमश्च कृतोऽयं पतत्रिपोतः । तदावेद्यतां यॅदनेन कृतम् | अपरस्मिञ्जन्मनि कोऽयँमभूद्भविष्यति च' इति । एवमुक्तस्तु स मेहामुनिरभ्रतः स्थितं मामवलो- क्य तांश्च सर्वानेकाग्राञ्छ्रवणपरान्मुनीन्बुवा शनैः शनैरब्रवीत् – 'श्रूयतां यदि कौतूहल॑म् - अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्वात्मनिवसोचिता भगवता महाकालाभिधानेन भुवनप्रयसर्गस्थितिसंहारकॉरिणा प्रमथनाथेने वापरेव पृथिवी समुत्पादिता द्वितीयपृथिवीशङ्कया जलनिधिरेव रसातलगंभीरेण परिखावैलयेन परिवृता, पशुपति निवास- प्रीत्या गैंगनपरिसरोल्लेखिशिखरमालेन कैलासगिरिणेव सुधासितेन प्राकारमण्डलेन पैरि- आश्चर्येति । आश्चर्यस्यद्भुतवस्तुनो यच्छवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेपस्तेनाकलितं व्याप्तं हृदयं चेतो यस्याः सा । परिपद्विशेषणम् | आवद्धेति | आवद्धमारचितं मण्डलं यया सा | प्रतीक्ष- त इति । भवन्त मिति शेषः । भवद्विलम्वेन विलम्व इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह --व्यप- नीतेति । अयं पतत्रिपोतः शुकशिशुर्व्यपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवंभूतः कृतो विहितः । चेति पू- र्वोक्तसभुच्चये । तदिति हेर्थे | आवेद्यतामिति । यदनेन शुक्रेन कृतं विहितं तदावेद्यतां निवेद्यताम् । अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापरजन्मनि भूते भविष्यति च कोऽयमभूकोऽय- मग्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्त प्रकारेणोक्तः प्रश्नविपयीकृतः | तु पुनरर्थे । स महामुनिः जावालिमुनिरप्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समग्रानेका ग्रानेकतानान् । ध्रुव- जेति । श्रवणमाकर्णनं तस्मिन्परान्मुनीस्तपस्विनो बुवा झालाच अतिवृद्धत्वात्क्षीणत्वाच शनैः शनैर्म- न्दस्वरेणाव्रवीदुवाच । क्रिमुवाचेयाह – श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तर्हि श्रूयतामाकर्ण्यताम् । अनेनात्यादरः सूचितः । अस्तीति । उजयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वांण्यपि नगरीविशेष- णानि । अन्येषां त्वन्यविभक्तिकानीति वोध्यम् । सकलेति । सकलं समग्र यन्त्रिभुवनं त्रिविष्टं तस्य ललामभूता तिलकभूता । प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमि रिव जन्मभूरिव । आत्मेति । भगव- तेश्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्यापरेवंत भिन्नेव पृथिवी वसुधा समुत्पादिता कृता । अथेश्वरं विशेषयनाह—महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य विष्टपत्रयस्य यः सर्गः सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन | प्रमथेति । प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयंततिरिक्ता यां पृथिवी तस्याः शङ्का रेका तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिका मण्डलेन परित्रता परिवेटित परिखावलयं विशि- 1 । नष्टि - सरसेति | रसातलं पुढच्या अभोभागं यावदर्भारेगालव्धमध्येन | पुनर्विशेषतो नगरीं विशिनटि- प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परित परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वरस्तपूर्वभागः । वृता प्रकटशङ्खशुक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चमी करचूर्णसिकता निकरैनिचितैराया- मिभिरगस्त्यपरिपीतसलिलैः सागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्व विद्या- धरोरगाध्यासिताभिश्चित्रशाला भिर विरतोत्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभि- दिव्य विमानपङ्किभिरिवालंकृता, मैथनोद्धतदुग्धधवलितमन्दर युतिभिः कनकमयामलकलश- शिखरै र निलदोलायित सितध्वजैरुपरिपतगङ्गैरिव तुषारगिरिशिखरैरमरमन्दिरैर्विराजित- शृङ्गाटका, सुधावेदिकोपशोभितोद पानरैनवरत चलित जलघटीयन्त्र सिच्यमानहरितोपवनान्ध- कारैः केतकीधूलिधूसररुपशल्यकैपशोभिता, पदमुखर मधुकर कुलान्धकारित निष्कुटा, स्फु- खुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभाग्यवण्ढै रालोहितांशुक पताकैरावद्धर- , । करणद्रव्यं तेन सितेन शुभ्रेण | पक्षे सुधावच्छणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खाः कम्बुः शुक्ति- रब्धिमण्डकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहो येषु तैः । चामीकरेति । चामीकरचूर्णं पर्वतादो 'चूकी' इति प्रसिद्धं तदेव सिंकतानिकरो वालुकासमूहस्तेन निचितैर्व्याप्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तेन परि पीतं सलिलं जलं येषां तैः सागरैरिव समुद्ररिव | महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या ये पन्थानो मार्गास्तैरुपशोभिता विराजमाना | 'ऋ--' इति सूत्रेण पथोऽकारान्तत्वम् । सुरेति । सुरा देवाः, असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः, एतैरध्या- सिताभिराश्रितामिश्चित्रोपलक्षितशालाभिरलंकृता भूषिता । कामिरिव | दिव्य विमानपरिव देवयानश्रेणि- भिरिव । तस्याः कथुमत्रागम इत्यारेकायामाह - अविरतेति । अविरतं निरन्तरं य उत्सवो महस्तस्मि न्याः प्रमदा योपितस्तासां यदवलोकनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्य तस्मादिति हेत्वर्थ पश्चमी | अम्बर- तलादाकाशादवतीर्णाभिरुत्तीर्णाभिः । आगताभिरिति यावत् | अमरेति | अमरमन्दिराणि देवप्रासादास्तै- विराजितानि शोभमानानि शृङ्गाटकानि त्रिमार्गश्लेषरूपाणि यस्यां सा तया | 'त्रिमार्ग्यालेषः शृङ्गाटः ' इति कोशः | कैरिव । तुषार गिरिहिमाद्रिस्तस्य शिखरैः सानुभिरिव | देवगृह गिरिशिखरयोः साम्यं प्रदर्श- यन्नाह -- मथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितः धवलीकृतो यो म न्दरो मेरुस्तद्वद्द्युतिः कान्तिर्येषां ते तैः | कनकेति | कनकमयाः स्वर्णमया अमला निर्मला ये कलशा लघुकुम्भारत एवं शिखराण्यप्राणि येषां ते तथा तैः पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनि लेति । अनिलैर्वायुभिर्दालायिता प्रेहावदाचरिताः सितध्वजाः श्वेतवैजयन्यो येषु तैः | कैरिव | उपरिपत- दभ्रगङ्गैरिवोपरिष्टात्पतन्ती सवन्त्यम्रगङ्गा स्वर्धुनी येषु तैरिव | सुघेति । सुधा प्रागेव व्याख्याता तयोप- लक्षिता या वेदिका पीठवन्धस्तयोपशोभिताः शोभां प्रापिता उदपाना: कूपा येषु तैः । 'कूप: स्यादुद- पानोऽन्धुः' इति कोशः । अनवरतेति । अनवरतं निरन्तरं चलितं भ्रामितं यजलघटीयन्त्रगरध- दृस्तेन कारणेन कार्योपचारात्सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्धकाराणि । । कादम्बरी । १०० क्तचामरैर्विद्रुममयैः प्रतिगृहमुच्छ्रितै केराङ्कः सदनयष्टिकेतुभिः प्रकाशितमकरध्वजपूजा, स ततप्रवृत्ताध्ययनध्वनिधौतकल्मषा, स्तिमितमुरजरवगम्भीरगर्जितेषु सलिलसीकरासारैस्तब- करचितदुर्दिनेषु पर्यस्तरँविकिरणरचितसुरचापचारुपु धारागृहेषु मत्तमयूरैर्मण्डलीकृतशि- खण्डैस्ताण्डवव्यस निभिरावध्यमानकेकाकोलाहला, विकचकुवलयकान्तैरुत्कुलकुमुदधवलोद- रैरनिमिषदर्शन रमणीयै राखण्डललोचनैरिव सहस्रसंख्यैरुद्भासिता सरोभिः, अविरलकदलीव- नैकलिताभिरमृत फेनपु पाण्डुराभिर्दिर्शि' दिशि दन्तवलभिकाभिर्धवलीकृता, यौवनमदमत्त- मालवीकुचकलशलुलितसलिलया भगवतो महाकालस्य शिरसि सुरसरितमलोक्योपजाते- न्त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा | अथ च सदनयष्टिमदनयष्ट्योः साम्यं प्रदर्शयन्नाह – रणितेति | रणिताः रणरणशब्दं कुर्वाणाः सौभाग्यघण्टाः सुभगताहेतोर्न्यस्ता घण्टा वृहत्किङ्किण्यो येषु तैः । आलोहीति | आलोहितं रक्तमंशुकं तस्य पताका वैजयन्त्यो येषु तैः । आवद्धेति । आबद्धानि नद्धानि रक्तचामराणि लोहितवालव्यञ्जनानि येपुतैः । विद्रुमेति । विद्रुममयैः विद्रुमं प्रवालं प्रचुरं येषु तैः प्रतिगृहं प्रतिसझोच्छ्रितैरुचकृतैः मकरो मत्स्यस्तस्याङ्कविहं येषु तैः । एवंप्रकारेणैव वसन्ते कामपूजा जनैः क्रियत इति तदुत्प्रेक्षा | सततमिति | सततं निरन्तरं प्रवृत्तः प्र सृतोऽध्ययनस्य शास्त्रपाठस्य ध्वनि: शब्दस्तेन धौतं क्षालितं कल्मपं पातकं यस्यां सा । पुनः प्रकारान्तरेण तां विशिष्टि – धारेति । धारागृहेषु यन्त्रगृहेषु मत्तमयूरैरुन्मदकलापिभिरावध्यमानोऽन्योन्याश्लिष्टतया क्रियमाणः केका मयूरस्य वाण्यस्तासां कोलाहलः कलकलो यस्याम् | यन्त्र गृहाणां जलधरसादृश्यं विशे- षणमुखेन दर्शयन्नाह -- स्तिमितेति । स्तिमितो निश्चलो यो मुरजस्य मृदङ्गस्य रवः शब्दः स एव गम्भीरं घोरं गर्जितं स्तनितं येषु । सलिलेति । सलिलस्य जलस्य सीकरा वातास्तवारिविप्रुषस्तेषामासारो वेग वान्वर्षो येध्वेवंविधाः स्तबका गुच्छकारतै रचितं प्रारब्धं दुर्दिनं येषु ते तथा तेपु । आसारस्य स्तवका इति समासो वा । पर्यस्तेति । पर्यस्ता निपतिता ये रविकिरणाः सूर्यरश्मयस्तै रचितं विहितं यत्सुरचा- पमिन्द्रधनुस्तेन चारुपु मनोहरेषु | रविकिरणानां द्रव्यान्तरसंयोगेन विविधवर्णत्वोपपत्तेरुत्प्रेक्षा । अथ मयू- रान्चिशिनष्टि ~~मण्डलेति । मण्डलीकृता वर्तुलीकृताः शिखण्डा वर्हाणि यैः । नृत्यप्रारम्भे मयूरकलापो मण्डलाकृतिः स्यादिति सर्वप्रसिद्धिः । अतएव ताण्डवव्यसनिभिर्नृत्यरसिकैः । पुनः कीदृशी | सरोभिस्तटा- कैः उद्भासिता उपशोभिता । अथ च सरोविशेषणानि - विकचेति । विकचानि विकस्वराणि कुवल यान्युत्पलानि तैः कान्तैर्मनोहरैः । उत्फुल्लेति । उत्फुहानि विनिद्राणि यानि कुमुदानि कमलानि तद्वद्धवलं शुभमुदरं मध्यभागो येषां तैः | कैरिव | सहस्रसंख्यैराखण्डलस्येन्द्रस्य लोचनैरिव । अथोभौ वि शेषयन्नाह – अनिमिषेति | अनिमिया मत्स्यास्तेषां दर्शनं विलोकनं तेन रमणीय मनोहरैः । पक्षेऽनिमिपं पक्ष्मपातरहितं यद्दर्शनभीक्षणं तेन रमणीयैः मनोहरैः | गृहवर्णनद्वारा तां पुनर्विशिष्टिदिशीति | C पूर्वभागः । १०१ येव सततंसमाबद्धतरंगभृकुटिलेखया खमिव क्षालयन्त्या सिप्रया परिक्षिप्ता, संकलभुवनख्या- तयशसा हरजटाचन्द्रेणेव कोटिसारेण मैना के नेवा विदितपक्षपातेन मन्दाकिनीप्रवाहणेच प्रक- टितकनकपद्मराशिना स्मृतिशास्त्रेणेव सभावसथकूपप्रपाराम सुरसैदनसेतुयन्त्रप्रवर्तकेन मन्द- रेणेवोद्धृतसमप्रसागर रत्नसारेण संगृहीतगारुडेनापि भुजंगभीरुणा खैलोपजीविनापि प्रणयिज- नोपजीव्यमान विभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदार- संतुष्टेनातिथिजनाभ्यागमार्थिनापि परंप्रार्थनानभिज्ञेन कामार्थपरेणापि धर्मप्रधानेन महास- । कालस्य महाकालाभिधानस्येश्वरस्य शिरसि मस्तके सुरसरितं गङ्गामालोक्य निरीक्ष्य सततं निरन्तरं समा. बद्धा राम्यक्प्रकारेणाबद्धा वन्धं प्रापिता ये तरंगा: कल्लोलास्त एव भृकुटिलेखा भृकुटिपलियया सा तथोपजाते- येयेवोत्पन्नासूययेव । एतेन सपत्नीदर्शनेन भृकुटिविकारो दर्शितः । खमिति | खमाकाशं क्षालयन्त्येव नि- मैलं कुर्वत्येवंविधया प्रिया सिप्रानद्या परिक्षिप्ता परिवेष्टिता | इभ्यजनवर्णनद्वारा नगरीं विशेषयन्नाह - विला. सिजनेनाधिष्ठितेति दूरेणान्वयः । तत्र विलासिनीनां जनो विलासी यो जन इत्येवं समासभेदेन द्वयोर्ग्रहणम् अथ विलासिजनविशेषणानि - कीदृशेनेव विलासिजनेन । हरजटाचन्द्रेणेवेश्वर जास्थनिशानाथेन इव । उभयं विशिनष्टि - सकलेति । सकलं समग्रं यद्भुवनं विश्वं तत्र ख्यातं प्रसिद्धं यशः कीर्तिर्यषां ते तथा । पक्षे यशः कान्तिर्यस्येति विग्रहः | कोटीति । कोटि: संख्याविशेषस्तावत्प्रमाणं सारं द्रव्यं येषां ते तथा । 'सारो द्रव्यं बलं सारम्' इत्यनेकार्थः । पक्षे कोटिरग्रभागस्तेन सारः प्रधानः | पुनः केनेव | मैनाकेनेव हिमाचलात्मजेनेव । उभयं विशिष्टि - अविदितेति । अविदितो अननुभूतः पक्षयोः पातच्छेदो येन स तथा तेन इन्द्रेण सर्वेषां भूभृतां पक्षच्छेदो विहितः; परं मैनाकस्य न कृत इति प्रसिद्धिः । प्रक्षेवि दितोऽज्ञातः पक्षपातोऽसदङ्गीकारो येन । मन्दाकिनीति | मन्दाकिनी गङ्गा तस्याः प्रवाहो रयस्तेनेव । उभयं विशेषयन्नाह — प्रकटितेति । प्रकटिता प्रकाशिता कनकस्य सुवर्णय | पद्मेति । पदैकदेशे पदस- मुदायोपचारात्पद्मरागमणीनां राशयः समूहा येन स तथा तेन । पक्षे कनकपद्मानां राशयः कमलसमूहाः | स्मृतीति । स्मृतिर्धर्मसंहिता तल्लक्षणेन शास्त्रेणेवा उभयं विशिनष्टि - लभेति । सभा संसदावसथं छात्रवतिनां वेश्म सामान्यतो गृहं वा, कूप उदपानः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम्, सुरसदनं देवगृहम्, सेतुः पालिः, यन्त्रोऽरघकादिगृहाया श्रमस्थत्वात् एतेषां प्रवर्तकेन प्रयोजकेन | पक्षे धर्मजनकत्वात्तद्विधायके- नेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव | तदुभयं विशिष्ट उद्धृतेति । उतानि समग्राण्य खिलानि सागरवत्समुद्र वद्रलेषु साराणि मुख्यरत्नानि येन | पक्ष उद्धृतानि वहिनीतानि समग्राणि सागरात्समु द्राद्रत्नसाराणि चतुर्दशरत्नानि येन | संगृहीतेनेति | संगृहीतं गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतित वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवती- त्येवंशीलेनापि प्रणयिजनेन सजनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरोधः । तत्परिहारस्तु खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजीविना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि If III वीि १०२ कादम्बरी । स्वेनापि परलोकभीरुणा सफल विज्ञानविशेषविदा वेदान्येन द॑क्षेण स्मितपूर्वाभिभापिणा परि- हासपेशलेनोज्ज्वलवेपेण शिक्षिताशेपदेशभापेण वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु- रेण सर्वलिपिज्ञेन महाभारत पुराणरामायणानुरागिणा बृहत्कथाकुशलेन घृतादिकलाकलापपा- रगेण श्रुतरागिणा सुभापितव्यसनिना प्रशान्तेन मुरभिमासमारुतेनेव सततदक्षिणेन हिमगि- रिकाननेनेवान्तःसरलेनैव लक्ष्मणेनेव रामाराधननिपुणेन शत्रुनेनेवाविष्कृतभरतपरिचयेनं दिवसेनेव मित्रानुवर्तिना बौद्धेनेव सर्वास्तिवादरेण सांख्यागमेनेव प्रधानपुंरुपोपेतेन जिन- धर्मणव जीवनुकम्पिना बिलासिजनेनाधिष्ठिता, सशैलव प्रासादेः संशाखानगरेव महा- १ । रिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थमात्परेण तत्साधनेत्यर्थात् | महेति । महासत्त्वेनापि महासत्त्वव- तापि परे शत्रस्पां लोकः समृहस्तम्माडीमणा सात विरोधः । तत्परिहारस्तु परलोको भवा- न्तर मियर्थात् | सकलेति । सकलं समग्र यत्रिज्ञानं शिलादि तस्य यो विशेषस्तारतम्यं तद्विदा तत्रा वदान्येन दानतत्परेण प्रियंवदेन च | 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः | दक्षेण च- तुरेण । स्मितेति । अदृष्ट हास्यं स्मितं तत्पूर्व यथा सात्तयाभिभामिणा जल्पन | परीति । परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण | ‘पेशलं हचसुन्दरम्' इति कोशः | उज्ज्वलेति । उज्ज्वलो निर्मला वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिताभ्यस्ताशेपाणां समग्राणां देशानां जनप- दानां भाषा वाग्येन स तथा तेन | वक्रोक्तीति | वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुर्णन दक्षेण । आख्यायीति | आख्यायिका पुरावृत्तमाख्यानं सांगतं च तनू । तत्र यः परिचयः संस्तवस्तत्र चतुरेणाभिन | सर्वेति । सर्वाः समग्रा या लिपयोऽअरविन्यासास्तासां ज्ञेन तज्ज्ञानवता | महेति | महाभारतं प्रसिद्धम, पुराणं पचलक्षणम्, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतम्लेहेन । वृहदिति । बृहत्कथा वासिष्ठादिकथा तत्र कुशलेन तद्रहस्यवेदिना | तादीति | द्यूताइयो दुरोदरप्रभृतयों याः कला विज्ञानैकदेशास्तासां कलापः समूहम्तय पारगेण पारधना | श्रुतं शास्त्रमात्रं तत्र रागिणास्य- न्नरप्रीतिमता | सुभाषितेति | सुभाषितानि नाटकादीनि तत्र व्यसनिनासक्तचित्तेन प्रशान्तेन को- धनिर्मुक्तन । तेनैव । सुरभीति । सुरभिमागो वसन्तमागस्तस मारुतो वायुस्तेनेव | सततेति । सनतं निरन्तरं दक्षिणा लागो गस्य स तथा तेन । पक्ष सततं दक्षिणेन दक्षिणदिग्गामिना | हिमेति । हिम- गिरिस्तुहिनाचलस्तस्य काननं वनं तेनेव | अन्तरिति । अन्तर्मध्ये सरलेनाकुटिलेन | पक्षे सरला वृक्ष- विशेषाः | लक्ष्मणेति । लक्ष्मणः सौमित्रिस्नेव । रामेति । रामस्य दाशरथैर्यदाराधनं समुपासनं नत्र निपुणेन कुशलेन । पक्ष रामाणां स्त्रीणामाराधनं सेवनम् । शत्रुघ्नेति । शत्रुघ्नो रामानुजस्तनेवावि- ष्कृतः प्रकृढीकृत भरते नाटयशाखे परिचयः परिचितिर्थेन स तथा पक्षे भरतः शत्रुनाता | दिवसेनेव वासरेव | मित्रमिति | मित्रं सुनुवनिंना मिनारायः पक्ष मित्रः सूर्यग्नदनुवर्तिना तदा- यत्तनत्यर्थः । बौद्धति । वौद्धः सुगनतेनेव | सर्वति। नर्वस वस्तुनो योऽस्तिवादः सर्वमस्तीति जल्पनं तत्र शुरेण धीरेण | कदाचिदपि नास्तीति नब्रुवन्तीति भावः | पक्षे सर्वास्तिवादो वौद्धानां निकाय भे । पूर्वभागः । भवनः, सकल्पवृक्षेव सत्पुरुषैः, दर्शित विश्वरूपेव चित्रभित्तिभिः, संध्येय पद्मरोगानुरागिणी, अमराधिपमूर्तिरिव मखशतानलधूमपूता पशुपतिलास्यक्रीडेव सुधाधवलाहासा, वृद्धेव जातरूपक्षया, गरुडमूर्ति रिवाच्युतस्थिति रमणीया, प्रभातवेलेव प्रबुद्ध सर्वलोका, शचरवसति- 'रिवावलम्वित चामर नागदन्तघवलगृहा, शेषतनुरिव सदासन्नवसुधाधरा, जलधिमथनवेलेव महाघोषपूरितदिगन्तरा, प्रस्तुताभिषेक भूमिरिव 'संनिहित कनकपटकसहस्रा, गौरीव महा- सिंहासनोचितमूर्तिः, अदितिरिव देवकुलसहस्रसेव्या, महावराहलीलेव दर्शित हिरण्याक्षपाता , १०३ । ग्रासार्दैर्देवभूपसदनैः । अतिमहत्त्वाच्छेलसाम्यम् । सशाखेति । शाखानगरमुपपुरं तेन सह वर्तमानेव । कैः । महाभवनैरुत्तुङ्गगृहैः । सानामतिदैर्ध्यण शाखा पुरोपमानम् | सकल्पेति | सह कल्पवृक्षण पारिजा- तेन वर्तमानेव | कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् | दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यथा सेव । काभिः | चित्रभित्तिभिरालेख्य सहितकुड्यैः । चित्रस्य सकलवस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा | संध्येव पितृप्रसूरिव | पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नवाहुल्यं दर्शितम् | पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः | अमरेति । अमरा- धिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो बहिस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् | पक्ष मखशतं शताश्रमेधाः | शेषं पूर्ववत् । पश्चिति । पशुपति- रीवरस्तस्य लास्यकीडेव नृत्यकीडेव । सुवेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला विषणय एव अहासो हास्यं यस्यां सा | पक्षे सुधामृतं तद्वद्ववलः शुम्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा | 'वसतिः शरणं क्षयः' इति कोशः । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः | गरुडेति | गरुडो गरुत्मांस्तस्य मूर्तिरिव । अच्युतेति | न च्युताच्युता सर्वदा स्थिरा या स्थितिर्मर्यादा तथा रमणीया मनोहारिणी | पक्षेऽच्युतस्य कृष्णस्य या स्थितिरवस्थानं तेन रमणीया | प्रभातेति । प्रभातं प्रत्यूषस्तस्य वेलाम्भसो वृद्धिः ( ? ) सेव । प्रबुद्धेति । प्रवुद्धा विशेषाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा | पक्षे प्रवुद्धा सुप्तोत्थिता । शेषं पूर्ववत् । शवरेति । शवरा भिल्लास्तेषां वसतिर्निवासस्थलं सेव अवलेति । अवलम्वितान्यालम्बितानि चाम- राणि वालव्यजनानि येध्वेवंविधा नागदत्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा | पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शपतनु. रिति । शेपो नागाविपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्नाः समीपस्था वसु धाधराः पर्वता यस्यां सा | पक्षे सदा सर्वकालमासन्नां समीपवर्तिनीं वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलोडने या वेला सेव | महेति । महाघोपा महत्य आभीरप- लिकास्ताभिः पूरितानि चितानि दिगन्तराणि यस्यां सा | 'घोषस्त्वामीरपलिका' इति कोशः | पक्षे महा- घोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः १०४ कादम्बरी । कैरिवानन्दित भुजंगलोका, हरिवंशकथेवा नेकवालक्रीडारमणीया, प्रकटाङ्गनोपभोगाप्यख ण्डितचरित्रा, रक्तवर्णापि सुधाधवला, अवलम्बितमुक्ताकलापापि विहारभूषणा, बहुप्रकृति- रपि स्थिरा, विजितामरलोकयुतिरवन्तीपूज्जयिनी नाम नगरी । यस्यामुत्तुङ्गसौधोत्सङ्ग संगीतसङ्गिनीनामङ्गनानामतिमधुरेण गीतरवेणाकृष्यमाणाधोमु- खरथतुरंगः पु॒रः पर्यस्तरथपताकापटः कृतमहाकालप्रणाम इव प्रतिदिनं लक्ष्यते गच्छन्दिवस- करः । यस्यां च संध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु प्रारब्धंकमलिनी परिमण्डला इव मरकत वेदिकासु, गंगनैपर्यस्ता इव वैडूर्यमणिभूमिपु, तिमिरपटलविघटनोद्यता इव कृष्णागुरु, सुवर्णस्य येऽक्षाः पाशास्तेषां पातो यस्यां सा । पक्षे हिरण्यदैत्यस्याक्षाणामिन्द्रियाणां पातो नाशो यस्याम् । कद्भूरिति । कनूर्नागमाता सेव । आनन्दितेति । आनन्दितः प्रमोदं प्रापितो भुजंगलोको गणिकापतिजनो यस्यां सा । पक्षे भुजंगलोकः सर्पसमुदाय: । हरिवंशेति । हरिवंशनाम्नो ग्रन्थस्य या कथा प्रवन्धः सेव | अनेकेति । अनेकानां ( ? ) वालानां शिशूनां या क्रीडा खे- लनं तया रमणीया मनोहरा | पक्षेऽनेका वह्नयो बालनाम्नो नृपस्य क्रीडोद्यानगमनादिरूपा तथा मनोहरा चि ताकर्षिणी | प्रकारान्तरेण पुनस्तामेव वर्णयन्नाह – प्रकटेति । प्रकटं स्पटमङ्गनायाः स्त्रिय उपभो- गो यस्यामेवंभूताप्यखण्डितचरित्रेति विरोधः | तत्परिहारस्तु प्रकटाङ्गनानामुपभोगस्ताम्वूलादिरित्यर्थांदख- ण्डितं चरित्रं लोकप्रशंसा रूपमस्यामिया | रक्तेति | रक्तवर्णाप्यरुणवर्णापि सुधा पूर्वव्याख्याता तद्व- द्धवलेति विरोधः । तत्परिहारस्तु रक्ता अनुरक्ता वर्णा ब्राह्मणादयो यस्यामित्यर्थात् । अवेति । अवलम्बित आलम्बनीकृतो मुक्ताकलापो मुक्ताप्रालम्बो ययैवंभूतापि विगत त्रुटितो रतादौ यो हारः स एव भूषणम लंकृतिर्यस्यामिति विरोधः । तत्परिहारस्तु विहारा जैनप्रासादा इत्यर्थात् | 'विहारो जिनसमनि' इति कोशः । बह्निति | बही प्रकृतिर्यस्यामेवंविधापि स्थिरेति विरोध: । तत्परिहारस्तु बह्वयः प्रकृतयः पौरलोकाः । विजीति | विशेषेण जिता अमरलोकस्य देवलोकस्य द्युतिः कान्तिर्यया सा । अवन्तीपु मालवेषु | अन्व यस्तु प्रागेवोक्तः । यस्यामिति । यस्याम् उज्जयिन्याम् | उत्तुङ्गेति । उत्तुङ्गमुच्चं सौधं धवलं गृहं तस्योत्सङ्ग उपरिप्रदे- शस्तस्मिन्यत्संगीतं गीतनृत्यादि तत्र सङ्गिनीनां व्यासक्तानामङ्गनानां स्त्रीणामतिमधुरेणातिमिष्टेन गीतरवेण गानस्वरेणाकृप्यमाणा अधोमुखा अवाङ्मुखा रथस्य सन्दनस्य तुरंगा अश्वा यस्य सः | पुरोऽग्रे पर्यस्तः क्षिप्तो रथस्य पताकापटो वैजयन्तीपटो येनैवंभूतो गच्छन्त्र जन्दिवसकरः सूर्यः | आकृष्यमाणाधोमुखरथतु- रगव्याजेन कृतो विहितो महाकालस्य ज्योतिर्लिनात्मकशंकरस्य प्रमाणो येनैवंभूत इव प्रतिदिन महर्निश लक्ष्यते दृश्यते । जनैरिति शेषः । यस्यां चेति । यस्यामुज्जयिन्यां रविगभस्तयः सूर्यकिरणाः । सिन्दू- रेति | सिन्दूरमणयो मणिविशेपास्तेषां कुहिमेपु तदारुण्यप्रतिविम्बात्संध्यारागेनारुणा इव | संलक्ष्य इति क्रियायाः पूर्वतः परतो वा राजत इति क्रियायाः सर्वत्रानुपः किरणेषु मरकतहरितप्रतिविम्वादाह पूर्वभागः । १०५ धूममण्डलेपु, अभिभूततारकापय इव मुक्ताप्रालम्वेषु, विकचकमलचुम्बिन इव नितम्ब नीमुखेषु, प्रभातचन्द्रिकामध्यपतिता इव स्फैटिकभित्तिप्रभासु, गगनसिन्धुरंगावलम्बिन इव सितपत्ताकांशुकेपु, पल्लविता इव सूर्यकान्तोपलेपु, राहुमुखकुरप्रविष्टा इवेन्द्रनीलवासाय- नविवरेषु विराजन्ते रविगभस्तयः । यस्यां चानुपजाततिमिरत्वादविघटितचक्रवाकमिथुना व्यर्थीकृतसुरतप्रदीपा: संजातम दनानलदिग्दाहा इव यान्ति कामिनीनां भूषणप्रभाभिर्वालातपपिञ्जरा इव रजन्यः । यां च संनिहित विषमलोचनामनवरतमतिमधुरो रतिप्रलाप ईव प्रसर्पन्मुखरीकरोति मकरकेतुदाहहे- तुभूतो भवनकुलहं संकुलकोलाहलः । यस्यां च निशि निशि पवनविलोलैर्दुकुल पसरुल्लसद्धि कृष्णागुरुः काकतुण्डस्तरय धूमास्तेषां मण्डलेषु पटलेषु । मुक्तानां स्वच्छताविशेषसंक्रमादाह — अभिभूतेति । अभिभूतास्तारकत्वेनानिर्धार्यमाणास्तारकाणां नक्षत्राणां पयो लेखा यैस्तादृशा इव मुक्ताप्रलम्वेषु मुक्ताक- लापेषु | मुखस्य विकचकगलसाम्यादाह-विकचेति | विकचानि विकस्वराणि यानि कमलानि तचु- म्विन इव नितम्बिनीमुखेषु प्रमदावदनेषु । अत्र सिन्दूरमरकतवैर्यधूमेषु तद्रूपविशेपातिशयो व्यज्यते । मु- खेऽभङ्गुरगुणवत्त्वकमलापेक्षया कमलस्य भङ्गुरगुणवत्वात्स्फटिकरूपसंक्रमादाह - प्रभातेति । प्रभातस्य प्र- त्यूपस्य या चंद्रिका चन्द्रगोलिका तन्मध्यपतिता इव तदन्तःपातिन इव स्फटिकस्य चान्द्रोपलस भित्तयः कुड्यानि तासां प्रभासु कान्तिपु | उदये चन्द्रिकाया रक्तत्वात् मध्ये च पाण्डुरत्वात, प्रातस्तु स्फटिकसा- म्यात्प्रभातपदम् । अत्रातिशयो व्यज्यते । तरंगसादृश्यात्सितपताकानां तत्संबन्ध बशादाह - गगनेति । गगनसिन्धुः स्वर्धुनी तस्यारतरंगाः कल्लोलास्तानवलम्वत इत्येवंशीला इव सितपताकांशुकेषज्ज्वलवैजयन्तीप- टेपु | पताकायां श्वेतातिशयो व्यज्यते । सूर्यकान्तेषु संक्रमवशादाह - सूर्येति | पल्लववदाचरन्तीति पल्ल- विता अङ्कुरितास्तादृशा इव सूर्यकान्ता एत्रोपलाः प्रस्तरास्तेषु | इन्द्रनीलसंपर्कयशादाह - राहिति | राहुः सैहिकेयस्तस्य मुखमिव कुहरं बिलं तत्र प्रविष्टारतदन्तर्गता इवेन्द्रनीलमणीनां ये वातायना गवाक्षास्तेपा विवरेषु छिद्रेषु विराजन्ते । अन्वयस्तु प्रागेवोक्तः । - यस्यां चेति । ययामुज्जयिन्यां रजन्यो रात्रय एवंभूताः सत्यो यान्ति । कीदृशाः । न विघटितं न विभिन्नं चक्रवाकानां कोकानां मिथुनं द्वन्द्वं याभिस्ताः । तत्र हेतुमाह - अनुपजातेति । अनुपजातं तिमिरं यस्यां तस्या भावस्तत्त्वं तस्मात् । व्यर्थीकृतेति । व्यर्थांकृता निःप्रयोजनीकृताः सुरतप्रदीपा रतप्रयोजका गृहमणयो यस्यां सा | अनुपजाततिमिरत्वा देवेति भावः । तत्रापि हेतुमाह- कामिनीति । कामि- नीनां योषितां भूषणान्याभरणानि तेषां प्रभाभिः कान्तिभिः । अत्र भूषणप्रभालक्षणेन हेतुनानुपजाततिमि- रत्वम् । तेन चाविघटितचक्रवाक मिथुनत्वं व्यर्थीकृतदीपकत्वं चेति भावः | प्रभाभिः कीदृशा इव | संजा तेति । संजातः समुत्पन्नो यो मदनानलो मदनवह्निः स एव दिग्दाहो यासु तादृशा इव बालातपो नवीन- 1 and a कादम्बरी । र्मालवीमुखकमलकान्ति लज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितध्वजभुजा: प्रासादा लक्ष्यन्ते । यैस्यां च सौधशिखरशायिनीनां पश्यन्मुखानि पुरसुन्दरीणां मदनपरवश इव पतितः । प्रतिमाच्छलेन लुठति बहलचन्दनजलसेकशिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः । यस्यां च निशावसानप्रबुद्धस्य तीरतारमपि पठतः पञ्जरभाज: शुकसारिकासमूहस्याँ- भिभूतगृहसारसस्वरामृतेन विस्तारिणा विलासिनीभूपर्णरवेणविभाव्यमाना व्यर्थीभ- वन्ति प्रभातमङ्गलगीतयः । यस्यां चानिवृत्तिर्मणिर्मंदीपानाम्, अन्तस्तरलता हैौरा- णाम, अस्थितिः संगीत मुरजध्वनीनाम द्वन्द्ववियोगश्चकनानाम्, वर्णपरीक्षा कन- काजाम, अस्थिरत्वं ध्वजानाम्, मित्रद्वेषः कुमुदानाम्, कोशगुप्तिरसीनाम् । किं १ १०६ - शिनधि-दृरेति । दूरमृर्ध्वं प्रसारिता विसारिता ध्वजा वैजयन्त्य एव भुजा येषां ते तथा । किं कुर्वन्त इव । इन्दोचन्द्रस्य कलङ्क मालिन्यमपनयन्त इव दुरीकुर्वन्त इव | चन्द्रं विशिष्ट-मालवीति | मालव्यः मालवदेशोद्भवाः तासां मुखकमलानि तेषां कान्तिस्तया लजितस्य त्रपितस्य । तत्करणे कारणं दर्श- यन्नाह - निशि निशीति | निशि निशि प्रतिनिशमुलसद्भिः शोभमानैः पवनेन वायुना विलोलैश्चपलैर्दु कूलपवैर्वस्त्राचलैः | यस्यां चेति । यस्यां नगर्यां मृगलाञ्छनश्चन्द्रो मणिकुहिमेषु प्रतिमाच्छलेन प्रतिवि म्वमिर्पण छुटति प्रसरति । कीदृशः । मदनेन कंदर्पण परवशः परायत्त इव | हेतुमाह - किं कुर्वन् । पश्य- न्विलोकयन् । कानि । साँध शिखरशायिनीनां गृहप्रान्तस्थायिनीनां पुरसुन्दरीणां नगरनारीणां मुखानि वद- नानि । कीदृशेषु मणिकुट्टिमेषु | बहलेति | वहलं यच्चन्दनजलं मलयजद्रवमिश्रिताम्भस्तेन सेकः सिञ्चनं तेन शिशिरेषु शीतलेषु । अतएव पतित इति विशेषणं शिशिरवाञ्छकत्वात्कामार्तस्येति भावः । यस्यां चेति । प्रभाते प्रत्यूपे मङ्गले नैमित्तिका गीतयो व्यर्थीभवन्ति निष्फलीभवन्ति । व्यर्थभवने हेतुद्वयं प्रदर्शयन्नाह – शुकेति । शुकः कीरः, सारिका पीतपादा, तयोः समूह: संघातस्तस्य | अभिभूतानि तिरस्कृतानि गृहसारसानि येन | सारसानीत्यत्र लक्षणया सारसस्वरस्तादृशेन ख़रामृतेन । विलासिनीति । विलासिन्यः स्त्रियस्तासां भूषणरवेणाभरण निनादेन विस्तारिणा प्रसरणशीलेनाविभाव्यमानाः पराभूयमानाः | अथ शुकसारिकासमूहं विशिनधि - निशेति | निशाया रजन्या अवसाने प्रान्ते प्रवुद्धस्य जागृतस्य । तारेति । तारतारमप्युच्चस्तरमपि पठतः पठनं कुर्वतः । पञ्जरेति । पञ्जरं भजतीति तथा तस्य । पञ्जरस्था- यिन इत्यर्थः । यस्यां चेति । पूर्ववत् | अनिवृत्तिरनिर्वाणता मणिप्रदीपानाम् । न तु लोकानामनिवृत्तिनु परमः | 'निवृत्तिः स्यादुपरमे' इति कोशः | कचित् 'अनिर्वृतिः' इति पाठः । तत्र निर्वृतिः सुखम् । शेषं पूर्ववत् । अन्तरिति । अन्तर्मध्ये तरलो मध्यमणिस्तस्य भावरतत्ता | हाराणां मुक्कामालम्वानाम् । 'नायकस्तरलः' इति कोशः । न तु लोकानामन्तचित्ते तरलता चावल्यम् । 'तरलं कम्पनं कम्प्रम् इति कोशः । ७ स्थिति रति । अस्थितिस्त ललयादिष्व स्थ संगीतमरजध्वनी प्रेक्षणार्थी १०७ पूर्वभागः । बहुना । यस्यां सुरासुरचूडामणिमरीचिचुम्बित चरणनखमयूखः, निशितशैलदारितान्धकम- हासुरः, गौरीनूपुरकोटिघृष्टशेखर चन्द्रशकलः, त्रिपुरभस्मरजः कृताङ्गरागः, मकरध्वजध्वंस - विधुरया रत्या प्रसादयन्त्या प्रसारितकैरयुगविगलितर्वैलयनिकरार्चितचरणः प्रलयानलशि- खाकलापक पिलजटाभारभ्रान्त सुरैसिन्धुरन्धकारातिः, भगवान्, उत्सृष्टकैलासवासप्रीतिर्म- हाकालाभिधानः स्वयं वैसति । " तस्यां चैवंविधायां नगर्यो नैलनहुषययातिधुन्धुमारभरतभगीरथदेशरथप्रतिमः, भुजबैलार्जितभूमण्डलः, फलितशक्तित्रयः, मतिमान् उत्साहसंपन्न: नीतिशास्त्राखिन्न- बुद्धिः अधीतधर्मशास्त्रः तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः, अनेक- 19 9 १ त्वात् । न तु लोकानां मित्रेण सुहृदा द्वेषः । कोश इति । कोश: प्रतीकार (?) स्तन गुप्तिर्गपनमसीनां खङ्गा- नाम् । न तु लोकानां कोशस्य भण्डारस्य गुप्तिः । किं बहुनेति । किं बहुजल्पितेनेत्यर्थः । यस्यां नगर्या महाकाल इत्यभिधानं यस्य स देवः स्वयं साक्षासति । तं विशिष्टि - सुरेति । सुरासुराणां यचूडामणिः शिरोरत्नं तस्य मरीचयः किरणास्तै चुम्बिताः स्पृष्टाश्चरणनखानां मयूखा यस्य सः । निशितेति । निशितं तीक्ष्णं यच्छ्रलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धकमहासुरो येन स तथा । गौरीति | गौरी मानवती तस्याः सान्त्वनावसरे तन्नूपुरस्य या कोटिस्तया घृष्टं घर्पणां प्रापितं शेखरेऽवतंसे चन्द्रशकलं यस्य स तथा । त्रिपुरेति | त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वय- मेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति | मकरध्वजस्य कंदर्पस्य यो वंसो दाहस्तेन विधु- रया दुःखितया रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं यत्करयुगं हरतयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेनार्चितौ पूजितौं चरणों पादौ यस्य सः | प्रलयेति । प्रलयसंवन्ध्यनलो वह्निस्तस्य शिखा ज्वालाखासां कलापः समू- हस्तेन कपिलः पिङ्गलो यो जटाभारः सटासमूहस्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारा- तिरन्धकनाम्नो दैत्यस्यारातिः शत्रुभगवान्माहात्म्यवान् | उत्सृष्टेति । उत्सृष्टा त्यक्ता कैलासवासप्रीती रजता- व्यवस्था स्नेहो येन सः । 1 तस्यां चेति । तस्यां नगर्या उज्जयिन्याम् । एवमिति । एवंविधायां पूर्वोक्तप्रकारेण व्यावर्णि- तस्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि – तत्र प्रथमान्तानि स वण्यपि राजविशेषणानि | नलो नैपवन नहुपो नृपविशेषो योऽगस्तिशापादजगरी जातः, ययातिर्यदु- पिता, धुन्धुमारः कुबलाश्वः, भरतो दौंष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः स दृशः । ‘प्रख्यः प्रकारः प्रतिमः' इति कोशः | भुजेति । भुजवलेन बाहुवलेनार्जितमुपार्जितं भूमण्डलं पृथ्वीमण्डलं येन स तथा फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्रशक्तिरुत्साह 27 -43 कादम्बरा सप्तप्तन्तुपूतमूर्तिः उपशमितसकलजगदुपलवः विहाय कमलवनान्यवगणथ्य नारायण- वक्षःस्थलवसतिसुखमुत्कुल्हारविन्दहस्तया शूरसभागमव्यंस निन्या निर्व्याजमालिङ्गि- , तो लक्ष्म्या महामुनिजनसंसेवितस्य मधुसूदनचरण इव सुरसरित्प्रवाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजनसंतापकारिणः स्थिरस्थापि नित्यं भ्रमतो निर्मलस्या- पि मलिनीकृतारातिवनितामुखकमलद्युतेरतिधवलस्यापि सर्वजनरागकारिणः, सुधासू- तेरिव सागर उद्भवो यशसः, पाताल इवाश्रितो निजपक्ष क्षितिमीतैः क्षितिभृत्कुटिलैः, ग्रहगण इव बुधानुगतः, मकरध्वज इवोत्सन्नविग्रहः, दशरथ इव सुमित्रोपेतः, पशुपति- ★ १ रीरं यस्य स तथा | प्रगाजादीनि पडङ्गानि, सप्तमः प्रधानमिति सप्ततन्तवः | उपशासितेति । उपश- मितः शान्ति प्रापितः सकलजगतः समग्र विष्टपस्योपलव उपद्रवो येन स तथा | प्रकारान्तरेण तमेव विशेषयमाह — विहायेति । कमलवनानि नलिनखण्डानि विहाय यक्ला । नारायणस्य कृष्णस्य यद्वक्ष:- स्थलं भुजान्तरस्थकं तत्र या वसतिर्निवासस्तस्माद्यत्सुखं सातं तदवगणय्यावगणनां कृत्वा | उदिति । उत्फु विकसितं यदरविन्दं कमलं तद्वद्धतौं यस्याः सा तया | शूरेति । शुण सुभटेन यः स- मागमः संवन्धस्वस्मिन्व्यसनमासक्तिर्विद्यते यस्याः सा तथा लक्ष्म्या श्रिया निर्व्याजं निष्कपटमालिङ्गित उपगृहितः | रात्वस्य प्रभव उत्पत्तिस्थानम् । तत्रोपमानमाह - महेति | महामुनिजना वसिष्ठादयस्तैः सं सेवितस्य पर्युपासितस्य | सत्यस्य प्रभवः | कस्य क इन। गुरसरित्प्रवाहस्य स्वर्धुनीरयस्य मधुसूदनचरण इव हरिपाद इव । यथा हरेः पादः सन्या उत्पत्तिस्थानं तथायमपि सत्यस्येति भावः । विरोधोत्या तगेव विशेषयमाह—यश इति । यशसः श्लोकस्योद्भव उत्पत्तिस्थानम् । तत्रोपमानमाह - सुधारित । सुधासूतेश्चन्द्र सागरः समुद्र इव | 'अग्विजचन्द्रः' इति कविरूढिः । अथ च चन्द्रयशसोः सा- मयं प्रदर्शयंस्तद्विशेषणान्याह - शिशिरेति । शिशिरस्यापि शीतलस्यापि रिपुजना वैरिजना विरहिजना वा तेषां संतापो दाहस्तत्कारिण इति विरोधः | तत्परिहारतु संतापश्चित्तोद्वेग इयर्थात् । स्थिरेति । स्थिरस्यापि निश्चलस्यापि नित्यं सर्वकालं भ्रमतो गच्छतः । 'सर्वदिग्गामुकं यशः' इति कविरूदेवि रोधः । तत्परिहारस्त्वाकल्पान्तस्थायित्वात्स्थिरो नित्य इयर्थात् । निर्मलेति । निर्मलस्यापि गतमलस्या- पि मलिनीकृता कश्मलीकृता अरातिवनितामुखान्येव कमलानि मुखवत्कमलानि वा तेषां युति नेति विरोधः | तत्परिहारस्तु निर्मलस्य स्वच्छस्येत्यर्थात् । अत्र यशःशब्दस्य नियनपुंसकत्वात्तद्विशेषणे द्यु- तिपदेन नुमागमः । 'दधिदूर्वादौ मङ्गले' इतिवद्हुव्रीहिः । अतीति । अतिधवलस्याप्यतिशुक्लस्यापि सर्वजनानां समग्रलोकानां रागकारिण इति विरोधः । तत्परिहारस्तु रागः स्नेहस्तत्कारिण इयर्थात् । अत्र सर्वत्रापिशव्दो विरोधद्योतको विशेषोक्तिर्वा । पातालेति । पातालं रसातलं तद्वदिव । उभयोः सा- भ्यं प्रदर्शनाह– आश्रित इति । क्षितिभृतो राजानः पर्वताश्च तंपु कुटिला वकारखैराश्रित आसेवितः । उभयं विशिनधि - निजेति । निजा आत्मीया ये पक्षाः स्वजना वाजाश्च तेषां क्षितिः अगला सीता स्वा पूर्वभागः । १०९ , रिव गहासनानुयातः, गुजगराज इव क्षमाभरगुरुः, नर्मदाप्रवाह इव महावंशप्रभवः, अव- तार इव धर्मस्य प्रतिनिधिरिव पुरुषोत्तमस्य, परिह्तप्रजापीडो राजा तारापीडोऽभून् । यस्तमः प्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमामूलतो धर्म दशानने- कैलास पशुपतिरिवावष्टभ्य पुनरपि स्थिरीचक्रे । यं च रविप्रलापर्जनितदयार्द्र- हृदयहरनिर्गितंगपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरंगधौत मेखलापत्रान्तर्वि-. चारितारागणद्वगुणिततटतरुकुसुमप्रकारादुद्यदिन्दुबिम्ब विगैलद मृतबिन्द्व साराई चन्दना- वृशिशिरक र रतुंरगखुर शिम्ब रोल्लेख खण्डितोल्लसल्लविङ्गपल्लवादेरावत कैरलून सल्लकी किसलय- ने शोगनं गन्गिनं गृहनतः सहितः | पक्षे सुमित्रा लक्ष्मणजननी | पश्चिति । पशुपतिरीश्वरस्तद्वदिव | महेति । महनीया सेना सैन्यं तथानुगातोऽनुगतः । पक्षे गहासेनः पण्मुखः | भुजगेति | भुजगरा- जोडअन्नमदिन | क्षमेति । क्षमा क्षान्तितम्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी | शे पेण स्वपुष्ले वा प्रति लोक नर्मदेति । नर्मदा मेकलाद्विजा तस्याः प्रवाहो रयस्तद्वदिव | महति | महकुलं नस्सात्मगन उत्पत्तिप्रेस स तथा । पक्षे महावंशो महावेणुः | वंशमूलानमंदा. प्रवाहः प्रादुर्गव इति लोकोकिः । अनवार का धर्मस ॲगसोडवतार इव जन्मान्तरमिव । प्रतीति । एम्पोनसम्म ष्णिोः प्रतिनिधिः प्रतिभास इव । परीति | परि सामस्त्येंन हता ध्वस्ता प्रजापीडा प्रकृति- पीडा येन म गया | अन्नग प्रांगेगोकः | 1 स य इति । सः वासपीड: पशुपतिवि कलिकालेन दशाननेनेवामूलतज तुझं मर्यादीकूल नम्वदच्वा कैलारामित्र पुनरपि स्थिरीचके दृढीचकार | अथ कलिकाल विशेषणान-तम इति । गोड्यानं वश प्रगरः प्ररारणं तेन मलिनं कइमलं वपुः शरीरं यस्य स पानि | पापेनमा बहुलेन टटेन । 'बहुलं स्टम्' इति कोशः । यं चेति । यं तारापीडं को बनोधारं गिनं अकेले नामितवान् । तमेव विशिनधि - रतीति | रतेः प्रलापेन पस्टिवनेन जाननोन्पादिता या दया करुणा तपाई स्विनं हृदयं चेतो यस्यैवंभूतो यो हरः शंभुस्तन निलिम | यं चेति । गं राजानम् | आशैलेति | उदयनाम्न आरौलात् उदयाचलं शैलं आ भवादन आमेन्विति | मेनुबन्नात सेतुबन्धं आ मर्यादीकृत्य । आमन्दरादिति । मन्दर संख्या गंगावकिय । आगन्धमादनादिनि | गन्धमादनं पर्वतमा मर्यादीकृत्य | पूर्वदक्षिणपश्चिमो- अग्मनवीकरोति गानः अननिषा राजानः प्रणेगुनगश्रकुरियन्वयः । अथोदयादि विशेषयन्नाह - जलेति ।ळांनषः समुद्रमस्य तरंगाः कहाँलास्तैगीता क्षालिता मेखला मध्यभागो यस्य स तथा स्मान | पत्रमिति | गणनामध्ये विचारी गमनशीलो यस्तारागणो नक्षत्रसमूहस्तेन द्विगुणि- तोऽनिकामताडनष्णां नगुरक्षाणां कुगुगप्रकरः पुष्परागृह यस्मिन्स तथा तम्मात् । उद्यदिति | उद्यदुसंभूनादा सेतुबन्धात्, अच्छनिर्झर जलधौत्ततारकासार्थादमृतमथनोद्यत बैकुण्ठकेयूरपत्रमक- रकोटिकपणमसृणितप्राणः सुरासुरहेलावलयितवासुकि समाकर्षणप्रारैम्भचलित चरणभरद- लितनिसेम्बक्रटकादमृतसीकरतिक्तसानोरीमन्द रात, नरनारायणचरणमुद्राङ्कितबदरिकाश्रम- - रमणीयात्कुबेरपुरसुन्दरीभूपणरवमुखर शिखरात्सप्तर्षिसंध्योपासनपूतप्रस्रवणाम्भसोवृकोदरो- इलिससांगन्धिकखण्ड सुगन्धिमण्डलौंदागन्धमादनात्, सेवा जलिकमलमुकुलैदन्तुरैः शिरोभि- प्रागेवोक्तम् । इनः सेतुबन्धविशेषणानि । कपीति | कपिवलेन वानरसैन्येन विलुप्तानि लोपं प्राप्तानि बिरला तुच्छा या लवलीनाम्नी लता वल्ली तस्याः फलानि यस्मिन्स तथा तस्मात् । उदधीति । उदधेः समुद्राद्विनिर्गता या जलदेवता जलाधिष्ठात्री तया वन्द्यमानौ नमस्क्रियमाणौ राघवस्य रामचन्द्रस्य पादौ चरण यस्मिन्स तथा तस्मात् । अचलानां पर्वतानां यः पातस्तेन दलितानि भिन्नानि यानि शङ्ख- कुलानि जलजसगृहानि तेषां शकलैः खण्डः तारकितं संजाततारकं शिलातलं यस्मिन्स तथा तस्मात् । नलेति | नलेव्युपलक्षणं नीलजाम्बवत्प्रमुखानाम् । तेन नलादीनां वानराणां यानि करतलानि तैराकलितं व्याप्तं यच्छेलसहस्रं पर्वतसहस्रं तेन संभूतान्निष्पन्नात्सेतुवन्धात्समुद्रवन्धादित्यर्थः । लङ्कायां गच्छता रामच- न्द्रेण रामुद्रबन्धनं विहितमिति लौकिकाः । अथ मन्दर विशेषणानि - अच्छमिति | अच्छं निर्मलं यन्नि- रिजलमिति निर्झगे झरस्तस्य जलं पानीयं तेन धौताः क्षालितास्तारकासार्था नक्षत्रसमूहा यस्मिन्स तथा तस्मा- त् | अमृतेति | अमृतं पीयूपं तदर्थं यन्मथनम् | समुद्रस्येति शेषः । तत्र उद्युक्तो यो वैकुण्ठः कृष्णः । स हि मधनवैलायां पुरः स्थितं मन्दरमालय स्थितः । तस्य यत्केयूरपत्रमङ्गदपत्रं तस्य या मकरकोटि- साया यत्कपणं घर्षणं तेन मसृणिताः लक्ष्णीकृता ग्रावाणः शिला यस्मिन्स तथा तस्मात् । सुरेति । सुरा देवाः, अनुरा दलाः तेईलया कीडया एकोत्साहेन वा वलयितो वलयाकारतां प्रापितो यो वासुकिर्नागराजरतस्य यत्समाकर्षणं तस्य यः प्रारम्भ उपक्रमस्तस्माच्चलितः स्वस्थानाच्युतो यश्चरणभरः पादसमूहस्तेन दलित चूर्णितो नितम्बकटको यस्मिन्स तथा तस्मात् | अमृतेति | अमृतस्य पीयूषस्य ये सीकरा: पृतस्तैः सितानि सिञ्चितानि सानूनि शिखराणि यस्य स तथा तस्मादामन्दराचलादिति प्रागेव व्याख्यातम् । अथ गन्धमादनं विशेषयन्नाह – नरेति । नरनारायणी नामार्जुनवासुदेवौ तयोर्या चरणमुद्रा पादन्यासस्तयाङ्कितश्चिह्नितो यो बदरिकाश्रमस्तेन रमणीयात्सुन्दरात् । कुवेरेति । कुबेरपुरमलकापुरी तस्याः सुन्दर्यः स्त्रियस्तासां भूपणरवेणा- गरणरान मुखराणि वाचालानि शिखराणि यस्मिन्स तथा तस्मात् । सप्तपति | राप्तपणां संध्योपास- नेन संध्यावन्दनेन पूतं पवित्रं प्रस्रवणाम्भो निर्झराम्भो यस्मिन्स तथा तस्मात् । वृकोदरेति । वृकोदरेण भीमनोइलितं छदितं सौगन्धिकखण्डं सौगन्धिकाभिधं वनं तेन सुगन्धि सुरभि मण्डलं भूमिभागो नस्य स तथा तस्मात् । अत्र कथा - पाण्डवा द्यूते जिता विन्ध्याटव प्रविष्टाः । तत्र द्रौपद्या दोहद उत्पन्नः सौगन्धिककुसुमेषु । ततो भीमसेनेन गत्वा सरस्तदध्यासीनं नागराजं जिला तत्कन्यकां चोलूप्याख्यां परिणीय सौगन्धिककुसुमानि गृहीत्वा स्वाश्रम मेवाययौ | गन्धमादनादिति प्रागेव व्याख्यातम् । अथ नृपान्विशेषय- माह - शिरोमिरिति । शिरोभिर्मस्तकैरुपलक्षिप्ताः । कीदृशैः । सेवेति । सेवायै योऽञ्जलिः स एव कमलमुकुलं पूर्वभागः । १११ ञ्चरणनखेमयूखग्रंथितमुकुटपत्रलताग्रन्थयो भयचकिततरलतौरदृशो भुजवलविजिताः प्रणे- सुरवनिपाः । येन चानेकैरलांशुपल्लविते व्यालम्बिमुक्तफलजालके दिग्गजेनेव कल्पतरावाक्रान्ते सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सर्वदिश: । यस्मै च मेन्ये सुरपतिरपि स्पृहयांचकार । यस्माच धवलीकृतभुवनतलः सकललोकहृदयानन्दकारी क्रौ यादिव हंसनिवहो निर्जगाम गुणगणः | यस्य चामृतामोद सुरभिपरिमलया मन्दरोर्खेत- बहुलदुग्धसिन्धुफेनलेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवनमंभ्रम्यत कीर्त्या | यस्य चातिदुःसहप्रतापसंतापविद्यमानेव क्षणमपि न मुमोचार्तपत्रच्छायां राज- लक्ष्मीः । तथाच यस्य '” दिष्टिवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, मङ्गलैमिव बहु मेने १४. , तेन दन्तुरैर्विपमैः चरणेति। तस्य राज्ञवरणौ पाहाँ तयोः नखा नखरास्तेषां मयूखाः किरणास्तैर्मथिता मुकुटे या पत्रलता तस्या ग्रन्थयो येषां ते तथा मयेति । भयेन माध्वसेन चकिता त्रस्ता तरला कम्पना तारा कनीनिका यासामेवंविधा दृशो येषां ते तथा | सुजेति । भुजवलेन वाहुबलेन विजिता निर्जिताः । अन्वयस्तु प्रागेवोक्तः। येन चेति । येन च राज्ञा दिग्गजेनेव कल्पतरी सिंहासने नृपासन आक्रान्ते सति भरेण भारेणाया- मिन्यो विस्तारवत्यः सर्वदिशो नेमुः प्रणता वभूवुः । का इव | लता इव व्रतत्य इव | कीदृश्यः | शिलीमुखा भ्रम- रास्तेषां व्यतिकरः संवन्धस्तेन कम्तिा धूताः । दिक्पक्षे शिलीमुखा वाणाः । अथ च सिंहासनविशेषणानि - अनेकेति । अनेकानि रत्नानि तेषामंशवः किरणास्तैः पलविते किसलयिते । व्यालम्बीति | व्यालम्बी- न्यालम्वमानानि मुक्ताफलानां रसोद्भवानां जालकानि समूहा यस्मिन् । यस्मै चेति । अहमिति मन्ये । यस्मै राज्ञे सुरपतिरिन्द्रोऽपि स्पृहयांचकार सस्पृहोऽभूत् । 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञायां चतुर्थी । इन्द्रस्पृहणीयतामाह - यस्मादिति । यस्माद्राज्ञो गणाः शौर्यादयस्तेषां गुणः समूहो निर्जगाम बहिर्निर्ययौ । यस्मादित्यवधौ पञ्चमी । गुणान्विशिनष्टि - धवलीति | धवलीकृतं शुश्रीकृतं भुवनतलं विष्टपतलं येन स तथा । सकलेति । सकललोकानां समग्रजनानां यानि हृदयानि चेतांसि तेषामान - न्दकरी प्रमोदकृत् । कः कस्मादिव | नाम्नः पर्वतैकप्रदेशाद्धंसनिवहः सितच्छदसमूह इव | यस्येति । चः पूर्वोक्त समुच्चये । यस्य राज्ञः कीभिख्यया दशसु दिक्षु मुखरितभुवनं यथा स्यात्तथाभ्र- म्यतागम्यत | भावे रूपम् । अथ कीर्तिविशेषणानि - अमृतेनि | अमृतस्य पीयूषस्य य आमोदस्तद्व त्सुरभिः प्रकटितः प्रगटः सुगन्धिश्च परिमलो यस्याः सा तया । 'कीस: सौगन्ध्य वर्ण्यते' इति कविस- मयः । धवलीति | धवलीकृतः शुश्रीकृतः सुरासुरलोको देवदानवलोको यया सा तया | कयेव | मन्द- येति । मन्दरेण स्वर्णाद्रिणोद्धतो दुर्दान्तो यो बहुलो दृढो दुग्धसिन्धुः क्षीरसमुद्रस्तस्य फेनोऽब्धिकफस्तस्य ११२ कादम्बरी । मन्त्रमिव जजाप, आगम मिव न विसस्मार चरितं जनः । यस्मिंश्च राजनि गिरीणां विपक्षता प्रत्ययानां परत्वम, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः जलधराणां चापधारणम्, ध्वजानामुन्नतिः, धनुपामवनतिः, वंशानां शिलीमुखमुखअतिः, देवतानां यात्रा, कुसुमानां बन्धनस्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारिप्रवेशः, तैक्ष्ण्यम - सिधाराणाम्, तिनामग्निधारणम्, ग्रहाणां तुलारोहणम्, अगस्त्योदये विषेशुद्धिः, केश- नखानामायतिभङ्गः, जलददिवसानां मलिनाम्वरत्वम्, रत्नोपलानां भेदः, मुनीनां योग- तं दिष्टिवृद्धिमिव भाग्याभ्युदय मित्र जनो लोकः शुभावाकर्णितवान् | उपदेश मित्र गुरु निर्देश मिव जग्राह गृहीत- वान्। मङ्गलमिव श्वोवसीय मिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् । मन्त्रो देवताधिष्ठातृकस्तमिव जजाप जपितवान्। आगमः सिद्धान्तस्तमिव न विसस्मार न विस्मृतवान् | जन इत्यस्य सर्वत्र संबन्धः । यस्मश्चेति । यम्मिं स्तारापीडे राजनि । ‘डियो' इति वाकारलोपः । इदं पृथिव्यामासीत् । तदेव दर्शयति — गिरीत्यादि । गिरीणां पर्वतानां विपक्षता पक्षराहित्यम् | इन्द्रेण पक्षाश्छिन्ना गिरीणामिति प्रागेत्रोक्तम् । न तु लोकानां विपक्षता दस्युता । प्रत्ययानां खादीनां परत्वं प्रकृत्युपरिवर्तमानत्वम् । न तु लोकानां परत्वं भिन्नत्वं शत्रुत्वं वा । अभिमुखं जनानामवस्थीयतेऽनेने त्यभिमुखावस्थानम् | कर्मणि ल्युट् | दर्पणानां मुकुराणाम् । न तु लोकानां कस्यचित्पुरतः करयाप्यवस्थानम् | सर्वेषां लक्ष्मीवत्वादिति भावः | शूलपाणिरीश्वरस्तस्य प्रतिमाया मूर्तदुर्गा पार्वती तयाश्लेषोऽभिष्वङ्गः । न तु लोकानां दुर्गं विषमस्थलं तेन संध्यपः संवन्धः राजग्रहाभावात् । जलधराणां मेघानां चापधारणमिन्द्रधनुर्धरणम् । न तु लोकानाम् | भयाभावात्र धनुरादानम् ध्वजानां वैजयन्तीनामुन्नतिरूर्ध्वमुखत्वेन गमनम् । न तु लोकानाम् | अहंकृतेरभावात् । धनुषां चापानामवनतिरवन- मनम् । न तु लोकानां वलात्कारेण नतिः । सर्वेषां स्वाधीनवृत्तिात् । वंशानां वेणूनां शिलीमुखा भ्रमरा- स्तेषां मुखैराननैः क्षतिश्छेदः । न तु लोकानां शिलीमुखा वाणास्तैः क्षतिः पीडा | भावात् । 'पत्रि- प्वजिह्मगशिलीमुखकङ्कपत्रः' इति कोशः । देवतानां यात्रा क्षणविशेषः । न तु लोकानां यात्रा भयादन्यत्र गमनम् । 'यात्रा स्याद्यापने गतौ' इत्यनेकार्थः | कुसुमानां पुष्पाणां वन्धनेन ग्रथनेन स्थितिः । न तु लो- कानां वद्धत्वेनावस्थानम् | सर्वेषां निरपराधित्वात् । इन्द्रियाणां करणानां निग्रहो निरोधः | न तु लो- कानां निग्रहो दण्डः | वनकरिणामरण्यवासिगजानां वारिप्रवेशः । यया गजबन्धनं क्रियते सा वारिः । 'वा- रिः स्याद्गजबन्धनी' इति कोशः । नतु लोकानां दिव्यार्थ वारिप्रवेशः । तैदण्यं छेदशक्तिरसिधाराणां सद्गाग्रभागा- नाम् । न तु लोकानां तैक्ष्ण्यं क्रौर्यम् । व्रतिनां योगिनामग्निधारणम् । न तु लोकानामग्रौ धारणम् । ग्रहाणां नक्षत्राणां तुलारोहणं तुला राशिस्तस्यामारोहणं संक्रमः । न तु लोकानां दिव्यार्थ तुलारोहणम् | अगस्त्योद- येऽगस्त्यस्य मुनेरुदये विषशुद्धिर्विपं पानीयं तस्य शुद्धिः स्वच्छता । न तु लोकानां विषेण शुद्धिः कलङ्काप- हारः । तदुक्तम् - 'सप्तयवप्रमाणं वत्सनाभविषं तेन म्' इति । केशनखानामायतिर्विस्तारस्त स्या भङ्गो विच्छेदः । न तु लोकानामायतिरुत्तरः कालस्तस्य भगो लक्षणया दुःखजनकत्वम् | नित्येन तद्वि- } कादम्बरी । , ″ संधिविग्रहः त्र्यम्बक इव प्रसाधितदुर्गः, युधिष्ठिर इव धर्मप्रभवः, सफलवेदवेदाङ्ग वित्, अपराज्यमंङ्गलेकसारः बृहस्पतिरिव सुनासीरस्य कविरिव वृषपर्वणः, वसिष्ठ इव दशरथस्य, विश्वामित्र इव ग़मस्य, धौम्य इवाजातशत्रो:, दमनक इव नलस्य; सर्वका वाहितमतिरमात्यो ब्राह्मणः शुकनासो नामसीत् । यो नरकासुंरशस्त्रप्रहारभीपणे भ्रमन्मन्दर नितम्वनिर्दय निष्पेष कठिनांसपीठे नारायणत्र- क्षःमलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यं चासाद्य दर्शितानेकराज्यफ- स्ला कृते पाइपमनेकप्रतानगहना विस्तारमुपययौ प्रज्ञा । यस्य चानेकचारपुरुपसहस्रसंचार- विस्वानसभइदिव | कथा नात्र - राजगृहे जरासंधपित्रा वृहद्रथेन राशीपुत्रार्थमाराधितेन महर्षिणा कोशिकताम्रफलं प्रदत्तम् । सोऽर्वार्ध कृत्वा राजमहिपीभ्यां दत्तवान् । तयोश्चार्वार्धशरीरं बालकद्वगं अगम् । तदृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमाँ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरा- काम सेवनमस्येति वार्ता । उभयं विशिष्टि - घटितेति | घटितौ विहितो संधिविग्रही येन । तत्र सपः नाम विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्यति घटि- गर्नयनिग्रटं नग्य जरासंधस्येति द्वितीयाबहुव्रीहिः | त्र्यम्बकेति | व्यम्बक ईश्वरस्तद्वदिव | प्रसाधि- तेति । प्रसाधितं वायत्तीकृतं दुर्गं विषमस्थलं येन | पक्ष प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन स तथा । युधिष्ठिर इति । युधिष्ठिरो धर्मपुत्रस्तद्वदित | धर्मस्य नीतिधर्मादेः प्रभव उत्पत्तिर्यस्मात् । पक्षे धर्मात् यो यस्येति विग्रहः | सकलेति | सकलानि समग्राणि यानि वेदवेदाङ्गानि शिक्षादीनि तेषां विज्ञाता | अशपति । अशेषं समग्रं यदाज्यं तत्र मङ्गलेकसारः कल्याणैकरहस्यभूतः | प्रकारान्तरेण तमेव विशेषता विजयवाह सुनासीरस्येन्द्रस्य वृहस्पतिः सुरगुरुस्तद्वदिव| वृषपर्वणो दैत्यस्य कविः शुकस्तद्वदिव| दशर- अन्य रामपितुर्वमिष्टोऽरुन्धतीजा निस्तद्वदिव | रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकस्तद्वदिव| अजात- सवीधर्मपुत्रस्य श्रौम्यः सचिवस्तद्वदिव | नलस्य नैपधेर्दमनकाभिधानोऽमात्यस्तद्वदिव । अयं तारापीडस राज्ञ भः सर्व इति । गर्वकार्येषु समग्रकृयेष्वाहिता स्थापिता मतिर्बुद्धिर्येन स तथा | अन्वयस्तु प्रागेयोचः । य इति । यः शुकनागः प्रज्ञावलेन बुद्धिसामर्थ्यनादुष्करलाभां स्वल्पयासलभ्यां लक्ष्मीं श्रियममन्यत अनवान् । कीडशीम् । नारायणस्य कृष्णस्य यद्वक्षःस्थलं भुजान्तरं तत्र स्थित मासेदुपीसपि । एतेन तत्प्राप् संस्काटित्यं सूचितम् । वक्षःस्थलं विशिष्टि – नरकेति । नरकासुरो दैत्यस्तस्य शस्त्राणि तेषां ग्रहारोऽगि- पाकीन भीषणं भयानकें । भ्रमदिति | भ्रमच्चासौं मन्दरश्च भ्रमन्मन्दरस्तस्य यो नितम्वः कटकरतस्य योनि- यी नुकम्पं निष्पेषणीभावस्तत्कर्तव्यतायां कठिनं कटोरमंसपीठं स्कन्धपीठं यस्मिन् । अथवा निम्मेषेणान- ननिविशेषेणैति योग्यम् | मथनावसरे हि मन्दरनितम्वा अंसयोलग्ना इति भावः । एतेन मन्दरादप्यंगयोर- विककाठिन्यमिति ध्वनितम् | यमिति | यं शुकनासाख्यमासाद्य ग्राप्य प्रज्ञा विस्तारं विस्तीर्णतामयपूर्वभागः | ११५ निचिते चतुरुदधिवलयंगरिभित्रमाणे धैरणीतले भवन इवाविदितमहरहः समुसितमपि राज्ञां नामीन | स राजा बाल एवं सुरकुजैरकरपीवरेण राज्यलक्ष्गीलीलोपचानेन सकलजंगदमय- दोनयवदीशायृपेन सुरद मिळवागरी निजालजटिलेन निविलागतिकुलप्रलयभूमकेतुदण्डे- न बाहुना विजिय सप्तद्रीपवळयां वसुंभरां वच्छुिकनामनाम्नि गत्रिणि सुहृदिव राज्यभारमारोग्य सुस्थिताः प्रजाः कृत्वा कर्तव्यशेषगपरसपश्यत् । प्रशमिताशेपवि- पेक्षतमा विगतीशङ्कः शिथिलीकृतवसुंभगव्यापारः श्रीयो यौवनसुखान्यनुवभूव | तथा हि । कदाचिदुसरकठोरकपोलपुलक जरिवकर्णपद्धवानां प्रणयिनीनां चन्दनजलच्छटाभिरिव स्गितसुभाच्छविभिरभिषिच्यमानः, कर्णात्मलेखि लोचनांशुभिस्ताव्यमानः कुंकुमधूलि - भिरिवाभरणप्रभागिराकुलीक्रियमाणलोचना भवलांशुकैरिव करनवमैगृमजालकैराहन्य- संचार: परिभ्रमणं तेन निति चतुरिति । बीनां नवःसमुद्राणां न करणं तय था विभिना विगुणिता परिषः परिक्षेपः स एवं प्रमाणं गम न वांगन | म इति । स राजा नासपी बाल एवं मुरर्गत | मुस्कुठारो हसिगळसस कः झुण्डा तहसी- नरेण पुप्रैन । गज्येति । राजळगांगभियोगमा अदोषभानेन डोप | कति । सकलजग- वः गगमनिष्ठपस गजगदानं तदेव यज्ञदीक्षा नत्र यूपेन यज्ञबम्न स्फुरदिति | स्फुरणी दीयमाना गागिळता सालना नग्या गरीविजाले कान्तियगृहस्तेन जटिलन योन। निखिलेनि | निसिळाः सगया येऽसनगः अवबस्तेषां यानि कुन्यांन वेषां पळगो विनाशमान धूमकेतुविशेषम्य दण्येन पुच्छेन । दण्ण- कुतिस्पलायु व्हायेति भावः । एवंविषेव बाढ़ना सुजेन | समेति | अम्बश्शाल्मलिकुशकोचशाकपुष्कसः गड़िीपा एवं वयं कणं यस्या एवंगत वसुंधरा नित्रियांकनागनाभि मन्त्रिण सुदिव मित्र इन समारभारोप्य विभाग सुलिवाः सुमेत मागिन्दः प्रजाः प्रकृतीः कुला निष्पाय वर्तजशेषमितः परं के कर्वजमतीयपरं विचारांवर्ग कार्यगपगर्वियन्नमः | प्रशमितति | प्रशमिताः शान्ति प्रापिता अमेयाः समग्रा पिता दुग्यतो येन तम भावसता तया 1 अतएव निगवास farferyfa 1 fair-duen Weinpir Tiran: iei-giunè engiris er een निर्मयः । geht angen यौवनण सारुण्यग्ण युगानि भोगंगोगादीव्यनगवानुमनांजपयी । नगन तथा हीति | marfafefa inafar admisemist/TARE ENUMPER VN Meteorolne favorietenir- लग्नयः । कि किलमाणः । अभिसंपन्यगानः विन्यमानः । नमः । ग्मिनीष सिर्व नदेव सुमाग्रनं तस्साइड- hafen aistientatieiet utvisvinti kritikai arça assesseriaiearbesiameerir ferFE १९६ कादम्बरी । मानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिरावध्यमानः न्मणिवलय कैलकलरमणीयम्, अतिरभसदलितदन्तपत्रदलदन्तुरशयनम्, लगलदलक्तकरक्तशेखरम्, सरभसकचग्रहचूर्णितमणिकर्णपूरम्, पङ्कपत्रलताङ्कितप्रच्छदपटम्, अच्छश्रमजलकणिकालुलितगोरोचन तिलकपत्रभङ्गम्, अन- ङ्गपरवश: सुरतमाततान | कदाचिन्मकरकेतुकनकनाराच परंपरा भिरिव कामिनीकरपुटवि- निर्गताभिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटाप्रहारपाटलीकृतदु- कूलो मृगमदजलविन्दुशवलचन्दनस्थासकः कनकशृङ्गकोशैश्चिरं चिक्रीड । कदाचित्कुच चन्दन चूर्णधैवलितोर्मिमालम्, चटुलतुला कोटि वाचाल चरणालक्कै कसिक्तं समिथुनम्, अलकनिपतितकुसुमसारम् लवमानकर्णपूरकुवलयदलम् उन्नत नितम्बैक्षोभ- 19 ₹व देष्टाधराघूँत करतल चल- उत्क्षितचरणत- उल्लसितकुचकृष्णागुरु- .9 जालकैः समूहैराहन्यमान आघातविषयीक्रियमाणः | चम्पति | चम्पको हेमपुष्पकस्तस्य कुसुमानां पुष्पाणां दलानि सण्डानि तेषां मालिका मालास्ताभिरिव भुजलताभिर्वाहुवलीभिरावध्यमानः संयम्यमानः | इतः सुरतविशेषणानि – दऐति | दष्टः खण्डितो योऽधरो रदनच्छदस्तेनाधूतं कम्पितं यत्करतलं तेन चलन्ति यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीयं मनोहरमत एवातिरभसमतित्वरं दलितानि द्वेषीकृतानि यानि दन्तपत्राणि कर्णाभरणानि तेपां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् | उत्क्षि- तेति । उत्क्षिप्तावृवकृतौ यो चरणौ पादौ ताभ्यां गलत्लवद्योऽलक्तको यावकरसस्तेन रक्तो रञ्जितः शेखरोऽव तंसो यस्मिन् | सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णितं मनं मणिकर्णपूरं रत्नोपेतं ध्रुव- णभूषणं यस्मिन् | उल्लसितेति | संभोगावस्थायामुल्लसिता उल्लासं प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ता गिरकितचिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् । अच्छेति । अच्छं निर्मलं यच्छूमजलं रतक्कान्तिपानीयं तस्य कणिकाः पृषन्ति तैर्लुलितो विलुप्तो गोरोचनातिलकपत्राणां भङ्गो यस्मिन् | अन्वयस्तु प्रागेवोक्तः । कदाचिदिति । स राजा कनकटङ्गकोशै; सुवर्णघटितटङ्गसंघातैः चिरं चिरकालं यावच्चिकीड क्रीडां कृतवान् । 'क्रीड कीडने' धातु: । लिटि रूप- म् । कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिअरीकियमाणः कायो यस्य स तथा । कीदृशीभिरिव | म करकेतु मंदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा वाणास्तेषां परंपराभिरिव । कीदृशीभिः | कामिन्यः स्त्रिय- स्वासां करपुटा हस्तसंपुटास्तेभ्यो विनिर्गताभिर्निःसृताभिः । पुना राजानं विशिष्टि - लाक्षेति । लाक्षा- जलं यावकजलं तस्य छटास्तासां प्रहारोऽभिवातस्तेन पाटलीकृतं तरक्तीकृतं दुकूलं दुगूलं यस्य स तथा । मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य विन्दुना पृपतेन शवला: कर्वुराश्चन्दनस्थासका मलयजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । कदाचिदिति | सहावरोधजनैरन्तःपुरलोकैर्वर्तमानः स राजा जलकीडया गृहदीर्घिकाणां भवन- वापीनामम्भः पानीय मेतादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचानां स्तनानां यानि चन्द्रनवर्णानि सलयन श्रोहाळता भी पूर्वभागः । अर्जरिवतरंगम, उदलितवालपर्यग्ननलिन निपतितलिपटलम्, अनवरतकै रास्फालनस्फुरत्फे नबिन्दुचन्द्रकिनं सावरोधजनो जलक्रीडया गृहदीर्घिकाणागम्भप्रकार | ११७ कदाचित्संकेतर्वाचताभिः प्रणयिनीभिगवद्धमङ्गुरभृकुटिभिरारणितपरिहार्यमुखरभुज- लताभिर्वकुळकुसुमांचलीमि: संयतचरणो नम्बकिरणविमिश्रैः कुगुमदागभिः कृतपराधो दिवसमतास्यत । कदाचिद्रकुलनरुरिव कमिनीगण्डुपमीबुभासँस्वाद्गुदितो विकाशभग- जत | कदाचिदशोकपादप इव युवतिचरणतलप्रहारसंक्रान्तालकको रागगुवाह | कदाचि न्गुसलायुध इव चन्दनबट: कॅण्टावसकोदमदोलकुगुममाल: पानमसेवन । कदाचिद्र- न्यगज इव मदरक्तकपोल्दोलायमानकर्णपछेची मदकल: काननं विचिवनलगाकुसुगसुर- गिपरिमले जगा | कदाचिंकणितगणिनृपुरनिनादावन्दितमानमो हंस इव कमलवनेषु उद्दलिनेति । उद्धिनान्युज्ञिानि नालागि वियानि पामेबंमुतानि पर्यस्तानि नलिवानि कमठानि जेम्यो निगर्विनं सर्व अडिटले गगराठी | अनवरतैति । अनवरतकसरफालयीन निरन्तर- हमाफोडेन फरन्नो देवीप्यमाना से फेनविन्दवाडी-अकलुपनासँरेन मंत्राना बन्दका मेनका गग्मिन् । लास्काहिस्ण कार' । शत नकिने वकिलम् । अन्नगतु पवकः । S } कदाचिदिति दिन प्रतिक्वियं प्रणविनागिनिनीगिरनायव वाडिनोऽगद्दियन्नमः | 'ताङ Medt chat ang; a prepagpint: 1 ser verfir renna #şim talentearr arañía enramaat- गजललागि वानयमेदाददोषः । कीटशः । कृतेति । कुतो विधिनीऽगराम आगो सेन गनथा | पुनः कवक रांगनी बकी नग्णौ पादौ यस ग तथा । ॐः | कुम्मदागभिः पुष्पमालागिः । संविशिष्टाभिः बकुलेति । बकुल: कंगरमण कृग्गानां पुष्पाणामावलिः चणि नवेति । नयानां पुनगंवानां किरणा मयूसा- होर्निगिनैः संपुर्णैः । अस व प्रणांगनीनां विशेषण-संकेतनि । अमुसळे गावश्यगागन्तव्यमिति गोलसेन नकिनागिर्निणीभुवाभिः | भागना, सगं तु नागत इति भावः । अत एवावडा विचिता अनुरा बका बकुदयो गामि आरणिति । आर्पितं शब्दागमानं सत्पारिहार्य कळणं तेन मुसरा वाचाला सुनायां कदाचिदिति | बकुलनमः कंगसदिन विकार्य किम्बस्ताम । भजन साम्नान । नमेकामिनीति | कागिनीनां श्रीणां गो गण्ट्रपतगम गठ गोधुम नग्य भाग पांडनमा क मादसेन मुदिनी तिः । कदाचिदिति । अशोकणापः कश्चिममणि । अशोकसाणं प्रदर्शनाद - युवतीति । युननीनां सीणां वचरणनळप्रहारः पादनानिपानीन कान्तो ऑइलकको नग्य सनमा गगगनुरायमुनाहानव नद प्रापणे' शंन भागोयागप्रगारणं लिटि साम् । कदाचिदिति । एसंग गुगायुवी बनाइदिव। कन्याम्यगाः चन्दनेति । चन्द्रमेन हग्नि- ताण असलः | कण्ठैनि कटानकोडमनी डोला कुसर का न ११८ कादम्बरी । रेमे । कदाचिन्मृगपतिरिय स्कन्थावलम्बि केसरमाल: क्रीडा पर्वतेषु विधवार । कदाचिन्मधुकर इव विजृम्भमाणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम | कदाचिनीलपर्टेविरचितात्रगुण्ठनो बेहुलपक्षप्रदोपदत्तसंकेता: सुन्दरीरभिसार । कदाचिञ्च विघटितकनकपाटं प्रकटवातायनेत्र- नवरतदह्य मानकृष्णागुरुधूमरक्तैरिव पाररावतैरेधिष्ठित विटङ्गेषु प्रसाद कुक्षिषु कतिपयाप्तसुहृत्प रिवृतो वीणावेणुमुरज मैनोहरमवरोधसंगीतकं ददर्श | किंबहुना यद्यदतिरमणीयमविरुद्धमाय- त्यां तदात्वे च तत्तद्नाक्षिप्त चेताः परिसमाप्तत्वादन्येषां पृथिवीव्यापाराणां सिपेवे, नत्यतिव्य- सनितया । प्रमुदितप्र॒जस्य परिसमाप्तसकल मँही प्रयोजनस्य नरपतेर्विषयोपभोगलीला भूषणम् । मानसं यस्य तथा । पक्षे ऋणितमणिनूपुरवयो निनादस्तेनानन्दितं मानसं सरो येनेति विग्रहः । कदाचि दिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडाशैलेषु विचचार व्यहापत् । तमेव विशिष्टि-स्क न्धेति । स्कन्धावलम्बिनी केसरोपयुक्ता माला खग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटाप- निर्यस्येति विग्रहः । कदाचिदिति | मधुकर इव भ्रमर इव लतागृहेषु वल्लीगृहेषु वभ्राम भ्रमणं चकार । कीदृशेषु लतागृहेषु । विजृम्भेति | विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु | कदाचि दिति | सुन्दरी: प्रमदा अभिससार सेवितवान् । कीदृक् | नीलेति । नीलपटेन श्यामपटेन विरचितं विहि तसवगुण्ठनं शिरोवेष्टनं येन स तथा | सुन्दरीर्विशिनटि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो ग्रामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः | कदाचिञ्चेति । अवरोधस्यान्तः पुरस्य संगीतकं नृत्यादि दद- शद्राक्षीदित्यन्वयः। केषु प्रासादा भूपगृहास्तेषां कुक्षयो मध्यभागास्तेषु | तानेव विशिनष्टि - विघटितेति । विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति कियाविशेषणम् । प्रकटा वातायनाः स्पष्ट गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहन- क्रेतनस्तेन रक्तैरिव रजितरिव । एवंभूतैः पारावतै कलरवैरधिष्टिता आश्रिता विटङ्काः कपोतपाल्यो येषु । कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्ययिताः | 'आप्तप्रत्ययितौ समौ' इति कोशः । एवंविधाः सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् | वीणा वकी, वेणुर्वशः, तैंमनो- मुरजो मृदङ्गः, हरमतिरमणीयम् । संगीतविशेषणम् । किं वहुनेति । किं बहु वक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्व- तिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तृत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं स्यान्' इति कोशः । अविरुद्धं नीतिशास्त्रप्रतिषिद्धं तत्तत्सिपेवे सेवितवान् | अतिसुन्दरेण वस्तुनाक्षिप्तश्चे- त्तदा व्यसनमेवेत्याह-~-अनाक्षिप्तेति । अनाक्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह - परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णाभूतत्वात् । न त्वतिव्यसनितया तदासक्ततयेत्य- र्थः । एतदेवार्थान्तरन्यासेन विवृणोति – प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा तस्य । परीति | परिरामाप्तं परिपूर्णकृतं सकलं समग्र महीप्रयोजनं वसुधाकृत्यं यस्यैवंभूतस्य नरपतेः । विषयेति | विषयाः स्रक्चन्दनादयस्तेषामसकृदुपभुज्यन्त इत्युपभोगास्तेषां लीला क्रीडा भूषणमलंकारः । पूर्वभागः । ११९ । इतरस्य तु विडम्बना । प्रजानुरागहे तोरन्तरान्तरा दर्शनं ददौ । सिंहासनं च निमित्तेष्वारुरोह | शुकनासोऽपि मैहान्तं राज्यभारमनायासेनैव प्रज्ञावलेन वभार । येथैव कार्याण्यका- र्षीत्तद्वदसावपि द्विगुणीकृतप्रजानुरागो राजकार्याणि चक्रे | तमपि चलितचूडामणिमरीचि

  • मञ्जरीजालिभिमलिभिरावर्जितकुसुम शेखरच्युतमधुसीकर सिक्तैनृपसभं दूरावन तिङ्गोलित-

मणिकुण्डलकोटिसंघट्टितादं राजकमाननाम | तस्मिन्नपि चलिते चलितचटुलतुरगबलमु- खरखुरवबधिरीकृत भुवनान्तरालाः, बैलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदा- न्धगन्धगजदानधारान्धकाराः, संसर्पद तिबहुल धूलिपटलधूसरितसिन्धवः, फ्रेंचलत्पदातिव लकलैँकलरवस्फोटितर्कैर्णविवराः, सरसोद्गुष्यमाणजयशब्द निर्भरौः, प्रोद्धूयमानधवलचाम- रसहस्रसंछादिताः, पुश्चितनरेन्द्र वृन्दक नकदण्डातपत्रसंघेंनष्ट दिवसा दश दिशो बभूवुः । . तु । ! आदरातिशयाभावेनेत्यर्थ: । 'असक्तः सुखमन्वभूत्' इत्युक्तत्वात् । इतरस्य त्वेतद्भिनस्य तु विडम्वना राज- कृत्यासाधकत्वेन व्यसनमेव | प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये दर्शनं जनानां सौधावलोकनं ददौ दत्तवान् | असकृद्वहिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमि- त्तेषु तथाविधकारणेषु सिंहासनं नृपासनमारुरोहारूढवान् । शुकनासोऽपीति | शुकनासनामा मन्त्रिरमि हान्तं गरिष्टमपि राज्यभारमाधिपधुरमनायासेनैव प्रयास विना प्रज्ञावलेन राजनीतिवलेन बभार दघ्ने | यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्यकापत्कृितवांस्तद्वदसौ शुकनासोऽपि | द्विगु णीति । पूर्वस्माद्विगुणीकृतोऽभिकीकृतः प्रजायाः प्रकृतेनुरागः स्नेहो येन स तथा राजकार्याणि स्वस्वामि- कृत्यानि चक्रेऽकार्षीत् । तमपीति | तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे | कैः । मौलि भिर्मस्तकैः । कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः । राजकं विशेषयन्नाह - आवर्जितो वृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्युताः सरता ये मधुसीकरा रसविन्दवरतैः सिक्ता सिञ्चिता नृपसभा परिपद्येन तत् । दूरेति । दूराद्दूरप्रदेशाद्यावनतिः प्रणामस्तस्य प्रेङ्खो- लितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवंभूता दश दिशो ब भूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चतुलाश्चपलास्तुरगा अश्वा यस्मिन्नेव॑भूतं यद्वलं सैन्यं तस्य मुखरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन वधिरीकृतानि भुवनान्तरालानि मध्यभागा यामु ताः । वलेति । बलभरेण सैन्यभारेण प्रचलं कम्पितं यद्वसुधातलं पृथ्वीतलं तेन दोलायमानाः कम्पायमाना गिरयः पर्वता यासु ताः | गलदिति । गलन्तः सवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभारतेषां दानधारा मदपकय एवान्धकाराणि यासु ताः । संसर्पदिति | संसर्पर्ध्व गच्छद्यद तिवहुलमतिदृढं धूलिपटलं रजःस- मूहस्तेन धूसरिता धूसरवर्णाकृताः सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद्रच्छ्युत्पदातिनां • TENTATIA A TA १२० कादम्बरी । एवं तस्य राज्ञो मंत्रिविनिवेशित राज्यभारस्य यौवनसुखमनुभवतः कालो जगाम । भू- यसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतमुखदर्शन - सुखं न लेभे । तथोपै॑भुज्यमानमपि निष्फलपुष्पदर्शनं शरवणमिवान्तःपुरमभूत् | यथा यथा च यौवनमतिचक्राम, तथा तथा विफलमनोरथस्यानपत्यताजन्मावर्धतास्य संतापः | विषयोप- भोगसुखेच्छाभिश्च मनो विजेंन्त्रे । नरपतिसहस्रपरिवृतमध्यसहायमिव चक्षुष्मन्तमध्यन्व- मित्र, भुवनालम्बनमपि निरौलम्बमिवात्मानमर्मन्यत । अथ तैस्य चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रमेव कैटभारातिवक्षःस्थलस्य, वनमा- लेव मुसलायुधस्य, बेलेव सागरस्य, मदलेखेव दिग्गजस्य, लतेव पोंदपस्य, पुष्पोद्गतिरिव सुरभिमासस्य, चन्द्रिकेव चन्द्रमसः कमलिनीव सरसः, तारापङ्किरिव नभसः, हंसमालेव मानसस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषण- मभूत्रिभुवनविस्मयजननी जननीव वनिताविभ्रमाणां सकलान्तःपुरप्रधानभूता महिषी एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्यमात्ये विनिवेशितः स्थापितो राज्यभरो येन स तथा तस्य यौवन सुखं तारुण्यसौख्यमनुभवतोऽनुभवविषयीकुर्वतः कालोऽनेहा जगाम गतवान् । भू- यसा भूयिष्टेन कालेन प्रायो बाहुल्येनान्येपामपि जीवलोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ । लोकानामपि सर्वविषयानुभवो जात इत्यर्थः । एकं त्विति | तु पुनरर्थे । सुतमुखदर्शनजनितं यत्मुखं त- देकं न लेभेन प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयी क्रियमाणमपि शरवण मि बान्तःपुरमभूत् । उ॒भयं विशिष्ट - निष्फलेति | निर्गतं फलं यस्मादेवंभूतं पुष्पं प्रसूनं रजश्च स्त्रीणां तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यम तिचक्रामा तिक्रमितवान् । तथा तथा तेन तेन प्रकारेण | विफलेति | विफलो निष्फलो मनोरथो यस्य स तथा तस्याश्य तारापी- इस्य राज्ञः संतापो मानसी व्यथावर्धत वृद्धि प्राप | संतापं विशिनटि – अनपत्येति । अनपत्यतासंतानत्वं तस्माज्जन्मोत्पत्तिर्यस्य स तथा | विषयेति । विपयाणां स्रक्चन्दनादीनां य उपभोगोइसकृद्भोगरतजनितं यत्सुखं सातं तस्येच्छा अभिलापाखाभिर्मनश्चित्तं विजघ्ने विरक्तं वभूव | नरेति । नरपतीनां राज्ञां यत्सहस्रं तेन परिवृतं सहितमप्यसहायमद्वितीयमिव चक्षुष्मन्तं सनेत्रमण्यन्धमिव गताक्षमिव भुवनालम्वनमपि निरा- लम्बमिव निराधारमिवात्मानं स राजामन्यताज्ञासिष्ट | अथेति । तस्य राज्ञो विलासवती नाम महिपी पट्टराशी भूषणमलंकृतिरभूदित्यन्वयः | कस्य केव | हरजटाकलापस्य शंभुजटाजूटस्य चन्द्रलेखेव शशिकलेव | कैटभेति | कैटभारातिर्विष्णुरतस्य वक्षःस्थलं भुजान्तरं तस्य कौस्तुभो मणिस्तस्य प्रभा कान्तिस्तयेव । मुसलायुधस्य वलभद्रस्य वनमालाभरणवि- शेषः सेव | सागरस्य समुद्रस्य वेलेव जलवृद्धिरिव | दिग्गजस्य दिङ्गागस्य मदलेखेव दानराजिरिव | पादपपूर्वभागः । १२१ विलासवती नाम | एकदा चे से तदावासगतस्तां चिन्तास्तिमित दृष्टिना शोकमृकेन परिज- नेन परिवृताम, आरादवस्थितैश्व ध्यानानिमिपलोचनैः कबुकिमिरुपास्यमानाम, अनतिदु- रवर्तिनीभियान्तःपुरवृद्धाभिरावास्यमानाम, अविरलभुपाताकृतदुकुलाम्, अनलंकृताम, नामकरतलविनिहितमुखकमलाम, असंयताकुलालकाम, सुनिबिडपर्यङ्किकोपविष्टाम, रुंदतीं ददर्श | कृताभ्युत्थानां च तां तस्यामेव पर्यायामुपवेश्य स्वयं चोपविश्याविज्ञातवा- रणो भीतभीत इत्र करतलेन विगतबाम्पाम्भःकणौ कुर्वन्कपोलो भूपालस्तामवादीन् –'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्दं रुद्यते । प्रश्नन्ति हि मुक्ताफलजालकमिव चाप्पविन्दु- निकम्मेवासर्व पक्ष्मपथः । किमर्थं च कृशोदरि, नालंकृतासि | बालातप इत्र रक्तारविन्द - कोशयो: किगिति न पातितरंणयोरयमलक्तकरमः | कुसुमशरसरः कलहंसको यस्मात्पाद- नानां जननीन मानेन | सकलेति । सकड़े गगमं गदन्तःपुरगवरोमास्मिन्प्रधानभवा गुम्या एक- ति | एकदा एकगिन्यम स जासपीडाम्या विद्यागनला आवार्य विनायपलं तम गतः संसां ददशी- द्वाक्षीन् । अस व तयाविन्तव्यमा तथा सिमिता निश्चला गि- रास तेन न जुवा के अभूलेन परिजन पनि परिवर्ना गहिवाम | आरादिति । आ- राहुरादवस्लितः कुनानखाउँ नि अंगने गेगां स्विंग्लैट बचुनिभिः गोविद्रूपा- समानां संयमानाम् | अननीति | विदारन्तःपुखद्धानिस्वरोगवळपीमियशासगानां गावि- फळाचंगया विवाग्यमानाम् | अविरलेति । अविरला निविदा सेड्युपाना नेत्रबळपावाखैराइकितं किसी- कुतं दुकूलं दुगलं गया या नागनलंकनामविभूषितां पाहिलं स्थापित गुसक्रम- । लगाननप या यानाम् । अनेन मैदातिशयोको असंतेति । असंगता असंवा आकुल्य क्षमतः पर्यमा अलकाः कथा गम्भानाम् अद्रः पर्यः पर्यका सुनिबिय हटा था पलिकोपवेशनमविका वस्थामुपविष्यामागेदुप रुदनी सदनं कुणाम् | अन्नमस्तु प्रायपोकः | कुतेति । कुतं विधिनगम्युन्मानं गंगाननं गंगा सा नाम | तां विलायती सम्मान प्रकाया परीक्षायामुपस खाण स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंगोरेकञानस्यात् । तदनन्तरं च गृपालसामवादीदिय- न्यः । मयं जयनेन विजयममा उपनशानबर मयोपवेशवेन ओकनिवारक आदरातिशयः सृनिमः । अविज्ञातनि दिमाशुपानसमेति राजो विशेषणम् गीत- HÍRT STARTPAT S Maderana drear a depisar univaise fundir efnpin arenarit नेत्रजलस्य कणकीकृति किंवदिया-- अन्य 1 देवीति । ऐन यिनम् | अन्तरिति । अन्तर्गत गतीनो गुरुशको गरिष्टयुका- सभागे सरकलेन अन्परगनुगमनं तब्दशदिने किने । अाशब्दमियनेन भारागाः १२२ कादम्बरी । १२ पङ्कजस्पर्शेन नानुगृहीतौ मणिनूपुरौ । किं निमित्तमयमपगतमेखलाकलापमूको मध्यभागः । किमिति च हरिण इव हरिणलाञ्छने न लिखितः कृष्णागुरुपत्रैभङ्गः पयोधरभारे । केन कारणेन तन्वीयं हरमुकुटचन्द्रलेखेव गङ्गास्त्रोतसा न विभूषिता हारेण वॅरोरु, शिरोधरा । किं वृथा वहसि विलासिनि स्रवदश्रुजललवधौतपत्रलतं कपोलयुगम् । इदं च कोमलाङ्गुलि- दलनिकरं रक्तोत्पलमिव करतलं " किमिति कर्णपूरतामारोपितम् । इमां च केन हेतुना मानि- नि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकी मसंयमितालकिनी ललाटरेखाम् । अयं में ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे हैष्टिखेदमतिबहुल तिमिरपट लन्धिकार: कुसुमरहित: केशपाशः । प्रसीद, निवेदेय देवि, दुःख निमित्तम् । एते हि पल्लवमिव सरागं " मे हृदयमो कम्पयन्ति तरलीकृतस्तनांशुकास्वायताः श्वासमरुतः । केचिन्मयापरा- १ कलहंसकावनुरणनसाम्यान्मणिनू पुरौ पादकटके कस्माद्धेतोः पादपङ्कजस्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीतौ प्रसादपात्रीकृतौ । किंनिमित्तमिति | किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः समूहस्तेन मूको जडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किङ्किण्यपेक्षया कलापेत्युक्तं वि विमणिद्युतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे हरिण इव पयोधरभारे स्तनाभोगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न लि. खितो न लिपीकृतः । अत्र गौरत्ववर्तुलवकिंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् | गौरकृष्ण- लसाम्याच हरिणकृष्णागुर्वोः साम्यम् । केनेति । हे वरोरु | केन कारणेनेयं तन्वी शिरोधरा ग्रीवा हारेण मुक्ताकलापेन न विभूषिता नालंकृता । केनेव | गङ्गास्रोतसा स्वर्धुनीप्रवाहेण हरसुकुटो जटाजूटरतस्मिन्या चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, स्रवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा विन्दवस्तै- धौंता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवंभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । इदं चेति । कोमलानि मृदूनि यान्यङ्गुलिदलानि तेषां निकरः समूहो यस्मिन्नेवंभूतं करतलं हस्ततलं रक्तोत्पल मिव कोकनदमिव । क्रिमिति हेतोः । कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे मानिनि हे गर्वयुक्ते । केन हेतुना केन कारणेन । इमां प्रत्यक्षगतां ललाटरेखामलिकराजी धारयसि धत्से। तां विशेषयन्नाह – अन्विति | अनुपरचितमविहितम् | गोरोचना प्रसिद्धा तस्या बिन्दुभिरितलकं पुण्ड्रं यस्याः सा तामसंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः | कइव | बहुः लपक्षप्रदोष इव । बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्र, लेखादर्शनाद्बहुलग्रहणम् । बहुलपक्षेऽपि पश्चिमरात्रौ चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्र लेखा शशिकला तया विरहितः । प्रदोषं विशेषयन्नाह —अतीति । अतिबहुलान्यतिदृढानि यानि तिमिर- पटलानि तमोमण्डलानि तैरन्धकारो नेत्ररश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुम चन्द्रले. काळापा पूर्वभागः । १२३ द्धमन्येन वा केनचिदम्पदनुजीविना परिजनेन । अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्वैलितमध्यात्मनस्त्वद्विषये | त्वदायत्तं हि मे जीवितं राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम' इत्येवेमभिधीयमाना विलासवती यदा न किंचित्प्रतिवचः प्रतिषेदे तदा विवृद्ध- बाप्प हेतुमस्याः परिजनमपुच्छन । 1 अथ तस्यास्तांबुलकरवहिनी सततप्रत्यासन्ना मकरिका नाम राजानगुवाच -- देव, कुतो देवादल्पमपि परिस्वलितम | अभिमुखे च देवे का शक्ति: परिजनस्यान्यस्य वा काचिदपराजुग तुहाहव विफलमैजसमागमागीलयमला देव्याः संवापः | काल: संतव्यमानायाः | प्रथममणि खागिनी दानवश्रीरिव सततनि न्दिवसुरता ॲग्रनस्नानभोजनभूषणपरिहादिषु मैंगुचितेष्वपि दिवसव्यापारेषु कथं कथ- गपि परिजनप्रयवार्त्यिमाना गशोकेवासीत् | देवदयपीडापरिजिहीर्पया च न दर्शित- 1 नांदुतोषस्वरं जैसे कचिदिति । कम | गाग्दजीविनामोबकेन परिजनेन परिच्छदेनान्येन कॅनरामयः। अतीति । अतिनपुणगतिचतुरे बिन्तयत्र विचारमाणि ललिपगे । मठ नि-सेन यातिमणि वैगुण्यमणि न पश्यामि नावलोकगामि | त्वदि- ति । दिनिधिनम् । मे मग जीवित प्राणिनं राज्यं लगनम् | लदगियर्थः हे गुन्दर | शुभः शोकस्य कारणं निगागकं कानां प्रतिभागनाम् । इतीति । इत्येवं पर्वोचप्रकारेणागिभगाना पुच्छव- गाना विलायवती राजपनी अदा न किनिठानियनः प्रत्युत्तरं प्रतिषेध अतिपावती | तदेति । तदा तेन प्रकारेणास्था विन्डागनन्या निवडी बांड प्राप्ती गानेवास्तु तस हेतुं कारणं परिजनगपुच्च्छदसाक्षी | मानौद्विकर्मलना नर्गद्वयम् । अधेति । वृषप्रधानन्तरं नमामाइकः पगी नाटिका करिस्केति नागास्याः | अनुकरणशब्द- सान टीप राजानं मारपीटगुवाचावीदियन्नयः । कीडशी | सवर्व निरन्बरे प्रवासवा निकटस्थायिनी | किगुवाया—देवेति । है देन है भागिन देवाचारापीडादभिपतैरागपि सम्पणि परिस्मालित कुतः सावः । एवम्माः प्रीतिनं भावभाववादिति भावः । अतथामिगुस एतद्विषये लोकनानुकुले झाने केले गांज पस्निान निलाम्यागगगगगणं कर्तुं का शकि: सामर्थ्य नका- पीयर्थः । नर्टि निगली. माजना:- किं त्विति | महावी मनादियटनहमेव नतीनच त्रिफलति । विगतं फलं पुनाबियांगनो राजरंगोगो स्माः सा तथा | या मागहमा सा- त्यापि विफलराजगगागमा भ्यान गोविनतीर्थः | अगत्या देगा अयं संताप- त्रिनडिंगः । संतप्यमानापाः संताएं कलेना महाकाली गाना | मन इत्यध्याार्यम् । प्रथममणि पूर्वमणि निदानवेति । दानवग्यासुस्य श्रीखि लक्ष्गोरिख । zarini riik कादम्बरा १२४ , ती विकारम् । अद्य तु चतुर्दशीति भगवन्तं महाकालमर्चितुमितो गतया तत्र महाभा- ने बाच्यमाने श्रुतम्—'अपुत्राणां किल न सन्ति लोकाः शुभाः | पुंनाम्नो नरकात्रा- मन इति पुत्रः' इत्येतच्छ्रुत्वा भवनमागत्य परिजनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहा- रंगभिनन्दति न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलमविरल पदुर्दिना- न्धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' इत्येतदभिधाय विरराम | विरत- वचनावां तम्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद - 'दे वि. किमत्र क्रियतां दैवायत्ते वस्तुनि | अलमतिमात्रं रुदितेन | नं वयमनुग्राह्याः प्रायो देवनानाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् । अन्य- स्मिजन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुपस्येह उन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि | यावन्मानुष्य के शक्यमु , - तिवनी न ज्ञापितवती । तच्च कथं तत् (स) प्रदर्शित इत्याशयेनाह - अद्येति । तु पुनरर्थे । अद्य चतु- पति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद्गतया तत्र महाकालप्रासादेमहा- मारने मात्र वाच्यमाने पढ्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां सयजनानाम् । किलेति सत्ये | शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्ति अवाना--पुंनाम् इति । पुंनाम्नो नरकात्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति अर्पितम् । इत्येतदिति | इति पूर्वक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागलैस परिजनेन परिच्छदलो- छैन नशिरःप्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति सनियपति | भूषणानामाभरणानां परिग्रहं स्वीकारं नाचरति न करोति । उत्तरं प्रतिवन्चो न प्रतिपद्यते । न यद्यारीत्यर्थः । तर्हि किं करोतीत्याशयेनाह — केवलेति | केवलं रोदिति रोदनमेव करोति । नान्यत्किम• पानि भावः । कीदृशी । अविरलो घनो यो बाप्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तेनान्धकारितं सं जातान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति देवो भवान्यदाज्ञापय पतिदेव सर्ववेदवाक्यवत्स्वीकरिष्यत इति भावः । इति पूर्वोक्तप्रकारेणाभित्रायोक्त्वा विरराम विस्ता व भय । विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमानं तूष्णीं मौनं स्थिला । तद्- स्वतयास्थायेत्यर्थः । दीर्घ लम्वायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् | हे देवि | किमत्रेति । देवायत्ते देवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तुं शक्यम् । अतएवांतिमात्रं रुवितेनाल- खरोदनैनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषयाः नूनम् अस्माकं ह चेत आत्मजस्य पुत्रस्य यः परिष्वज्ञ उपगूहनं तदेवामृतं पीयूषं तस्यास्वादमुखमुपभोगसुखं तस्याभाजनम- पारस्वलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिजन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न कृतं न विहितम् | हि निश्चये | जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्रापयति पुरुषस्य मनुष्यस्थात इह जन्मन्यस्मिन्भवे दैवमदृष्टमन्यथा कर्तुम निष्टफलदं दुष्टफलद्रं कर्तुगेव शक्यमगि न vazira पूर्वभागः | १२५ पपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपा- दय देवतासु पूजाम् | ऋषिजनसंपर्यासु दर्शितादरा भव । परं हि दैवतमृषयः यत्ने- नाराधिता यथासमीहितफलानां दुर्लभानामपि वराणां दातारो भवन्ति । श्रूयन्ते हि पुरा चण्डकौशिकैप्रभावाभगधेषु बृहद्रथो नाम राजा जैनाईनस्य जेतारमंतुलभुजबलमप्रति- रथं जरासन्धं नाम तनयं लेभे | दशरथश्च राजा परिणतवया विभाण्डकमहामुनिसुत- स्वर्ण्यशृङ्गस्य प्रसादान्नारायणभुजानिवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृत स्खौंदसुखभाजो बभूवुः । अमोघफला हि महामुनिसेवा भवन्ति । अहमपि सैलु देवि, कदा समुपारूढगर्भभरालसामापाण्डुमुखी- माँसन्नपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवीं दृक्ष्यामि | कदा मे तनयजन्म महोत्सवा- नन्दनिर्भरी हरिष्यति पूर्णपात्रं परिजनः | कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा १३ mga त्याह - यावदिति । मानुष्यके मानुष्यजन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुपपाद्यतां क्रियताम् । एतदेव दर्शयति — अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारः गुरवस्तेषु पूर्वावस्थातो- sधिकामाधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि | देवतासु हरिहरादिपु द्विगुणां द्विगुणितां पूजामर्चामुप- पादय निष्पादय | ऋषिजनसपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यथा सैवंभूता भव | हि निश्चितम् | ऋषयो मुनयः परमुत्कृष्टं दैवतं भाग्यम् । एतदेव प्रपश्चयन्नाह - यत्नेति । यत्नेन प्रयत्नेन । मनः- शुद्ध्येत्यर्थः । आराधिताः प्रीणिता मुनयो यथासमीहितानि यथाभिलषितानि फलानि येष्वेवंभूतानां दुर्ल- भानामपि वराणां मार्गितानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह - श्रूयन्ते हीति | हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते | ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्वं चण्डकौशिको मुनिस्तस्य प्रभावान्माहात्म्याहूहद्रथो राजा । नामेति कोमलामन्त्रणे | जनार्दनस्य कृष्णस्य जेतारं जयन- शीलमतुलं निरुपमं भुजवलं बाहुवलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरासन्धाभिधं तनयं पुत्रं ले प्राप्तवान् | दशरथेति । चकारः पूर्वोक्तसमुच्चयार्थः | दशरथो राजा परिणतं पक्कं वयो यस्यैवं- भूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्पर्ध्य टङ्गस्य प्रसादान्माहात्म्यान्नारायणभुजानिव कृष्णबाहू- निवाप्रतिह्तानपराजितानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये चेति । पूर्वोक्तव्यतिरिक्ता राजर्पयस्तपोधनांस्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यदर्शनमवलोकनं तदे वामृतं तस्यास्वाद उपभोगस्तजनितं यत्सुखं सातं तद्भाजो बभूवुर्जज्ञिरे । अत्रार्थ हेतुं प्रदर्शयन्नाह - अमो- घेति | हि निश्चितम् । अमोघं निश्चितं फलं यासां ता महामुनिसेवा महातपस्विसपर्या भवन्ति । हे देवि, खलु निश्चयेन । अहमपि कदा कस्मिन्काले देवीं त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिष्ट समु पेति | समुपारूढः प्राप्तो यो गर्भो भ्रूणस्तस्य भरो भारस्तेनालसां मन्थरामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः सा ताम् | कामिव । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासी निशा मि कादम्बरी । द्यौरिवोदितरंविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वौषधिपिअर- जटिलकेशो निहितरक्षाद्वैतबिन्दुनि तालुनि विन्यस्तगौरसर्पपोन्मिभूतिलेशो गोरोच- नाचित्र कण्ठसूत्रप्रन्थिरुत्तानशयो दशनशून्यस्थिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिरन्तःपुरिकाकरतलपरंपरासंचार्यमाणमूर्तिर शेषर्जंनवन्दितो मङ्गल- प्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति मम हृदयेन दृष्टया च सह परिभ्रमन्भवनाङ्गणम् | कदा केसरिकिशोरक इव संजातजानु - चेङ्क्रमणावस्थ: संचरिष्यतीतस्ततः स्फटिकैंमणिभित्यन्तरितान्भवनमृगशावकाञ्जिघृक्षुः । क दोन्तःपुरनूपुरनिनादसङ्गतागृह कलहंसकाननुसरन्कैक्षान्तरप्रधीवितः कनक मे खलाघण्टिका- १२६ रिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः कोडो यस्याः सा । केव । द्यौरिवाका- शमिव । तां विशिनष्टि—उदितति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यविम्वं यस्यां सा | सह वालात. पेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वाद्वालातपसाम्यम् । सूर्यविम्वपुत्रयोश्च साम्यम् | कदेति । पुत्रकः सुतो मे मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेष- यन्नाह – सर्वेति । सर्वाश्व ता ओषधयस्ताभिः पिजराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशा: कचा यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतविन्दुर्यस्मिन्नेचंभूते तालुनि काकुदे विन्यस्तः स्थापितो गौरसर्षपेणोन्मिनः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः | गोरोचनेति । गोरोचना तया चित्रो विचित्रः कण्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति । उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैः दन्तैः शून्यं रहितगेतादृशं रिंमतं विकसितमाननं मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुपोर्नत्रयोर्मङ्गलप्रदीप इव मङ्गलदीप इव शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् | गोरोचनावत्कपिला पिङ्गला द्युतिः कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तःपुरिकाः पटाद्यन्तरिताः स्त्रियस्तासां करतलानि हस्ततलानि तेपां परंपरा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना - मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समधैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदा- चेति । कदेति पूर्ववत् । क्षित्याः पृथिव्या यो रेणुलिस्तेन धूसरो मलिनो मम हृदयेन चित्तेन दृष्टया च लोचनेन सह सार्धं परिभ्रमन्नितस्ततः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूपयिष्यति । एतेन राश- श्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् | कदेति । कदेति पूर्ववत् । इतस्ततः संचरिष्यति संचरणं करिष्यति । कइव केसरी सिंहस्तस्य किशोरकः शिशुस्तद्वदिव | संजातेति । संजाता समुत्पन्ना जातु कदाचित् चङ्क्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या भि. त्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भवनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्य- मानमूर्तीञ्जिघृक्षुर्गृहीतुमिच्छुः | कदेति । कदा कस्मिन्काले धात्रीमुपमातरमायासयिष्यति प्रयास जनपूर्वभागः । स्त्रानुसारिणीगायासयिष्यति भात्रीम | कदा कृष्णागुरुपङ्कलिखितमदलेखालंकृतगण्डे- स्थलकः मुखडिण्डिमध्वनिजैनितप्रीतिरूर्ध्वकरविप्रकीर्णचन्दनचूर्णधूलिधूसरः कुञ्चिताङ्गुलि- शिकवितशिराः करिष्यति उत्तगजराजलीलाक्रीडा: । कदा मातुश्चरणयुगल- रागोपयुक्तशेषेण पिण्डालक्तकर सेन वृद्धक चुकिनां विडम्बयिष्यति गुखानि | कदा कुतूहल चैचललोचनो गणिकुट्टिगेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः प्रतिबिम्बानि | कदा नरेन्द्रसहस्रप्रसारितगुजयुगलाभिनन्द्यमानागगनो सूपणमणिमयूखाकुलीक्रियमाणलो- लहष्ट्रिरास्थानस्थितस्य से पुरः 'सेपिण्यति सभान्तरेषु । इत्येतानि मनोरथशतानि चिन्तयतो- ऽन्तःसंतव्यमानस्य मंत्रान्ति रजन्य: । मामपि दहत्येवायमहर्निशमनल इवानपत्य- ताममुद्भवः शोकः । शुन्यगिव मे प्रतिभाति जगत् | अफलमि पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं देवि, शोकानुबन्धः । १२७ ✔ ed स्वरिष्यति । उगगोः साम्पयतिपादनायेंगाट कृष्णेति | कृष्णागुरुः काकतुण्डतस को द्रवरसेन लिगिना लिपीकता या सवडेसावळेसा तगाउंकनं निमपितंगण्डस्थळे गय स तथा । 'शेषादिमापा' इति कनगः । पक्ष कृष्णागुणकतन्मदळेसा दानगर्वतिः । सुखेति । वाव्यादीनां लालनार्थ मुखेन यो डिण्डिम- जतिः । अन जानुस्कानपकानां गुसैन समाधानार्थ यो डिण्डिमध्वनिसेन जनितोत्पादिता प्रीतिर्यस्य गगणा । ऊर्ध्वति । उनीककृतहखेन | नाशझुण्डया च । विप्रकाण विक्षिप्ता चन्दनचूर्णस मलय- प्रयोदय वृलिः । अन न चन्दनचूर्णवझूले: पांगुः तथा भूगरी गलिनः | कुञ्चिति । कविता वकीकृता शाकुंडी सम्माः शिसरगम् ।'निसरं पुलकाग्रयोः' इटानेकार्थः । तदेवा कुशः सृणिः | गजपक्षे कुनिताङ- लिशिसम्पः असेनावर्षणं पुष्पे पुरखा मा चानं ने विभूतं कम्पितं शिरी मम्मकं येन रा तथा| कदेति । मातुरिति | माता जननी सम्माचरणयुगलं पावले तस रागो रजनं वनोपयुक्तः राज्यः शेष उर्वरित- खेन पिण्डालककः पिण्डीकृतो यी लाक्षाद्रनम्बस्य सो रसः तेन बुद्धकबुकिनां अविसोविदलानां मुसानि यदनानि विडम्वणिष्णति | समावण करिव्यनाति भावः | कति । पूर्ववत् । कुतू- करेन कोतुकॅन नाळे नपले लोचने नेत्र गस्य स तथा । गणिकटिमेषु रत्नबद्धभूमिषु संकान्वमात्मीगगु- मार्गनन्दं द्वएगगोदना डॉन सबथा तदलामेदात्मयन्ती गतिर्थसंबंभूत आत्मनः स्वकीयस्य प्रति- बिम्नानि प्रतिपाण्यनुसांगतार्थगनुगमति । कति । कतिपूर्ववत नरेन्द्राणां गत्यहस्रं सेन प्रसारित विखारिखं बहुजमुगळा | जाव्येकाननम् । नागिनन्यमानमपेक्ष्य गाणमागगनं यग रा तथा । भूषणति | गणानां यूशः किरणाराकुलीबियगाणा लोला दृष्टिीस स तथा । आग्णानस्सिनम्ण सभोपविष्टस में मम पुसेसे रागान्तरेषु परिपन्मष्यप्रदेशेष सपिण्यति पुनः पर्यटनं क रिष्यति । संतापनिनदकानि जिन्दावाक्यानि अगोदशीपा- इत्येतानीति । एतानि पर्वातानि 1 कादम्बरी । आनीवत धर्य धर्मे च धीः । धर्मपरायणानां हि समीपसंचारिण्यः कल्याणसंपदो मन्ति' इत्येवमभिवाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव विकचकमलोप- भानमाननमस्याः साश्रुलेखं ममार्ज | पुनःपुनश्च प्रियशतमधुराभिः शोकापनोद निपुणा- निर्बर्मोपदेशगर्भाभिर्वाग्भिरावास्य सुचिरं स्थित्वा नरेन्द्रो निर्जगाम । निर्गते च तस्मि- मन्दीभृतशोका बिलासवती चैंथाक्रियमाणाभरणपॅरिग्रहादिकमुचितं दिवसव्यापारम- न्यनिष्ठन् । ततःप्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनसंपर्यास्वादरवती बभूव । नगम किंचित्कुतचिंच्छुश्राव गर्भवृष्णया तत्तत्सर्वं चकार । न महान्तमपि क्लेशमजीगणत् । अनवरतद्यमानगुग्गुलहुलधूमन्धका रितेपु चण्डिका गृहेषु धैवलाम्चरेण शुचिमूर्तिरुपोषिता हरितकुपच्छदेषु मुसलशयनेपु सुवाप | पुण्यस लिलै पूर्णैर्वि विधकुसुमफलोपेतैः क्षीरतरुप- बलाञ्छनैः सर्वरत्नगर्भैः शातकुम्भकुम्भैर्गोकुलेषु वृद्धगोपवनिताकृतङ्गलानां लक्षणसंप- ईम करोमि किमनुतिष्ठामि । तदिति । तत् तस्मात्पूर्वक्ताद्धेतोः । हे देवि, अयं शोकानुबन्धः शोकपरं- पर मुच्यतां त्यज्यताम् । धैर्य वीरतायां धर्मं च धीर्बुद्धिराधीयतां स्थाप्यताम् । अत्रार्थे हेतुमाह - धर्मति 1 तिम् | धर्मपरायणानां सुकृततत्पराणां कल्याणसंपदः श्रेयोविभूतयः सदा सर्वकालं समीपसंचारिण्यः पार्वतिन्यो भवन्ति संजायन्ते । इत्येवं पूर्वोक्तप्रकारेणाभिधायोक्त्वा | सलिलमिति | सलिलं पानीय- माय गृहीला स्वयमात्मनः करतलेन पाणितलेनाभिनवपल्लवेनेव प्रत्यमकिसलयेनेव विकच विकखरं उत्कमलं नदिनं तदेवोषमानं यस्यैवंभूतमस्याः विलासवत्याः साश्रुले खमश्रुराज्या सहवर्तमानमाननं मुखं म. सर्ज शुद्धं चकारेत्यर्थः । ‘मृजप शुद्धौ' इति धातोर्लिटि रूपम् । पुनरिति । पुनः पुनर्वारंवारम् | प्रि यति । प्रिमिष्टं तस्य शतं तेन मधुरामिर्मिष्टाभिः शोकस्य शुचो योऽपनोदः दूरीकरणं तत्र निपुणाभिः पाध्यताभिर्धर्मस्य पुण्यस्य य उपदेशः प्रतिपादनं स एव गर्भेऽभ्यन्तरे यासां ताभिरेवंभूताभिर्वाग्भिर्वचोभि- वाथ्यावासनां कृत्वा मुचिरं चिरकालं यावत्स्थित्वा नरेन्द्रो नृपो निर्जगाम गृहाद्वहिर्ययौ । निर्गते च वहि- मिन्दीभुतशोका मन्दीभूतः क्षीणतां प्राप्तः शोको यस्याः सर्वभूता विलासवत्युचित योग्यम् | यथेति । मा पक्कप्रकारेण क्रियमाणो विधीयमानो य आभारणपरिग्रही विभूषणस्वीकारः स एवादौ दिवसव्यापारं दिनकृत्यमन्वतिष्ठदकरोत् । तत इति । ततःप्रभृति तद्दिनादारभ्य सुनरागत्यर्थ अवताराधनेषु देवतानां देवीनामाराधनानि प्रसन्नीकरणानि तेषु ब्राह्मणास्त्रयीमुखास्तेषां पूजा अर्चारतासु गु- ● जनानां पुचजनानां सपर्या : सेवास्तास्वादरवत्यतिबहुमानवती बभूव जज्ञे । यद्यच्चेति । यद्यदश्रुतपूर्वम व किविद्वस्तु कुतश्चिद निर्दिष्ट नामकेभ्यो जनेभ्यः शुश्रावाकर्णितवती । गर्भतृष्णया भ्रूणलोभेन तत्त- समवंचकार कृतवती । न महेति । महान्तं महीयांसमपि केश कटं नाजीगणन्मनसि न गणि- अनवरतेति । अनवरतं निरन्तरं दह्यमानो यो गुग्गुलः पलकद्रवस्तस्य बहुलो निबिडो यो धूमस्ते- आन्तकारः संजातो येष्वविधेषु चण्डिका चामुण्डा तस्या गृहेषु सद्मसु । धवलेति । धवलाम्वरेण शुभ्र बागवा शुचिः पवित्रा मृतिः शरीरं यस्याः सा तथोपोषिता कृत वसा हरति । इतनी से । पूर्वभागः । १२९ नानां गवागधः सक्षौ । प्रतिदिवसमुत्थायोत्थाय सर्वरलोपतानि हैमानि तिलंपत्राणि ब्राह्म- णेभ्यो ददौ । महानरेन्द्र लिखितमण्डलमध्यवर्तिनी विविधवलिदानानन्दित दिग्देवतानि बेहु- लचतुर्दशी निशासु चतुष्पये पनमङ्गलानि भेजे । सिद्धायतनानि कृतवि चिंत्रदेवतोपया- चितकानि सिपवें | दार्शतप्रत्ययानि संनिधानमातृकाभवनानि जगाम | प्रसिद्धेषु नागकुल- हृदेषु समज | अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृतप्रदक्षिणा ववन्दे | दोलायमा- नवलयेन पाणियुगलेन सोता स्वयमण्डसिथसंपादितं रजतपत्रपरिगृहीतं वायसेभ्यो दध्योदनबलिमदात । अपरिमितकुसुगधूप विलंपापूपपललपाथसपैलिलाज कलितामहरहरम्बी- देवीसपर्यामावतान | भुपिण्डपात्रान्भक्तिप्रवणेन गनसा सिद्धादेशान्नम्मक्षपणकान्प- प्रच्छ | विप्रश्निकादेशवचनानि बहु मेने | निमित्तज्ञानुपचचार | शकुनज्ञानविदामादरमद- स्वानि गर्ने गप्यगाये रोपांतः शावकम्बं गुवर्ण तस्य कम्मनि(?) गोकुळेषुत्रेषु वृद्धेति । बुद्धगो- पण गुस्यबळतम या बिना सी बना कृतं विधित मतले तिलकादि शागिस्तायां लक्षणैर्मपीतिलकादि- मिः गेपघानां गठितानां गयां नायगामे राम्रो जाने कुलवनी | प्रतीति । प्रतिदिवगमहर्निशगु- त्यासोमागोमानमुलानं कुलेनमः । गर्वरः गगग्रमणिगमपेनानि भनिनानिमानि खर्णनिपानि वि उपत्राणि विळपर्णाकिस्पाणि आणेच्यो विप्रेभ्यो दवी दी। अत्र प्रदाने चतुर्थी | महेति । महा- नरेन्द्रेण सकीगमन लिसिनमालिरिही जन्मण्डलं लोकप्रमिक नन्मध्यवर्तिनी तन्नःसागिनी | विवि घेति । विविधगनेकाकार गइलिदानं तैनानांन्दताः भगोद भाभा दिग्देवता बहुति । बहुक्स कृष्णपक्षश गावुर्वयायां निशाग रात्रिए चतुपये नवरे अपनमानि मानगाणि गजे- आउन | सिहायतनानीति | सिद्धागोनिसंभागननानि यानि सिपे सेविनती। कीदृशानि । gafa leania isienior ini denior Cernur Hİ-REGINYPHÍ CEPEid Seravúkr Ang qúr í ser संविधान समनन गातृकागवान महाप्रगतिवतानां गुहाणि जगाम गतवती । कीट- sanía 1 dígus semigra: trapir kencin Spania i prviisquangpi kameniifa un i 200 मातृगुळाण्णांगगनमातॄणां भननाभि । प्रसिद्धेति । प्रमिकेषु जगहियावेषु नागकुलानि तेषां छदा ब्रहास्तेषु गगन मानं नकार । अनन्नः गिप्पलः प्रतिगदी येषां वागाननसनीन्महावज्ञानुपादिना निहिता ए. stri Pui qepen iizen uglavu qar Špikpat prin eşi pompir i æer àsseranki Letni 44 9 224 eu ira mbegusa zappila eingsrus dipegar a sitadrescit in a- लिसं नागगेम्सः काम्यः साना साना कृतवाना सनदादनी ण्डेति । असण्ानस्फुदिनानोदनरपेण पोट विनिम्बाणैः संपादित स सन्मानं माननं नग्मिन्टनमानम् । अमगित प्रतिदिनगम्बादेवी दुर्गा तस्याः सपयो सेवामान- it off 44 नमे पिकत अनि हां कुसमावि पुष्पाणि - विभिनट -अब- जिवण य कादम्बरी । अयन | अनेकवृद्ध परंपरागमागतानि रहस्यांन्यङ्गीचकार | दर्शनागतद्विज जनमात्मजदर्शनो- हफा बेश्रुतीरकारयत् । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव | गोरोचनालिखितभूर्ज- पत्रगर्भान्मत्रकरैण्डका नुवाह | रक्षाप्रतिसरोपेतान्योषधीसूत्राणि बबन्ध । परिजनोऽपि चाम्याः सततमुपश्रुत्यै निर्जगाम | तन्निमित्तानि च जग्राह | शिवाभ्यो मांसबलिपिण्डमनु- दिनं नियुत्ससर्ज | स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे | चत्वरेषु शिवैबलिमुपजहार । एवं गच्छतिकाले कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यामल्पावशेषपाण्डुता- के जरत्पारावतपक्ष नभसि स्वप्ने सितंप्रासादशिखरस्थिताया विलासवत्याः फरिण्या इव विसेंबलयमानने सकलकलापूर्णमण्डलं शशिनं 'प्रेविशन्तमद्राक्षीत् । प्रबुद्धयोत्थाय हर्षविकाशस्फीततरेण चक्षुषा धवलीकृतवास भवनस्तस्मिन्नेव क्षणे । सापटमिधं जानन्तीति निमित्तज्ञातानुपचचार तेषां समीपे ययौ । शकुनज्ञानविदां वसन्तराजादिशास्त्रज्ञा- नविदामादरं बहुमानमदर्शयद्दर्शितवती । अनेकेति । अनेके ये वृद्धाः स्थविरास्तेषां परंपरा परिपाटी तया सवां न आगमः प्रसिद्धिस्तदागतानि यानि रहस्यानि तत्त्वान्यजीचकार स्वीचक्रे | परिपाट्यां य आगमो मन्त्रनाम्खं तद्ागतानि रह्स्यानि वा । दर्शनेति । दर्शनार्थमागतं प्राप्तमेवंभूतं द्विजजनं ब्राह्मणलोकमात्मजः पुत्रस्य दर्शनमवलोकनं तत्रोत्सुकोत्कण्ठिता वेदस्य श्रुती: श्रवणमकारयाह्मणद्वारा कारयामास । अका- दिति 'हकोरन्यतरस्याम्' इत्यण्यन्तस्य कर्ता | द्विजजनः कर्मसंज्ञः | अनवरतेति | अनवरतं निरन्तरं वाच्यमानो उच्चमानाः पुण्यकथाः पवित्रकथा: शुभावाश्रौषीत् । गोरोचनेति । गोरोचनालिखितं भू- अपगमध्ये यसबंभूतान्मन्त्र करण्डकान्पिट कानुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे दिपम् | रक्षेति | रक्षायाः प्रतिसरः कङ्कणं तेनोपेतान्योषधीसूत्राणि ववन्ध बन्धनं कृतवती । अस्या विलासबलाः परिजनोऽपि परिच्छदोऽप्युपश्रुयै रजकादिवाक्यार्थं विलोकयितुं निर्जगाम बहिर्ययौ । 'देव- यक्ष उपश्रुतिः' इति कोशः । तदिति । तन्निमित्तानि तदुक्तशकुनानि जग्राहाग्रहीत् | शिवेति । शिवा न्यः शृगालीभ्योऽनुदिनं प्रतिदिनं मांसवलिपिण्डं निशि रात्रावुत्ससर्जीत्सृष्टवती स्वप्नदर्शनाश्चर्याणि ख- झालोकनकुतूहलान्याचार्याणां गुरुणामाचचक्षे कथितवती । चत्वरेषु शिववलिमुपजहाराहृतवती । एवं चेति । एवं पूर्वोक्तप्रकारेण गच्छति व्रजति कालेऽनेहसि कदाचित्कस्मिंश्चित् समये स्वप्ने राजा वि लागवला आनने मुखे शशिनं विशन्तं प्रविशन्तमद्राक्षीद्ददर्श | कस्याम् | रजन्यां रात्री | किंविशिष्टायाम् । क्षी भूविधं यस्याः मा तस्याम् | स्तोकरात्रा वित्यर्थः । कस्मिन्सति | नभस्याकाशे सति । आकाशं विशे- पन्नाह – अल्पेति । अन्नाः खल्पा एवं शेषा अवशिष्टाः पाण्डुतारकाः श्वेतनक्षत्राणि यस्मिन् । जरीया- न्यः पारावतः कपोतस्तस्य पक्षो वापस्तद्वद्भूत्रे धूम्रवर्ण | विलासवतीं विशेषयन्नाह - सितेति । सितः शुभ्रो सः प्रासादन्तस्य शिखरमग्रं तत्र स्थिताया उपविष्टायाः । कस्याः किमिव । करिण्या हरितन्या आनने fanarsin १३१ शुकनासं सभाध्य स्वागकथयन । स तं समुपजातहर्प : प्रत्युवाच 'देव, संपन्ना: सुचिरादेस्माकं प्रजानां च मनोरथाः । कतिपयैरेवाहोरमदेहगनुभवति स्वामी सुतमु स्वकमलावलोकनसुलम् । अद्य खल गयापि निशिस्ने भोसकलवासमा शान्तमूर्तिना दिव्याकृतिना द्विजैन विकेचचन्द्रकलावदातदळशतमालोलकेसरसहस्रं जटालमकरन्द - बिन्दुसीकैरवाप पुण्डरीकमुत्सों देव्या मनोरमाया निहितं हम | आवेदयन्ति हि प्र- यासन्नमानन्द प्रिपातीने भावि निमित्तानि । किं चान्यदानन्दकारणमतो वि व्यति । अविनथफला हि प्रायोनिसानसँगा भवन्ति स्वप्नाः । सर्वथा 'चिरेण गान्धानारशिव भरिभर्वराजपणां भुवनानन्दमेतुगात्मनं जनविष्यति देवी लकगलिनीवाभिनवकमलोइमेन गन्गामाहादमिष्यति देवम् | येतेयं दिग्गजगदले- 73 1 शरत्की- गनमा तस्मिीन क्षणे समये । चक्कारोऽन्यपोगव्यवच्छेदाः । शुक्लागं समाइयाधानं कुना सनं apenas papusin at: quirir 4 4 490 12411 21-A ÚLT in Bergenbora banglafir- । filetti-tietotis amar isprane a táifa 1 akuid eilemäfer- Pri i । dal lifel 1). 1.3, | Jelken blekt-Itk. IEP! Firefalltel: ahalelellt 37 l: 111-1 påtale douf Ihallalineille Delle palety poleelelay -1 }ik !eedbai In | Ket fth t

  1. 144+PART 1 Tativni 74: a Studentrer dans er sér vinna ránka stafn

er krpa utapi kemia matha ini ai ei sinni sarisaria parit spenór कीिराकागे नम न ना दोन बान कि निसरं नादानं भुवं कुलशनं पत्रशतं -110 k!17}}*}t 110} 1 112 113 1 telefile ••l Im!}}}}! }!}}}}}}} । PER HD DOWLaky herlerletzle çile Plyik (TT HE Job 3 kh loh, I lehtelle ale-ar curiereçKİTAPPİ SEST CAFrei ausgetur faren gouer vr vilwer annej nie apararà apsiri framini on aivaniseren Bed and kisi somn- e emprélie una aptıkr väsirukour v sriviritit gëtarnit spatia fernia inkrempalanya. madria er uend edim-tisunnet vsirsnireates itingai, va fi. Ai ga47 14:4lisager. दपिकमानन्दकारणं प्रगोदानं विनि निः- 1 अविनथेति । पापोवान नागा- • JEE Jock ble b-11-18 12-1ble de 1861.1-11), IKE *Femble les, lehtlels Vitlulți; leelli dele pielilele Hobby Delle F·R]} } }}••È ] }]@H-11•18 Þqq1? Jed» 14lar kaffe lat PIRINE. JE utivas a tenerei giang a spraterisi, quemilangara à api Bar affair itir. कादम्बरी | स्वावन्निसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः स्वामि त्येवमभिधानमंत्रतं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताथ प्राभ्यां विलासवतीमानन्दयांचकार । कतिपय दिवसापगमे च देवताप्रसादात्स प्रतिमाशशी विवेश गर्यो विलासवतीम् । येने नैन्दनराजिरिव पारिजाते सृद्नवक्षःस्थलीव कौस्तुभमणिना सुतरामराजत सा दर्पणश्रीरिके गर्भच्छलेन न्तमवनिपालप्रतिबिम्बमुवाह | सा शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा रिपीनसागरसलिलभरमन्थरेव मेघमाला मन्दं मन्दं संचचार |मुहुरनुव कमाजिह्नितलोचना सालसं निशश्वास । तथावस्थां तामहरहः स्वयम नेकरसव १३२ ततिः क्षि विच्छिन्नमत्रुदितं संतानं पुत्रपौत्रादिप्रवाहरूपं च यस्याः सैवंभूता स्वामिनो राज्ञः तस्या भारी वीववन्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं तं करें गृहीत्वा हस्तेनादाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्यामुभ यांविलागवतीमानन्दयांचकार प्रमोदयांचकार । कतीति । कतिपये कियन्तो ये दिन मगनमेऽतिकमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवत गर्भ विवेश प्रविष्टो वभूव । अत्रार्थ वर्शयवाद – सरसीति । सरसीं कासारं प्रतिमाशशीव प्रतिबिम्वरूपश्चन्द्र इव | येनेति । येन सुतराम निशगेनाराजताशोभत । केनेव केव । पारिजातेन कल्पद्रुमेण । 'मन्दारः पारिजातकः' इ नन्दनेतीन्द्रस्य काननम् । 'नन्दनाभिषं वनम्' इति कोशः | तस्य राजिः श्रेणिरिव | यथा कल्पपा मनितरां शोभां ग्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तरं प्रदर्शयन्नाह - कौस्तुभेति मणिना प्रतिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थलीव । अतिविस्तृतत्वेन गौरव त्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाशरूपा सेव गर्भो भ्रूणस्तस्य छ नंकान्तमन्तःप्रविष्टमवनिपालो भूनेता तस्य प्रतिविम्वं प्रतिरूपमुवाहावत् । 'वह प्रापण' इति सयंप्रसारणं लिटि रूपम् । अयं भावः – यथा दर्पणः संक्रान्तं प्रतिविम्वं वहति तथेयमपि राज वाह | अनेन राजराजसुतयोः सर्वथाभेदो दर्शितः । सेति । सा विलारावती मन्दं मन्दं र चालेयन्वयः | तामेव विशेषयन्नाह - प्रतीति । प्रतिदिनं प्रत्यहं शनैः शनैः | स्वल्पप्रया सेनेल स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो यस्याः सा | निर्भरेति तिशयं परिप्रीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भारस्तेन मन्थरालसा मेघमाले नीव समुद्राजलमादाय मेघो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः । मुहुरिति । मुहुर्वारं वर्तुमारच्या जृम्भा एवं जृम्भिका | स्वार्थे कप्रत्ययः । यत्र यस्यां क्रियायां वा यथा भवति तथा आसम तं जधीकृतं विकृतं वा निमेषोन्मेपाभ्यां लोचनं यस्याः सा । अनेन गर्भवतीखभावः सूचितः । स्यसहितं यथा स्यात्तथा निशश्वास निश्वासं मुक्तवती । गर्भानुभावान्निश्वासाग्रहणेऽपि तादृश बादिति भावनिपर्वस्य 'अस प्राणधार लिट 1 TITT १३३ पानभोजना प्रावृपगिव व्यागायमानपयोधरमुख केतकीगिव अर्भच्छविपाण्डुगालोक्ये - द्वितकुशल: पैरिजनो विज्ञानवान | अथ नसाः सर्वमेवकवर्गप्रधानमृता, सदा राजकुलसंवासचतुरा, मंदा न राज- संनिकर्मप्रगल्या, सर्वमालकुशला कुलबर्मना नाम महतरिका प्रशस्त दिनसे प्रदो- गवेलायागभ्यन्तराधानगण्डपगम मेकञ्बलिनदीषिकासहयैपरिचार, उ निकरमध्यवर्तिवनि पौर्णमासीशशिनम, उगरात्रफणामणिसम्रान्तरालस्थितमिव ना. रागणम, स्वसिक परिवृतम, अनतिगवरिपरिजनम्, अनन्तरमुत्तावेत्रासनोपनिषेन धोनमनलाम्बरपरिमानवीनुचणवेषेण जलनिगिनेबागानगा- प्रभागः । audi qeni qeni qirr in edirii ati amı: an aber angiver vù- suutána a sufr wipfèire smupil 2 azifa 1 miliona sträckúpen umgi Sumiaini a halalta a sudy sudi se nanasin seit: uinjorar upqH MAREA । tiden: seria da en installed it on a differt es n

  • 1945 beterrimastvene i sa stietei iisi antaarns wikar: 1 stk

Många väffar 1 404 fra 199 maishqef Špara si-494 decentraS VENDE नॉगइन नदुगावादियन नामदेति | गदा सर्वदा सबकळे नगपरंपसमां गंवागोऽननानंतन- बुरा दक्षा । नदुबैड कश्मनवानांनाः संदेति । सदा सर्वानः संन्मसव 90-4 919 seni eräfær 1 a tím uit stastie faila ar por | degerNÜSİNTİ: 17- ससालिनागना मटनो गक प्रदोषेति || निषेभाग । Bern vérir • AMES: A 2511-424 411 TAIFA daruisky an aspirund för erezzarfa 1 urusak 4 4 4 “SUG49 14 HAS A MÅ SHETTA ARCEPHÚT. भजनसंगमोचित मानः । गन्धेति | गन्यमैठं मनानक: अंगानसेन आन्टिनं दीपिकानां सहमं afenkoms vienė 40 1941 14 4 4 ay i abrapa às viuét Meter en 1981- CH ŠTNÍ BYPHMisi evingui ana kati 4 MÍTHETAL agpapuniti Mini-ristin 11-18 अपसिनाळेतीपमानवाः उस्मेति । उन्मय

4 Sisan daframmar Veroran stafarsing ortis a.-

eferfor i asi sentimi ist ke: qunteisen takii 1141 14241-PPİ IFİPİGMELROY I A नागपिनियनमुकामणिगान- PIPES A ; peranteili viperamina aurkak va 1 qinded quiafti: AMERE 4G diq qizi: siti iei de ter speriaan 1 १३४ कादम्बरी । म्भीर्येण समुपारूढत्रिश्रम्भनिर्भरास्तास्ताः कथाः शुर्कनासेन कुर्वाणं भूमिपालमुपसृत्य रह कर्णमूले 'विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् । तेन तु तस्या वचनेनाश्रुतपूर्वेणा संभाव्येनामृतर सेनेव सिक्तसर्वाङ्गस्य सद्यःमैरूढरोमा- च निकरकण्ट किततरोरानन्दरसेन विलीक्रियमाणस्य स्मितविकसित कपोलस्थैलस्य परि पूरितहृदयातिरिक्तहर्षमित्र दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोल- तारकमानन्दजलबिन्दुत्रिपक्षममालं तत्क्षणं पपात चक्षुः । अनालोकितपूर्व तु हर्पप्रक- र्षमैभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्ट्वा तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्पस्य का रणभपश्यच्छुकनासः स्वयमुत्प्रेक्ष्य समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रैकटमा - वभाषे– 'देव, अस्ति किंचित्तस्मिन्स्वप्नदर्शने सत्यम् । अत्यन्तमुकुललोचना हि कुलवर्धना १ कथा विशिनधि - समुपेति । समुपारूढः सम्यक्प्रकारेणोपा प्राप्तो यो विम्भो विश्वासः स निर्भरो- इतिशयो यासु ताः । अन्वयस्तु प्रागेवोक्तः | तेनेति । तु पुनरर्थ । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्तप्रतिपादितेन राज्ञो नृपस्य चक्षुनेंत्र शुकनारामुखे तत्क्षणं पपातापतदित्यन्वयः | वचनं विशेषयन्नाह – अश्रुतेति | अश्रुतपूर्वानाकर्णितपूर्व | संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्यं तेन । कीदृशय राज्ञः | सिक्तं सिश्चितं सर्वा समग्र शरीरं यस्य स तथा तस्य । केनेव | अमृतरसेनेव पीयूपद्रवेणेव | मनोभीष्टलाद्दुःख निवारकत्वाच चचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादुर्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तन कण्ट- किता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य | आनन्देति । आनन्दः प्रमोदः स एव रसस्तेन विलीक्रियमाणस्य व्याकुलीक्रियमाणस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्त्र । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति | परिपूरित पूर्णांकृतं हृदयं तस्मादतिरिक्तमुर्वरितं हर्पमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूह मिषेण विकिरतो वहिः क्षिपतः । चक्षुर्वशिनष्टि – लोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलवि- न्दुभिः प्रमोदजनितनेत्रजलपृषतैः क्लिन्नं खिन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिंस्तत्तथा । अनालोकितेति । भूपते राज्ञोऽनालोकितपूर्वमनवीक्षितपूर्व हर्षप्रकर्ष प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य | च पुनरर्थे । कुलवर्धनां स्मितेन विकसितं विकस्वरं मुखमाननं यस्या एतादृशीमागतां समागतां दृष्ट्वा विलोक्य | तस्येति । तस्य विलासवत्या समाचीर्णानि व्रतानि तन्महिनावश्यमेतस्या गर्भा भविष्यतीत्येतादृश स्यार्थस्य सततं निरन्तरं मनसि चित्ते विपरिवर्तमानखाद्दृढं स्मर्यमाणत्वादविदितोऽज्ञातो वृत्तान्तो गर्भधारणरूपो येन स तथैवंविधोऽपि शकनासस्तत्का चतं तत्समययोग्यम रमन्यदतिमहतोऽत्यत्स्य हर्षस्य प्रमोदय कारणं नि समय१३५ । दृश्यते । देवस्यापीदं प्रियवचनश्रवणकुतूहलादिव श्रवणगृलगुपसर्पदुपचयदिव नीलकुबल- यकर्णपूर शोभागानन्दजलपरिप्रेतं तरलताके विकसदावेदयति महत्कर्षकारणमीक्षणयुग- लम | उपमहोत्सवश्रवणकुकूलमुत्युकीत्सुकं सम्पति मे मनः । तदावेदशतु देवः । किगिदम्' इत्युक्त्तवति बगिन्गजा विहस्यात्रसीत - 'यदि गलगनया तथा कथिनं तथा सर्वमनितथं स्वप्नदर्शनम् | अहं तु न स । कुतोऽम्माकमियती भाग्यसंपत् | अभाजन हिवयगीदृशानां प्रियव बनवणानाम् । अविनश्रवादिनीमध्यहं कुलवर्मनामेवंविधानां कल्या- णानामसंभावितमात्मानं मन्यमानो विपरीवाशिवाय पश्यागि। तदुचिप्ठ | स्वयमेव गत्वा किरात्र सत्यगिति देवी प्रमावास्यागि' इत्यभिनाय विसृज्य मकलारेन्द्रलोकगुन्गुच्य स्वा- जेभ्यो गृपणानि कुळवर्मनायें दत्त्वा तथा च वृत्तप्रमादानन्तरमवनितलाश्चिष्टललाटरेखया शिरःप्रणामेनाभ्यक्तिः सह झुकनासंतोत्थाय हर्षविशेषनिर्भरण वर्यमाणो गतसा पवनच- लिवनीलकुवलयदललीलाविडम्बकेन दक्षिणेनाक्ष्णा परिस्फुभिनन्यमानम्नकालसेवासमु- प्रवभागः । ME, A Hitcft Ser: a surreait birgaiti þar chasi gari eneger a deer inlaris- faufa rimii ani rasta aruanavii 4 mt in qenier tragé air- ATVÁGHA, 1 SIDA 4 prsi paš prvi qamçë miqvoj 424 ditut nisiņue quier it. पानि आनन्देति | आनन्द प्रमोदवा पीन पसिना ना ना नपत्र वाक कीनिय ARE OFTA SUNISË MBEj snizenver henne 2016 41 PRIPHUN PELANG PEL TV HH HHÍ LÀ 344 Mer the milén sering endrina af mug gingivarras eget qüista 201 aleusistata paalt mintha air etar epit fazer fat-tieni pentingitus verárfer 1 AR14 911 ani ac i grenenharidesi grande predauga sieru uan--srafafan virus । त्यांनदाः । न अधैव विभाग नविनामकमा: कुत इति । अनावती भाग्यम ग्राममेयय गंपरसंपतिः कुतः मान | संगतिपः निदेशानां प्रलोकानां प्रियमिएं बहलने नस spronzer bisnis di TNGHI AHMAHA Sprenauirreraktinių a creriushurir periam, विपरीनामिनाय मानिने पाठकवामिएनन ' mi ni is: 14marionica inai-4 4-44TL MERKE (1) CARA RAC शुकनाय । तिणेआनं कम जनमेवारजनमैन मजा | अन्नपुर नगगन देसी निलाग Tát gyrosa sair bir air terud 14 TERAPIA as "a zurik ageniden- ẫn squa Padroni me and har qara qaragara enten: er brugern- qiten menerMPENALA LATAMA MSANAA Sen iriti i izin ger: 1 per कादम्बरी । पिनेत बिरलविरलेन परिजनेनानुगम्यमानः पुरःसंसर्पिणीनामनिललोलस्थूल शिखानां गंदी- पिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमि संहतिरन्तःपुरमयासीत् | तंत्र च मुकृतरक्षासंविधाने, नवसुधानुलेपनधवलिते, प्रज्वलितमङ्गलप्रदीपे, पूर्णकल- साधिष्ठित पक्षके, प्रत्यप्रलिखित मङ्गलेया लेख्योज्ज्वलित भित्तिभाग मनोहारिणि, उपरचित- मिनविनाने बितानपर्यन्ताववद्धमुक्तागुणे, मणिप्रदीपप्रहंततिमिरे वासभवने भूतिलिखि- नपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्यस्तधवल निद्रामैङ्गलकलशम, आवद्धविवि- श्रीपधिमूलयबैपवित्रम्, अवस्था पितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौरसर्षपम, अंब- अपनी तस्यां समुचितेन योग्येन | विरलेति | विरलविरलेन वीप्सया द्वित्वम् | यथा यथा वासभवनाभ्य- मागमनं राजसथा तथा विरलविरलत्वं वोध्यम् । एवं विधेन परिजनेन परिच्छदेनानुगम्यमानोऽनुव्रज्यमानः । पुर' इति । पुरोऽग्रे संसर्पिणीनां व्रजन्तीनाम् | अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा नांवानाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका | स्वार्थे कः 'प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यमुपः' “वि कान्पर्वभिकारः । तासां प्रदीपिकानामालोकेन प्रकाशन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरो- नग्यो निमिऱाहृतिर्ध्वान्तसमूहो यस्येति राज्ञो विशेषणम् | अन्वयस्तु प्रागेवोक्तः । 1 तत्र चेति । तत्र तस्मिन्नन्तः पुरे वाराभवने शयनतलमविशयानां विलासवतीं ददर्शति दूरेणान्यः | वासव विशेषयनाह – सुकृतेति । सुदु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकिनी डा कि नीप्रभृतीनां प्रतिबन्धकर्मणि मन्त्रापारी यस्मिन् | नवा प्रत्यग्रा या मुधा तस्या अनुलेपनेन धवलिते शुश्री- पूने प्रज्वलितो मालाभिथः प्रदीपो यस्मिन् । पूर्णकलशैतकुम्भैरधिष्ठितं पक्षकं पक्षद्वारं यस्मिन् । 'प परंतू पक्षक' इति कोशः । प्रत्यप्रेति । प्रत्यग्रलिखितानि नूतनलिपीकृतानि यानि मङ्गल्यानि मझले दितावालेयानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कुड्यप्रदेशस्खन मनोहारिण्यगिरामे | उपेति । उपरचितं निष्पादितं सिवितानं श्वेतकन्दको यस्मिन् । वितानेति | वितानमुहोचतत्पर्यन्तं मयान्तं गायदवबद्धो भुक्तागुगो मुक्ताजालं यस्मिन् | मणीति | मणय एवं प्रदीपस्तैः ग्रहृतं ध्वस्तं ति तिरं नमो बन्मिन् । इनः परमेका दशभिः शयनतलं विशेषयनाह — भूतीति । भूया ऐश्वर्यार्थ लिखिता ना पत्रलता पत्रफलान्चिता लता कल्पलता तथा कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दार्थ सम्मिन् । तेहि देशविशेने सयो गर्भसंभूत्यर्थं प्रथमतौ नवोडायाः फलपत्रान्वितकदलिकिया कियते । गर्भानन्तरं पर्वत उत्तरच्छदे शयनीयगृहभित्तो वा फलपत्रान्विता लिख़िता कल्पलता गर्भस्य पुष्टचर्थ कुव्यर्थ व असते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो अस्मिन् । इयं च देशरीतिः । तदुक्तमन्यत्र – (निद्राकलशो समयमयः सर्वश्वेतः शिरोभागेऽहर्निशं पूर्णजलः स्वाप्यते' इति । आबद्धेति । आबद्धानि संयतानि विविधानामनेकप्रकाराणामौषधीनां मूलानि यन्त्राणि SO TETT SITUS TEL. पूर्वभागः । आसक्तहरितारिष्टपल्लवम् लम्बितबालयोक्त्रप्रथितलोलैपिप्पलपत्रैम्, उत्सुङ्गपदपीठप्रतिष्ठि- तम्, इन्दुदीधितिघवलप्रच्छदम्, अचलराज शिलातल विशालम्, गर्भोचितं शयनतलमधि- शयानां कनकपात्रपरेिगृहीतैर विच्छिन्नविरलाव स्थितदधिलवैर्जलतरंगतरलश्वेतशालिसिक्थ- निकरैरप्रतिकुसुमसनाथैः पूर्णभाजनैरखण्डिताननमत्स्यपटलैश्च प्रत्यप्रपिशित पिण्ड मिचैर- विच्छिन्नस लिलधारानु गम्यमानमार्गैः पेटलकप्रज्वलितैश्च शीतलप्रदीपैगोरोचना मिश्रगौरस- पेपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तःपुरज रतीजनेन क्रियमाणावतरणकमङ्गलाम्, धव- लाम्बरविविक्तवेषेण प्रमुदितेन प्रस्तुतमङ्गलप्रायालापेन परिजनेनोपास्यमानाम्, उपारूढगर्भ- तयान्तर्गतकुलशैलामिव क्षितिम्, सलिलनिममैरावतामिव मन्दाकिनीम्, गुहागतसिंहामिव गिरिराजमे खलाम्, जलधरपटलान्तरित दिनकरामिव दिवस श्रियम्, उदयगिरितिरोहितशशि- 9 (' 103 सक्ता अन्योन्य॑ संलना हरिता नीला अरिष्टपलवा निम्ब किसलया यस्मिन् | उत्तुङ्गेति । उत्तुङ्गान्युच्चानि यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्ठविशेषाणि तेषु प्रतिष्ठितम् । इन्द्विति । इन्दोश्चन्द्रस्य या दीधितिः कान्तिस्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् | अचलेति । अचलराजो हिमाचलस्त- स्मिञ्छिलातलं तद्वद्विशालं विस्तीर्णम् । गभेति । गर्भवत्यवस्थायामुचितं योग्यमेवंविधं शयनतलं शयनी- यतलमधिशयानां विहितस्वापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसता या जर त्यो वृद्धा योषितस्तासां जनेन समुदायेन क्रियमाणं विधीयमानमवतरण कमङ्गलं यस्यारताम् । अवतरणकम- ङ्गलमुत्तारणमिति देशाचारव्यवस्थया प्रसिद्धम् । कीदृशेन | आचार: कुलाचारस्तत्र कुशलेनाभिज्ञेन । ताने- वाह - कनकेति | कनकस्य सुवर्णस्य पत्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता विरलावस्थिता अनिबिडतया स्थिता ये दध्नो लवाः खण्डास्तैः । जलेति | जलतरंगाः पानीयकल्लोला- स्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्कोदनानां शालिलाजानां वा निकराः समूहास्तः । अग्न- थितेति । अग्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः पूर्णानि भृतानि भाजना- नि यैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवं विधैर्मत्स्यपटलैमनसमूहैः। कीदृशैः । प्रत्यग्रं तत्कालीनं यपिशितं मांसं तस्य पिण्डाः प्रसिद्धारस्तैर्मिनैमिश्रितैः । पुनः कैः । शीतल दीपैः कर्पूरप्रदीपैः । कीदृशैः पटलके रक्तवस्त्रनिर्मितगृहे मण्डलके वा प्रज्वलितैरुद्दीपितैः । अविच्छिन्नेति । अविच्छिन्नात्रुटिता या सलिलधारा जलधारा तस्याः (या) अनुगम्यमानोऽनुष्ठीयमानो मार्गो यैस्ते तथा तैः । गोरेति । गोरोचना प्रसिद्धा तया मिश्रैः संयुक्तरसपेपैः श्वेतसिद्धार्थः । पुनः कः । सलिलस्य जलस्या- जलयस्तैः । पुनर्विलासवतीं विशेषयमाह - धवलेति । धवलाम्वरस्य श्वेतवाससो विवित्तो निश्चलो वेपो नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपकान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप आलापः संलापो यस्यैवंविधेन परिजनेन परिच्छदजनेनोपारयमानां सेव्यमानाम् । अथोपमानान्तरेग तां १३८ कादम्बरी । मण्डलामिव विभावरीम्, अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आसन्नाग- स्त्योदयामिव दक्षिणाशाम्, फेनावृतामृतकलशामिव क्षीरोदवेलाम्, गोरोचनाचित्रि- तदशमनुपर्हतमतिघवलं दुकूलयुगलं बसानां विलासवतीं ददर्श । ससंभ्रमपरिजनप्र- सारितकरतलौलम्वनावष्टम्भेन चामजानुविन्यस्तहस्तपल्लवां प्रचलितभूषणमणिरखमुखरमुत्ति- ठन्तीं विलासवतीम् 'अलमलमत्यादरेण । देवि, नोत्थातव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकरचारुपादे धवलोप- च्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यपीदत् । अथ तामुपारूढगर्भामालोक्य हर्ष- भरमन्थरेण मनसा प्रस्तुतपरिहासो राजा 'देवि, शुकनासः पृच्छति यदाह कुलव- र्धना किमपि तक तथैव' इत्युवाच । अथाव्यक्तस्मितच्छु रितकपोलाधरलोचना लज्जया दशनांशुजालकव्याजेनांशुकेनेव मुखमाच्छादयन्ती विलासवती तत्क्षणमधो- मुखी तस्थौ । पुनःपुनश्चानुवध्यमाना 'किं मामतिमात्रं त्रपापरवशां करोपि । शशिमण्डलं यस्यामेवभूतां विभावरी रजनीमिव । अभ्यर्ण समीपे ब्रह्मकमलस्य धातुरूपनलिनस्य विनि- र्गमो वहिर्भावो यस्यामेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसन्नः समीपवर्त्यगस्त्यस्य पीता. व्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणाशामिवावाचीमिव फेनेन डिण्डीरेणावृता आच्छादिता अमृतकलशाः पीयूषकुम्भा यस्यामेतादृशीं क्षीरोदवेलामिव दुग्धोदधिजलवृद्धिमिव । गोरोचनया चित्रिता पिजरीकृता दशाः प्रान्ता यस्यैवंभूतमनुपहतमच्छिद्रमतिधवल मतिशुभ्रं दुकूलयुगलं दुकूलयुग्मं वसानां दधानाम् । अन्व- यस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येवमभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्य तया सह समुपाविशदासेदिवान् । केचित्तु स्त्रीपुरुषयोरेक त्रावस्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयन संव न्धिगृहे पृथगासने राजोपाविशदित्यर्थमाहुः । तामेव विशिष्टि - ससंभ्रमेति । ससंभ्रमं सचकितं सवि- लासं वा परिजनेन सेवकजनेन प्रसारितं विस्तारितं यत्करतलं हस्ततलं तदेवालम्बनमाधारस्तस्यावष्टम्भेन सहायेन वामेऽपसव्ये जानौ नलकीले विन्यस्तः स्थापितो हस्त एव पत्रो ययेति गर्भवतीज्ञापकं लक्षणम् । प्रचलितानि भूषणानि तेषां मणिरवेण मुखरं वाचालं यथा स्यात्तथेति क्रियाविशेषणम् | अलमित्यनेनादराति- शयः सूचितः । ततश्च शुकनासोऽपि शयनान्तर आसनान्तरे न्यत्रीददुपविष्टवान् । तदेव विशेषयन्नाह - प्रमृ. ऐति । प्रमृष्टमुज्वलीकृतं यत् चामीकरं सुवर्ण तस्य चारवो मनोहराः पादा यस्मिन् (यस्य ) | क्वचित् 'चा- रुपट्टे' इति पाठः । तत्र चारुः सुन्दरः पट्टो दृढवन्धो यस्मिन्नित्यर्थः । धवलः श्वेत उपच्छद उत्तरपटो यस्मिन् । आसन्ने समीपवर्तिनि । अथेत्यानन्तर्ये । तां विलासवतीमुपारूढः प्राप्तो गर्भो ययैवंभूतामालोक्य निरीक्ष्य राजा पार्थिव इत्युवाचेत्यब्रवीत् । कीदृक् । प्रस्तुतः प्रारब्धः परिहासो नर्मवचनविन्यासो येन सः । कीटजेन हर्षस्य प्रमोद यो असंभव साधार केन पूर्वभागः । १३९ - नाहं किंचिदपि वेद्मि' इत्यभिधाना तिर्यग्वलिततारकेण चक्षुपावनतमुखी राजानं साभ्यसूयमिवापश्यत् । अपरिस्फुटहासज्योत्स्ना विशदेन मुखशशिना भूगुजां पैतिरेनां भूयो बभापे - 'सुतनु, यदि मैदीयेन वचसा तव त्रपा वितन्यते तद्यमहं स्थितो निभू- तम् । अस्य तु किं प्रतिविधास्यसि विघटमानदलकोशविशदचम्पकते: सवर्णतया परिमलानुमीयैमानस्य कुङ्कुमाङ्गरागस्य पाण्डुरतामापद्यमानस्य, अनयोश्र गर्भसंभ- वामृतावसेक निर्वाप्यमानशोकानलप्रभवं धूममिव वैभतोगृहीतनीलोत्पलयोखि कयोस्तमालपलवलाञ्छितमुखयोरिव कनककलशयोः सकदिवलिखितकृष्णागुरुपदपत्र- लतयो: श्यामायमानचूचुकयोः पयोधरयोः अस्य च प्रतिदिनमतिगाइरामपणमा- नेन काञ्चीकलापेन दुयमानस्य नश्यत्रिवलिपविलयस्य ऋशिमानर्मुझनो गण्यमा- चक्रवा- १ मिधानेतिवाणा | इतिवामा--किमिति | किमिति हेतुना मामतिमात्रगतिमंकटं अपापस्वलां य जायतां करोपि निर्मासि | नेति प्रति । अहमिलात्मनिर्देशः । किविदपि स्वल्पमानमणि बैठिा जानामि | तिर्यगिति । तिर्यग्वलिता तारका कनिका न चक्षुषा चैत्रणाववतगुमानप्रवदना राजानं नृपं साम्यसूयमिव राहेया वर्तमानमिवापसमिति प्रामुक्तमेव | पवित्रताया भीगगास्तास्यप्रअस्थानांतत- त्वात्याभ्यसूत्रमिति गावः | अपरिस्फुटोऽप्रकटो यो हाराः स एवं ज्योन्या चन्द्रिका नया विशदैन निर्गलेन गुमशशिना वदनचन्द्रेणोपलक्षितो भुभुजां पती राजनां विलासवनी अयः पुनर्सपथाप पान ि तदिव्या--सुतेति । गुठु शोभनं तनुः शरीरं यस्याः रोति संयोगनगदम् | यदितियोः संबन्धः । भयोगेन मदुतन वचगा वावगेन यदि तब प्रपा लज्जा वितन्यते विस्वार्यत । तदिति हेतवे। अगसमिति गोडमान । गदिदन्ताविपगेणाहमिलस्यागेदप्रत्यभिज्ञानम् । निक्तगयर्षे तृणीतिः अस्येति । वम कुमा रागसेयन्वितम् । किमिति प्रश्ने प्रकारार्थे वा प्रतिनिधासमि| नम्य गोपलं वयं कांगसीन्याशयः । विघंटेति | विघटमानावि गिद्यमानानि दलानि यस्यैवंभूतः कोशो मुकुलसीन विशदो निमंडी सम्मको हेमपुष्पकखस्य गुतिः कान्तिस्तस्याः सवर्णतया सख्तया । अतएव विशेषाज्ञान परिसलानुर्भागमान- त्युतम् । तथा न चम्पकपरिगलो न्यूनोडारागपरिमलस्त्वधिक इति विशेषाहिशिष्यानुमान (?)गनको याशयः । कुटुंगं कारगीरं तैनाराम उड़तनं नस | अन्तर्वनीवनियना पाण्डता नामापयमानम्य प्राय- माणस्येत्यर्थः । अथ चानयोः पयोधरगोरिति संवन्धः । कीटयोः गगन एवामृतं नमानीक: नि नं तेन निर्वाणगाणी निळणमानधिरकालीनपुत्रानुपतिनिभितकः ओक एवावलो शव उत्पत्तिर्गव खनवृन्तोपर शागतालक्षणघुममिव नमतोम्योपुलांनाए--- हीतति | गृतिमा नीलोत्पलं कुवलयं शाम्यागेयोकवाकयौखि स्सालयोरिख । पुनदीक्षां कर्ववाह तमालेति नमालस्वापिच्छखस्य पहचाः किगलगास्नैठीटिंडने निलिने मुर्गे योगः 1 दिनमा प्र १४० कादम्बरी । गम्य |' इत्येवं ब्रुवाणमवनिपालमन्तर्मुखहासः शुकनास 'देव, किमायासयसि दे- नीम् । इयमेनया कथयापि लजते । यज कुलवर्धनाकथितवार्तासंबद्ध मालापकैम्' इत्यत्रवीन् | एवंविधाभिश्च नर्मप्रायाभिः कथाभिः सुचिरं स्थित्वा शुकनासः स्वभवनमया- सीन् | नरेन्द्रोऽपि तम्मिन्नेव वासगृहे तथा सह तां निशामत्यवाहयत् । ततः क्रमेण सैमीहितगर्भदोहदसंपादनप्रमुदिता पूर्णे प्रसवसमये पुण्येऽहन्यनवरत गलन्नाडिकाङ्कलितकालैकलैवें हिरागृहीतच्छायण कैर्गृहीते लग्ने प्रशस्तायां वेलायामिरं- तस्मि- सदमित्र मेघमाला सकललोकहृदयानन्दकारिणं विलासवती सुतमसूत । जाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशत संक्षोभचलितक्षितितलो भूपा- लाभिमुखप्रसृत स्खलेङ्गतिशून्यक चुकिसहस्रो जनसंमर्द नि प्पिष्यमाणपतितकुळजवामन किरा- पतियत्याधिकण रेषावलयं यस्मिन्स तथा तस्य | कृशस्य भावः कशिमा कृशत्वमुज्झतस्यजतो मध्य- सागस्य मध्यप्रदेश स्यैव्यैवमिति पूर्वोक्तप्रकारेण ब्रुवाणं वदन्तं अवनिपालं नृपं शुक्रनास इत्यब्रवी दित्यन्वयः | कीडवः । अन्तर्गुस्खे मुखमध्ये हासो यस्य सः । एतेन महापुरुषत्वं सूचितम् । इतिशब्दार्थमाह - देवेति । हे येस स्वामित्, देवीं विलासवनी किमायासयति खेदयसि । इयं देव्यनया पूर्वोक्तया कथया वार्तयापि तेषां प्राप्नोति । लज दूरीकुरु | कुलवर्धना पूर्वोक्ता तथा कथिता प्रोक्ता या वार्ता प्रवृत्तितत्संबद्ध मालापकं ज्ञातम्याग्थर्धस्यावेदने लज्जाकारिवाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रा- नाभिः परिहासवाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभव नं न्यगृहमवासीदानयो । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां तां रात्रिं तया सह विलासवल्या नममन्यवाह्यदनैषीत् । तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जननस्य समय: कालस्तस्मिन्पूर्ण परि पक्के राति गणकैज्योतिर्विद्भिगृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्त- विरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी | समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो मनोरथः । नानारसविषयकोsमिलाप इति यावत् । तस्य संपादनं परिपूर्णतापादनं तथा प्रमुदिता संतुष्टा । अथ गणकान्विशिनधि - आग्रहीतेति । बहिरङ्गणादावागृहीता पूर्वपश्चिमादिदेशविशेषेण निश्चिता छाया यैः । अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका घटिका । नाडिकाशब्दस्य स मयबाचित्वेऽपि नाडीवोधकं पात्रविशेषं लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः । नियं चलन्ती या नाडिका मुहूर्तार्थ तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला काद- विनीरंमदमिव मेघवमिव । 'मेघवहिरिरंमदः' इति हैमः । सुतं विशेषयन्नाह - सकलेति | सकलाः स- मग्रा ये लोक|खेपां हृदयानि चित्तानि तेपामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिज • TTY frür at पूर्वभागः । १४१ तगणो विस्फार्यमाणान्तःपुरजनाभरणशङ्कार मनोहः पूर्णपात्राहरणविदुष्यमानव सनभूषण: संक्षोभितनगरी राजकुले दिष्टिवृद्धिसंभ्रमोऽतिमहानसून | अनन्तरं चन्द्रमानजेल- धिघोपगम्भीर दुन्दुभिनपुरःसरेण महतमृदुमृदङ्गशत्रुकाहलानक निर्वामिलपट- हृपटुरवसंवर्धितेना नेकजनसहस्रकलकलबहुलेन त्रिभुवनमा पूग्यतोत्सबकोलाहलेन ममाग- न्ताः सान्तैः पुराः सप्रकृतयः मराजलोकाः सर्वेश्यायुवतयः सवालवृद्धा नतृतु गंगोपालगुन्मत्ता इव हर्षनिर्भराः प्रजाः प्रतिदिनमबर्धत चन्द्रोदयेनेव जेलधिः कळकळगुबगे राजसूवीज- न्मे॑महोत्सवः । पार्थिवस्तु तनयाननदर्शनमहोत्सबहुतहृदयोऽपि दिनसपशेन गौर्तिकगणों- पदिष्टे प्रशस्ते गुहूर्ते निवारित निखिलपरिजनः शुकनामद्वितीयो 'मैणिगगमालकैलययुगला- निमिष्यमाणाः पीलगाना अतएव पतिताः समाः । येषां शिरः शिरोधिपूप्रिपा लक्षणो न भवति पु- युदरहदयं च सुलक्षणं स्यात्तं कुब्जाः । एतद्विपरीवास्तु वागनाः | केवले सम्मतनवः करावाः कि- रातः स्यादम्पत्तनौ जूनिम्चे ग्लेच्छगियोः' इत्यनेकार्थः । तेषां गण: समुदायो गम्मिनसः विस्फायनि । विस्फार्यमाणो वृद्धि प्राप्यमाणो योऽन्तःपुरजनानागागरणवारोऽलंकारांवनाद्रमैन मनोहरी हारी | पूर्णेति । उत्सर्वेषु गृहद्भिर्गद्वलादाकृष्य गुमते तत्पूर्णणानं वग्गाहरणं बटणं जैन विदयमानानि युद्धगाणांन बलादाकृष्यमाणानि वरानपणावि गस्थित सः । संक्षोगिनं क्षागां प्राषित नगरे जैन सबमा । अनन्तरं चेति । अनन्तरं सुनोत्पच्यनन्तरमुत्राचकालाइलेन हर्षय निर्गिजनी गावाः प्रजा नचुकुंयं चकुरियन्वयः | प्रजाः विशिनधि -- ससामन्ता इति । सामन्याः संदेशपाती गजानः सहपर्तमानाः, सान्तःपुरा अन्तःपुरेण सहिताः सप्रकृतयः, प्रकृतिः पौरलोकनमा सहनमानाः, सग जोना राजलोको नृपसंबन्धिजनस्तेन सहिताः, सर्वेशायुवकयो वैश्मायुनविभिनांराजनासीनियसेनाः, वाळवळाबाद- युद्ध: सहिताः । आगोपालमिति । आ गोपालं वहां मर्गावीकृषगा यातमेति बिगानिशेषणम् । का। उन्गत्ता इव क्षीबा इन । उत्सवकोळाहळेत किं कुर्वता | आपुगवा पुर्णाकृता । | विगु विनिम्मम् । उत्सवकोलाहलं विशिनष्टि- मन्दरति । मन्दरेण मेरुणा मध्यमानी विली: लगानी तो अलपिः क्षीगांअ खस्य पोष[स्खद्]वद्गम्भीरी यो दुन्दुभिर्निःस्वानसम्म ध्यानः ध्यानः पुरसगरः पुरोगागी सस्य म नया जैन | प्रहतेति । प्रतोयो मृदुर्गदती गुरजः शलः कम्बुः, काहलो वायनिशेषः, आनको कुन्दुभिः तेषां निवहः समृट्रसेन निर्मरण पुर्णेन । मलार्थ नागने सः स गाळपट चर्मनापं तय सः पटुनः सः न ब्दस्तेन संवर्धितेन वृद्धि प्रापिर्तन । अनेक से जनाग्लेषां समं नग्ग गः कलकला कोअटळलेन पहुडेन इछैन । अभिकीगृतेनैलर्थः । प्रतीति । प्रतिदिनं प्रन्ग राजमूनोपान्मनम जन्मनासतो जनतगोडवपेन वृद्धि प्राप । कैनैव । तन्द्रोदयेन कुमुवान्धवोइसनेन दांतरिख समुद्र छावः । कळ- कलेन कोलाहलेन गुसरी मानाः । तदनन्तरं वृपनियंणकार बदाट पार्थिवस्विनि | पतंजि सूतिकागृष्टिगदर्शदिति वरेशान्ततः अन मनानं विनिधि तनयेति । तनयः गुवामाननं 1 कादम्बरी । शून्येनासक्तबहुपुत्रिकालंकृतेन विविधनवैपलवनिवह निरन्तरनिचितेन संनिहित कनकम यहल- मुसलयुगेन विरलप्रथितसितकुसुम मिश्रदूर्वा प्रवालमालालंकृतेनावलम्बिताविकलव्याघ्रचर्मणा वन्दनमालिकान्तरालघटितघण्टागणेन द्वारेण विराजमानम्, उभयतश्च द्वारपक्षक योर्मर्यादा- निपुणेन गोमयमयीभिरुत्तान विनिहितवर। टकदन्तुराभिरन्तरान्तराबद्धविविधवर्णरागरुचि- रकूर्पास कुसुमलेशलाञ्छिताभिः कुसुम्भके सरलवाश्लेपलोहिताभिर्लेखाभिरा लिखितस्वस्तिकभ तिजालमुपरचयता हारिद्रद्रावविच्छुरणपि रिताम्बरधारिणीं भगवतीं षष्ठीं देवीं कुर्वता विक चपक्षपुटविकट शिखण्डिपृष्ठमण्डलाधिरूढमालोललोहितपटघटितपताकमुल्लसित शक्तिदण्डप्र- १४२ नेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपणं क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपु त्रिका मषीलिखितास्ताभिरलंकृतमिति गृहविशेषणम् | यस्मिन्गृहे प्रसूतिर्जायते तद्वारदेशे क्रमव्युत्क्रमाभ्यां मषीलिखिते संश्लिष्टे पुत्रिके क्रियेते इति वृद्धाचारः | कैश्चित्तु वहुपुत्रिकानाम लक्षणफलैरुपेतो विटपीविशेषः कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपलवा नवकिसलयास्तेषां निवहः समूहस्तेन निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसल- मयोग्रम्, युगमीशान्तवन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद्देशाचारः | हलमुसलयोर्युगमिति समासो वा । विरलेति । विरलानि मथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवालमालया पलवश्रेण्यालंकृतं भूषितं तेन । अवेति । अवल म्वितम विकलं संपूर्ण व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन | चन्दनेति । मङ्गल्यं पुष्पदाम वन्द- नमालिका | 'तोरणार्थे तु मङ्गल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः | तस्या अन्तराले मध्यवि- भागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह – उभयतश्चेति । पुरंध्रवर्गेण । 'पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः किं कुर्वता पुरंधिवर्गण । आलिखितो लिपीकृतः खस्तिकः प्रसिद्धो यस्मिन्नेवंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः । द्वारपक्षकयोः । उभयत उभयपार्श्वयोः । 'पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन मर्यादा स्थितिस्तत्र निपुणेनाभिज्ञेनेति पुरंध्रवर्गस्य विशेषणम् | काभिः | लेखाभिर्वर्तिभिः । अथ लेखा विशेषयन्नाह – गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आवद्धा नियमिता विविधवर्णा नीलपीतादिधातवस्तेषां रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाश्छेदास्तैर्लाञ्छिताभिश्चिह्निताभिः । कुसुम्भेति । कुसुम्भं कमलोत्तरं तस्य केसरलवाः किजल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहितामी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं तेन पिजरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणीं भगवतीं षष्ठीं देवीम् । पुनः किं कुर्वता । संघटयता का उसाला वकोषा ATE. anti ल पूर्वभागः । सिद्धार्थकप्रकार- चण्डं कार्तिकेयं संघटयता विन्यस्तालक्तकपटलपाटलमध्यभागौ सूर्याचन्द्रमसावाचनता कुकुमपपिञ्जरीकृतामूर्ध्वप्रोत कनकमययवनिकरकण्डकितामविरललग्नगौर तया का चनरसखचितामिव मृन्मयगुटिकाकदम्बमालां विन्यस्यता चन्दन जलपवलितेषु भि- त्तिशिखरभागेषु पञ्चरागविचित्र चेल चीरकलापचिह्नमापीतपिपाकितां भानपरंपराग न्यानि च सूतिकागृहमण्डनमङ्गलानि संपादयता पुरंत्रिवर्गेण समधिष्ठितम् उपद्वारसंगत- विविधगन्धकुसुमगालालंकृतजरच्छागम् अखिलव्रीहि मध्यावस्थापितार्यवृद्धाभ्यासितज्ञांनी- यशिरोभागम् अनवरतदह्यमानाज्य मिश्रभुजग निर्मोकमेपविपाणश्रोदम, अनलपुण्यमाणारि- टतरुपल्लवोल्लसितरक्षाधू मगन्धम् अध्ययनमुखरद्विजगणविप्रकीर्य माणशान्त्युदकलवम, अ- भिनव लिखितमातृपदपूजाव्यग्रधात्रीजनम्, अनेकवृद्धाङ्गनारब्धसूतिकाभङ्गलगीतिकागनीद- रम, उपपाद्यमानस्वस्त्ययनम्, क्रियमाणशिशुरक्षावलिविधानम, आबध्यमानभवलकुसुमदाम- शतम् अविच्छिन्नपठचमाननारायणनामसहस्रम्, अमलहाटकष्टप्रतिष्ठापिरन्तःशुभाना- , , " , १४३ 9 विन्यस्तेति । विन्यस्तं रचितं सदलक्तकपटलं तेन पाटलले वेवरको मणभागो मोसो | पुनः किं कु र्वता | विन्यस्यता स्थापयता । काम् | गृन्मयगुटिकाकदम्बमालां मुन्मौ सृतिकामिनिषा वा गुडिका गु लिकास्वायां कदम्बः समूहस्वस्थ माला सक्ताम् । गालां विशेषकुकुमेति । कुमण केशरण यः पस्तेन गिअरीकृतां पीतरीकृताम् | ऊर्ध्वप्रोवाः स्यूता से कनकमगगवाः सुवरिष निकः रामूहस्तेन कण्टकितां संजातकण्टकाम् | अविरलं निविडं लग्नाः संबका ये गौरविडामेका गोरगमगारनेपा प्रकारखय गावस्तत्ता तथा हेतुभूतया | कामनस्थ सुवर्णस यो रसस्तेन सनिताभिन संबनि सुवर्णसर्पपयोः साम्यं प्रदर्शितम् | चन्दनेति । चन्दनं मलयजं तस अलं इनमेन भवन्तेिषु सुश्रीलेषु मित्तिशिखरमागेषु कुष्यप्रान्तप्रदेशेषु वर्तमानपरंपरां शरावश्रेणीमन्यानिन विकागृहमांय नग्ग गण:- नगलानि शोभाकारिरचना विशेषतानि संपादगता निष्पादयता | वर्णभानपरंपरां विशेषयनाः पश्चति । पश्चरागैविचित्रा से चेलचीरा वस्त्रखण्डास्तेषां कलापः रागृहः स एव गस्यां या नामू आ ईपत्पीनी यः पिष्टपमेनालियां निम्। पुनः प्रकारान्तरेण गृहं विभिनधि-उपेति | उपहारे द्वारामांगे गंगना बढा विविभो गन्तो सावविधाः कुसुगमालाः पुष्पराजमामिलंकी भूपिनी जरागी काइना सांग- स्वत् | अखिलेति । 'क्षेत्राथप्रतिवं सिलम्' इति संगः । न विद्यते सर्व रोगां नेटानलयः क्षेत्रोपना से बीयो धान्यानि तन्मध्येऽवस्थापिता सायंका चयापानिनः अपनी मन 'आयुद्धि' इति पाठ आयुर्वका गोगगपुतलिका | पूर्वका | अनवरतेति । अनमने निकारं दुलमानः प्रद गान आज्येन सर्मिपा मिश्रः संयुकी गुजगस सर्पमिका क एक, मेषग्योरणम्य विषाणं टीम नमोः सोदचूर्ण गम्मिन | अनलेति । अनलेन बलिना भुयमाणा दयमाना अॅडस्टिवडता निम्बवाकिगड१४४ नीव निश्चलशिखैर्ध्यायद्भिर्मङ्गलप्रदीपैरुद्भासितम्, रक्षापुरुपैः परिवृतं सूतिकागृहमैदर्शत् । कादम्बरी उत्खातासिलतासनाथपाणिभिः सर्वतो । अम्भः पावकं च स्ष्टष्ट्वा विवेश | प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलास- वत्याः, स्वप्रभासमुदयोपह्तगर्भगृह प्रदीप भ्रमम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डल- मिव सवितारम, अपर संध्यालोहितबिम्चमिव चन्द्रमसम्, अनुपजातकाठिन्यमिव कल्पतरु- पल्लवम, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसल- यदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रैचितावयवम्, अनभिव्यक्तमुखप चकमिव महासेनम् सुरवनितार्कंर पॅरिभ्रष्ट मिवामरपतिङ्कुमारकम्, उत्तप्तकल्याणकार्तस्वरभारया स्वदेहप्रभया पूरयन्तमिव वासभवनम् उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आगामिकालपालन हृष्टयेव श्रिया समालिङ्गितम्, आहादहेतुमात्मजं ददर्श । विगतनि- , ु , । उयमानं नारायणस्य कृष्णस्य नामसहस्रं यस्मिन् | अमलेति । अमलं निर्मलं यद्धाटकं सुवर्ण तस्य यष्टयो दण्डास्तेषु प्रतिष्टापितः सम्यक्तया स्थापितैः । निश्चलेति । निचला अकम्पा शिखाचिर्यषां ते तथा तैः । अतएवान्तर्मध्ये शुभशतानि ध्यायद्भिरिव । एवंविधैर्मङ्गलप्रदीपेरुद्भासितं शोभितम् | उत्खातेति । उत्सा- ता कोशाहिः कर्पिताः असिलताः खगलतास्ताभिः सनाथाः सहिताः पाणयो ह्स्ता येषामेवंविधैः सर्वत- श्चतुर्दिक्षु रक्षापुरुषै रक्षार्थं नियुक्तसुभः परिवृतं परिवेष्टितम् | अन्वयस्तु प्रागेवोक्तः । अम्भ इति । अम्भो जलं पावकं वद्धिं च स्पृष्ट्वा तत्स्पर्श विधाय विवेश गृहे प्रवेशं कृतवान् । बालकनिरीक्षणे दृष्टिदोपनिवारकमेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शव्यन्वयः । अथात्म- जं विशेषयन्नाह -- प्रसवेति | पसवेन वैजननेन परिक्षामा कृशा पाण्डी च मूर्तिः शरीरं यस्या एवं विधाया विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति | स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता दूरं ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो रक्तिमा तस्य भावस्तत्वं तस्मात् | उदयेनोद्गमनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव । अपरसंध्या पश्चिमसायंकालस्खयालो हितमा ईषद्रक्तं विम्बं यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुषेति । अनुपजातमनुत्पन्नं काठिन्यं जरठता यस्मिन्नेवंभूतं कल्पतरुपलवमिव पारिजात किसलयमिव | उत्फुलं विक सितं रक्तारविन्दराशिमिव कोकनदसमूहमिव लोहिताङ्ग मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवती- मागतमिव । विद्रुमेत्यादि । विद्रुमाणां हेमकन्दलानां यानि किसलयदलानि तैरिव बालातपस्य नवीना • तपस्य छेदैः खण्डैरिव पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव रचिता निष्पादिता अवयवा अपघना यस्य स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति । सुरवनिता देवथोषितस्तासां कराद्धस्तात्परिभ्रष्टममरपति रिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं पूर्वभागः । विस्फारित्रि सस्पटं निरीदीमाणस्तन- गेपनिश्चलपेक्ष्मणा च गुहर्मुहुः प्रमुष्टसंघटितानन्दवोटपुताके ग्धेन चक्षुपा पित्रनिवालपन्निव स्पृशन्निव मनोरथसहस्रप्राप्तदर्शनं याननं मुमुदे | कृतकृत्यं चात्मानं मेने समृद्धमनोरथः शुकनासस्तु शनैः शनैसमराकान्यंग्य निरूपयन्प्रीति विस्तांरितलोचनं भूमिपालमवादीन्- 'देव, पं पश्य । अस्य कुमारय गर्ग- संपीडनवशास्फुटावयवशोभस्यापि माहात्म्यमी विर्भावयन्ति चक्रवर्तिचिह्नानि । तथाहि । अ- स्व संध्यांशुक रक्तवालशशिकलाकारे ललाटपट्टे मेलिननालभङ्गनन्तुतन्वी परिस्फुरति । एतद्विकचपुण्डरीकधबलं कर्णान्तायतं गुहुहुकमपितैर्धवलगतीव वासभवनमगलपक्ष्म लो- चनयुगलम् | विजृम्भमाणकमलकोशपरिगलगनोहर नियगम्य सहजभावनामोदमाजिव्रतीय देयता कनकलेखेव नासिका। कोत्पलकलिकाकारगुतीय नौस्याधररुचकम् । सो सपटकैलिकालोहितत्तलौ भवतो विष्टरश्रवस इव शहचकचिठी प्रशस्खलेग्नालाञ्छिनी करो | y १४५ मदतनिधर्व रं आनन्दवापः प्रमोदार निरीक्षमाणो भुभुदे संतोषमनाप । अथ नविशेषवाद-गिंगतो पदम गस तसेन गुहुर्गदुर्वारंवार प्रयुः प्रमार्जितः संदिनः यादुरांनो तस पटलं तेन भुता किवा वासा कनीकिका सांगगन मनानि सिलाजिन निग्न चिवर्णन | एतेनानन्दम्पसागि सूचिता । कानठोकनं पानगुगते | आलपतिवालापं कुर्वशिव | सुशव सूर्य कुनैप्रिय | मन इति । नानां गन्सहमे जैन प्राप्तं दर्शनं गस्य स तम् । स सुहासंयुकं यजा यानपति विशेषणम् । कुतेति । आत्मानं स्कूल- कृत्यं कृतार्थ मेने ज्ञातवान् । शुक्रनारास्तु समुः गंगभी मनोगतः शनैः शनैरम माम्मा गर प्रत्यानि उतपादादीनिलोकन् । प्रीतीनि | माला न विनाति अनने मे भूगिपाल नृपविगवावीवभाव- देवेति । हे देव हे समित, प प वीकन विठोकन नय कुमाग गर्ने सत्संगी दशादरफुटानागव्यकानागवयवानामगधनानां बीगा नगनथापि ककवनाना- नगोहानि सामुद्रिकशा मेकानि माहात्म्यं महापुसलमानिमोनिक वाट तथाहीति | 'अस' इत्यारम्य 'मदनः भूमेः नए गंजुकाः । खाने कः | वे स्का कोहिना या वाळज़ज़िनः प्रतिष न कळा नया भाकार आकनिषि काट- që arstis Múshet per PASA) Tatarímsería uppåt zur SÅ son fan- sh: qvepia VERSTERÀ Did we suisia am: THE LÀ 3 Mpita afu तल्लो ननयुगले गुळुगुलुर्धन्गपितंगपोन्मेषनोगगननं भनटगनीन नकलीच (दुमतदिन रिजम् । kazi yagoevon furcheint das wied apspri huyu fagfaham माणः सर्वतः प्रयतो यः काळकाशस्य परिसदमहन्मनोहरं नार्वथाननामोद गासन)i in- शिका नागा जिप्रतीत गन्धोपादानं कुनै(करो)नीय दुगना दम्भबवेमुदिना । हैन भीम युर- । de vir an ti dann कादम्बरी । अभिनवकल्पतरुपल्लवकोमलं लेखामयैवं जरअतुरगातपत्रकमलैरलंकृत म नेक नरेन्द्रसहस्रचूडा- मणिचक्र चुम्बनोचितं चरणयुगलम् । एपच दुन्दुभरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः भू- यते ।' इत्येवं कथयत्येव तस्मिन्ससंभ्रमापतेन राजलोकेन द्वारिस्थितेन दत्तमार्गस्त्वरितगति- रागत्य प्रहर्षोद्गमपुलकिततनुः स्फारीभवल्लोचनो मैङ्गलकनामा प्रहृमदनः पुरुषः पादयोः प्र- णम्य राजानं व्यजिज्ञपत्– 'देव, दिष्टया वर्धसे | प्रतितास्ते शत्रवः । चिरं जीव | जय पृथि - वीम् । त्वत्प्रसादात्रभवतः शुकनासस्यापि ज्येष्टायां ब्राह्मण्यां मनोरमाभिधानायां राम इव देणुकायां तनयो जातः श्रुत्वा देव: प्रमाणम्' इति । अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतविस्फारिताक्षः प्रत्यवदत् - 'अहो कल्याण- परंपरा | सत्योऽयं लोकंप्रवाद यद्विपद्विपदं संपत्संपदमनुबनातीति । सर्वथा समानसुखदु:- खतां दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमा- लेखा रेखा तथा लाञ्छितौ चिह्निती करी हस्तौ । चरणयोरग्याह – अभिनवेति । अभिनवाः प्रत्यग्रा ये क स्पतरुपलवा: पारिजात किसलयास्तद्वत्कोमलं मृदु एकं लक्षणम् । पञ्चभिर्द्वितीयमाह -लेखेति । ले- स्रामयै रेखानिष्पन्नैः । ध्वजस्थतुरगातपत्रकमलैरिति । ध्वजः पताका, रथः सन्दनः, तुरगो ययुः, आतपत्रं छत्रम्, कमलं नलिनम्, एतैरलंकृतं भूपितम् | वैभवमाह - अनेकेति । अनेके ये नरेन्द्रा राजान स्तेषां सहस्रं तय चूडामणीनां चक्रं समूहस्तेन चुम्बनं संश्लेपस्तत्रोचितं योग्यमेवंविधं चरणयुगलं पादद्वितीयम्। चिहान्तरमाह - एष चेति । अस वालस्य रुदन एप समीपतरवती दुन्दुभेरिव पदहस्येवातिगम्भीरोऽति- मन्द्रः खरयोगो ध्वनिसंवन्धः श्रूयत आकर्ण्यत । इत्येवं पूर्वोक्त प्रकारेण कथयत्येवेति क्रियासंगतेनैवकारेण सा- मानाधि करण्यमुच्यत इति । तस्मिञ्कनासे कथयत्येव ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्च- रणयोः प्रणम्य व्यजिज्ञपद्विज्ञापनां चकार | मङ्गलकं विशेषयन्नाह - दन्तेति | दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारिस्थितेन प्रतीहारस्थितन | पुनः कीदृशेन । ससंभ्रमा- तू (मं) सत्वरमपसृतेन दूरीभूतेन । त्वरितं (ता) शीघ्रं (घा) गतिर्गमनं यस्य स तथा । प्रहर्षेति । प्रहपद्गिमेन प्रमोदोद्गमेन पुलकितं(ता) कण्ट कितं ( ता ) तनुर्यस्य सः | स्फारीभवती (ती) विस्तीर्णतां प्राप्यमाणे लोचने यस्य सः । प्रहृष्टं सहर्षं वदनं यस्य सः । देव स्वामिन् | त्वं दिष्ट्या भाग्येन वर्धस एधसे | ते शत्रवः प्रतिहता- क्षयं प्राप्ताः । चिरं बहुकालं जीव प्राणिहि | पृथिवीं वसुंधरां जय गृहाण | लत्प्रसादात्तव माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठायां ब्राह्मण्याम् । इत्यनेन हपतिशयः सूचितः । 'शुद्रायां वनौचित्यात्तत्रायं जायते खतः' (?) इत्युक्तत्वात् । मनोरमेत्यभिधानं नाम यस्याः सा तस्याम् । कस्यां क इव | रेणुकायां तुलजा- यां राम इव परशुराम इव तनयः पुत्रो जातः समुत्पन्नः | श्रुत्वेति । [श्रुत्वा ] एतदाकर्ण्य देवो भवान्त्रमा णमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः । । अथेति । अथ एतदाकर्णनानन्तरं नृपती राजामृतस्य पीयूषस्य या वृटिर्वर्पणं तत्प्रतिमं तुल्यं तद्वचनं लिङ्गय विहसन्स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार | तस्मै च प्रीतमनाः प्रियवचना- नुरूपं पुरुपायापरिमितं पारितोषिकमादिदेश | उत्थाय च तथैव तेन चरणविकुट्टनकर्णितनू- पुरसहस्रमुखरित दिगन्तरेण सरभसोत्क्षेपचलितमणिवलयावलीवाचालितमुँजलतेनोर्वी कृतै- ● मत्तानतलै: करपुटैर निललुंलिता माँ काशक मलिनी मिव दर्शयता पर्यस्तमृद्वितकर्णपल्लवेन परस्प- राङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रमजलधौताङ्गरागरञ्जितनवीनवाससा किंचिदव- शिष्टतमालपत्रेण विलसद्वार विलासिनीहसितै रुन्निन्द्रकैरववनानुकारं प्रथयता सरभसवलान- स्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूर तिलकलुंलितालकलेखेन विप्रकीर्णपिष्ठातकपांसु- पुञ्जपिञ्जरितकेशपाशेन प्रवृत्तकैलमूककुब्ज किरातवामनबधिरजडजनपुरःसरेणोत्तरीयांशुक- श्रीवा बद्धावकृष्टविम्बित जरत्कच्चुकि केंदम्बकेन वीणावेणुमुरजकांस्यताललयानुगतेन कलम- हेन विकसितं विमुद्रं मुखं यस्य सः । सरभसं वेगेनालियोपगूहनं कृत्वा विहसन्स्मितं कुर्वन्स्वयमेवात्मनैव शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्व व्याख्यातखरूपं जहार हृतवान् | तस्मै शुभशंसिने पुरुषाय नराय प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमितं संख्यातीतं पारितोषिकं संतोषप्रयुक्तमा- दिदेशाज्ञां दत्तवान् | उत्थायन्त्रेति । तथैव तेनैवप्रकारेण उत्थायोत्थानं कृत्वा शुकनासभवनं गत्ला द्विगुणतर- मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा | अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं गन्तुं योग्य इत्यर्थः । अथ चान्तः पुरिकाजनं विशेयन्नाह - वरणेति । चरणानां पादानां प्रमोदातिरेकाद्य- द्विकुङ्कनमास्फाल॒नं तेन क्वणितं शब्दितं यन्नूपुरसहसंपादकटकसहस्रं तेन मुखरितं वाचालितं दिगन्तरं दि- अध्यं येन स तेन | सरमसेति । सरभसेन वेगेन य उत्क्षेपो भुजानां चालनं तेन चालिता कम्तिा या मणिवलगावली रत्नकङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य स तथा तेन हर्षव शादूर्वीकृत रुचर्विहितैरुत्तानतलैः संमुखतः करपुर्हस्तपुटैरनिललुलितां वायुना विल्लुटितामाकाशकमलिनीं व्योमपद्मिनीमिव दर्शयता प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिता चूर्णिताः कर्णपल्लवा येन स तथा तेन | परस्परेति । परस्परमन्योन्यमङ्गदानां वाहुवलयानां या कोटिरग्रभागस्तस्याः संघट्टोऽभिघातस्तेनैव दृष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघवशाच्छ्रमजलेन धौतः क्षालितो योऽङ्गरागो विलेपनं तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमा- लपत्रं यस्य स तेन । इतरेपां भूपणानां वस्त्राणां च संमर्दवशानिपतनमभूत् | तमालपत्रं तु महता क्लेशेन साँ- भाग्यमण्डलनिमित्तकत्वाद्यवस्थापितमिति भावः | विलसन्त्यो या वारविलासिन्यो वारयोपितखासां हारा- तस्यैः | उन्निति | उन्निद्र/णि विकसितानि यानि कैरववनानि तेषामनुकार सादृश्यं प्रथयता विस्खा - रयता | सरमसेति | सरभरां सवेगं यद्वल्गनं परस्परमज्ञानामामोटनं तेन स्खलन्तीला चपला या हार- लता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन | सिन्दूरेति | सिन्दूरं नागजं तेन जनितं यत्तिलकं पुण्डं तत्र श्रमवशालता उठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन क्रियतामलकानां तत्रावस्थितिर्न तु सर्वेपामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टात- कः खार्थे कः । पटवासकस्तस्य पांसुओं वृलिसमूहस्तेन पिञ्जरितः पीतरकता प्राप्तः केशपाशो यस्य स तेन । कादम्बरी । १४८ परमुद्रायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेने वापगतवाच्यावाच्यविवेकेन सकेनान्तःपुरिकाजनेन मॅचलमणिकुण्डलाहत कंपोळवृत्तिना च विघूर्णमानकण पोबिंगलिनविन्दोलशेखरेण दोलायमान वैकँक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गम निनादानुगत कालाशवजनितरभसेन चरणसंनिपातर्दारयतेव वसुधां राजपरिज जगत्येन च चारणगणेन विविधमुखवाद्यकृतकोलाहलेन पठता गौवता चानुगम्यमा वामभवनं गत्वा द्विगुणतरमुत्सवमकारयत् । अतिक्रान्ते च पष्टीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्ण च 'कोटि = भणमात्कृत्वा ‘मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः पातुम्पसेच राजा संसूनचन्द्रापीड इति नाम चकार । अपरेशुः शुकनासोऽपि कृ योचिता सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम अमेण कृतचूडाकरणादिक्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य | तारापी सुरक्षारकांस्यतालं प्रसिद्धम् एतेषां यो लयः साम्यावस्था तदनुगतेन कद्रं गधुरं न्यातमा गानं कुर्वता हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तथा मत्तेनेव क्षीचेनेवोन्मत्तनेव क्षेत्र पहष्टीनेनेव गथिने (?) | अपेति । अपगतो दूरीभूतो वाच्यावाच्य योर्विवेकः पृथगात्मता नुत्तति । वृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रसक्तेन लग्नेन । अथ च राजपरिजनेन तृपपरि । परिजनं विशेषयन्नाह – प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि कर ने मैराहता कोलभित्तिर्यस्य स तेन विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अ असो अगादतो बिलोलबबलः शेखरोऽवतंसो यस्य स तेन | दोलायमानाः कम्पमाना वैकक्षकीकृतो कटा कुखुममाला यस्य स तेन । निर्दयमिति | निर्दयमतिशयेन महता वादिता भेर्यो दुन्दुभय नईला मुरजाः, पटहा: प्रसिद्धाः, एतेषां यो निनादः शब्दस्तदनुगतस्तमिश्रितः काह मेषः नः प्रसिद्धः तयो वः शब्दस्तेन जनितो निष्पादितो रभसो वेगो यस्य स तेन । चरण पदविपृथ्वदारयतेव विदीर्ण ( र्णा ) कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । च कुनीलबसमुदायेन | कीदृशेन | विविधं यन्मुखमेव वाद्यं तेन । कृतो विहितः कोलाहलः कलकलो येना राजस्तुतिं गायता गानं कुर्वता च । अनुगम्यमान इत्यस्य सर्वत्रानुषः । अतीति । अतिकान्त व्यतीते पष्ठीजागरे पष्टदिवसकृत्ये च सति दशमेऽहनि दशगे दिवसे प्र पुणे पाँच सुते वेळायां गाः सुरभी: कोटिशः सुवर्ण कनकं ब्राह्मणसाह्राह्मणाचीनं कृत्वा विधाय परिपूर्णमण्डलचन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमा विशन्प्रविशन्दृष्टोऽवलोकित शानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसन स्वपत्रस्य चन्द्रपीड इति नामनिर्गमे । घरे पूर्वभागः । सङ्गविधातार्थ बहिर्नगरादनुंसिगमर्धक्रोशमात्रायामम्, अतिमहता तुहिन गिरिशिखरमालानु- कारिणा सुधाधैवलितेन प्राकारमण्डलेन परिवृतम, अनुप्राकारमा हितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाटसंपुटम, उद्घाटितैकद्वार प्रवेशम, एकान्तोपरचिततुरङ्गवाह्यालीवि- भागम, अध:कल्पित व्यायामशालम्, अमरागाराकारं विद्यामन्दिरमकारयत् । सर्वविद्याचा- र्याणां च संग्रहे यत्नमतिमहान्तमन्वतिष्ठत्। तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा प्र- तिपिद्धनिर्गमम, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीताशे पर्शिशुजनक्रीडाव्यासङ्गम, अनन्यमनसम, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायन द्विती- यमर्पयांवभूव । प्रतिदिनं चोत्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनगालोक - यामाम राजा | चन्द्रापीडोऽप्यनन्यहृद्यतया तथा यंत्रितो राज्ञां चिरेणैव संथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यैरुप विश्यमानाः सत्र विद्या जग्राह | मणिदर्पण इवा- तिनिर्गले तस्मिन्संचक्राम सकल: कलाकलापः तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, रा सावित्तसान्यत्र गर्भनं तस विधाना दरीकरणार्थ नगराइटिगिामन्दिरकारभदियन्वयः । अनुप्रिं शिप्रा- रागीपबार्त । कीदृशम् । अर्थकोशमात्रभागागो विखारी गण तत् | अतिगहनात्युचेन तुहिनगिरिहिमगिरि- खस या शिखरमाला सानुअॅणिग्नदनुकारिणा वत्याहसवारिणा सुधा पूर्वोका तथा वनलितेन शुभीकृतेन प्राकारमण्डलेन वप्रवलयॆन परिवृतं वैष्टितमनुप्राकारमाहितेन स्थापितेन गढवा परिखावलयेन परिवेष्टितम् । अतिदृढं कपाटसंपुढं यस्य तत् | उद्घाटितं यदेकद्वारं तत्र (तेन) प्रवेशो सम्मिस्तत् । एकान्तेति । एकान्ते निर्जनस्थल उपरचितस्तुतणामथानां बाबालीनां शिविकादीनां व्यवस्थापनविभागो असितत् । अध इति । अयोविभाग कल्पिता व्यागामशाला वाहुयुद्धाभ्यासादियोग्यं स्थलं यस्मिस्वत | अमरेति । अगरा- णारं देवगृहं तद्वदाकारी यस तत । सर्वति । सर्वविद्यावार्याणां समविद्यायापकानां संग्रह स्वीकारेऽतिमहा- न्तगत्युत्कृष्टं अलगन्नतिष्टदकरोत् । नत्रेति । तत्रस्थं तधिवागिनं तं चन्द्रापीडं पारंगतं कैसरिकिशोरकभिव कृत्वा विधाय प्रतिषिद्धो निर्गगो बहिर्गमनं यस्य स तम् । आचार्येति । आचार्यस कुलं वैशम्पायनकुलं तस्य पुत्रप्रायो भः परिजनः स एवं परिवारों यस्य स तम् | अपेति । अपनीतो दूरीकृतोऽशेपायाः राममायाः शिशुजनकीडायाः बावनलीलागा व्याराको विद्या प्रतिबन्ध यस्य स तम् । न विद्यतेऽन्यम्मिन्मनो यस्य स तम् । एकाग्रनित्तमित्यर्थः । अखिलेनि | अभिला: रागग्रा या विद्यासागां गदुपादानं ग्रहणं तदर्थमाचा- भ्यिः पाठकॅम्पः शोभने प्रशसी दिनमे दिने वैशम्पायनो मन्त्रिगुतः स एवं द्विनीगो विद्याभ्यराने सायो सम्यैवंभूतं चन्द्राणीमानातवान् । अथ न राजा प्रतिदिनं प्रत्यहमुत्थागोत्थायोत्थानं कृत्वा । स्वगृहादिति शेषः । नयां दिल्लम राह विलासवत्या विपरिजनः खल्पपरिच्छदखत्रैव गत्तैनं चन्द्रापीडगालोकयामाग व्यलोकमत नन्दापोऽपि राज्ञा नागपीडन तथति तेन प्रकारेण यचितो नियमनो 1 1 referðar varsa onar. Har: r नृत्तशास्त्रेषु नारदीयप्रभृतिषु गान्धर्ववेद विशेषेषु, हस्तिशिक्षायाम, तुरङ्गवयोज्ञाने, पुरुषलक्षणे, चित्रकर्मणि, पैत्रच्छेये, पुस्तकव्यापारे, लेख्य कर्मणि, सर्वासु द्यूतकलासु, शकुनिरुतज्ञाने, ग्रह- गणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, यंत्र प्रयोगे, विषा- पहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, ध्रुविषु, इन्द्रजाले, कथासु, नाटकेषु, आख्यायिकासु, काव्येषु, महाभारतपुराणेतिहास रामायणेषु, सर्वलिपिषु, सर्वदेश भाषासु, सर्वसंज्ञासु, सर्वशि- स्पेषु, छन्दःसु, अन्येष्वपि लोकविशेषेषु परं कौशलमवाप | सहजा चाजस्त्रेमभ्यस्यतो वृको- दरस्येव शैशैव एवाविर्बभूव लोर्केविस्मयजननी महाप्राणता | यदृच्छया क्रीडताप्यनेन करत- स्मिन् । इतः परं चतुःपष्टिकला आह - राजेति । राजनीतयः कामन्दकी प्रभृतिशास्त्राणि तेषु | व्यायामः श्रमस्तदर्थं या विद्या मल्लयुद्धादिकास्तासु | चापेति । चापं धनुः, चक्रं प्रसिद्धम्, चर्म संनाहः, कृपाणं खगम्, शक्तिः शस्त्रविशेष:, तोमरः प्रहरण विशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुध- विशेपेषु | रथचर्यासु रथपरिवर्तनेषु । गजपत्रेषु हरितशिरोदेशेपु | वीणा बलकी, वेणुवंशः, मुरजो मृदङ्गः, कां- स्यतालं वाद्यविशेषः, दर्दुरपुटं दर्दुरशव्दाकारशब्दं वाद्यम्, एतत्प्रभृतिषु वाद्येप्वातोद्येषु । भरतादयो विद्वां- सस्तैः प्रणीतानि विहितानि वृत्तशास्त्राणि ताण्डव विधानप्रतिपादकग्रन्थास्तेषु | नारदीयप्रभृतिषु गान्धर्ववेद वि- शेषेषु | हस्तिशिक्षायां गजशिक्षायाम् | तुरगस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने | पुरुषाणां नराणां लक्षणेषु सामुद्रिकप्रतिपादितेपु मपीतिलकादिलक्षणेपु | चित्रकर्मण्या लेख्यविद्यायाम् | पत्रच्छेद्ये केतकादिपत्रच्छे, दने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे | लेख्यकर्मणि लेखनविद्यायाम् | सर्वासु समासु द्यूतकलासु | शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहगणिते ज्योतिः शास्त्रे | रत्नपरीक्षासु रत्नानां मण्यादीनां शुद्धाशुद्धज्ञाने । दारुकर्मणि काष्टकर्मणि । दन्ता गजानां रदनास्तेषां व्यापारो व्या (व्यव) हतिस्तस्मिन् | वास्तुविद्यासु गृहनिर्मि- तिविद्यासु आयुर्वेदे वैद्यकशास्त्रे | यन्त्राणां सूर्यप्रतापादीनां प्रयोगो व्यापारणं तम्मिन् | विषाणां स्थावर- जंगमप्रभृतीनामपहरणं दूरीकरणं तस्मिन् । सुरक्षा संधिला तया उपभेदो भेदनं तस्मिन् | तरणे नद्यादितरणे .. लङ्घने कूपकालङ्घने । यो व्याघ्रादिषु सामादिषु विद्युत्करणादिरूपास्तासु | इन्द्रजालं मायाकूटनिर्मितं त स्मिन् | कथासु वृहत्कथाप्रभृतिषु | नाटकेष्वभिनयात्मकेषु आख्यायिकासु वासवदत्ताप्रभृतिषु | काव्यं कवि • कर्म तेषु । महाभारतं प्रसिद्धम् । तदुक्तम्- 'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुपु | तरणं सर्वतीर्थानां तेन भारतमुच्यते' । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु सर्वलिपिवटा दशाक्षरविन्यासेषु । सर्वेषां देशानां भाषासु वचनव्यापारेषु | सर्वा याः संज्ञा: परिभाषारतासु | सर्वेषु शिल्पेषु | विज्ञानेषु । छन्दःस्वाम्नायेषु । अन्येष्वप्येत व्यतिरिक्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यगवाप प्राप्तवान् । अस्य कुमारस्याजस्रं निरन्तरमभ्यस्यतो विद्यापरिश्रमं कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एव सहजा नोपाधिका लोकानां जनानां विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाहसशक्तिराविर्वभूव प्रकटीवभूव । एतदेव विवृणोति - यदृच्छयेति । यदृच्छया स्वेच्छया क्रीडतापि केलिं कुर्वताप्यनेन कुमारेण गजानामनेक- पानां कलभा एवं कलभकाः । स्वार्थे कः । 'कलभास्त्रंशदव्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको बालस्तस्य क्रमौ पादौ ताभ्यामाकान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः । · १ वर्म. २ गजपृष्ठेषु तुरंगपु; गजपृष्ठपुतुरंगेपु. ३ नृत्य ४ तुरगत्रयोज्ञानेषु ५ यत्रच्छे ६ तास पूर्वभागः । १५१ लावेलम्चितकर्णपल्लवावनताङ्गाः सिंहकिशोरकक्रमाक्रान्ता इव गजकलभकाश्चलितुमपि न शेकु: । एकैकेन कृपाणप्रहारेण तौलतरून्मृणालदण्डानिव लुलाव | सकलराजन्यवंशवन- दावानलस्य परशुरामस्येवास्य नाराचाः शिखरिशिलातलभिदो बभूवुः । दशपुरुपसंवाह - नयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः सर्वाभिरन्याभिः कलाभि- रनुचकार तं वैशम्पायन: । चन्द्रापीडस्य तु सकलकलाकलापपरिचय बहुमानेन शुकनासगौ- रखेण सहपांसुक्रीडनतया सहसंवृद्धतया च सर्वविश्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पा- यनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि समुष्णकरमिव वासरोऽनुगच्छन्न क्षणमपि विरह्यांचकार । । एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनीयोऽमृतरस इव सागर- स्य, सकललोकहुँदयानन्दजननश्चन्द्रोदय इव प्रदोषस्य, बहुविधरागविकारभङ्गुरः सुरधनुःक- लाप इव जलवरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवाभि- कीदृशाः । अनेन करतलेनावलम्बिता गृहीता ये कर्णपल्लवास्तैरवनतान्यज्ञानि येषां ते तथा । कर्णे वृत्वैव नत्रीकृता इति भावः । अन्यदयाह – एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलि- नदण्डानिव लुलाव चिच्छेद | सकलेति । अस्य नाराचा बाणाः शिख रिशिलातलभिदो वभूवुः । अस्य किं- विशिष्टय | सकलाः समग्रा राजन्या राजानस्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य वन- वह्निसदृशस्येत्यर्थः । कस्येव | परशुरामो जामदग्न्यस्तस्येव । यथा तस्य वाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयोग्येनोत्थापनोचितेन अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोह- दण्डेन श्रममकरोत्परिश्रममकार्षात् । ऋते चेति । 'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनाज्यशव्दार्थ- युक्तायाः पञ्चम्या न विरोधः | महाप्राणताया ऋतेऽन्याभिः सर्वाभिः कलाभिवैशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राह्मणपुत्रत्वात्तस्मिन्नापेक्षिता साहसशक्तिरिति भावः | चन्द्रेति । चन्द्रापी- डस्य वैशम्पायनः परं मित्रमासीदित्यन्वयः । तत्र हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानै- कदेशास्तासां कलापः समूहस्तदर्थं यः परिचयः संस्तवस्तत्कृतबहुमानेन संमानेन शुकनासस्य गौरवेण पूज्यत्वेन सह साधं यत्पांना त्या क्रीडनं खेलनं तस्य भावस्तत्ता तथा सह सार्धं संवृद्धः संवर्धितस्तस्य भावस्तत्ता तया । चकारी हेतुसमुच्चयार्थः | मित्रं विशेषयन्नाह - सर्वेति । सर्वो यो विम्भो विश्वासस्तस्य स्थानमाश्रयो द्वितीयं हृदयमिव । एतेन सर्वथाभेदो दर्शितः | निमेषमप्यभिचलनमात्रमध्येकाकी तेन वैशम्पायनेन बिना स्थातुं न शशाक न समर्थो वभूव | वैशम्पायनोऽयुष्णकरं सूर्य वासर इव दिवस इव तं चन्द्रापीडमनुगच्छन्प- -ट कादम्बरी । । व्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य, विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनो यौवनारम्भः प्रादुर्भवन्रमणीयस्थापि द्विगुणां रमणीयतां पुपोप | लब्धावसरः सेवक इव निकटीबभूवास्य मन्मथः | लक्ष्म्या सह वितस्तार वक्षस्थलम् | वन्धुजन मनो- रथैः सहापूर्यतोरुदण्डद्वयम् | अरिजनेन सह तनिमानमभजत मध्यभागः | त्यागेन सह प्रथिमानमाततान नितम्बभागः | प्रतापेन सहारुरोह रोमराजि: | अहितकलत्रालकलताभिः सह प्रलम्वतामुपययौ भुजयुगलम् | चरितेन सह धवलतामभजत लोचनयुगलम् | आज्ञया सह गुरुवर्भुव भुजशिखरदेशः । स्वरेण सह गम्भीरतामाजगाम हृदयम् । एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसमग्रकलाविज्ञानमधीताशेषविद्यं चावगम्या- नुमोदितमाचार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं बलाहकनामानमाहूय बहुतुरगवलपदाति- परिवृतमतिप्रशस्तेऽह्नि प्राहिणोत् । स गत्वा विद्यागृहं वः स्यैः समावेदितः प्रविश्य क्षितितला- चॅलम्बितचूडामणिना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपु- त्रानुमतो न्यपीदत् । स्थित्वा च मुहूर्तमात्रं वलाहकश्चन्द्रापीडमुपसृत्य दर्शित विनयो व्यजि १५२ इदमपि द्वयोविशेषणम् | उभयत्र रागोदयसद्भावात् । कमलवनस्य सूर्योदय इव विविधो यो लास्यविलासो नृत्य विलासस्तस्य योग्य उचितः । उभयोर्विशेषणम् | शिखण्डिनो मयूरस्य कलाप इव प्रचलाक इव । अस्य च- न्द्रापीडस्य लब्धावसरः प्राप्त प्रस्तावः सेवक इव भृत्य इत्र मन्मथः कंदर्प निकटीवभूव समीपवर्त्यभूत् । इत्यनेन चन्द्रापीडस्य मन्मथाधीनत्वं नास्तीति सूचितम् । एतदेव विवृणोति - लक्ष्म्येति । लक्ष्म्या सह श्रिया सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विस्तीर्ण वभूव । वन्धुजनानां कुटुम्बजनानां मनोरथैर्वाञ्छितैः सहोरुदण्ड द्वयं सक्थियुगलमापूर्यत पूर्ण वभूव | सातिशयमज निष्टेति भावः | अरिजनेन शत्रुजनेन सह मध्यभागोऽवलग्न- प्रदेशस्त निमानं कृशत्वमभजताश्रयत् । लागेन दानेन सह नितम्बभाग आरोहप्रदेशः प्रथिमानं महत्त्वमात- तान विस्तारमवाप | 'तनु विस्तारे' लिटि रूपम् | प्रतापेन कोशदण्डप्ररावतेजसा सह रोगराजिस्तनूरुहश्रेणि- राख्रोहारूडा बभूव । ‘रुह् जन्मनि' इत्यस्य लिटि रूपम् | अहति । अहितकलत्राणां शत्रुस्त्रीणामलकर- ताभिः । केशलताभिः सद् भुजयुगलं वाहुयुग्मं प्रलम्बतां दीर्घतामुपययौ नाप | चरितेनाचारेण सह लोचनयु- गलं नेत्रयुग्मं धवलतां शुभ्रतामभजत प्रापत् । आज्ञया निर्देशेन सह भुजशिखरदेशः स्कन्धप्रदेशः । ‘अंसो भुजशिरः स्कन्धे' इति कोशः | गुरुर्महान्वभूवाभूत् | स्वरेण शब्देन सह गम्भीरतां गाम्भीर्यतां हृदयं स्वान्तमाजगामागमत् । यद्यपि लक्ष्म्या विस्तारस्य मनोरथेषु पूर्णत्वस्यैवमरिजने कृशत्वादेः स्वस्ववाक्यादेव लाभेऽपि सातिशयत्वं व्यङ्ग्यम् । एवमिति । एवं पूर्वोक्त प्रकारेण समारूढः प्राप्तो यौवनारम्भो येन स तम् । परिसमाप्तं समग्रकला विज्ञानं धूवभागः । १५३ अपत् - 'कुमार, महाराज: समाज्ञापयति --- 'पूर्णा नो मनोरथाः | अधीतानि शास्त्राणि । शिक्षिताः सकलाः कलाः । गतः सेर्वा स्वायुधविद्यासु परां प्रतिष्ठाम् | अनुमतोऽसि विनिर्ग- मात्र विद्यागृहात्सर्वाचार्यः । उपगृहीतशिक्षं गन्धगजकुमारकमिव वारिविनिर्गतमवगतसकल- कलाकंलाप पौर्णमासीशशिनमिव नैवोद्गतं पश्यतु त्वां जनः । ब्रजन्तु सफलताम तिचिरदर्श- नोत्कण्ठिनानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमैत्र- भवतो दशगः संवत्सरो विद्यागृहम विवसतः । प्रविष्टोऽसि पष्ठमनुभवन्वर्षम् । एवं संपिण्डेिते- नौगुना पोडशेन प्रवर्धेसे | तदाप्रभृति निर्गय दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमैखिल मातृभ्यो- ऽभिवाय च गुणगुपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च । संमानय गजलोकम् । पूजये द्विजातीन् । परिपालय प्रजा: । आनन्दय बन्धुवर्गम् । अयं च त्रिभुवनैकरलगतिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । चेति । गुहूर्तमानं स्थिलावस्थानं कृत्वा बलाहकश्चन्द्रापीडमुपसृत्य समीपे गत्वा दर्शितः प्रकटीकृतो विनयः मापकागो गर्नबंभूतो व्यजिज्ञपद्विज्ञापनां चकार । हे कुमार, महाराजखारापीड: रामाज्ञापयत्याज्ञां ददाति । देवा पूर्णति | नोऽमाकं मनोरभाभिन्तिवानि पूर्णाः संपूर्णाः | जाता इति शेषः । अधीतानि पठितानि शामाणि कामन्दकीप्रगतीनि सकलाः रामग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वा स्वायुधविद्यासु धनुर्धर विद्यासु परागनिर्वचनीयस्वरूपां प्रतिष्ठां महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्यसनमन्दिराद्विनिर्गमाय निःसरणाया- भुगतोऽनुज्ञानः । न केवलं महाराजस्यानुज्ञामानं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्येरप्यनुमतः । उप गृहीतशिक्षगुपगृहीता गुरोः गकाशाच्छिक्षा शास्त्राभ्यासादिरूपा येनैवंभूतं त्वां जनो लोकः पश्यतु विलोक- अनु | कमात्कमिव । नातुि गजवन्धनी तम्माद्रिनिर्गत बहिरागतं गन्धगजकुमारक मित्र । अत्र गन्धशब्दोपा- दानेन हस्विनी गुम्गलं सृणितम् । पुनरुपमानान्तरं प्रदर्शयवाह-सकलेति । अवगता ज्ञाताः प्राप्ताश्च सकलाः रामग्रा याः काळाः पोडश द्वाराप्ततिर्वा तासां कलापः रामूहो येन स तम् । नवोद्गतं नूतनोदितं पौर्णमासाशथिनांमन राकानन्द्रमिव । अतिमिरेण कालेन यद्दर्शनमीक्षणं तत्रोत्कण्ठिताने सोत्कलिकानि लोकलो बनानि जननेत्राणि सफलतां साफल्यं व्रजन्तु गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वोण्यन्तः- पुगण्यनीय समुत्यकातिगोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः संवत्सरो वर्षा भवत- सन नियामुळगांमागतोऽभितिष्ठतः । अत्र दाम्' इत्यावारे द्वितीया । अथ च षष्ठं वर्ष- मनुगप्रोिगि । विद्यामिति शेषः । एवमनेन प्रकारेण संपिण्डितन संकलितनामुना षोड- शेन गण मनमेसे वागन्छ । यदिति हेत्वर्थे । कृतकृयत्वादिति भावः | अद्यप्रभृतितो निर्गत्य द- शीत्गुकाम्पोऽगिलगातृभ्यी दर्शने दत्त्वाभिवाय च पादग्रहणं कृत्वा गुरुणामुपगतं नियन्त्रणं निरोधो यस्यै- बंगवी भागमं राज्यभुमानि नवयौवनललितानि च विलगितान्यनुभव साक्षात्कुरु संमानय राजलोकम् | , +


T १५४

कादम्बरी एप खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमितिकृत्वा 'जलधिजलादुत्थितमयोनिजमि- दमश्वरलमासादितं मया महाराजाधिरोहणयोग्यम्' इति संदिश्य प्रेहितः । दृष्ट्वा च निवे- 'दितं लक्षणविद्भिः –'देव, यान्युचैःश्रवसः श्रूयन्ते लक्षणानि तैरयमुपेतः । नैवंविधो भूतो भावी वा तुरङ्गमः' इति । तदयमनुगृह्यतामधिरोहणेन । इदं च मूर्धाभिषिक्तपार्थिवकुलप्रसू- तानां विनयोपपन्नानां शूराणामभिरूपाणां कैलावतां च कुलक्रमागतानां राजपुत्राणां सहस्रं परिचारार्थमनुप्रेपितं तुरङ्गमारूढं द्वारि प्रणामलालसं प्रतिपालयति' । इभिधाय विरतव- चसि वलाहके चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा नवजलधरध्वानगम्भीरया गिरा 'प्रवे- श्यतामिन्द्रायुधः, ' इति निर्जिगमिपुरादिदेश | अथ वेचनानन्तरमेव प्रवेशितम्, उभयतः खैली नककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्य पुरुषाभ्यामवकृष्यमाणम्, अति- प्रमाणम, ऊर्ध्वकरपुरुषप्राप्यपृष्ठभागम् अपिबन्तमिव संमुखागतमखिलमाकाशम्, अति- निष्टुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेपारवेण पूरितभुवनोद रविवरेण निर्भर्त्सयन्तमिवाली- , - 4 तोल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसीकाधिपतिना यवनाधीशेन देवस्य स्वामिन- स्त्रिभुवनाश्चर्यमितिकृत्वेति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इतिवाच्यमाह - इदमश्वरत्नं मयासादितं प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरोहण आरोहणे योग्यं समुचितम् । अस्मिन्नर्थे हेतुमाह - जलधी ति । जलधिजलात्समुद्रोदका दुत्थितमतएवायोनिजं पुंस्त्रीसंबन्धादनुत्पन्नम् | दृष्ट्वा चेति | लक्षणविद्भि- शालिहोत्रशास्त्रज्ञैर्दृष्टा निरीक्ष्य | तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन् | यान्युः चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः । एवं- विध एतादृशस्तुरङ्गमो न भूतः पूर्व नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणेनानु- गृह्यतामनुग्रहविषयी क्रियताम् । इदं राजपुत्राणां सहस्रं परिचारार्थं सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणानन्तरं पश्चात्प्रेषितमिति भावः । एतदेव विशिष्टि- मूर्धाभिषिक्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्तत्र प्रसूताना. सुत्पन्नानां, विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभिरूपाणां पण्डितानाम्, कलावतां विज्ञानवताम्, कुलकमागतानां परंपरयागतानाम्, तुरङ्गमारूढ़मश्वाधिरूढं द्वारि प्रतोल्यां प्रणामला- लसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा बलाहके विरतवचसि सति चन्द्रापीड: पितुराज्ञां जनकनिर्देशं शिरसि मस्तके कृत्वारोप्य | नवेति । नवो यो जल- धरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः प्रवेश्यतामानीयत।मित्यादिदेशाज्ञां दत्तवान् । अथ एतद्वचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामा नमश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्य यथासंभवं क्रियागुणद्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह- खलीनेति । खलीनकं मुखयन्त्रणं तस्य कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपदं कृतं विहिकयेगदुर्विदग्धं गरुत्मन्तम्, अतिदुरैमुन्नमता जवनिरोधम्फीतरोपघुरघुरायमाणघोणेन शिंगे भागेन निजदर्पवशादुल्लङ्घनार्थमाकलयन्तमिव त्रिभुवनम् असितपीतहरितपाटलाभि- राखण्डलचापानुकारिणीभिर्लेखाभिः केल्मापितशरीरम, आस्तीर्णविविधवर्णकम्बलमिच कु·जरकलभम, कैलासतटाघातधातुधूलिपाटलमिव हरवृषभम असुररुधिरपङ्कलेखालोहित- सटगिव पार्वतीसिंहम्, रंह: संघातमित्र मूर्तिमन्तम् अनवरतपरिस्फुरत्प्रोथपुँटोन्मुक्तसूत्का- रेणातिजवापीतम निलमिव नासिका विवरेणोद्वमन्तम्, अन्तःस्खलितमुखरखलीनखरशिखर- शोभजन्मनो लालाजलभुव: अत्यायतमैत्तिनिर्मीसतया समुत्कीर्णमिव वदनमुद्रहन्तम् आने॑नमण्डलनिहितारुणमणिसमु- द्वनैरंशुकलापेरुपेते नाव सक्तरक्तचामरेणेव निचलशिखरेण कर्णयुगलेन विराजमानम्, उज्ज्व लकनकशुद्धलीरचित रश्मिकलापकलितया लाक्षालोहितलम्बलोल सटासंतानया जलनिधि- १ 9 फेनपल्लवानुदधिनिवासपरिपीतामृतरसगण्डूपानिवोद्भिरन्तम्, । । कुर्वन्नमिव | क्रियास्वभावमाह -- अतीति । अतिदुरमतिशयेनोन्नमताभः कुर्वता शिरोभागेनोत्तमाझ प्रदेशेन । कादृशेन | जयस्य वैगस यो निरोधः स्खलना तेन स्फीतो बहुलो रोपः क्रोधस्तेन घुरघुरायमाणा घुरघुरेति- शब्द कुर्लाणा घोरा कुरा पौणा नासिका अस्मिन् (स्य ) रा तेन | निजः खकीयो यो दर्पोऽहंकारः तद्वशात् नार्थमतिक्रमणार्थ त्रिभुवनं त्रिविष्टपगाकलयन्तमिव विचारयन्तमिव | पुनः प्रकारान्तरेण तमेव विशि- असितेति । आखण्डलस्येन्द्रस्य यमापं धनुस्तदनुकारिणीभिरसितपीतहरितपाटलाभिलेखाभि- कन्मापित कर्बुरितं शरीरं देहो यस्य स तम् । कर्बुरशरीरादेवोत्प्रेक्षामाह - आस्तीर्णति | आस्तीर्ण आ च्छादितो विनिमवर्णी विचित्ररागः कम्बलो रहको यस्मिन्नेतादृशं कुअरकलममिव | कैलासस्य रजतादेर्यस्खटाः धानो प्रभावाय या भातुकूलिगैरिकक्षोदस्खया पाटलं अंतरक्कं हरगिश्वरधवलमिव | अनुरस्य यी अभिरपको चकदंगवस्थ या लेखा ततिखया लोहिता रक्ताः सटाः केरारा यस्यैवंविधं पार्वतीसिंह मिव हो वैगम्मग्य संपानं समूहमिव मूर्तिमन्तं देहधारिणम् | कियाम्वभावमाह - अनवरतेति । अनवरतं निरन्तरं परिस्फुरदितसातःप्रमत्प्रोथो मुखाग्रं तस्य पुढादुन्मुक्तो सूत्कारोऽव्यक्तः शब्दस्तेनातिजवेन वेगेनापीतमा- स्वादिनमनिलमिव वायुमिव नामिकाविवरेण नासारन्ध्रेणोद्वमन्तं वहिर्निष्कासयन्तम् | द्रव्यस्वभावमाह- अन्त इति । अन्तर्गध्ये स्खलिते स्खलनां प्राप्तं गुखरं वाचालं यत्खलीनं कवीयं तस्य खरं लोहकण्टकयुक्तं सन्डिसरममं तम्मायः क्षोगः परिश्रमयजन्मोत्पत्तिर्येषां तांझलाजलभूरुपादानं येषां तान्फेनपळवा- फैनी मुसकफ उदमो समुद्री निवासोऽवस्थानं तत्र परिपती योऽग्रतसः पीपररास्तस्य गण्डपानिव बुलकानियोद्भिन्तं वमन्तम्।अत्यायतगतिविस्तीर्णम् | जातिस्वभावगाह अतीति । अतिनिर्मांसतया सर्वथा विगतमांगतया समुलीमित यन्त्रकर्पितमिव वदनमाननमुद्रुहन्तं धारयन्तम् । आननमण्डलं मुखमण्डलं तत्र निधिताः स्थापिता येऽरुणमणयः पवारागरनानि तेभ्यः रामुद्गतैर्निः मतैरंगुकलापैदीप्तिसमूहैरुपेतेन सहि तेनावसकानि लमानि रकचामराणि लोहितवालव्यजाति यस्मिन्नेवंतनेव निश्चलं स्थिरं शिखरमग्रं यस्य गतेन कर्णेयुगलेन श्रवणदिलयेन विराजमानं शोभमान | तस्य मारवर्णनद्वारा विशेषयन्नाह -

-उज्व-

यति उचला लिया सवर्णकला तम रचित निम्ति ये रश्मयोऽन संयमनाधोकादम्बरी । संचरणलग्नविद्रुमपल्लवयेव शिरोधरयोपशोभितम्, अतिकुटिलकनकपत्रलताप्रतानभकुरेण पदे पत्रे रणितरनमालेन स्थूलमुक्ताफलप्रायेण तारागणेनेव संध्यारोगमरुणेनाश्वालंकारेणालंकृ· तम, अश्वालंकारनिहितमरकतरत्नप्रभाश्यामायमानदेहतया गगनतलनिपतित दिवसकर- रतुङ्गमशङ्कामियोपजनयन्तम, अतितेजस्वितया जवनिरोधरोषवशात्प्रतिरोमैकूपमुद्रतानि सागरपरिचयलमानि मुक्ताफलानीव स्वेदँलवजालकानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानु- कारिभिरञ्जनशिलाघटितैरिवानवरतपतनोत्पत्तनजनित विषमखरेमुखरवैः पृथुभिः खुरपुढैर्ज- र्जरितवसुंधरैर्मुरजवाद्यमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, लक्ष्मी- कृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव पार्श्वयोः, द्विगुणीकृतमिव जघनभागे जैवप्रतिपक्षमिव गरुत्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोचैःश्रवसः, वेगैस ब्रह्मचारिणमिव मनसः, हरिचरणमिव सकलवसुंधरोल्लङ्घनक्षमम् वरुणहंसमिव मान- १ 4 । लगा आसक्ता विद्रुमपलवाः प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अ- लंकारद्वारा विशेषयन्नाह - अतीति । अतिकुटिलातिवका या कनकपत्रलता सुवर्णपत्रभस्तिस्याः प्रतानं समूहस्तेन भगुरेण वक्रेण पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन | स्थूलमुक्ताफलानि प्रायो वाहु- ल्येन संततिर्यस्मिन्नर्वभूतेनारुणेन रक्तेनाश्वालंकारेणालंकृतं भूषितम् | अलंकारस्यारुणत्वान्मुक्ताफलानां च वेतत्वादुत्प्रेक्षामाह– तारेति । तारागणेन विभूषितं संध्यारागमिव | संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते रक्तिमा । पुनरुपमानान्तरमाह - अश्वेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यज्ञम- गर्भानि तेषां प्रभा कान्तिस्तया श्यामायमानः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तथा गगन- तलादाकाशतलान्निपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दनहयस्तस्य शङ्कामारेकामुपजनयन्तमिवो- सादयन्तमिव । सूर्यस्थाश्वानां हरितत्वादिति भावः । अतितेजखिनो भावोऽतितेजस्विता तथा जवस्य वेगस्य यो निरोधोऽन्तरान्तरा रुन्धनं तस्माद्यो रोपः क्रोधस्तद्वशाचेति हेतुद्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्ग- तानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्वेदबिन्दुसमूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । श्वेतत्वसाम्यादुपमानान्तर- माह - सागरेति | सागरपरिचयात्समुद्रोत्पन्नत्वालमानि मुक्ताफलानीव रसोद्भवानीव । शालिहोत्रोक्ताः खुर- पुटेषु गुणाः । तद्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्साह- इयवारिभिः । अतोऽजनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्लुत्योत्ष्य ग मनं तन्मान्जनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो मुखरवो येषां तैः । पृथुभिर्विस्तीणैर्जर्जरिता ज र्जरीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्य मिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् । पुनरम्यस्य शालिहोत्रप्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितुमस्य विशेषणान्याह- उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमिव प्रसारितमिवोरसि हृदये | ऋणीकृतमिव सौन्दर्य विशेषमापादितमिव मुखे वदने प्रसारितसिव विस्तीर्णकतमित कं S पूर्वभागः | सप्रचारम्, मधुमास दिवस मिव विकैसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्डकाङ्कित गुस्खम, कमलवनगिव मधुपङ्कषिङ्गकेसरम्, ग्रीष्मदिवसमिव महायाममुग्रतेजसं च, भुजंग- मिब सदागत्यभिमुलम्, उद्धिपुलिन मिव शङ्खमालिकाभरणम्, भीतमिव स्तब्धकर्णम्, विद्याधरराज्यमिव चक्रवर्तिनरवाहनोचितम, सूर्योदयमिव सकलभुवनार्घाईम्, अश्वातिश- यमिन्द्रायुधमद्राक्षीत् । ष्वाचतमपूर्वममानुपलोकोचिताकारमखिलत्रिभुवनराज्योचित- मझेपलक्षणोपपत्रमश्वरूपातिशयम तिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयं हृदयम् । आसीचास्य मनसि——'सरर्भसपेरिवर्तनवैलितवासुकिभ्रमितमन्दरेण मग्नता जैलधिजलमिद-- मारजर्मनभ्युद्धरता किं नाम रत्नमुद्धृत मुरासुरलोकेन | अनारोहता च मेरुशिलातल विशा- 7 १५७ al " पक्षे गानराराराम प्रचारो गति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशय प्रतिपादनार्थम् । मध्विति | मधु- भायो चरान्तमारामय यो दिवसो दिनं चैत्रमागदिनं तद्वदिव विकसितो योऽशोकः केलिस्तद्वत्पाटलं वे- तस्कम् । पक्षे विकगितानि विनिद्राण्यशोकानि पुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशोकैः पाळ इति वा । मालसमेतपाभिप्रायेणाह व्रतिनमिति । प्रतिनं संन्यासिनमिव । भस्मवत्सितं शुक्रं अण्डकं तिलकं तैनाकितं चितिं गुरुं यस्य रा तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य नटिनम गहनं बदिव | मधुयुक्तो यः पो बचाकमान पाने वणि रक्तपीतानीत्यर्थः । केसराणि स्करपरोगाणि यस्मिन् । उक्त हि वैद्यके-- 'अश्वस्य वातादिदोपशान्तये मधुयुक्तवचादिचूर्णस्य पङ्कतेन तनु- लेपनम्' । पक्षे मधुपुरस्सप कर्दमस्तेन पिज्ञानि केराराणि यस्मिन् | ग्रीष्मस्य निदाघस्य दिवसो वा- सस्तमिव गद्यायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् | उग्रतेजसं च । विशेषणगुगगत्र समानम् | गुजंग: दिव गदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् । गर्दा सदागतिर्वायुयाभिमुसम् | वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिनं सैकतं तद्वदिव शङ्खाः कम्पनीषां गालिका पलि: शैवाभरणं भूषणं सेलमलेपः | अश्रानां गले शङ्खमालिकावन्धनस्य सर्वत्र प्रशिकत्वात्समुद्रपुलिवोपमानम् । सीतं भयाकुलं तद्वदिव स्तच्चो निश्चलो कर्णी श्रोत्रे यस्येत्यश्लेषः । विद्याभरा व्योगचारिणीयां राज्यगाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहन उद्वहन उचितं योग्यम् | पक्ष बमवर्ता यो बवाहनो वत्सराजगुतो विद्याधरस्तस्योचितं योग्यम् । विद्यावरादिषु नरवाहनराजकी- सवस्य प्रसिद्धलावित्युषभानम् । सूर्यदिगंगिव सकलं रागमं भुवनं जगदेवार्धी मूल्यं तस्याहं योग्यम् । स- पौत्कारमियर्थः । पक्षे सकलगुवनसार्थः पूजा तस्याम् | योग्यमित्यर्थः । 'राकलभुवननाथार्हम्' इति कुत्रचित्पाठः । तत्र गगग्रसुवनस्य नाथः खागी तस्याई योग्यम् | पक्षे राकलभुवनस्य नाथ आशीस्तरया अर्ह योग्यम् । 'वान्तअंगकत्येन त्रिगुवनेन मालशंसनमय कियत इति भावः । अवेषु तुरङ्गभेष्वतिशयमत्युकृ 'प्रोवविधमिन्द्वायुभगवाक्षीदपश्यदिति । अन्वयस्तु प्रांगेवोक्तः । तमदृष्टपूर्वमनवेक्षितपूर्व दृष्ट्वा विलोक्या- तिभीरप्रकृतेरागतियाहसमावस्यापि चन्द्रापीदस्य हृदयं विस्मयमाश्रर्य पपर्श स्पृष्टवानियन्वयः । तमेव वि १५८ कादम्बरी | लमस्य पृष्ठमाखण्डलेन किमासादितं त्रैलोक्यराज्यफलम् | उच्चैःश्रवसा विस्मितहृदयो वश्चि- तः खलु जलनिधिना शतमखः । मन्ये च भगवतो नारायणस्य चक्षुर्गोचरमियंता कालेन नायमुपगतो येनाद्यापि तां गरुडारोहणव्यसनितां न लैजति । अहो खल्वतिशयित त्रिदश- राज्यसमृद्धिरियं तातस्य राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरण- तामागच्छन्ति । अतितेजस्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे श कामिव मे जनयति । न हि सामान्यवाजिनाममानुषलोकोचिताः सकलत्रिभुवन विस्मयज - नन्य ईदृश्यो भवन्त्याकृतयः | दैवतान्यपि हि मुनिशापवशा दुज्झितनिजँशरीराणि शापवच- नोपनीतान्येतानि शेरीरान्तराण्यध्यासत एव । श्रूयते हि पुरा किल स्थूलशिरा नाम महा- तपा मुनिरखिलत्रिभुवनललामभूतामप्सरसं रम्भाभिधानां शशाप | सा सुरलोकमपहाया- श्वहृदये निवेश्यात्मानमश्वहृदयेति विख्याता वैडवा 'मृत्तिकावत्यां शतधन्वानं नाम राजान- मुपसेवमाना मर्त्यलोके महान्तं कालमुवास | अन्ये च महात्मानो मुनिजनशापपरिपीतप्र- मस्य पृष्ठं पृष्टिप्रदेशमनारोहतानधिरोहताखण्डलेनेन्द्रेण त्रैलोक्यराज्यफलं किमासादितम्। न किमपीत्यर्थः । उच्चरि ति। खलु निश्चयेन उच्चैःश्रवसा कृत्वा विस्मितहृदयो हर्षितहृदयो जलनिधिना समुद्रेण शतमख इन्द्रो वञ्चितो विप्र- तारितः । गुणातिशयं प्रतिपादयितं वितर्कमाह - मन्ये चेति । अहमिति मन्य इति जाने | इयता कालेन भगवतो नारायणस्य चक्षुर्गोचरं नेत्रविषयमयं नोपगतो न प्राप्तः | हेतुमाह - येनेति । येन हेतुनाद्याप्येतावत्कालपर्यन्तमपि तां गरुडारोहणव्यसनितां वैनतेयाधिरोहणासक्ततां न त्यजति न जहाति । अहो इत्याश्चर्ये । खलु निश्चयेन तातस्य मतिपतुरियं राज्यलक्ष्मीराधिपत्यश्री रतिशयितातिकान्ता त्रिदशराज्यसमृद्धिर्देवाधिपत्यश्रीर्ययैवंविधा वर्त- ते। अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति। एवंविधान्यपि पूर्वोक्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगहुः- प्राप्यानि रत्नान्युपकरणतां परिभोग्यतामागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासा इसपराक्रमतया | चकारः समुच्चयार्थः । अस्य अश्वस्येय माकृतिराकारः सदैवता स्वर्वासिना सहवर्तमाना। अधि- ष्ठितेति यावत् । सत्यमेतद्यस्मादारोहणेऽधिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवतान- धिष्ठिततुरङ्गमाणाममानुषलोकोचिताः सुरलोकयोग्याः सकलं सममं यत्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपान्तरग्रहणं संभवतीत्याशये- नाह – दैवतेति । श्रीति निश्चितार्थे । दैवतान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहवला- दुज्झितानि त्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनीतानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीराद्भिन्नेन्द्रियायतनान्यव्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये | हि निश्चये । श्रूयते आकर्ण्यते । पुरा पूर्व स्थूलशिरा नाम महातपा मुनिरखिलं समग्रं यन्त्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभ- . रणभूतामप्सरसं स्वधूम् | क्वचिदेकवचनान्तोऽव्ययम् । तदुक्तम्- 'स्त्रियां बहुष्व सरसः स्यादेकत्वेपूर्वभागः । १५९ भावा नानाकारा भूत्वा बभ्रुमुरिमं लोकम् | असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्नेवारुरुक्षुरासनादु- दतिष्ठत् | मनसा च तं तुरङ्गममैनुपसृत्य 'महात्मन्नर्थन्, योऽसि सोऽसि । नमोस्तु ते । सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभव- भाजि भवन्ति' इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधःचटुलशिरः केसरस- टाहत्याकूणिता के करतारकेण तिर्यक्चक्षुषा विलोक्य मुहुर्मुहुस्ताडयता क्षितितलमुत्खातधूलि- धूसरितक्रोडरोमराजिना दक्षिणखुरेणारोहणायाह्वयन्निव स्फुरितव्राणविवरघरध्वनि मिश्र मधुरम्परुपहुंकारपरंपरानुवद्धमतिमनोहरं हेपारवमकरोत् । अथानेन मधुरहेपितेन दत्तारोह- णाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीडः | समारुह्य तं प्रादेशमात्रमित्र त्रैलोक्यमखिलं मन्यमानो निर्गत्य जलधर विमुक्तोपलासारपरुषेण जर्जरयतेव रसातलमतिनिष्टुरेण खुरपु- वोचन्– 'लया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्यदुपरमे पुंनाम्नि नरके पतिष्यामः' इति । तच्छ्रुवा महर्षी रम्भाभिधानामेव योषितमिदमुक्तवान्– 'त्वां कामयामः' । तथा चोक्तम् – 'यथाज्ञापयसि | किंतु देवकार्य कृत्वागच्छामि । क्षम्यतां तावत्' । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'व- डवा भव' इति सा शप्ता 'नरनारायण विग्रहावधिश्च शापो भविष्यति' इति x x x x 1 अ. न्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनानां तपस्विनां शापेनाननुग्रहेण परिपीत आ- स्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्येमं लोकं वभ्र- मुर्भ्रमितवन्तः । असंशयं निःसंशयमनेनापि केनापि महात्मना महापुरुषेण शापभाजा भवितव्यम् । मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्वमावदेयतीव ज्ञापयतीव । इति विचिन्तयन्नेवेति ध्याय- नेव आरुरुक्षुरारोढुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो वभूव । तं तुरङ्गममनुपसृत्य तत्समीपेऽनागत्य मनसैव महात्मन् हे अर्वन् हे अश्व | योऽसि सोऽसि यत्तद्भवसि । अतोऽलक्ष्यस्वरूपायानाकलनी यात्मने ते तुभ्यं नमो नमस्कारोऽस्तु | सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्पणीयः सहनीयः | अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाजि भवन्तीति हेतोरामन्त्रयांवभूत्रा- मन्त्रणं चकार । स इन्द्रायुवोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्राय स्वा. शक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेपारवं हेपाशब्दमक- रोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह - स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्ध्रं तस्य यो घर्घरध्वनिरव्यक्तः शब्दस्तेन मिश्र संयुक्तं मधुरं कर्णसुखदमतएवापरुपमकटोरं हुंकारस्य हुंकृतेर्या परंपरा संतानं तयानुबद्धं सहितमतएवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमानं तस्य या केसरलक्षणा सटा- जटा तस्या आहतिराघातस्तयाकूणिता किंचिन्निम्ना आकेकरा किंचिद्वका तारका कनीनिका यस्मिन्नेवंभूतेन च क्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहुर्मुहुर्वारंवारं क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातोकादम्बरी । १६० टानां रखेण रंजोनिरुद्धघ्राणघोषेण च हेषितेने बधिरीकृत सकलत्रिभुवनविवरम्, अशि- शिरदीधितिसंस्पर्शस्फुरितविमलफलकेनोवकृतेन कुन्तलतावनेनोन्नालनीलोत्पलकलिकावन- गहनं सर इब गगनतलमलंकुर्वाणम्, उद्दण्डमायूरातपत्रसहस्रान्धकारिताष्टदिङ्मुखतया स्फु- रिंतशतमन्युचापकलापकल्माषमिव जलधरवृन्दम्, उद्वमत्फेनपु जधवलितमुखतयानवरतव- लगनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव समुद्रतम् अदृष्टपर्यन्त मंश्व सैन्य मप - इयत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव संचचालाश्वीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्यशिरसः परस्परोत्पीडनकुपिततु- रङ्गमनिवारणायस्ता राजपुत्रास्तं पर्यवारयन्त | एकैकशश्च प्रतिनामग्रीहमावेद्यमाना बलाह- केन विचलितमुकुटपद्मरागकिरणोद्ग मच्छलेनानुरागमिवोद्वमद्भिः संघटितैसेवाञ्ज लिमुकुल- • — चन्द्रापीडीऽश्वसैन्यमपश्यदिव्यन्वयः । अश्वसैन्यं विशिष्टि — इन्द्रायुधं वा । बधिरीकृतमकर्णतां प्रापितं राकल- त्रिभुवनविवरं येन तत् । केन | जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्वत्परुषेण रूक्षेण रसा- तलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वते वाति निष्ठुरेणाति कठिनेन खुरपुटानां शफपुटानां रवेण ध्वनिना। पुनः केन । रजसा निरुद्धमावृतं यदुघ्राणं घोणा तस्य यो घोरघोषो घोरध्वनिस्तेन हेषितेन शब्दितेन । चकारः समुच्चयार्थः । पुनः प्रकारान्तरेण विशेषयन्नाह - अशिशिरेति | अशिशिरदीधितिः सूर्यस्तेन यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलकं निर्मलावरणं यस्मिंस्तेनो कृतेनोर्ध्व स्थापितेन कुन्तलताः | कुन्तःप्रासः । सरलत्वाल्छतोपमानम् | तासां वनं तेनोर्ध्वं नालानि मृणालानि यास्वेवंविधा या नीलोत्प- लकलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव तटाक इव गगनतलमाकाशतलमलंकुर्वाणं शोभां वि दधानम् । अत्र लोहफलकस्य नीलत्वसाम्यान्नीलोत्पलोपमानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम्।नी- लत्वसाम्याद्गगनतलस्य सरस उपमानम् । ऊर्ध्वं दण्डा येष्वेवंविधानि यानि मायूरातपत्राणि मयूरपिच्छनिर्मि- तानि छन्त्राणि तेषां सहस्रं तेनान्धकारिता अन्धकारं प्रापिता अष्टौ दिसुखास्तेषां भावखत्ता तथा स्फुरितो दी- प्यमानः । शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदायस्तेन कल्माषं कुर्वुरं जलधरवृन्दमिव मेघसमूह- मिव । उमहिनिःसरद्यः फेनोऽश्वमुखकफस्तरय पुञ्जस्तेन धवलितानि शुश्रीकृतानि यानि मुखानि तेषां भावस्तत्ता तयानवरतं निरंतरं यद्वल्गनमन्योन्यसंघहस्तेन या चटुलता चञ्चलता तथा च प्रलय- कालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषां संघातमिव समूहमिव समुद्रतं प्रादुर्भूतम् | फेनचटुलत्वसाम्येन सागरोपमान मिति | अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत् । सोऽश्व- सैन्यमपश्यदिव्यन्वयस्तु प्रागेवोक्तः । तच्चेति । तच्च सकलमेव समग्रमेवाश्रीयं सैन्यं चन्द्रापीड निर्गमेन संचचालाचालीत् । केन किमिव । चन्द्रोदयेन सागरजलमिव समुद्रपानीयमिव । अहंपूर्वमहंपूर्व मित्यहम- हमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृतौ लालसा लोलुपा राजपुत्रा नृपसुतारतं च न्द्रापीडं पर्यवारयन्त परिवेष्टनमकुर्वन्त | राजसुतान्विशेषयन्नाह - सरभसेति । सरभसं सवेगमपनीपूर्वभागः । १६१ तया यौवराज्याभिषेक कलशावाजत सलिललग्नकम लैरिय दूरावनतैः शिरोभिः प्रणेमुः । च- न्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितमनन्तरं तुरङ्गमाधिरूढेनानुगम्यमानः वैशम्पाय- नेन, राज्यलक्ष्मी निवासपुण्डरीकाकृतिना सकलराजन्यकुलकुमुद खण्ड चन्द्र मण्डलेनेव तुरङ्ग- मसेनास्रवन्तीपुलिनाय मानेन क्षीरोदफेनधवलितवासुकिफणामण्डलच्छविना स्थूलमुक्ताकला- पजालकावृतेनोपरिचिह्नीकृतं केसरिणमुहतातिमहता कार्तस्वरदण्डेन श्रियमाणेनातपत्रेण निवारितातपः, उभयतः समुद्धूयमान चामरकलापपवननर्तितकर्णपल्लवः पुरः प्रधावता तरु गँवीरपुरुषप्रायेणानेक सहस्र संख्येन पदातिपरिजनेन जय जीवेति च मधुरवचसा मङ्गलप्राय- मनवरतमुच्चैः पठता बन्दिजनेन स्तूयमानः, नेगराभिमुखं प्रतस्थे । क्रमेण च तं समासादितविग्रहमनङ्ग मिवावतीर्ण नगरमार्गमनुप्राप्तमवलोक्य सर्व एक परित्यक्तसकलव्यापारो रजनिकरोदय परिबुध्यमानकुमुदवनानुकारी जनः समजनि । 'सैत्य- राणि तेषां पद्मरागा लोहितमणयस्तेषां किरणानां प्रभाणामुमो वहिःप्रचारस्तस्य छलेन मिषेणानुरागं रक्ति मानमुद्रमद्भिरिवोद्भिरद्भिरिव | संघटीति | संघटितः संगतो यः सेवाया अजलिः स एव मुकुलः कुङ्मलस्तस्य भावस्वत्ता तथा । शिरसां वर्तुलव साम्यादजलिमुकुलस्य कमलमुकुलसा म्याच्छिरःस्थिताञ्जलिमुकुलोत्प्रेक्षामाह- यौवराज्येति । यौवराज्यस्य योऽभिषेकस्तदर्थं ये कलशाः कुम्भास्तैरावर्जितं गृहीतं यत्सलिलं तत्र लनानि यानि कमलानि तैरिव दूरावन तैर्दूर तो ऽवन तैर्नत्रीभूतैश्चन्द्रापीडं पर्यवारयन्तेत्यन्वयस्तु प्रागेत्रोक्तः । चन्द्रापस्तु नगराभिमुखं प्रतस्थ इत्यन्वयः । तान्सर्वान्राजपुत्रान्यथोचितं यथायोग्यं मानयित्वा संमानं दत्त्वानन्तरं पश्चा- द्भागेनैव तुरङ्गमाविरूद्धेनानुगम्यमानः समनुयायमानः । पुनः कीदृशः । आतपत्रेण छत्रेण निवारितो दूरीकृत आतपो दिनकरप्रकाशो यस्य सः | छत्रं विशेषयन्नाह -- राज्येति । राज्यस्याधिपत्यस्य या लक्ष्मीः थ्रीस्तस्या यन्निवासार्थं पुण्डरीकं कमलं तद्वदाकृतिराकारो यस्य स तेन सकलानि समग्राणि यानि राजन्यकुलानि नृपक्रु- लानि तान्येव कुमुदानि कैरवाणि खण्डं वनं तत्र चन्द्रमण्डलेनेव शशिबिम्वेनेव | छत्रेण राजचिन रा. जन्या विकसितमुखा भवन्तीति भावः | तुरङ्गमसेनाश्ववाहिनी सेव सवन्ती तटिनी तस्याः पुलिनायमानेन सैकतायमानेन । अत्र विततगहनगाम्भीर्यादिगुणवत्त्वादश्वसेनाया नद्युपमानम् । क्षीरोदस्य दुग्धसमुद्रस्य यः फेनोऽब्धिककस्तेन धवलितो यो वासुकिर्नागराजः | वासुकेर्नलवप्रसिद्ध्या एतद्विशेषणम् । तस्य यत्फणाम. ण्डलं तद्वच्छ विर्यस्य रा तथा तेन | स्थूलमुक्तानां कलापौर्नर्मितजालकैर्गुच्छेरावृतेनाच्छादितेन । उपरीति । उपरि ऊर्ध्व चिह्नीकृतं लाञ्छनीकृतं केसरिणं सिंहमुद्रहता धारयतातिमहतातिमहीयसा कार्तस्वरदण्डेन सुवर्णदण्डेन कृत्वा ध्रियमाणेन धार्यमाणेन । उभयत इति । उभयत उभयपार्श्वयोः समुहूयमानो वीज्यमानो यश्चामरकलापो वालव्यजनसमूहस्तस्य यः पवनः सगीरणस्तेन नर्तिता लास्थं कारिताः कर्णपलवा यस्य स तथा । पुर इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण तत्तुल्येनानेकेषां सह- त्राणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः । वन्दिजनेन याचकजनेन स्तूय- । कादम्बरी । स्मिन्र्मुखकुमुदफदस्यकविताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमति पुण्यभाजो यैमानुपीमस्याकृतिमन्तः समारूढप्रीतिर सनि: स्यन्द विस्तारितेन कुतूहलोत्ता नितेन लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता | सर्वथा नमोऽस्मै रूपा- न्तरधारिणे भगवते चन्द्रापीडच्छने पुण्डरीकेक्षणाय' इति वदन्नारचितप्रैणामाञ्जलिर्नगर- लोकः प्रणनाम | सर्वतश्च समुपावृत्तकैपाटपुटप्रकटवातायनसहस्रतया चन्द्रापीडदर्शनकु- गृहलान्नगरमपि समुन्मीलितलोचन निवहमिवाभवत् । अनन्तरं च 'समाप्तसकलविद्यो विद्या- गृहान्निर्गतोऽयं चन्द्रापीड : - इति समाकर्ण्यालोकनकुतूहलिन्यः सर्वस्मिन्नेव नगरे ससंभ्रम- मुत्सृष्टा परिसमाप्तप्रसाधनव्यापाराः काश्चिद्वामकरतलगतदर्पणाः स्फुरितसकलरजनिक- रमण्डला इव पौर्णमासीरजन्यः काश्चिदालक्तकरसपाटलित चरणपुटा: कमलपरिपीतबा- लातपा इत्र नलिन्यः, काश्वित्ससंभ्रमगतिविगलितमेखलाकलापाकुलित चरणकिसलया: श- मुलासंदान मन्दमन्दसंचारिण्य इव करिण्यः, काचिजलधर समय दिवस श्रिय इवेन्द्रायुधराग- १६२ 9 परियको दूरीकृतः सकलव्यापारः समग्रव्याटतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति का- नियो गुहः कुमारशब्दं विडम्वयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं विशेषणमाह - मुखेति । मुखान्येव कुमुदानि । विकाशसाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता बीभत्साकृतिराकारो यस्य स तथा | अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे । अस्य कुमारस्यामानुपीं देवसंवन्धिनीमाकृतिमाकारं लोचनयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम इल्लन्वयः | लोचनयुगलं विशिष्टि - अन्त इति । अन्तः स्वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहरस- सास्य निःस्यन्दः सारस्तेन विस्तारितेन विस्तीर्णीकृतेन | कुतूहलमाश्चर्यं तेनोत्ता नितेनोर्ध्वमुखेन | नोऽस्माकम जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वयेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडछद्मने पुण्डरीकेक्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदन्निति ब्रुवन्नारचितो विहितः प्रणामार्थमञ्जलिर्ये- नैयंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समुपावृत्तं समुद्घाटितं कपा- टपुटमररसंपुढं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहस्रं गवाक्षसहस्रं तस्य भावस्तत्ता तथा चन्द्रापीडस्य यदर्शनकुतूहलं दर्शनाश्चर्यं तस्मान्नगरमपि द्रङ्गमपि समुन्मीलितं विकसितं लोचननिवहं यस्मिन्नेतादृशभिवाभव- द्वभूव । अनावलोकननिमित्तकत्वस/म्याद्वातायनसहस्रस्य विकसित नेत्रोपमानम् | अनन्तरमिति | अनन्तरं चन्द्रापीड दर्शनोत्कण्ठया गवाक्षकपाटोद्घाटनानन्तरमित्यर्थः | समाप्ता पारं प्राप्ता सकला समग्रा विद्या यस्य सु तथा । विद्यागृहादयं चन्द्रापीडो निर्गत इति समाकर्ण्य श्रुत्वालोकने विलोकने कुतूहलं यासां ता आ. लोकनकुतूह लिन्यो ललनाः स्त्रियो हर्म्यतलानि समारुरुहुरारोहणं चक्रुः । सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टस्त्य- क्तोऽर्धपरिसमाप्तः प्रसाधनं प्रतिकर्म तस्य व्यापारो याभिस्ताः । काश्चिद्वामकरतले सव्यपाणितले गतः प्राप्तो दर्पणो मुकुरो याभिस्ताः पौर्णमासीरजन्यः राकात्रियामा इव | कीदृश्यः | स्फुरितं स्फुटितं सकलं समग्र रजनि करमण्डलं शशाङ्कवि यासत: निर्मल पूर्वभागः । रुचिराम्बग्धारिण्यः, काश्चिदुल्लसितधवलनखमयूख पहबान्नूपुरवाकृष्टगृहकलहंसकानिव च रणपुटानुद्वहन्त्यः काश्रित्करतलस्थितस्थूलहारयष्टयो रतिमिव मदनविनाशशोकगृहीतस्फटि- काश्वढ्यां विडम्बयन्त्यः, काश्चित्पयोधरान्तरालगलित मुक्तालेता स्तनु विमलस्रोतोजलान्तरि- तचक्रवाक मिथुना इव प्रदोपश्रियः, काञ्चिन्नपुरमणिसमुत्थितेन्द्रायुधतया पैरिचयानुगतगृहम- विका व विराजगन्त्यः, कादिर्धपीतोज्झितमणिचषकाः स्फुरितरागैर्मधुरस मिवाधरपल्लवैः क्षरलो हम्मेवलानि ललनाः समारुरुहुः | अन्याश्च मरकतवातायन विवरवि निर्गतमुखम- ण्डला विक्रवकमलकोशर्पुटामम्बरतलसंचारिणीं कमलिनीगिव दर्शयन्त्यो ददृशुः । उपादि 'च महमा सरभससंचलनजन्मा, मधुरसारणास्फालितवीणारख कोलाहलबहलः, रसनारवा - एक्सरसरसितसं भिन्नः स्वलित चरणतलताडितसोपान जातगम्भीरध्वनिप्रेहृष्टानामवरोध- वत्र गतिविनसाम्यान्भेसलायाः ऋालोपगानम् | काश्चिदिति । काश्चनेन्द्रायुध मिन्द्रधनुरतस्य राग इव रागो निभनि कविरागम्बराणि धारगन्तीत्येवंशीलाताखथा । का इव । जलघरसमयस्य यो दिवसो दिनं तस्म विगमा दा । इन्द्रायुधं तस्य रागो रकमा तेन रुचिरं यदम्बरमाकाशं तद्धारिण्यः | काश्चिदिति | कापन के कर्वणः । उद्घन्य उद्धटतं कुर्वसः | कान् | चरणपुढान् | तानेव विशिनष्टि -- उल्लसिता उल्लास सामागवला नवमसुखा एवं पळवा रोपु ताबूपुररवेण पादकटकध्वनिनाकृष्टानाकर्षितान्गृहकलहंसकान्सद्महंसा- नि । काचिदिति । कापन करतले सिता स्थलहारयटियां ताः । किं कुर्वत्यः | रर्ति मदनस्त्रियं विड- गन्नो निगर्वगः । वामेन विशिनधि – मदनेति । मदनस्य कन्दर्पस्य यो विनाशोऽभावस्तस्माद्यः शोक- कौन कृतं स्फटिकाक्षवलयं गया था ताम् | अतिस्वच्छात्स्फटिकाक्षवलयेन समं मुक्ताफलसाम्यं दर्शितम् । काचिदिति । कामन सिगः भगोगराणागन्तरालं मध्यभागवत्र गलिता सता मुक्तालता यासां ताः । तन सोचे निगलं निर्मलं शत्योतोजल प्रवाहमानीगं तेनान्तरितं व्यवधानं प्रापितं चक्रवाकमिथुनं रथाङ्गाह- गिपूनं जास्सेसनिनाः । प्रशेपो रजनीमुसं तस्य श्रिय इव शोभा इव | काश्चिदिति । काश्चन योषितो नपुग्मणम्पः गगुत्थितं प्रकटीभूतं यदिन्द्रायुधं शक्रधनुस्तस्य भावस्तत्ता तथा । परिचयेन संबन्धेन वात्स- न ना अनुमनाः पवादागता गृहमयूरिका इव रादनमयूर्य इव विराजयन्त्यः | पूर्वनायिकानामिन्द्रायुधराग- मनियास्मिानवत्ववर्णनादेतदुपमानम् | काश्चिदिति । अर्ध पीतं पानविषयीकृतं येष्वेवंविधा उज्झिता- 1 का मणिपा स्वनिविमानभाजनानि याभिवाः । स्फुरितो देदीप्यमानो रागो रक्तिमा येष्वेवं विधैरध- स्पष्टीवेशन उदीकराडमेमेधुररागिव कादम्बरीरगिव क्षरन्त्यः क्षरणं कुर्वव्यः । अत्र रक्तत्वसाम्यादधररागस्य मधुरमीगंगानमिति भावः | ललना हम्मेवलानि रामारुरियन्वस्तु प्रागेवोक्तः | अन्याश्चेति । अन्याः कावन सिंग बोर्ड बढशुरद्वाक्षुः । कीदृश्यः | मरकतस्यामगर्गस्य से वातायना गवाक्षास्तषां विवराणि राणितज्योतने बहिरागतं गुरुगण्डलं गासां ताः | कामिव | विकच स्मितं कमलकोश पुढं यस्यामे- चैनियागम्बरबळगंवारिणी व्योगवलगागिनी कमलिनी गित दर्शगन्य आत्मानं प्रकाशयन्त्यः । अत्र नीलत्वसाकादम्बरी । शिखण्डिनां के कारखैरनुगम्यमानः, नवजलधररव भयचकित कलहंस कोलाहल कोमलः, मकर- ध्वजविजयघोषणानुकारी, परस्परविघट्टनारणिततारतरहारमणीनां रमणीनां श्रोत्रहारी, हर्म्यकुक्षिषु प्रतिरवनिर्हादी भूषणनिनादः । मुहूर्तादिव युवतिजननिरन्तरतया नारीमया इव प्रासादाः, सालक्तक पदकमलविन्यासैः पल्लवमयमिव क्षितितलम् अङ्गनाङ्गप्रभाप्रवाहेण लावण्यमयमिव नगरम्, आननमण्डलनिवहेन चन्द्रबिम्बमयमिव गगनतलम्, आतपनिवा- रणायोत्ता नितकरतलजालकेन कमलवनमयमिव दिक्चक्रवालम, आभरणांशुकलापेनेन्द्रायुध- मय इवातप:, लोचनमयूखलेखासंतानेन नीलोत्पलदलमय इव दिवसो बभूव । कौतुकप्रसा- रितनिश्चललोचनानां च पश्यन्तीनां तासामादर्शमयानीव सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापीडाकृतिः । आविर्भूतमद् नरसानां चान्योन्यं सपरिहासाः सविनम्भाः ससंभ्रमा: सेर्ष्या : सोलासा: साभ्यसूयाः सविलासाः समन्मथा: सस्पृहाच तत्क्षणं र्रमणीयाः तानामवरोध शिखण्डिनामन्तःपुरमयूराणां केकारवैरनुगम्यमानः | नवो नवीनोऽकालसंभवो यो जलधरो मेघ- स्तस्य यो रवः शब्दस्तस्माद्यद्भयं तेन चकितास्त्रस्ता ये कलहंसाः कादम्वास्तेषां कोलाहलस्तेन कोमलो मधुरः । हर्षप्रकर्षाद्वाद्यमानपटहध्वनेर्नवजलधरध्वनिसाम्यम् । मकरध्वजस्य कन्दर्पस्य या विजयघोषणा त्रैलोक्यं मया जितमित्युद्धोपणं तस्या अनुकारी सादृश्यकरणशीलः । परस्परं यद्विशेषेण घट्टनं संश्लेषस्तेनारणिताः शब्दि- तास्तारतरा आकरशुद्धोद्भवा अतिमनोहरा हारमणयो यासामेवंविधानां रमणीनां स्त्रीणां श्रोत्रहारी कर्णम नोहरः । हर्म्यकुक्षिषु गृहकोणेषु प्रतिरवनिदः प्रतिच्छन्दत्वनिर्विद्यते यस्य स तथा । ततो भूषणध्वनिरुद- पादीत्यन्वयस्तु प्रागेवोक्तः । मुहूर्तादिव मुहूर्तानन्तरं युवतिजनैः स्त्रीजनैर्निरन्तरतया निविडतया प्रासादा भूपसद्मानो नारीमया इव स्त्रीभिर्निष्पन्ना इव वभूवुः । सालक्तकं सयावकं यत्पदकमलं चरणपद्मं तस्य वि न्यासैः स्थापनैः क्षितितलं वसुधातलं पल्लवमयमिव किसलयमय मित्रासीत् | अङ्गनानां योषितामङ्गस्य शरीरस्य प्रभाप्रवाहेण कान्तिधारया नगरं द्रनं लावण्यमयमिव चातुर्यमयमिवासीत् | आननं मुखं तस्य मण्डलम् । वर्तुलाकृतित्वात् । तेषां निवहेन समूहेन गगनतलं व्योमतलं चन्द्रबिम्बमय मिवासीत् | आतपनिवारणाय सूर्यालोकदूरीकरणायोत्ता नितान्यूचकृतानि यत् ( यानि ) करतलानि तेषां जालकेन समूहेन दिक्चक्रवालं दिशां चक्रं कमलवनमय मिवासीत् आमरणानां भूषणानामंशवः किरणास्तेषां कलापेन समूहेनातप इन्द्रायु- धमय इव आसीत् । लोचनानां नेत्राणां या मयूखलेखाः कान्तिराजयस्तासां संतानेन परंपरया दिवसो नीलो- त्पलदलमय इव बभूव । नीलन लिनद लैर्निष्पन्न इवेत्यर्थः । कौतुकेन कुतूहलेन प्रसारितानि विस्तारितान्य- तएव निश्चलानि स्थिराणि लोचनानि नेत्राणि यासामेवंविधानां पश्यन्तीनां विलोकयन्तीनां तासां योषितां हृदयानि चन्द्रापीडाकृतिर्विवेश प्रविष्टा | हृदयानि विशेषयनाह - आदर्शति । आदर्शों मुकुरस्तन्मयानीव तद्रूपाणीव | सलिलं जलं तन्मयानीव | स्फटिकः प्रसिद्धस्तन्मयानीव । प्रतिबिम्बसाधर्म्या देतेषामु धमानम् । आविरिति । अ विर्भूतः टीभ मदर : मरस सामेवंवि नां कामिनीनामन्योन्यं पूर्वभागः । १६५ प्रसस्नुरालापाः । तथाहि 'त्वरितगमने, मामपि प्रतिपालय | दर्शनोन्मत्ते, गृहाणोत्तरीयम् । उल्लासयालकलतामाननावलम्बिनीं मूंढे | चन्द्रलेखामुँपाहर | उपहारकुसुम स्खलित चरणा पतसि मदनान्धे । संयमय मदनिश्चेतने, केशपाशम् | उत्क्षिप चन्द्रापीडदर्शन व्यसनिनि, काञ्चीदामकम् | उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् | अहृदये, गृहाण निपतितं दन्तपत्रम् । यौवनोन्मत्ते, विलोक्यसे जनेन स्थगय पयोधरैभारम् | अपगतलजे, शिथि लीभूतमाकलय दुकूलम् | अलीकमुग्धे, द्रुततरमागम्यताम् | कुतूहलिनि, देहि नृपदर्शना- न्तरम् | असंतुष्टे, कियदालोकयसे | तरलहृदये, परिजनमपेक्षस्व | पिशाँचि, गलितोत्त- रीया ईस्यसे जनेन । रागावृतनयने, पश्यसि न सखीजनम् । अनेकभङ्गिविकारपूर्ण, दुःख- मकारणायासितहृदया जीवसि | मिथ्याविनीते, किं व्यपदेशवीक्षितैः, विश्रब्धं विलोकय । यौवनशालिनि, किं पीडयसि पयोधरभारेण | अतिकोपने, पुरतो भव | मत्सरिणि, किभे- काकिनी रुणत्सि वातायनम् | अनङ्गपरवशे, मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि | राँगा- १ १ · न्मयाः | सह स्पृहया वाञ्छया वर्तमानाः सस्पृहाः | तानेव प्रदर्शयन्नाह -तथाहीति | त्वरितं शीघ्रं गमनं यस्यास्तस्याः संबोधनं हे त्वरितगमने। मां सखीमपि प्रतिपालय | गृहीत्वा गच्छेत्यर्थः । दर्शनेऽवलोकन उन्म- त्ता ग्रथिता तस्याः संवोधनं हे दर्शनोन्मत्ते | उत्तरीयमुपरिवस्त्रं गृहाण | पतन्तं निवारयेत्यर्थः । हे सूटे- इनगिज्ञे । आननावलम्बिनीं मुखोपरि सस्तामलकलतां केशलतामुल्लासयोध्वीकुरु | हे मदनान्धे चन्द्रले सामलिकाभरणमुपाहर दूरीकुरु | उपहारार्थं पूजार्थं यानि कुसुमानि तैः स्खलितचरणा पतसि | पतिप्यसीत्यर्थः । 'वर्तमानसामी ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः | हे मदनिश्चेतने | केशपाशमल- कसमूहं संग्रमय सम्यग्वन्धनं कुरु | हे चन्द्रापीडदर्शन व्यसनिनि । काञ्चीदामकं रसनादामोत्क्षिपोचैर्नय । हे पापे । कपोलदोलायितं कपोलावलम्बि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु | हे अहृदये हृदयवर्जिते । निपतितं सस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु | हे यौवनोन्मत्ते | यौवनं तारुण्यं तेनोन्मत्ते । पयोधरभारं स्थगयाच्छा- दय । जनेन विलोक्यस आगन्तुकलोकेन दृग्विषयीकियसे । हे अपगतलजे अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्लथीभूतं दुकूलं दुकूलमाकलय जानीहि । हे अलीकमुग्धे त्वं गुग्धा नासिं । किंतु मिथ्यामुग्धत्वं प्रतिपनासि | द्रुततरं शीघ्रतरमागम्यताम् । किमर्थं विलम्चं करोपि | हे कुतूहलनि कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम् | नृपदर्शनार्थमन्तरं विचालं देहि । 'विचालं मध्यमन्तरे' इति कोशः । हे असंतुष्टे संतोषवर्जिते । कियत्कियन्मात्रमालोकयसे वीक्षसे । हे तरलहृदये चञ्चलचित्ते । परिजनं परिच्छदमपेक्षस्खापेक्षां कुरु | हे पिशाचि हे राक्षसि । गलितं स्वस्थानात्वस्तमुत्तरीय संव्यानं यस्या एवंविधा त्वं जनेन लोकेन ह्रस्यसे । हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने लोचने ग्रस्यास्तस्याः संवोधनम् | सखीजनमालिजनं न पश्यसि न विलोकयसि । अनेकेति । अनेके ये विस्त इदर्श । Amm क कादम्बरी | १६६ सत्रमत्ते, निवारयात्मानम् । उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् | उल्लसत्स्वभा गेवमाकुलीभवसि | मुग्धे, निगृहस्व मदनज्वरजनितपुलकजालकम् । असाध्वाचरणे वमुत्ताम्यसि । बहुविकारे, अङ्गभङ्गवलनायासितमध्यभागा वृथा खिद्यसे | शून्य गयनान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितुम्, उ कल्परचित रंगसमागमसुखरसनिमीलितलोचने, समुन्मीलय लोचनयुगलम् अति राम । अनङ्गशरप्रहारमूच्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम सतीव्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती बच्चयसि लोचनयुगलम् । अधन्ये, हतासि पर शनव्रतेन | प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीत मकर करध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कातिर्पा शशिकरकलापो मालतीकुसुमशेखरोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकतप्रभाश तमुपरचितविकचशिरीपकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्ति , पवित्रतां नयति प्रापयसि । हे रागासवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीवे | निवाग्य वारणां कुरु | अतिरागवशान्मरणं भविष्यतीति भावः । हे उज्झितधैर्य व्यक्तसाहसे । गुरू गुरुजनाः पूज्यजनास्तेषां समक्षं प्रत्यक्षं किं धावसि प्रधावनं किं करोपि । हे उल्लसत्वभावे प्रवर्धम किमिति प्रश्न । एवममुना प्रकारेणाकुलीभवसि व्याकुलतां भजसे । हे मुग्धे ग्रथिले । मदनज्वरेण क जनितं यत्पुलकजालकं रोमाञ्चसमूहं निगृहख संवृतं कुरु | हे असाध्वाचरणे अशुभचरिते | कि स्वनि कथं ग्लानिं भजसि | हे बहुविकारे हे अनेक विकारवति । अङ्गानां भङ्गाः संस्थानविशेषास्ते संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा मुधा खिद्यसे खेदं प्रा शन्थहृदयॆ शून्यचित्ते । स्वभवनान्निजगृहादात्मानं निर्गतमपि वहिरागतमपि नावगच्छसि न जान कौतुकाविटे हे कुतूहलगृहीते | निःश्वसितुं निश्वासं ग्रहीतुं विस्मृतासि । कौतुकेनैवं व्याक्षित पिन गृहासीति भावः । अन्तःसंकल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुन सत्सुखं गानं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम् । समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रमति गच्छति । हे अनङ्गशरप्रहारमूच्छिते हे कामक निश्चेनने । रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरीयांशुकपलवं शिरसि मस्तके कुरु विधेहि कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रतं पातिव्रत्यं तलक्षणो यो ग्रहस्तेन गृहीते । प्रथिले द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्यन्त्यनवलोकयन्ती लोचनयुगलं वच्चयसि वञ्चनां करोषिं । है अभाग्ये परपुरुषाणां यदर्शनत्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो नांदेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव | हे सखि | उत्तिष्टोत्थानं कुरु | रति विरहित तमगृहीतो मकरचिह्नितो ध्वजो येनैवंभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमि पूर्वभागः । १६७ णमणिकिरणकलापच्छलॅन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतनेन चामरकलापान्तरैरित इव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामय दशनमयू- खलेखायँवलीकृत दिक्चक्रवालं हसितम | एपोऽस्य शुकपक्षविहरितरागेणोत्तरीयांशुकप्रान्तेन बलाहकस्तुरगखुरचलनजन्मानं लैग्नमग्रकेशेषु रेणुमपहरति । अयमनेन लक्ष्मी करकमलको- मलनलः समुष्यि तिर्यक् तुरङ्गमस्कन्धे निक्षिप्तधरणपहवः सलीलम् । अयमनेन च ता- स्कूलयाचनार्थर्मुत्तानित्ततले दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवालवलप्रासला- लमः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुंधरासपत्नी ग्रहीष्यति धन्या च देवी विलासवती सकलमहीमण्डलभारधारणक्षमः ककुभा दिग्गगज इव गर्भण या व्यूहः । इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचन- पुढे:, आध्यमान इव भूषणरवै:, अनुगम्यमान इव हृदयैः, अनुबध्यमान इवाभरणरत्नर- मिरजुभिः उपहियमाण इव नवयौवनबलिभिः, शिथिलैभुजलता विगलितववलवलयनि- 1 शिरीषकक्ष्मकणंपगंगाऽपि तद्वत्वं मिति भावः । एतस्येति विषये पष्ठी | फलस्येच्छेतिवत् । एतद्विपये योऽगिनननीननेनागिनननाण्येन सोऽस्माकं रागः स द्वारा गुक्ताकलापाखेण्वन्तर्निविटा अन्तः प्रविष्टा रोऽमणगणनः पद्मरागान्यां किरणास्त्विपखेषां कलापच्छलेन बहिः परिस्कुरति | हृदयं चित्तं विविशुः प्रवेटुन गिदुखि । नहिः परिस्फुगत बहिः असर्पति मागिनवयवनरागो हृदयं विविक्षुरिव पूर्वाकच्छलेन वहिः परिं- स्फुर्यत । एतदिति । एकालभिनवगनेन चन्द्रापीडेत चागरकलापान्तरैमध्येरित एवेतः प्रदेश एव वीक्षितम- वीकिनम् । चीन कग' ववज्ञानस्वयं वैशम्पायनेन सह सामन्त्र्य संभाषणं कृत्वा दशनमयूखलेखाधवली- कुलपिकवर्तगालं यथा स्यानया हरितम् । एषोऽस्येति । एप चलाहकोऽस्य राज्ञः शुकः कीररतस्य पक्षतिः पक्षालग्निगगी नीलरागी अग्निवंभूतवीत्तरीयांशुकप्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरचलनजन्मा- नमिति । दुरगा बचायां सुराः शफासँपो चलनं गमनं तस्माजन्मोत्पत्तिर्गस्यैवंविधं रेणुं धूलिमयकेशेषु लग्नगपाशी दुरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकगलं तद्वत्कोमलं मृदु तलं यस्य स तथा चरणपळननग्राममनोनियंक्यमुक्षिप्य तिर्यगुत्पाद्य सटीलं यथा स्यात्तथा निक्षिप्तः स्थापितः । अयमिति । अनेन नापनि नभागवडीव तथापनार्थमगं करो हवः झुण्ठा व गजेनेव प्रसारितो विस्तारित करें विशिनधि---उत्तावितति । उत्नानित वलंगस से गया | दीमो अङ्गुलमो यस्य स तथा । आ ईपत्ताप्रो स्तवर्णःपुकमावः कानकोशमच्डोगन इलांशीलः रा तथा । पक्षे पुष्करं शुण्ठाग्रम् | ताम्बूलपत्राणां त त्याग्गेना:- दीवति | संवा शेवटं तम काली खस ग्रासो गक्षणं तत्र लालसो लोलुपः । ध स्येति । यासीन्या भाग्यवती नाम निर्जिगलं करतलं लक्ष्मीरिव ग्रहीष्यति । अतएव वसुंधरायाः सपतीका बकार पर बिल गवर्त धन्य महाग्यवती | एतदर्थ स्पष्टय१६८ कादम्बरी । राजकुलसमी- करे पढ़े पदं विवाहानल इव कुसुम मिश्रलीजाञ्जलिमिरवकीर्यमाणश्चन्द्रापीडो पमाससाद | क्रमेण च यामावस्थिताभिरनवरतकरटस्थलगलिंत मदमषी करीभिरञ्जन गिरि- मालामलिनाभिः कुञ्जरपटाभिरन्धकारितदिखतया जलधरदिवसायमानमुद्दण्डधवलात- पत्रसहस्रसंकटमनेकद्वीपान्तरागतदूतशत संकुलं राजद्वारमासाद्य तुरङ्गमादवततार ! अवतीर्य च करतलेन करे वैशम्पायनमवलम्व्य पुरः सविनयं प्रस्थितेन बलाहकेनोपदिश्यमानमार्ग- त्रिभुवनमिव पुञ्जीभूतम्, आगृहीतकनकवेत्रलतैः सितवारवाणैः सितकुसुमशेखरैः सितोष्णीषैः सितवेपपरिग्रहतया श्वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमाणैर्दिवानिशमालिखितैरियो- स्कीर्णैरिव तोरणस्तम्भ निषण्णैर्द्वारपालैरनुज्झितद्वारदेशम्, अनेकसंयवनचन्द्रशालाविटङ्कवेदि- कासंकटशिखरैरभ्रंकपैरैपहसित सित कैला सशोभैरमल सुधावदातैः सप्रालेय शैलेयमिव महाप्रा- सावैरनेक वातायन विवरवि निर्गतैयुवति किरणसहस्रतया कनकरीङ्खलाजालकेनेवोपरिविस्तीर्णेन न्येव वलयस्तरुपहियमाणः पूज्यमान इव | शिथिला लथा या भुजलता बाहुलताखाभ्यो विगलितानि च्युतानि धवलवलयनिकरः शेतकटकसमूहो यस्मिन्नेवंविधे पदे पदे प्रतिपदं विवाहानल इवोद्वाहवहिरिव कुमुममित्रः पुष्पसंपृक्तलजाजलिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप । क- मेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्वादवततारोत्तीर्णः । अथ राजद्वारं विशिनष्टि - यामेति । यामावस्थिताभिः सेवावरस्थिताभिः | अनवरतं निरन्तरं करटस्थलागण्डस्थलाद्गलितो यो मदो दानं स एवं मपीनामाम्बुर्दमस्तं कुर्वन्तीति कार्यस्ताभिः | अजनगिरीणां या माला पकिस्तद्वन्म लिनाभिर्मलीमसाभिः कुञ्ज रघटा मिर्हस्ति संहति भिरन्धकारितानि यानि दिङ्मुखानि तेषां भावस्तत्ता तया जलधर दिवसायमानं मेघ- दिनमिवाचरमाणमुद्दण्ड प्रचण्डं यद्धवळातपत्राणां वेतच्छत्राणां सहस्रं तेन संकटं संकुलम् | अनेके द्वीपा- न्तराद्देशान्तरादागता ये दूताः संदेशहारकास्तेपां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्तः | च पुनर अवतीर्याश्चादुत्तीर्य करतलेन हस्तनलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमवलम्व्यावलम्विनीकृत्य पुरोऽग्रे सविनयं विनय सहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाह केनोपदिश्यमानो निवेद्यमानो मार्गः पन्था य स्यैवंभूतो राजकुलं विवैशेति दूरान्वयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुवेरे चैव कुण्डले' इत्यने- कार्थः । पुञ्जीभूतमिव राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता वेत्रय- टियैः | सितः गुको वारवाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः श्रेत उष्णीपो मूर्धवेष्टनं येषां तैः । सितो यो वेपो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । क्षेतद्वीपरांभवैरिव । श्रेताभिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः | कृतयुगपुरुषैरिव कृतयुगः सत्ययु गस्तत्रोत्पन्नैः पुवँर्नरैरिव । महाप्रमाणैरत्यु-वैदिवानिशमहर्निशमालिखितैरिव चित्रितरिव | उत्कीर्णैरिवोत्कीर्य कपितैरिव । तोरणं प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्तदवष्टम्भेनाव स्थित रेवभूतै द्वारपालेदोवापूर्वभागः । , विराजमानम अन्तर्गतायुधनिवहाभिराशी विपकुलसंकुलाभिः पातारगुहाभिरिवानिगम्भी- राभिरायुधशालाभिरुपेतम्, अवलाचरणालक्तकरस रक्तमणिशक: शिखरनिन्दनशिस्विकुल कृतकेकारवकलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठिकना- भिः प्रैलम्बचामर कैलापचुम्बितचलकर्णपद्धवाभिः कुलयुवतिभिरिवशिक्षाविनचनिभू- ताभि॑ियमकरेणुकाभिरशून्यकक्षान्तरम्, आलानस्तम्भनिषण्णेन च नवजलधरघोपगम्भीर स नुगतंवीणावेणुरवरम्यमास्फालित घर्धरिका घर्घरमैनवरत संगीतकमृदङ्ग ध्वनिमामालितलोचन- त्रिभागेण बामदशनकोटिनिषण्णहस्तेन निश्चलकर्णताले ना कर्णयता सलीलमुभयपश्वावलम् वर्णकम्बलतया विन्ध्यगिरिणेवाविष्कृतधातुविचित्रितेपक्षसंपुटेनाधोरणगीतानन्दकृतमन्द्रक ण्टगर्जितेन मदजलशबलशङ्खशोभितश्रवणपुटेन रजनिकरविम्वचुम्बिसंवर्तकाम्बुन्दि तेषु विनिर्गतं ययुवतीनां स्त्रीणां किरणसहस्रं तस्य भावस्तत्ता तया | कनकलाजालकोपरिविन विस्तृतेन । विराजमानमित्यर्थः । पुनः कीदृशम् | अतिगम्भीराभिरलव्धमव्याभिरायुधशालाभिःशस्त्रसा रुपेतं सहितम् । कीदृशीभिः | अन्तर्गतो मध्यगत आयुधनिवहः शस्त्रसमृहो यासु ताभिः | कामिय आशीविषाः सर्पास्तेषां कुलानि तैः संकुलाभिर्व्याप्ताभिः पातालगुहाभिरिव बलिवेदमकन्दराभिरिव । ५०० प्रकारान्तरेण तदेव विशेषयन्नाह – अबलेति । अवलाचरणानां वनितापादानां योऽलक्तकरसी यावकरसन रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः शिखरनिली: सानुमध्यवर्तिभिः शिखिकुलैर्मयुर समृहः कृतम्य विहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतः क्रीडापर्वतकैः क्रीडाचरुपशोभितम् | उज्ज्व- लेति । उज्वलवर्णो यः कम्बलो रहकस्तेनावगुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यामुनानि । प्रलम्वानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिताश्चलाः कर्णपढवा यावां वाि उपरूढी प्राप्तौ यो शिक्षाविनयौ ताभ्यां निभृताभिर्नृताभिः । तत्र शिक्षा संज्ञा दिज्ञानम्, विनयो नम्रता । अतएव कुलयुवतिभिरिव । ता अपि शिक्षाविनयाभ्यां निभृताः स्युः । एवंविधाभिर्याम करेणुकाभिश्चतुष्किकाहसि नीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति | आलानस्तम्भो गजबन्धनम्तम्भलत्र निष स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दृरेशान्वयः । अथ गर्न विशेषयन्नाह - नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् | अनुगनः सहितो यो वीणावेणुग्यस्तैन रम्यं मनोहरम् | आस्फालिता वादिता या घर्घरिका वाद्यविशंपस्तया घर्घरम् । वर्षरशदमिअभियदे । अनवरतं निरन्तरम् | गीतनृत्यवाद्यत्रयं प्रेक्षणार्थं प्रयुक्तं संगीतकमुच्यते । तस्य निर्मुरवस्यम सलीलं यथा स्यात्तथाकर्णयता शृण्वतातएवामीलितो निमीलितो लोचनत्रिभागो नेत्रत्रिभागी येन स तथा तेन यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति । वामदशनकोठावपसव्यदन्ताग्रे निषण्णः स्थितो हर को येन (ग्रस्य ) तथा । अयमपि गजस्य स्वभावः । निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन । केवलमेतङ्गीतक्षय- णमाहात्म्यम् | उभयेति । उभयपार्थेऽवलम्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावनसत्ता तया आविष्कृत यो नगैरिकं तेन विचित्रितं पक्षसंपुढं य । वाळके

कादम्बरी १७० म्बकेन कर्णावलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाङ्कुशेन मुखमुद्रहृता मदजलम लिनेन द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदप्रतया पूर्व- कायस्य वामनतया च जघनभागस्य पातालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धच न्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपक्षीविलासेन स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेनं प्रसाधितेनेवालोलकर्णपल्लवाहतमुखेन गन्धमादन- नाम्ना गन्धहस्तिना सनाथीकृतैकदेशम, उज्ज्वलपट्टकम्बलपटप्रवारित पृष्ठश्च रसितमधुरघण्टि- कारवमुखरकण्ठैर्मजिष्ठालोहित स्कन्ध केसरब। लैवनगजरुधिरपाटलसटैरिव केसरिभिः पुरो- निहितयत्र सराशिशिखरोप विष्टमन्दुरापालैरासन्नमङ्गलगीतध्वनिदत्तकर्णैरन्तः कपोलघृतमधु- चन्द्रविम्वं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेधास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुकरोति यः स तथा तेन । 'शेपाद्विभाषा' इति प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्र सादृश्यं हस्तिनो जलधरसाम्यं च सटीकृतम् | कर्णेति | कर्णावलम्बिना काञ्चनमयेन स्वर्णनिष्पन्नेनाङ्कुशेन सृणिना कृतकर्णपूरमिव विहितश्रोत्राभरणमिव मुखमाननमुद्रहता धारयता | पुनः कीदृशेन | मधुकरकुलेन भ्रमरस मूहेन कृत्वालंक्रियमाणेन विभूष्यमाणेन | भ्रमरकुलं विशिष्टि - कपोलेति । कपोलतलं गल्लात्परो भाग- स्तत्र दोलायमानेनेतस्ततो भ्रममाणेन । चञ्चलत्वसाम्यादुपमानान्तरमाह- कर्णेति । द्वितीयेनापरेण कर्ण चारेणेव । शुक्लृत्वशङ्कां निराकर्तुमाह - मदेति | मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्युपमा- नस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह-पूर्वेति । अत्युदयात्युचतया पूर्वकायस्य पुरोभागस्य | जघनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया हस्वतया जघनभागस्य पश्चाद्भागस्य | एतन्निमित्तादेवोत्प्रेक्षामाह- पातालेति । पातालावसातलाद्वडवामुखादुत्तिष्ठता प्रादुर्भवता निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमी चन्द्रस्तदाकृतिना मध्यमणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मिन्स तेन | पक्षे सार्धचन्द्रा नक्षत्रमाला तारापकिर्यस्मिन्निति विग्रहः । पुनस्तमेव विशिनष्टि - प्रकटितेति । प्रकटित माविष्कृतमरुणं रक्तमतएव चारु मनोहरं पुष्करं शु- बडा येन स तथा तेन | केनेव | शरदारम्भेणेव घनात्ययप्रारम्भेणेव । तत्पक्षे पुष्कराणि कमलानि । 'रा- जीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह - चामनेति | वामनरूपेणेव वामना- वतारेणेव | उभयसाम्यमाह - त्रिपदीति | कृतो विहित एकं पादमुक्षिप्य पादत्रयेणावस्थानं त्रिपदी तस्या विलासो विभ्रमो येन स तथा तेन | पक्षे त्रिपदी स्वर्गमृत्युपाताललक्षणा तस्यां विलासो विलसनं येनेति भावः । स्फटिकेति । स्फटिकगिरिः स्फटिकाचलस्तस्य तटेनेव वप्रेणेव । उभयं विशिष्ट - लग्नेति । लग्ना सिंह- मुखा प्रतिमा गजस्य दन्तवन्धो यस्य स तेन । 'प्रतिमा प्रतिरूपके | गजस्य दन्तवन्धे च' इत्यनेकार्थः । पक्षे लग्ना प्रतिविम्विता सिंहमुखस्य प्रतिमा प्रतिरूपकं यस्मिन्स तेन । अतएव प्रसाधितेनेव स्वीकृतभूपण- परिग्रहेणेव । लोलौ चपला याँ कर्णपल्लवी ताभ्यामाहतं मुखं येन ( यस्य ) स तेन | पक्षे कर्णपल्लवः शेषं पूर्व- वत् | अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाहाता ये । पूर्वभागः । अधिगतसकल- रसरसलुलितलाजकब लैर्भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैया- र्यवेषैरत्युच्चवेत्रासनोपविष्ठैर्धर्ममयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम प्रै| मनगरनामभिरेकभवन मिव जगदखिलमालोकयद्भिरालिखितसकलभुषनव्यापारतया धर्म- राजनगरव्यतिकरमिव दर्शयद्भिरैधिकरणलेखकैरा लिख्यमानशासनसहस्रम्, अभ्यन्तराव. स्थितनरपति निर्गमैप्रतीक्षणपरेण च स्थानस्थानेषु बद्धमण्डलेन कनकमयार्धचन्द्रेतारागणश- बलचर्मफलकैर्निशासमयमिव दर्शयता स्फुरितनिशितकरवाल करप्ररोहकरालितातपेनैकश्रवण- पुटंघटितधवलदन्तपत्रेणोर्ध्वबद्वमौलिकलापेन धवलचन्दनस्थासक खचितभुजोरुदण्डेन ब द्धासिधेनुकेनान्ध्रद्र विडसिंहलप्रायेण सेवकजनेनास्थानमण्डपगतेन च यथोचितासनोपवि- ऐन प्रसारयता दुरोदरक्रीडामभ्यस्यताष्टापदव्यापारमास्फालयता परिवादिनीमालिखता १७१ मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णाः यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृता स्थापिता मधुरा मिष्टा सरसा रसोपेता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्रतण्डुलाः' इति कोशः । तेषां कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानतेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशालाप्राप्तैरेवं- विधैस्तुरङ्ग मैरवरुद्भासितं शोभितम् । अधीति | अधिक्रियते जनोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युचं यद्वेत्रासनं तत्रोपविष्टैः स्थितैर्धर्ममयैरिव धर्मनिष्पन्नैरिव धर्माधिकारि भिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् | यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखकास्तैरालि- ख्यमानं लिपीक्रियमाणं शासनसहस्रमाज्ञापत्राणां दशशतं यस्मिन् | अथ लेखकान्विशिष्टि - अधीति । अधिगतं ज्ञातं सकलग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमिवाखिलं समग्र जगद्विष्ट. पमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो व्यवहारस्तस्य भावस्तत्ता तया | धर्मराजो यमस्तस्य नगरं संयमनीति ख्यातं तस्माद्व्यतिकरमतिशयं दर्शय- द्भिः । एतेन चित्रगुप्तलिखितोत्कृष्ट लिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचित मिति भावः । पुनः कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिनाधिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्य न्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेपां निर्गमों बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थानस्थानानीति कर्मधारयस्तेषु बद्धं मण्डलं येन स तेन । कलकेति | कनकमयः सुवर्णनिष्पन्नो योऽर्थचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च श्वेतविन्दु चित्रं ताभ्यां शवलानि कर्वुराणि चर्मफलकानि तैः । चन्द्रतारकनिमित्तवत्त्वादाह - निशेति । निशासमय- मिव रात्रिकालमिव दर्शयतान्येभ्यो ज्ञापयता | स्फुरितेति | स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं खङ्गं तस्य ये कराः किरणास्तेषां प्ररोहा अनुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा तेन | एकश्रवणपुट एककर्णपुढे घटितं संयोजितं धवलं दन्तपत्रं येन स तथा तेन | देशाचारोऽयं यदेककर्णे दन्तपत्रपरिधानम् । ऊर्ध्वं वद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन | धवलेति | धवलं यच्च- । । १७२ कादम्बरी । चित्रफलके भूमिपालप्रतिबिम्बमानता काव्यगोष्ठीमातन्त्रता परिहासकथां विन्दता बिन्दु- मत चिन्तयता प्रहेलिकां भावयता नरपतिकृतकाव्यसुभाषितानि पठता द्विपदीं गृह्णता कविगुणानुत्किरता पत्रभङ्गानालपता वारविलासिनीजनमाकर्णयता वैतालिकगीतमनेकसह- संख्येन धवलोणीपपटालिटविकट किरीट संकटशिरसा सनिर्झरशिखरलग्नबालातपमण्ड- लेनेव कुलपर्वत चक्रवालेन मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम् आस्थानोत्थितभूमिपा- लसंवर्तितानां च कुथानां रत्नासनानां च राशिभिरनेकवर्णैरिन्द्रायुधपु जैरिव विराजितसभा- पर्यन्तम् अॅमलभूमिसंक्रान्तमुखनिवह प्रतिविम्बतया विकचकमलपुष्पप्रकरमिव संपाद्यता गतिवशरणितनूपुरपरिहार्यरशनास्वनमुखरेण स्कन्धावसक्तकनकदण्डचामरेण निर्गच्छता प्रविशता चानवरतं वारविलासिनीज ने नाकुलितम्, एकदेशनिषण्णचामीकरशङ्खला संयतेश्व- गणम इतस्ततः प्रचलित परिचिंता मितकस्तूरिकाकुरङ्ग परिमलवासित दिउमुखम् अनेककु- 9 9 वन्ये । तस्य व्यापारम् । आस्फालयता वादयता परिवादिनी वीणाम् | चित्रफलक आलेख्य भूमिपालो राजा तस्य प्रतिविम्बं प्रतिमामालिखता लिपीकुर्वता | काव्येति | काव्यगोष्टीमाबनता | काव्यश्रवणार्थं स्व- स्योपवेशनेन जनयन्धं कुर्वतेत्यर्थः । परिहासकथामुपहास्य कारिवचनरचनामातन्वता विस्तारयता | बिन्दुमत विचित्रां लिपि विन्दता प्राप्नुवता । प्रहेलिकां पूर्वोक्तां चिन्तयता ध्यायता | नरपतिना राज्ञा कृतानि विर- चितानि यानि काव्यमुभाषितानि काव्यसूक्तानितानि भावयता चेतति भावनां कुर्वता | द्विपदीं पदद्वयात्मिकां पटता पाठं कुर्वता | कविगुणानवीनकाव्यकर्तॄणां गुणांस्तत्कालकाव्यकरणादिरूपान्गृह्णता ग्रहणं कुर्वता पत्राणि केतकी संवन्धीनि तेषां भङ्गान्रचनाविशेषानुत्किरतोत्कीर्य कुर्वता | वारविलासिनीजनं वारयोषि- जनमालापयता संभापयता वैतालिका बोधिजनाः सुभाषितपाठका वन्दिनो वा तेषां गीतं गानमाकर्ण- यता शृण्वता । अनेकेति । अनेकानि | सहस्राणि संख्या परिमाणं यस्य स तेन | धचलेति । धवलः तो य उगीपपदो सूर्यवेटनपटस्तेनालिष्टान्यालिङ्गितानि विकटानि विपुलानि किरीटानि कोटीराणि तैः संकटं संकीर्ण शिरो यस्य स तेन । उष्णीपस्य श्रुतत्वात्किरीटस्य मणिप्रभया रक्तत्वाच वेतरक्तत्वसाम्यादुत्त्रे- क्षामाह - सेति । [ सनिर्झरं ] निर्झरें: सहवर्तमानं यच्छिखरं शृङ्गं तत्र लमं वालातपस्य मण्डलं यस्मिन्नेवं- भूतेन कुलपर्वतचक्रवाळेनैवेशेन मूर्धाभिषिक्तेन कृतपत्राभिषेकेण सामन्तलोकेन स्वदेशसमीपवर्तिराजसमू- हेनाधिष्टितमिति प्रागुक्तमेव | आस्थानेति | आस्थानादुपवेशनस्थलादुत्थितो यो भूमिपालो नृपतिस्तस्मा- त्संवर्तितानां समूहैरिवेन्द्रायुधपुअरिवेन्द्रधनुः समूहैरिव विराजितः शोभितः सभापर्यन्तः संसत्प्रान्तो यस्य तत् । पुनः कीदृशम् | अनवरतं निरन्तरं वारविलासिनीनां जनेनागच्छता निर्गच्छता चाकुलितं व्याकुलीभूतम् । अथ च वारविलासिनीजनं विशेषयन्नाह --अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य प्रतिबिम्बस्तस्य भावस्तत्ता तथा | तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते — विकचेति | विकचो विकस्वरः । पूर्वभागः । 3 ब्जकिरातवर्षवरबधिरवामनमूकसंकुलम् उपाहतकिंनर मिथुनम् आनीवनमानुपम आ बद्धमेषकुक्कटकुर र कपिञ्जललावकवर्तिकायुद्धम्, उत्कूजित चकोरकादम्बहारीनकोस्लिम ऑ- लप्यमानशुकसारिकम् इभपैतिपरिमलामर्पजृम्भितैश्च निःक्रुजद्भिः शिखरिणां ऑपिनरिय गिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भास्यमानम्, उत्राम्यमानः काव्चनभवनमा जनितदावानलशङ्कर्लोलतारकैर्भ्रमद्भिर्भवनहरिणकदम्बकैर्लोचनप्रभया शबलीकृत दिगन्तरम उद्दामकारवानुमीयमानमरकत कुट्टिम स्थित शिखण्डिमण्डलम् अतिशिशिरचन्दन विटॉप- च्छायानिषण्ण निद्रायमाणगृहसारसम, अन्तः पुरेण च बालिकाजनप्रस्तुतकन्दुकपचालिकाकी डेनोनवरत संवह्य मानदोलाशिखरक्कणित घण्टाटङ्कारपूरिताशामुखेन भुजग निर्मोकशङ्कितम रह्रियमाणहारेण सौधशिखरावतीर्ण प्रचलितपारावतकुलतया स्थलोत्पलिनीवननवान्तः काजनप्रस्तुत नरपतिचरितविडम्बन क्रीडेनाश्व मन्दुरापरिभ्रष्टागतैरवलुप्तभवनदाडिमीफलेंग- 9 .9 9 पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवरा: पण्ढाः, बधिराः प्रसिद्धाः वामनाः पर्वव्यावस्वरूपा मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहतेति । उपाहतमानीतं किंनर मिथुनं स्तत् । आनीतं वनमानुषमरण्य मनुष्य रूपवनचरं यस्मिन् | आवद्वेति । आबद्धाः संयता ये पाहु: कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिजला गणेशाः, लावकाः प्रसिद्धाः वर्तिकाः पक्षिविशेषाः, तेया युद्धं यस्मिन् | उदिति । उत्प्रावल्येन कूजितं येषामेवंविधाञ्चकोरा विषसूचकाः, कादम्बाः कलहंगाः, हारी- ताः पक्षिविशेषाः, कोकिला: पिकाः यस्मिन् | आलप्येति । आलम्यमानाः संभाष्यमाणाः शुक्ला यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जरप्राप्तहर्यक्षैरुद्भाग्यमानमुत्प्रावल्येन शोभमानम् । अथ केसरि णं (णो) विशेषयन्नाह – इभपतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्मायोऽमर्पः क्रोधसंभवस्तेन जृम्भिर्य र्णितैरतएव निःकूजद्भिर्नितरां गुञ्जद्भिर्गुजारवं कुर्वद्भिः | शिखरिणां पर्वतानां केसरिसारवत्त्वादाह -- जीवि तैरिति । जीवितैरिव प्राणितैरिव गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिगृहीनलाइनानीमै रित्यर्थः । पुनः प्रकारान्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्ब कैगृहमृगसमूहैर्लोचनप्रभया नेत्र- दीप्या शबलीकृतं कर्वुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः काञ्चनभवनं सुवर्णगृहं तस्य प्रभा कान्तिम्तया जान- तोत्पादिता दावानलशङ्का वनवद्विापरो येषां तैः । अतएवोत्रास्यमानैरुत्प्रावल्येन त्रामं प्राप्यमाणैः । होटः स्तारकाः कनीनिका येषां तैमद्भिरितस्ततः पर्यटद्भिः | उद्दामेति । उद्दाम उडतो यः केकारनामी.. मानमनुमानविषयी क्रियमाणं मरकतकुटिमस्थितम श्मगमैत्रद्धभूमि स्थितमुपविष्टं शिखण्डिसण्डलं बरसी कादम्बरी | [ण्डिताणसहकारपल्लवैरभिभूतकुजवामन किरात करतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभिराकुलीभूतेन शुकसारिकाप्रकाशितसुरत विश्रम्भालापलज्जितावरोधजनेन प्रासादसो- पानसमारोहणचलितैरबलानां चरणावसक्तैर्मणिमैयैः पदेपदे रणद्भिस्तुलाकोटिवलयैर्द्विगुणी- कृतकृजिनस्ताभिर्भवनहंसैमालिका भिर्धर्वैलिताङ्गणेन धृतधौतधवलदुकुलोत्तरीयैः कलधौतद- पडावलम्विभिः पैलितपाण्डुरमौलिर्भिराधारमयैरिव मर्यादा मयैरिव मङ्गलमयैरिव गम्भीरा- कृतिभिः स्वभावधीरैरुणीपिभिर्वयः परिणामेऽपि जरत्सिहैरिंवापरित्यक्त्तसत्त्वावष्टम्भैः कचु- क्रिभिरधिष्ठितेन समुपेताभ्यन्तरम्, जेलधरसनाथमिव कृष्णागुरुधूमपटलैः सनीहारमिव यामकुञ्जरघटाकरसीकरैः सनिशमिव तमालवीथिकान्धकारैः, सवालातपमिव रक्ताशोकैः, सतारागणमित्र मुक्ताकलापैः सवर्षासमयमिव धारागृहै:, सतडिल्लतमिव हेममयीभिर्मयूरय- १ १७४ , - अनानां दष्टिदोषबाधनार्थमश्वशालायां कपयः स्थाप्यन्त इति राज्ञामाचारः । अत उक्तम् । अश्वमन्दु रातः परिभ्रटा बन्धनाद्विमुक्ता अतएवागतास्तैः । अवेति । अवलुप्तानि मर्दितानि भवनदाडिमीफलानि गः | आखण्डितेति | आखण्डिताः शकलीकृता अङ्गणं गृहाङ्गणं तस्य सहकारपल्लवाश्वत किसलया यैः । अभीति | अभिभूताः पराभूता ये कुब्जवामन किरातास्तेषां करतलाद्धस्ततलाच्छिन्नानि बलाद्गृहीतानि भूपणानि विकिरद्भिविक्षिपद्भिरेवंभूतैः कपिभिवन रैराकुलीभूतेन व्याकुलीभूतेन | शुकेति । शुकः कीरः, सारिका पीत- पादा, नाभिः प्रकाशितः प्रकटीकृतो यः सुरते मैथुने विश्रम्भालापो विश्वासालापस्तेन लज्जित स्त्रपितोऽव- रोधजनो यस्मिन्स तेन । प्रासादेति । प्रासादस्य गृहस्य यानि सोपानान्यारोहणानि तत्र यत्समारोहणमुपरि- मनं तेन चलितैः कम्पिनैरवलानां स्त्रीणां चरणावसक्तैः पादावलमैर्मणिमयै· रत्न विकारैः पदे पदे । प्रतिचरण- विन्यासमित्यर्थः । रणद्भिः शब्दं कुर्वद्भिस्तुलाकोटिवलयैः पादाङ्गदवलयैर्द्विगुणीकृतं द्विगुणतामापादितं कूजित- लक्षणं मतं शब्दितं यासां ताभिरेवंभूताभिर्हसमालिकाभिः कलहंसपरिभिर्धवलितं शुश्रीकृतमङ्गणं चत्वरं यस्य मतेन | धृतेति । एतं धारितं धौतं क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौ- तस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः । अतिवृद्धत्वाद्दण्डमवलम्व्य स्थायिभिरित्यर्थः । पलितति । पलितं पाण्डुरा: कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयै रिव नद्विकांररिव, मर्यादा स्थितिस्तन्मयरिव, मङ्गलं श्रेयस्तन्मयैरिव, गम्भीरालव्धमध्याकृतिराकारो येषां तेः । अतएव खभावनानुपाधिकेन धीरा धैर्यवन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुण्णीषिभिः । वयःपरि- णागेऽपि अतिवृद्धत्वेऽपि जरत्सिंहैरिव वृद्धहर्यक्षैरिवापरित्यक्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं तस्याबटम्भ आधागे यैरेवंविधैः कमुकिभिः सौविदलैरधिष्ठितेनाश्रितेन । अङ्गणविशेषणम् । एवंविधेनान्तः पुरेण समुवैनं सहितमभ्यन्तरं मध्यभागो यस्येति । गृहविशेषणमिति भावः | प्रकारान्तरेण गृहं वर्णयन्नाह - जलेति । जलधरसनाथ मित्र मेघसदृशमिव | कैः कृष्णागुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः । मिराक पूर्वभागः । , ष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितदण्डपाणिप्रनहारत- णम्, उत्कृष्टकेविगद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमौनाभिनवार्थसंचयम, अलरोगगमित्र प्रकटमनोरमारम्भम्, दिवसकरोदय मिबोल्लसत्पद्माकरकमलामोदम उष्णकिरणमित नित- लक्ष्मीकृतकमलोपकारम्, नाटकमिव पँताकाङ्कशोभितम, शोणितपुरमित्र बाणवोग्यावामः- पेतम्, पुराणमिव विभागावँस्थापितसकलभुवनकोशम, संपूर्णचन्द्रोद्यमिव मृदुकरसहसत्र- धिंतरत्नालयम्, दिग्गजमिवाविच्छिन्न महादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकष्यत्र- हारकारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमित्र महाभोगिमण्डलसहस्रविष्ठितमकोटम महाभारतमिवानन्तगीताकर्णनानन्दितनरम्, यदुवंशमिव कुलक्रमागत शरीरुपम १ दैवतेन वर्तमानमिव । काभिः | शालभञ्जिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येवरस्य भवते २२ तद्वदिव द्वारावस्थिता दण्डपाणयः प्रतीहारगणा यस्मिन् | ईश्वरपक्षे कूष्माण्डकाइयो गणाः । उत्कृष्मकान द्युपेतं यत्कविगद्यमच्छन्दं तद्वदिव | उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ने वर्णा दयः, एकमुख्यसजातीय समूहश्रेणिः, ताभिः प्रतिपाद्यमान उत्पाद्यमानोऽभिनवः प्रचग्रोऽर्थसंचमां इचमम यस्मिन् | पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपतिभिः प्रतिपाद्यमानः कथ्यमानोऽभिनवोऽश्रुपवर्थसंचयनि- धेयसमूहो यस्मिन् | अप्सरसां तिलोत्तमानां गणः समुदायस्तमिव | प्रकटः सो मनसो रमाणां सुन्दराणा- मारम्भः प्रारम्भो यस्मिन् पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्योदय उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेपामामोदः परिमलो नायि भङ्गश्लेषः । यद्वोल्लसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेपाः, तेषामामोदः परिमलो यस्मिन् । उप- किरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कमलवजलजवत्कमलैवोपकार उपकृतिः पूजा चा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशम्पो येन नम्| ना. टकं ताण्डवं तद्वदिव पताका वैजयन्ती तस्या अडो मध्यं तेन शोभितम् । पक्ष पताका हस्तविन्यासः असे नाटकैकदेशः ताभ्यां शोभितं विराजितम् । शोणितपुरं वागनाम्नो दैत्यस्य नगरं तच्च 'देवीकोट' इति प्रसिद्धं तद्वदिव बाणाः शरास्तेषां योग्यो य आवासस्तेनोपेतं सहितम् । पक्षे वाणो दैत्यस्तदावासोपेन मित्यर्थः । पुरा णेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्नतयावस्थापितो रक्षितः सकलभुवनस्य समग्रविष्यम कोले द्रव्यसमूहो यस्मिन् | पक्षे विभागेनावस्थापितो ज्ञापितः सकलभुवनकोशः समप्रभुवन मण्डलं गेन | संपूर्णनि । संपूर्णः समग्रो यश्चन्द्रस्तस्योदयस्तद्वदिव गृदवः स्वल्पा ये करा राजद्वेयद्रव्याणि तेषां सहस्रं तेन संवधियान वृद्धिं प्राप्तानि यानि रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहस्रं तेन संव धिंतो वेलां माहितो रत्नालयः समुद्रो येन स तम् । दिगिति | दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्न- मत्रुटितं महादानस्य महद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतानं मदसंततिः । शेषं पूर्ववत ! ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समग्रविष्टपस्य व्यवहारो व्यवहरणं तस्य कारणं निदानं , कादम्बरी । १७६ ७ लपेरिपालितम् व्याकरणमिव प्रथममध्यमोत्तमपुरुपविभक्तिस्थितानेकादेशकारकाख्यात- संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव भैयान्तःप्रविष्टसपक्षभूभृत्सहस्र संकुलम्, उ पानिरुद्धसमागममिव चित्रलेखादर्शित विचित्रसकल त्रिभुवनाकारम्, बलियज्ञ मिव पुराण- पुरुषवामनाधिष्ठिताभ्यन्तरम् शुक्लपक्षप्रदोषमिव विततशशिकिरणकलापर्धवलाम्बरविता- नम्, नरवाहनदन्तकथेवान्तः संवर्धित प्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थमित्र सद्योऽनेक पुरुष प्राप्ताभिषेकफलम्, प्राग्वंशमिव नानासत्रपात्रसंकुलम्, निशासमयमिवानेकन- क्षत्रमालालंकृतम, प्रभातसमयमिव पूर्व दिग्भागरागानुमेय मित्रोदयम, गन्धिक भवनमिव ऽनन्तः परमेश्वरस्तस्य गीतं स्तुतिस्तदा कर्णनेनानन्दितो नरोऽर्जुनो यस्मिन् | यदुवंशमिच यदुर्नृपतिस्तस्य वंशः संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरु- षेषु मुख्याः, तेषां वलेन सैन्येन परिपालितं रक्षितम् । रजन्यां चतुष्किका प्रदानेन तद्रक्षां कुर्वन्तीति भावः । पक्षे शरो नाम विष्णोः पितामहः, भीमो नाम कश्चित् पुरुषोत्तमो विष्णुः, बलो वलदेवः एभिः परिपालितं लालितम् | जरासिन्धोरिति शेषः | व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आद्यः, अयं म ध्यमोऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेकआदेशकारकाः आज्ञाकारकास्तै राख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदान किया तस्यां यो व्ययस्तस्य प्रपञ्चो विस्तार- स्तत्र सुस्थितम् । सुखेनावस्थितमित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशास्तिसृचतसृप्रभृतयः, कारकाणि कर्तादीन्याख्यातानि नव दश वा, संप्रदानं चतुर्थीकारकम्, क्रिया भ्वादिः, अव्ययान्युच्चरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो य- स्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तः प्रविष्टं मध्ये समागतं यत्सपक्षाणां परिच्छदोपेतानां भूभृतां राज्ञां सहस्रं तेन संकुलम् | पक्षे सपक्षा: पक्षयुक्ता भूभृतः पर्वताः । शेपं पूर्ववत् | उषेति । उपा वाणासुरपुत्री रुद्धः प्रद्युम्नतनयः तयोः समागमः संवन्धस्तदिव | तस्याः सखीभूता चित्रलेखा तयानिरुद्धोत्कण्ठित। षां प्रत्यनिरुद्धज्ञानाय चित्रे त्रिभुवनमालिख्य दर्शित मिति पौराणिकी कथा | तामधिकृत्याह – चित्रेति । चि त्रलेखाभिरालेख्यपतिभिर्दर्शितः प्रकाशितो विचित्रो नानाविधः सकल: सममस्त्रिभुवनस्य त्रिविष्टपस्याकार आकृतिर्येन तत् । पक्षे चित्रलेखा सखी | शेषं पूर्ववत् । वलिर्नृपस्तेन कृतो यज्ञो यागस्तमिव पुराणपुरुपै रृद्धपुरुषैर्वा मनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्यभागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनाव- तारः । शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव | विततो विस्तीर्णो यः शशिकिर- णकलापस्तद्वद्धवलं यदम्बरं वस्त्रं तस्य वितानमुल्लोचो यस्मिन् । पक्षे शशि किरणकलापेन धवलाम्बरमेव वितानं यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तः संवर्धिता अन्तःपुरे वृद्धि प्राप्ता याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः स्वार्थे कः । 'काम्यते ( च ) ' इति पूर्वस्येकारः | ताभिर्गन्धर्वाणां देवगायनानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तः संवर्धिता प्रियदर्शनानाम्नी राजदारिका नरवाह- a s पूर्वभागः । स्नानधूपविलेपनवर्णकोज्ज्वलम्, ताम्बूलिकभवन मिव कृतलवलीलेविन्दाकफोलपत्रमं चयम्, त्रैथमवेश्यासमागममिवा विदित हृदयाभिप्रायचेष्टा विकारम्, कामुकजनमित्र बहुचाइसंचय- सुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशत सहस्त्रालंकणकवलेल्य पत्रसंचयम् धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमित्र व पदद्विजोपघुष्टम सभा- यणमिव कैपिकथासमाकुलम्, माद्रीकुलमिव नकुलालंकृतम्, संगीत भवनमिवाने कम्पानाव- स्थापितमृदङ्गम्, रघुकुलमिव भरतर्गुणानन्दितम्, ज्योतिषमिव ग्रहमोक्षकलाभागनिपुणम नारदीयमिव वर्ण्यमानराजधर्मम् यत्रमिव विविधशब्दरसलधास्वादम् मृदुकाना न्यचिन्तितस्वभावाभिप्रायवेदकम्, महानदीप्रवाहमिव सर्वदुरितापहरम, धनमित्र नप (9 , १ 9 । ऽनेका नक्षत्रमाला ग्रहश्रेणिर्यस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीयानाक देशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उदयोऽभ्युन्नतिर्यस्मिन् । स्तोकसंवन्धेन गमागअनामपि सुहृदामतिगौरवम् | का कथा बहुसंबन्धेनागतानामिति भावः | पक्षे पूर्व दिग्भागे प्राच्येकदेशे वो गमने. नानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक औषधादिविक्रयकृतस्य भवनं गुटं सत्यव स्नानानन्तरं केशानां धूपः विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्ज्वलं निर्मलमिलापः पुष्टि कानां नागवल्लीदलविक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवलीविशेषः वि देवकुम एला चन्द्रवाला, ककोलः कोशफलम्, पत्रं जातिफलपत्रम्, एतेषां संचयः संनिधिर्यन्सिन्नित्यम प्रथम आद्यो यो वेश्यया वारयोषिता समागमस्तमिव । अतिगाम्भीर्यात् । अविदितोऽज्ञानो हृदयमानः- शयो यस्यैवंविधस्य । अर्थाद्राज्ञः | चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतियस्मिन्नियनादेशः । कामुकः कामयिता यो जनस्तमित्र बहूनि चाटूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परम्परालापाः सुभाषितामा सूक्तानां रसास्वादास्तेषु दत्तास्तालशब्दा अभीटावबोधनेन परस्परकरतालाहतयो यस्मिन् । परित नही यावहुव्रीहिः | धूर्ती द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशतसहस्रालंकरणमलंकृति को लेट्यपत्रसंचयो यस्मिन् | अवरोधजनस्य मध्ये यदलंकारा दिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीडियम इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति । धूर्तेरपि सर्व पत्र लेख्यपूर्वकं गृह्यत इति तदुपनानम् । धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनक मिल्यनः यः । महच्च तद्वनं च महावनं तदिव श्वापदा वने व्याघ्रादयो गृहे मृगयार्थ संरक्षिताच, द्विजाः पक्षियों आना ३ तैरुपघुष्टं शब्दितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षितानां कपीनां वानराणां का वातावः समाकुलम् । पक्षे कपिकथा हनुमत्कथा | माद्रीकुलं माद्री पाण्डुपली तस्याः कुलं तद्वदिव नकुलः सपहा तैनाएं- कृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः | संगीतस्य प्रेक्षणार्थ प्रयुन्य गीतनृत्यवाद्यत्रयस्य भवनमिवाने कस्थानेष्ववस्थापितं न्यस्तं मृदां मृत्तिकानाम यस्मिन् | पक्षे नुदानि मुरजानि | रघुकुलं दशरथकुलं तद्वदिव | भरतः शैलपस्तस्य गुणेन कलाकौशलेनानन्दितम् । पढे सगम ज्योतिषमित्र ज्योतिःशस्त्रमि ग्रहः उद्भूतनृपाणां ग्रहणं मोक्षोपवि कादम्बरा । चिन्नाकाङ्क्षणीयम्, संध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षःस्थलमित्र श्रीर- लप्रभाभासित दिगन्तम्, बलभद्रमिव कादम्बरीरस विशेषवर्णनाकुलमैतिम्, ब्राह्मणमिव प द्मासनोपदेशदर्शितभूमण्डलम्, स्कन्धमिव शिखिक्रीडारम्भचञ्चलम्, कुलाङ्गना प्रचार मिव सर्वदोपजातशङ्कम्, वेश्याजनमिवोपचारचतुरम्, दुर्जन मिवापगतपरलोकभयम्, अन्त्यजज- नमिवागम्य विषयाभिलाषम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तकभटगणमित्र कृ. ताकृतसुकृतविचारनिपुणम्, सुकृतमिवादिमध्यावसान कल्याणकरम्, वासरारम्भमिव पैद्म- रागारुणी क्रियमाण निशान्तम्, दिव्यमुनिगणमिव कलापिसनाथश्वेतकेतुशोभितम्, भारतस- मरमिव कृतवर्मबाणचक्रसंभारभीषणम्, पातालमिव महाकै चुक्यध्यासितम्, वर्षपर्वतसमू- हमिवान्तःस्थितपरिमित शृंहेिमकूटम् महाद्वारमपि दुष्प्रवेशम् अवन्तिविषयगतमपि १ , १ , FB , प्रायाः, तेषामावेदकं कथकम् | पक्षेऽन्येन कविना चिन्तितो विचारितो यः स्वभावाभिप्रायः सहजोऽभिप्रायः । तात्पर्यविषयीभूतोऽर्थ इति यावत् । तस्यावेदकं ज्ञापकम् । महानया वृहत्तटिन्या प्रवाह ओघस्तमिव सर्व यहु- रितं दुश्चरितं तस्यापहरम् | पक्षे सर्व दुरितं पापम् | धनं द्रव्यं तद्वदिव न कस्यचिदपि नाकाङ्क्षणीयं नाभिलप णीयम् । अपि तु सर्वस्यापि स्पृहणीयमित्यर्थः । इत्यभङ्गलेषः । संध्यायाः सायंकालस्य समयः क्षणस्त- मिव दृश्यमानः प्रेक्ष्यमाणश्चन्द्रापीडस्य सुतस्यो इयोऽभ्युनतिर्यस्मिन् । पक्षे चन्द्रापीड ईश्वरः । सर्वदा संध्यायां नृत्यविधानादिति भावः । नारायणो विष्णुस्तस्य वक्षःस्थलं भुजान्तरं तद्वदिव श्रीः शोभा तथा युक्तानि रानि तेषां प्रभाः कान्तयस्ताभिर्भासितं प्रकाशितं दिगन्तं यस्मिन् | पक्षे श्रीलक्ष्मीः रत्नं कांस्तुभम् । शेषं पूर्व- वत् । बलभद्रो रामस्तमिव कादम्बरी वक्ष्यमाणा स्त्री तरया रसविशेषवर्णन आकुला मतिर्यस्मिन् | पक्ष काद- म्वरी कापिशायनम् । ब्राह्मणमिव द्विजमिव पद्मासनोपदेशाय दर्शितं भूमण्डलं यस्मिन् | पक्षे पद्मासनो ब्रह्मा तस्योपदेशो वेदस्तेन दर्शितमन्येभ्यः प्रकाशितं भूमण्डलं येन स तम् । स्कन्दः स्वामी तमिव शिखी मयूरस्तस्य यः क्रीडारम्भस्तेन चञ्चलं चटुलमियभङ्गश्लेपः । कुलाङ्गनायाः कुलवध्वाः प्रचारः संचरणं तमिव सर्व ददातीति सर्वदः परमेश्वरस्तस्मादुपजाता शङ्का भयं यस्मिन् । पक्षे सर्वदा सर्वकालम् | वेश्याजनो वाराङ्गना- जनस्तमिवोपचारः सेवा तत्र चतुरमित्यभङ्गश्लेपः | दुर्जनः खलस्तमिवापगताः परे लोकाः शत्रवस्तेभ्यो भयं यस्मिन् । पक्षेपरलोको भवान्तरम् । अन्त्यजजनो दिवाकीर्तिजनस्तमिवागम्यः परैर्याय एवविधो विषयो देशस्तस्याभिलाषो यस्मिन् | पक्षेऽगम्यानां विषयाभिलाषो यस्मिन्निति बहुव्रीहिः । अगम्यविषयासक्तमपि प्रशंसनीयमिति विरोधः । तत्परिहारस्त्वगम्यः परैरग्राह्यो विषयो देशस्तदासक्तमित्यर्थात् | अन्तको यमस्तस्य भटगण: सुभटसमूहस्तमिव कृताकृतं यत्सुकृतं शोभनं कृत्यं तस्य यो विचारस्तत्र निपुणं चतुरम् । पक्षे...... । सुकृतं पुण्यं तद्वदिवादिमध्यावसानेषु कल्याणकरं शुभकारकमित्यभङ्गलेषः । वासरस्य दिवसस्यारम्भ- स्तमिव पद्मरागै रक्तमणिभिररुणी क्रियमाणं रक्तीक्रियमाणं निशान्तं गृहं यत्र तत् । 'धामागारं निशान्तम्' इति कोशः । पक्षे पद्मानां रागैररुणीक्रियमाणो निशान्तो रात्रिप्रान्तो यस्मिन् | दिव्यो मुनिगणो वसिष्ठा- free fuो यस्तैः सनाथा: सहता येतवः सितध्वजस्तैः शोभितम पक्षे कलापी ...... पूर्वभागः । मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नन्नलोकं राजकुलं विवेश | ससंभ्रमोगतैत्र कृतग्रा- मैः प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च पूर्वकृतावस्थानेन दूरपर्यन्तम लिशिथिलित चूडामणिमरीचिचुम्बितवसुधातलेन राजलोकेन प्रत्येकशः प्रतीहार माने- न सादरं प्रणम्यमानः, पदे पदे चाभ्यन्तर विनिर्गताभिराचारकुशला भिरन्तःपुरवृभिः क्रियमाणावतरणमङ्गलः, भुवनान्तराणीव विविधप्राणिसहस्रसंकुलानि समकक्षान्तगण्यति- क्रम्याभ्यन्तरावस्थितम्, भनवरतशस्त्रग्रहणश्यामिकालीढकरतलैः करचरणलोचनवर्तमसि- तलोहजालकावृतशरीरैरालानस्तम्भैरिव गजमदप रिमललोमै निरन्तर निलीनमधुकरपटलन- टिलैः कुलक्रमागतैरुदात्तान्वयैरनुरक्तैर्महीप्राणतया तिकर्कशतया च दानवैरिवाशयाकार व्यमानपराक्रमैः सर्वतः शरीररक्षाधिकार नियुक्तैः पुरुषैः परिवृतम्, उभयतो बारविलासिनी- । तेषां समूहमिवान्तः स्थितानि मध्यस्थितान्यपरिमितान्यसंख्येयानि शृङ्गीहेमानि | अलंकारान सर्व तच्छृङ्गीकनकं विदुः' । तेषां कूटानि यस्मिंस्तत्संवन्धस्तैरपरिमितत्वेन प्राधान्यं येषामेवंगतान हेमकूटानि सुवर्णसमूहा यस्मिन् | प्राधान्य सान्वोच' इत्यनेकार्थः । परिमिनटी हुनकुटाय में यस्मिन् | महाद्वारमपि दुःप्रवेश मित्यतिशयोक्तिः । अवन्तिविपयो मालवदेशस्तत्र गतमपि प्राप्तमपि ज र्जरासन्धदेशोद्भवजनैरधिष्ठितमिति विरोधः । तत्परिहारस्तु मागधा युद्धान्निवतिनो गायनान्तरधिपिन भिन्न- र्थात् | स्फीतमपि ऋद्धिमदपि भ्रमन्तो नग्ना लोका यस्मिन्निति विरोधः । तत्परिहारस्तु भ्रमन्नो देशान्तरा दागता नग्नलोकाः स्तुतिव्रता ननाचार्याश्च यस्मिन्नित्यर्थात् । ससंभ्रमं सवेगमुपगतैः ग्रामैः कृतः प्रनामो येनैचंभूतैः प्रतीहारमण्डलैर्द्वारपालसमूहैरुपदिश्यमान उपदर्यमानो मार्गः पन्था यस्य स तथा । बहुनिषैविधा- भ्यासं विधाय गृहागतत्वेन तादृशगृहज्ञानाभावाद्वारपालैमर्गः प्रदर्यत इति भावः । यद्वा पितुराहान जनित प्रमो- दातिरेकेण विस्मृतान्यव्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति भावः | राजगृहप्रवेशानन्तरं स चन्द्रपीडो भुवनान्तरा- णीव सप्तकक्षान्तराण्यतिक्रम्य पितरं तारापीडमपश्यदित्यन्वयः । पुनः कीदृशः । राजलोकेन प्रणम्यमानो नमस्कियमाणः । अथ राजलोकं विशिनष्टि - सर्वत इति । सर्वतः समन्तात्प्रचलिते नोत्थितेन कुमारागगन- प्रतीक्षा पूर्व कृतं विहितमवस्थानमवस्थितिर्येन । दूरादेव पर्यस्ता नम्रा ये मौलयः शिरांति मुकुटानि वा तेभ्यः शिथिलिताः लथीभूता ये चूडामणयस्तेषां मरीचिभिचुम्बितमाश्लिष्टं वसुधातलं येन । प्रत्येकशः प्रत्येकं पनी- हारो द्वारपालस्तेन निवेद्यमानेन निवेदनां क्रियमाणेन सादरं यथा स्यात्तथेति क्रियाविशेषणम् । पढे पनिष दमभ्यन्तरान्मध्यप्रदेशाद्विनिर्गताभिवहिर्निःसृताभिराचारे राजस्थितों कुशलाभिर्निपुणाभिरन्तःपुनमंह- तरिकाभिः क्रियमाणमवतरणमङ्गलं यस्य सः । अथ राजानं विशेषताह - अभ्यन्तरेति । अभ्यन्तरे मवगृ- हेऽवस्थितं कृतावस्थानम् । पुनः कीदृशम् । पुरुषैः परिवृतं आवृतम् । पुरुपान्विशेषयन्नाह - अनवरतेति । अनवरतं निरन्तरं यच्छ स्त्रग्रहणं तेन या श्यामिका तयालीढमालिष्टं करतलं हस्ततलं तैः करचरणलोच- नवर्जम् । एतान्विहायेत्यर्थः । तेषामप्यावरणे शस्त्रग्रहणगतिप्रेक्षणानामेवाभावः स्यादित्यर्थः । अनितं मोह- अननसा- S मिश्चानवरतमुहूयमानधवलचामरम्, अमलपुलिनतलशोभिनि सुरकुञ्जरमिव मन्त्र वारिणि हंसधवलशयनतले निषण्णं पितरमपश्यत् । आलोकयेति च प्रतीहारवचन मतिदूरावनतेन चलितचूडामणिना शिरसा कृतप्रणाम मेह्येही त्यै भिदधानो दूरादेव प्र भुजयुगलः शयनतलादीपहुँच्छुसितमूर्तिरानन्दजलपूर्यमाणलोचनः समुद्गतपुलकतया निकीकुर्वन्निव पियन्निव तं पिता विनयावनतमा लिलिङ्ग । आलिङ्गितोन्मुक्तश्च पि पीठसमीपे पिण्डीकृतमुत्तरीयमत्मताम्बूलकरङ्कवाहिन्या सत्वरमासनीकृतमपनयेति दन्तमचरणेन सैमुत्सार्य चन्द्रापीड : क्षितितल एव निपसाद | अनन्तरं निहिते चा राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यपीदत् | मुहूर्तमिव विस्मृत चामरोत्क्षेप नि वारविलासिनीनां साभिलापैर निलचलितकुंवलयदामदीघैरी जिह्मतैरैलतार सारैरवल इव दृष्टिपातैः स्थित्वा 'गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य 'दर्शनलालसां यथाक जननीर्दर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमुत्थाय निवारितपरिजनो वैश १ षिद्भिरनवरतमुद्द्यमानं वीज्यमानं धवलचामरं यस्य स तम् । पुनः कीदृशम् | हंसवद्धवलं य शय्यातलं तत्र निषण्णं स्थितम् । कमिव । मन्दाकिनी गन्ना तस्या वारिणि जले सुरकुञ्जरमिवैरा शयनं विशिनष्टि – अमलेति । अमलं निर्मलं यत्पुलिनं सैकतं तस्य तलं तद्वच्छोमिनि वि अन्वयस्तु प्रागेवोक्तः । आलोकय विलोकयेति प्रतिहारवचनानन्तरं द्वारपालोक्तेः पश्चादतिदूरादतिर्दा दवनतेन नत्रेण चलितः कम्पित चूडामणिः शिरोमणिर्यस्यैवंभूतेन शिरसा मस्तकेन कृतः प्रणामो ये एह्येहि । वीप्सायां द्विवम् | आगच्छागच्छेत्यभिधान इति वाण दूरादेव प्रसारितं विस्तारितं भ बाहुयुग्मं येन सः | शयनतलादीपत्किंचिदुच्छ्रसितोचभूता मूर्तिः शरीरं यस्य सः । आनन्दजलेन प्रमो पूर्यमाणे श्रियमाणे लोचने नेत्रे यस्य सः । आनन्दरूपम भिव्यञ्जयन्नाह - समुद्गतेति । समुद्गतः प्रा पुलको रोमाञ्चस्तस्य भावस्तत्ता तथा सीव्यन्निव कुर्वन्निवैकी कुर्वन्निव तन्मयी कुर्वन्निव पिवन्निवा पानं कुर्वन्निव | पितुर्निकटे विनयातिशयं व्यञ्जयन्नाह - विनयेति । विनयाद्वैनयिक गुणेनावनतं नम्रीभ तारापीडस्तं चन्द्रापीडमालिलिङ्ग परिपखजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितुस्तारापी णयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरी शीघ्रमांसनीकृतं विष्टरीकृतम् अपयन दूरीकुर्विति शनैः शनैर्वदन्वन्त्रग्रचरणेन तत्समुत्सार्य दूरीकृत्य च क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्वि स्यात्तथोपगूढ आलिङ्गितो वैशम्पायनो निहिते स्थापितेऽस्यासने चन्द्रापीडासने न्यषीददुपा विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलानां वारविलासिनीनां वाराङ्गनानां दृष्टिपात्र प्रान्तैरवलुप्यमान = द्यमान इव । दृष्टिपातं विशेषयन्नाह – सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः | सहस्य स अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम माला तद्वद्दीघैराय तैराजिह्माकुटिला तरला चञ्च पूर्वभागः । द्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवर्त्मान्तःपुरम। ययौं। नत्र धवलच. कावच्छन्नशरीरैरैनेकशतसंख्यैः श्रियमिव क्षीरोद्कल्लोलैः समन्तात्परतावान्तशि अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणीभि: संध्याभिरिव सकललोकबन्यामि: प्रद स्वश्रवणपाशाभिर्विदिताने कर्केथावृत्तान्ताभिर्भूर्तेपूर्वाः पुण्याः कथाः कथयन्तीभिरिनामा. न्वाचयन्तीभिः पुस्तकान्दधतीभिर्धर्मोपदेशान्निवेदयन्तीभिः जरत्नजिताभिर्वितोद्यमानाम, उपरचितस्त्रीवेषभषेण गृहीत विकटप्रसाधनेन वर्षधरजनेनोपसेव्यमानाम, अनवरतभिषय- मानवालव्यजनकलापाम्, अङ्गनाजनेन च वसनाभरणकुसुमपटवार्सेताम्बलतालपुन्नाग भृङ्गारधारिणा मण्डलोपविष्टेनोपास्यमानाम् पयोधरॉवलम्बिमुक्तागुणाम, अॅथलमध्यमव द्वङ्गाप्रवाहमिव मेदिनीम् आसन्नदर्पणपतितमुखप्रतिविम्याम् अर्कविम्वप्रविशशिमणः- 19 १ वैशम्पायन द्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवमन्तःपुरमाययौ समागमन | तनि । तत्र अन्तःपुरेमातरं जननीं प्रणनाम नमश्रक इति दूरेणान्वयः | अथ मातुर्विशेषणानि -धवलका स्वच्छन्नान्याच्छादितानि शरीराणि येषां तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तवंशिकैः शुद्धान्तमन्त्र श्चान्तःपुरं तत्र नियुक्ता आन्तर्वंशिकाः काञ्चुक्यादयस्तैः समन्तात्सर्वतः परित परिवेष्टिताम् । ॐः कामिव । क्षीरोदकल्लोलैः क्षीरसमुद्रतः श्रियमिव लक्ष्मीमिव । पुनः कीदृशम् | जरत्प्रजिताभिवृद्धामः- निर्विनोद्यमानां विनोद विषयीक्रियमाणाम् । अथ च तापसीनां विशेषणानि - अतिप्रशान्तोऽतिशान्त आकरो यासां ताभिः । कषायेण रक्तं यदम्बरं वस्त्रं तद्धारयन्तीत्येवंशीलास्ताभिः | सकलाः समग्रा से ठोकाने र्वन्द्याभिर्वन्दनीयाभिः | रक्ताम्बरसम्यादाह – संध्याभिरिव प्रलम्वा लम्वायमानाः श्रवणपाशाः कर्णा यासां ताभिः विदिता ज्ञाता अनेकाः कथाः प्रबन्धास्तासां वृत्तान्तो वार्ता याभिस्तास्ताभिः । पूर्व भुता भूतपूर्वा । एवंविधाः पुण्याः पवित्राः कथाः संबन्धान्कथयन्तीभिः प्रतिपादयन्तीभिः । इतिहासान्पर्व- वृत्तान्तान्वाचयन्तीभिः पठन्तीभिः । पुस्तकाञ्छास्त्रान्दधतीभिर्धारयन्तीभिः।धर्मोपदेशान्निवेदयन्नीभित न्तीभिः । पुनस्तामेव विशेषयन्नाह – उपरचितेति । उपरचितो विहितः स्त्रीणां वेपो नेपथ्यं भाषा व चैन स तथा तेन | गृहीतमात्तं विकटं विपुलं प्रसाधनं प्रतिकर्म येनैवंविधेन वर्षधरजनेन पण्डजनेनोपसेव्यमः- नां पर्युपास्यमानाम् । कामन्दक्यां तेषां लक्षणं यथा - 'ये त्वल्पसत्त्वाः प्रथमाः बाथ बीमादितः । जात्या न दुष्टाः कार्येषु ते वै वर्षधराः स्मृताः' । अनवरतं निरन्तरमभिधूयमानो वीज्यमानो वालपनम कलापश्चामरसमूहो यस्याः सा ताम् | अङ्गनाजनेन स्त्रीजनेन चोपास्यमानां सेव्यमानाम् | अनाजनं विशेषय नाह - वसनेति । वसनानि वस्त्राणि; आभरणानि भूपणानि; कुसुमानि पुष्पाणि, पटवासः पिष्टातः, नाम्बुलं नागवाहीदलानि, तालवृन्तं व्यजनम्, अङ्गरागो विलेपनम्, भृङ्गारः कनकालुका, एतान्धरतीति धारी तेन धारिणा । कीदृशेन । मण्डल्योपविष्टेन स्थितेन | अन्वयस्तु प्रागेवोक्तः । पुनरपि विशेषतस्तामेव विशेषयन्नाद्... पयोधरेति । पयोधरयोः कुचयोरवलम्बी मुक्तागुणो हारो यस्यास्ताम् । स्तनानामत्युच्चन्वेन गुकानां T । स्नेहाकुलेन निर्गच्छतेव हृदयेनान्तःशुभशैतानीव ध्यायन्ती मूर्धन्युपाम्राय तं सुचिरमाशि - श्लेष | अनन्तरं च तथैव कृतयथोचितसमुपचारमालिष्टवैशम्पायना स्वयमुपविश्य विनया - दवनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गमारोपितवती । संसंभ्र- मपरिजनोपनीतायामासन्धामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनःपुनरा लिङ्गय ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत् -'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरीदृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमियन्तं कालं लम्भिता | कैथमसि सोढवान विदीर्घा मिमां गुरुजनयन्त्रणाम् | अहो, बालस्यापि सत: कठो- रस्येव ते महद्धैर्यम् । अहो, विगैलित शिशुजनक्रीडाकौतुकलाघवभके ते हृदयम् | अहो गुरुजनस्योपरि भक्तिरसाधारणा सर्वा । यथा पितुः प्रसादात्समस्ताभिरुपेतो विद्याभिरीलो- कितोऽस्येवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेत मालोकयिष्यामि' इत्यवेमभिधाय लज्जास्मि- तस्यागेव शशिबिम्बस्यार्कबिम्वे प्रवेशात् । अत्रादर्शस्य सूर्यविम्बशेपमानम् | मुखस्य शशिमण्डलोपमानम् । राज्या अमावास्योपभानमिति भावः । समुपसृत्य पार्श्व समागत्य | अन्वयस्तु प्रागेवोक्तः | तु पुनरर्थे । रा विलासवती तं सुतं सरांभ्रमं सवेगं पादपतितमुत्थाप्य पार्श्वपरिवर्तिनि निकटस्थायिनि परिजने परिच्छद आज्ञा- संपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्साहकर्मविशेषो यया सा|हृदयेन चेतसान्तमध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती | अथ हृदय विशेषणानि -- त्रस्नु ( प्रस्तु) - तेति । प्रभुत पयःपू याँ पयोधरौ ताभ्यां क्षरन्तो ये पयोविन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय नि- र्गच्छतेव वहिः प्रसर्पतेव स्नेह आभ्यन्तरप्रीतिस्तेनाप्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वातं सुचिरं चिरकालमा शिश्लेषालिलिङ्ग | अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् । कृतमिति । कृतो यथोचितो यथायोग्यः समुपचार: प्रियवाग्व्यापारो यत्रेति यथा स्यात्तथाश्लिष्ट आलितो वैशम्पायनो यया सा स्वयमुपविश्य विनयादवनितले समुपविशन्तमा से दिवांसमाकृष्य बलादाकर्षणं कृत्वानि च्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्स कोडमारोपितवत्यारोपयामास | ससंभ्रमं सवेगं परिजनेन परिच्छदेनोपनीतायामानीतायामासन्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनः पुनर्वारंवारमा- लिङ्गयोपगूहनं विधाय ललाटदेशेऽलिकप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुर्वारंवारं करतलेन स्वपाणितलेन परामृन्ती परामर्शनं कुर्वती विलारावती तमवादीत्तमवोचत् । किमुवाचेयाह – वत्सेति । हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीय माकृतिराकारस्त्रिभुवने लाल- नीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्तमेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा चिरकालमिमां गुरुजनयन्त्रणां पूज्यजन नियन्त्रणां कथं सोढवानसि | अहो इत्याश्चर्ये । ते तव बालस्यापि सतः कठोरस्येव महद्धैर्यम्।अहो इति पूर्ववत् । अर्भके बालके त्वयि विगलितं दूरीभूतं शिशुजना वालजनास्तेषां की- डाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत् । गुरुजनस्योपर्यसाधारणा सर्वा भक्तिः। यथा पितुर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्याभिरुतः सहित आलोकितोऽसि वीक्षितोऽसि । एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानुरूपाभिर्योग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय १ दिवसमुपसृत्य दिवसश्रियं समुपसृत्य २ ननाम ३ तु ससंभ्रममुत्थाय ४ कृतावतरणकापश्रुतपयोधर; पूर्वभागः | १८३ तावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवावतंस इव कपोले पर्यचुम्वदेनम् । एवं च तत्रापि नातिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शनेनानन्दयामास । निर्गत्य च राजकुलद्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः शुक- नासं द्रष्टुमयासीत् । यामावस्थित विविधैगजघटा संकटम्, अनेकतुरङ्गसहस्र संबाधम्, अप- रिमितजनसमूहसहस्र संमर्दसंकुलम्, एकदेशोपविष्ठैः सहस्रशो निबद्धचक्रवार नेक कार्याग- तैदर्शनोत्सुकैः समन्ततो विविधशास्त्राञ्जनोन्मीलितप्रतिभैरँवरच्छद्मना विनयानुरागिभिर्ध- र्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेयै रक्तपटै: पाशुपतैर्द्विजैश्च दिवानिशमा सेव्य- मानम्, अभ्यन्तरप्रविष्टानां च सामन्तानां जघनोपे विष्टपुरुषोत्सङ्गाय स्थित द्विगुणकुथाभिर- तिचिरावस्थाननिर्वेदप्रसुप्ताधोरणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायि- ताभिः शतसहस्रशः करिणीभिराकीर्ण शुकनासगृहद्वारमासाद्य सत्वरप्रभावितद्वरदेशाव- त एनं कुमारं पर्यचुम्बच्चुम्बनं कृतवती । कीदृशम् । लज्जाम्मितेनावनतं नम्रीभूतम् । कम्मिन् । कपोले गल्लापर- भागे । कीदृशे । आत्मनो मातुर्मुखप्रतिविम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह — विकचेति । विकचै० र्विकस्वरैः कमलैः कृतो विहितः कर्णपलवावतंसो यस्मिन् | एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्य वरोधानि दर्शनेनानन्दयामास प्रमोदयामास । राजकुलद्वारा प्रतोलीमार्गेण निर्गत्य वहिरागस बहिः- स्थितमिन्द्रायुधमश्वमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्र विलोकयितुम यासी दिव्यन्वयः | या प्रापणे लुङि रूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं विवेशेयंन्वयः । अथ गृहद्वारं विशेषयन्नाह – यामेति । यामावस्थिताश्चतुक्रिकायां स्थिता विविधानां गजानां घटा समूहस्तया संकटं सव्या ( संवा ) धं प्रवेष्टुमशक्यम् | अनेके ये तुरङ्गास्तुरङ्गमास्तेपां सहस्रं तेन सवाधं बाधासहितम् । अपरीति । अपरिमिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजाती- यनरगणास्तेषां सहस्राणि तेषां संमर्दोऽन्योन्याघातस्तेन संकुलम् | एकदेश एकान्त उपविष्टैः स्थितैः स- हस्रशो निवद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तेः । दर्शनार्थमवलो- कनार्थमुत्सुकैरुतकण्टितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाञ्जनं नेत्रौषधं तेनोन्मलितानि विकाशं प्रापितानि प्रतिभानि चक्षूंपि येषां तैः । अवरेति । अवरच्छमना सेवक- मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूनै रित्यर्थः । धर्मपटैरिवावगुण्टि- तैराच्छादितैः शाक्यमुनीनामर्कबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गरतत्र धौरेयैथुरंधरैस्तथा रक्तप रक्ताम्बरैः पाशुपतैः शैवैर्द्विजैर्वाह्मणैश्च दिवानिश महर्निशमा सेव्यमानमुपास्यमानम् | अभ्यन्तर प्रविष्टानां मध्यगतानां सामन्तानां स्वदेशपार्श्ववर्तिराज्ञां च शतसहस्रशः करिणीभिर्धेनुकाभिराकीर्ण व्याप्तम् । sase aatuar स्थिता से सास्तीयाः प्र । कादम्बरी । स्थितैः प्रतीहार पुरुपैर निवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गण एव तुरगादवततार। द्वारदेशावस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारित परिजनैस्तत्प्रतीहा- रमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिर्नरेन्द्रवृन्दैः सेवासमुपस्थितैरुत्थायो- स्थाय प्रणम्यमानस्थैव च प्रचण्डप्रतीहारहुंकारभयमूकी भवत्परिजनानि प्रचलितवेत्रलता- चकितसामन्तचक्र चरणशतचालेतवसुंधराणि कक्षान्तराणि निरीक्ष्यमाणस्तथैव च नवनवसु- धावदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश | प्रविश्य चानेकनरे- न्द्रसहस्रमध्योपैस्थितमपरमिव पितरमुपदर्शित विनयो दूरावनतेन मौलिना शुकनासं ववन्दे । शुकनासस्तं संसंभ्रमं समुत्थाय नुपूर्येणोत्थितराजलोक: सादरमभिमुखदत्ता विरलपद: ग्रह- र्पविस्फारितविलोचनागतानन्दजलकण: समं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग | आलि- ङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपाविशत् । तदनु च वैशम्पायन: । उपविष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजासन- मवनितलमभजत | स्थित्वा च तूष्णीं सैंणमिव शुकनासः समुद्रतप्रीतिपुलकैरङ्गैरावेद्यमान- कैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इच बाह्याङ्गण एव राजपुत्रस्तुरगादश्वादवततारोत्तीर्णवान् । द्वारेति । द्वारदेशे प्रतोल्यामवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलव्यालम्ब्य पुरः प्रभावितैरग्रतः शीघ्रप्रचलितैः | समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् | प्रतीहारमण्डलैरुपदिश्यमान उपदेश- विपयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् | चलिताः कम्पिता मुकुटानां कोटयो येषां तैः नरेन्द्रवृन्दै राजसमूहैः सेवार्थं सपर्यार्थं समुपस्थितैरागतैरुत्थायोत्थायेत्युत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्यमानो नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्डा ये प्रतीहारा द्वारपालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भी तिस्तेन मूकीभवन्मौनतां समाश्रयन्परिजनो येषु तानि | प्रचलितेति । प्रचलिना इतस्ततो विक्षिप्ता या वेत्रलता वेतसयष्टयस्तस्याश्चकितं शतं यत्सामन्तचक्रं तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृहप्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काव्यां मध्येभवन्धने' इति विश्वः । निरीक्ष्यमाणो विलोक्यमानः | नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्ज्वला ये प्रा- सादास्तैर्निरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुकनासभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा । अने- केति । अनेकेषां नरेन्द्राणां यत्सहस्रं तन्मध्य उपस्थितमपरमित्रान्यमित्र पितरं जनकम् । उपेति । उपदार्शतो विनयो येन स तथा दूराद्दविष्टादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चके | शुकनासस्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गपहनं चक्रे | ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा वैशम्पायनेन स्वसुतेन समं सार्व॑म् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह — आन्विति । आनुपूर्व्यानुक्रमेणोत्थितो रा जलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुखं दत्तान्यविरलान्यनवच्छिन्नानि zim anar frà A A7 पूवभागः । warg हेर्पप्रकर्पस्त मनवीत - 'तात, अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारूढयौवनमालोक्य भवन्तं सुचिराद्भुवनराज्य फलप्राप्तिरुपजाता | अद्य समृद्धाः सर्वा गुरुजनाशिपः | अद्य फ- लितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः | नै ह्यपुण्यभाजां भवादृशास्त्रिंभुवन विस्मयजैनकाः पुत्रतां प्रतिपद्यन्ते । केदं वयः | केयममानुषी शक्तिः । क चेदमशेष विद्याग्रहणसामर्थ्यम् | अहो, धन्याः प्रजा यासां भरतभगीरथप्रतिमो भवानुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुंधरया ययासि भर्ता समासादितः । हरिवक्षःस्थ- लनिवासासग्रहसनितया हता खलु लक्ष्मी:, या विग्रहवती भवन्तं नोपसर्पति । सर्वथा कल्पकोटीमहावराह इव दंष्ट्रावलयेन वह बाहुना वसुंधराभारं सह पित्रा' इत्यभिधाय च स्वयमाभरणवसनकुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार । विसर्जितश्चोत्थायान्तःपुरं प्रविश्य दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पि- तम्, प्रतिच्छन्दकमिव राजकुलस्य द्वारावस्थितसितपूर्णकलशम्, आयद्धहरित चन्दनमालम्, उल्हसित सितपताकासहस्रम् अभ्याहतमङ्गलतूर्यरवपरिपूरितदिगन्तरम् उपरचित विकच 9 १८५ 1 सौरावेद्यमानो हमेप्रकर्मोत्कर्षः प्रमोदो यस्य स तथा तं. चन्द्रापीडमब्रवीत् | हे तात हे पुत्र | 'तातस्तु पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अयास्मिन्दिने देवस्य तारापीडस्य समाप्तवियं परिपूर्णांकृता विद्या येनैव॑विधमुपारूढयौवनं संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराचिरकालेन भुवनराज्यफलप्राप्तित्रिभुव नापयफलोपलब्धिरुपजाता प्रादुर्भूता | अय गुरुजनानां पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संप- त्तिभाजो बभूवुः । अद्यानेकजन्मान्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलितं फलवजज्ञे । अद्य कुलदेवताः कुलाधिष्टाञ्यः प्रसन्नाः प्रसादवत्यः । न हि अपुण्यभाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्ट- पस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । केति महदन्तरे । इयं वयोवस्था क्व । इयं परिदृश्यमाना मानुषी मनुष्येष्वसंभाव्यमानैतादृशी शक्तिः पराक्रमः क्व । इदमशेष विद्याग्रहणसामर्थ्य न्च क्व । अहो इत्याश्चर्ये | धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः, ताभ्यां प्रतिभः सदृशो भवांस्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्न | खलु निश्चयेन | वसुं धरया पृथ्व्यावदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समासादितः प्राप्तः असि । हरिवक्ष:- स्थले विष्णुभुजान्तरे यो निवासोऽवस्थितिस्तलक्षणो यो हो हठस्तव्यसनितया तदासक्ततया । खलु निश्च- येन लक्ष्मीः श्रीर्हता । दैत्रेनेति शेषः । या श्रीर्भवन्तं त्वां विग्रहवती शरीरधारिणी नोपरापति नाम्युपैति । अमूर्तरूपेण यद्यप्यनुसरति तथापि न मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटी- र्यावाहुना भुजेन वसुंधराभारं पित्रा सह जनकेन रामं वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महावराह इव | इति पूर्वोक्त प्रकारेणाभिधायोक्त्वा । चकारः समुच्चयार्थः । स्वयमात्मनैव | आभरणेति । आभरणानि भूषणानि, वसनानि वस्त्राणि, कुसुमानि पुष्पाणि, अङ्गरागो विलेपनम् एतत्प्रभृतिभिर्वस्तुभिरम्यचयित्वा विसर्जिन E Featथानं वान्तः परमवरोधं प्रविश्य मध्ये कादम्बरी । कनन्द्रकुसुमप्रकरम, अचिरकृताग्निकार्यम्, उज्ज्वल विविक्तपरिजनम् उपपादिताशेषग्रहप्र शिनङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुपविश्य सह तेन राजपुत्रन्दोकनाभिषेका दिमशनावसान मकरोद्दिवसविधिम् | अभ्यन्तरे च शेवनीयगृह ए- येन्द्रावस्यावस्थानमकल्पयत् । प्रायेण चाम्योदन्तेन तदहः परिणतिमुपययौ । गगनतलावतरन्त्या दिवसश्रियः पद्मगगनपुरमित्र स्वप्रभापिह्तिरन्ध्र रविमण्डलमुन्मुक्तपादं पपात । जलप्रवाह इव रथच- कमार्गानुसारेण दिवसकरस्य वासरालोकः प्रतीचीं ककुभमेगात् । अभिनवर्षंल्लवलोहिततलेन कोणैवाधोमुग्यप्रसृतेन विविम्वेन वासरः कमलरागमशेषं ममार्ज | कमलिनीपरिमलपरि- यानमालाकुलितकण्ठं कालपाशैरिव चक्रवाक मिथुनमाकृष्यमाणं विजघटे करपुढेरा दिवसान्तगापीतमरविन्दमधुरसमित्र रक्तातपच्छलेन गगनगमनखेदादिव दिवसकर बिम्बं प्रवास | क्रमेण च प्रतीची कर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, स- , महेनुकानोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो निर्मितो विकचानां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् | अचिरं कृतमग्निकार्य होमादिकं यस्मिन् | उज्वलो जिसेठो विभिन्ठो भिन्नभिन्नम्वरूपः परिजनः परिवारो यस्मिन् । उपपादितं विहितमशेषं समग्रं गृहप्रवेशमजलं यदि सम्मिन् | अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप आस्था- मासिने स्थापित शयने शय्यायां मुहूर्त नाडिकाद्वयमात्रमुपविश्यावस्थानं कृत्वा तेन नह सार्वमभिषेकः नानमादिर्यस्य तम् | अशनं भोजनमवसानेऽन्ते यस्यैवंभूतं दिवस- । दिवसकर्माकरोदकापत् | अभ्यन्तरे मध्ये यच्छयनीयगृहं सुपुतिगृहं तस्मिन्नेवेन्द्रायुधस्य स्वकीया श्वस्या मकसदत्वनिषत् | एवमिति | अन्य राज्ञ एवंप्रायेणोदन्तेन वृत्तान्तेन तदहस्तद्दिनम् | परिणतिस्त्रयोदशमुहुर्त पर्यन्त दिवसा- ५० स्थितिल्यामुपययावगमत् | रविमण्डलं सूर्यविम्बमुदूर्व मुक्ताः पादाः किरणा येनैवंभूतं प्रपात सन्नम् । अन्नोऽत्युपरिप्रदेशाद्यः पतति स ऊर्ध्वपाद एव स्यात् । स्वभाववर्णवर्तुलत्वसाम्यादुपमानान्तर – गगनेति । गगननलादाकाशतलादवतरन्त्या आगच्छन्त्या दिवसत्रियो दिनलक्ष्म्याः पद्मरागनूपु- मिवोटिनकपादकटकमिव । नूपुरं प्रायेण सच्छिद्रं | छिद्रोपलब्धय आह - स्वेति । स्वस्य या प्रभा का - सिया विहितान्याच्छादितानि रन्ध्राणि छिद्राणि यस्य तत् । दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण वास- ० दिवसप्रकाशः प्रतीची पश्चिमां ककुभं दिशमगात्प्रययौ । क इव । जलप्रवाह इव पानीयपूर इव | मागांनुगनी स्यादिति भावः । वासरो दिवसोऽधोमुखं प्रसृतेन विस्तृतेन रविविम्बेन सूर्यविम्बेना- मिन्याः प्रत्यग्रा ये पळवतहतं रक्तं तलं यस्यैवंभूतेन करेणेव करतलेनेव कमलरागमशेषं समग्रं ममानं दुरांचकारेव्यन्वयः । अत्र वर्तुलत्वरक्तत्वसाम्यादविबिम्बस्य हस्ततलोपमानम् | कमलानां संकोच- 7 e aff पूर्वभागः । १८७ मुल्लसितायामम्बर तटोकविकचकमलिन्यां संध्यायाम, कृष्णागुरुपङ्कपत्रलताखिव तिमिरले - खासु स्फुरन्तीषु दिशौमुखेषु, अॅलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरेणोत्सा- र्यमाणे संध्यारागे, कमलिनी निपीत मातपमुन्मूलयितुमन्धकारपल्लवेष्विव प्रविशत्सु रक्तकम- लोदराणि मधुकरकुलेषु शनैः शनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे, दिर्ध्नु विक्षिप्तेषु संध्यादेवतीर्चनबलिपिण्डेपु शिखरदेशलग्न तिमिरास्वनारूढमयूरास्वपि मयूरा- धिष्ठिताविव मयूरयष्टिषु, गवाक्षविवरनिलीनेषु प्रासादलक्ष्मी कैर्णोत्पलेपु पारावतेषु, विगत विलासिनीसंवाहन निश्चैलकाञ्चनपीठासु मूकीभूतघण्टास्वरास्वन्तःपुरदोलासु, भवनसहका- रशाखावलम्बिपञ्जरेषु विगतालापेषु शुकसारिका निवहेषु, "संगीतविरामविश्रान्तरवासूत्सा- र्यमाणासु वीणासु युवतिनूपुरशब्दोपशम निभृतेषु भवनकलहंसेषु अपनीयमानकर्णशङ्खचा- 2 । भगवति माहात्म्यवति गभस्तिमालिनि श्रीसूर्ये सति । अथ च संध्यायां समुल्लसितायामुल्लासं प्राप्तायाम् | अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह - अम्बरेति | अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात् । तदेव तटाकः सरस्तस्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्यातिशयो व्यङ्ग्यः । पुनः केषु सत्सु | दिशामुखेषु दिग्वदनेषु तिमिरलेखासु भूच्छायराजिषु स्फुरन्तीपु देदीप्यमानासु | कृष्णत्वसा- म्यादाह- कृष्णेति | कृष्णागुरुः काकतुण्डस्तस्य पकः कर्दमस्तस्य पत्रलतास्विव पत्रभनेविच | दिशां मुखं तन्मुखमेव । अतएव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्धकारेण संध्याराग उत्सार्यमाणे दूरी क्रियमाणे सति । केनेव | अलिकुलं भ्रमरसमूहस्तेन मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्म- समूहे । तथा च रागतिमिरयोः कुमुदकमलयोर्विरुद्धातिशय वत्त्वेनैतदुपमानम् | कमलिनीति | कम- लिन्याः पद्मिन्या निपीतमाखादितमातपं सूर्यालोकमुन्मूलयितुं मूलतोऽपि दूरीकर्तु रक्तकमलोदराणि मधुकरकु- लेषु शनैः शनैः प्रविशत्सु प्रवेशं कुर्वत्सु | कृष्णत्वसाम्यादाह – अन्धेति । अन्धकारपत्रवेष्विव तमोभागे- विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं तस्यावतंसपलवे शेखर किसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संभ्यादेवतार्चनार्थं बलिपिण्डेषु विक्षिप्तेषु विकीर्णेषु सत्सुअर्धजलाजलैरित्यपि बोध्यम् तमसो नीलत्वात्तदेव मयूरसाम्य मित्याशयेनाह-मयूरे- ति | शिखरदेशे प्रान्तप्रदेशे लग्नं तिमिरं तमो यास्वेवंविधास्व नारूढ मयूरास्वप्य नातिनीलकण्ठावपि मयूराधि- ष्ठिता स्विव मयूरयष्टिषु सतीषु | पारावतानां रात्रौ विवरे निवासः प्रसिद्ध इति तदाह — गवाक्षेति | गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु | कृष्णत्वसाम्यादाह - प्रासादेति । प्रासादय www. JANT मरनक्षत्रमालामैण्डनेषु मधुकरकुलशून्यकपोलभित्तिपु मत्तवारणेपु, प्रदीप्यमानेषु रा भतुरंङ्गममन्दुराप्रदीपेषु, प्रविशन्तीपु प्रथमयामकुञ्जरघटासु, कृतस्वस्त्ययनेषु निष् पुरोहितेषु, विसर्जितराजलोकविरल परिजनेषु विस्तारितेष्विव राजकुलकक्षान्तरेषु, प्र दीपिकासहस्रप्रतिविम्चचुम्वितेषु कृतविकचचम्पकद लोपहारेष्विव मणिभूमिकुट्टिमेषु, तदीपालोकासु रविविरहार्तनलिनीविनोदनागतवालातपाखिव भवनदीधिकासु, निद्र पञ्जरकेसरिपु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकर के तौ तंसपलवेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, सूर्यकान्तमणिभ्य इत्र संक्रा लेपु नँज्वलत्सु मानिनीनां शोकविधुरेषु हृदयेपु, प्रवृत्ते प्रदोषसमये चन्द्रापीड: प्रज्वलित काचक्रवालपरिवारश्चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्ते स्थित्वा दृष्ट्वा च विल तीमागत्य स्वभवनमनेकरत्नप्रभाशवलमुरगराजफणामण्डलमिव हृषीकेशः शयन धिशिश्ये | नानि दूरीक्रियमाणानि दृष्टदोषोपशमार्थ कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला नक्ष= मौक्तिक्रारचिताभरणविशेषः, एवंविधानि मण्डलानि भूपणानि येषु | मधुकरेति । मधुकरा भ्रम कुलं समूहस्तेन शून्या रिक्ता कपोलभित्तिर्येषां तेषु । एवंविधेषु मत्तवारणेषु मत्तगजेषु सत्सु | प्र प्रदीप्यमानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरमा अवास्तेषां मन्दुरा शाला तस्यां स्नेहप्रियेषु | प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीपु प्रथमयामसक्ता याः कुञ्जरघटास्तासु | कृतेति विहितं स्वस्त्ययनं विघ्नोपशमन विधिंयवंभूतेषु पुरोहितेषु पुरोवस्सु निष्कामत्सु वहिर्गच्छत्सु । पुनः केषु मणिभूमिकुट्टिमेषु स्फटिकमणिना वद्धानि यानि भूमौ कुटिमानि तेषु सत्सु | तानि विशेषयनाह- सर्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येपु । अतएव विस्तार विस्तारं प्राप्तेष्विव । स्तोक्रजनापेक्षया स्थानं महद्दृश्यते रजन्यामिति भावः । राजेति | राजकुलस्य कक्षान्तराणि प्रकोष्टान्तराणि तेषु प्रज्वलितं यदीपिकासहस्रं तस्य प्रतिबिम्वानि प्रतिच्छायास्तैश्च सहितेषु | दीपकप्रतिविम्वानां पीटत्वादुपमान्तरं दर्शयन्नाह - कृतेति । कृतो विहितो विकचचम् रुपहारः पूजा येष्वेवंविधेष्विव | चम्पकदलानां पीतत्वादेव तदुपमानमिति भावः । निपतितेति । नि पतितो दीपालोको गृहमणिप्रकाशो यासु | रवीति । रविविरहेण सूर्यविरहेणार्ता या नलिन्यस्तासां क्रीडनं तदर्थमागतो वालातपो याखेवंविधाविव भवनदीर्घिकासु गृहवापीषु सतीषु । स् सिंहेषु निद्रया प्रमीलयालसेपु मन्थरेषु सत्सु | समारोपितेति | समारोपितमधिज्यं कृतं कार्मुकं तस्मिन् | गृहीताः सायका वाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तः पुरप्रविष्टे मकरकेतौं सति । सुरतेति । सुरते मैथुने यानि दूतीवचनानि तेषु कर्ण श्रोत्रे क्रियमाणेषु श्रयमाणेषु सत्सु स अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंसपवेष्विव । नीति । मानिनीनां शोकविधुरेषु शुक्पीडितेषु हृदयेषु मनःसु मानादेव प्रज्वलत्सु दह्यमानेषु सत्सु | एवाह - सूर्येति । सूर्यकान्ता ये मणयस्तेभ्य इव संक्रान्तः प्रतिविम्वितोऽनलो वह्निर्येषु । उपसंहर पूर्वभागः । भातायां च निशीथिन्यां समुत्थाय समभ्यनुज्ञातः पित्राभिनवमृगयाकौतुकौकृष्यमा व्यो भगवत्यनुदित एव सहस्ररश्मावारुह्येन्द्रायुधमतो बालेयप्रमाणानाकर्षय द्विधामीक- लाभिः कौलेय का जरठ्याघ्रचर्मंश वलवसनक चुकधारिभिरनेक वर्णपट्टची रिको द्धमौलि- चितश्मश्रुगहन मुखैरेककर्णावसक्तहेमतालीपुढैराबद्धनिबिडक क्षैरनवरतश्रमोपचितोरुपि-

कोर्दण्डपाणिभिः श्वपोषकैरनवरतकृतकोलाहलैः प्रधावद्भिर्द्विगुणीक्रियमाण मैनोत्साहो

जतुरगंपदा तिपरिवृतो वैनं ययौ । तत्र चा कर्णान्तकृष्ट मुक्तैर्विक चक्कुवलयपलाशकान्ति- जैर्मदकलकलभकुम्भभित्तिभिदुरैश्च नाराचैश्चापटङ्कारभयचकितवनदेवतार्धाक्षवीक्षितो राहान्केसरिणः शरभांश्योमराननेककुरङ्गकांश्च सहस्रशो जघान | अन्यांश्च जीवत एव गणतया स्फुरतो जग्राह | समारूढे च मध्यमहः सवितरि वनाखानोत्थितेनेव श्रमस - १८९ । तयामिति । प्रभातायां विभातायां निशीथिन्यां रजन्यां च समुत्थायोत्थानं कृत्वा पित्रा जन- मभ्यनुज्ञातः प्रदत्तानुज्ञोऽभिनत्रा प्रत्यग्रा या मृगयाखेटकं तस्य यत्कौतुकमाश्चर्यं तेनाकृष्यमाणं हृदयं यस्य भगवत्यनुदित उदयमप्राप्त एव सहस्ररश्मौ सूर्य इन्द्रायुधमश्र मारुह्य बहुगजतुरगपदातिपरिवृतो यावियन्वयः । कीदृशो राजकुमार :: | द्विगुणेति । द्विगुणीक्रियमाणो मनोत्साहो यस्य सः । कैः । कैः कॉलेयरक्षकैः । तानेव विशिष्टि - अग्रत इति । अग्रतः पुरतो बालेयो रासभस्तत्प्रमाणां- करटङ्खलाभिः सुवर्णस्टङ्खलाभिः कौलेयकाञ्ञ्जुन आकर्पयद्भिराकर्षणं कुर्वद्भिः | जरदिति । जरञ्जरी- व्याघ्रो द्वीपी तस्य चर्म त्वक्तद्वत्तदिव शवलं कर्वुरं यदूसनं वस्त्रं तस्य यः कनुकोऽङ्गिका तद्धा- । अनेकेति । अनेकवर्णा या पट्टचीरिका तयोद्वद्धाः संयता मौलयः केशा यैः । उपेति । उपचितानि नि यानि इमश्रूण्य स्थलोमानि तैर्गहनानि संकीर्णानि मुखानि येषां तैः । एकेति । एकस्मिन्कर्णे- क्षिप्तं हेमतालीपुढं यैः | आवद्वेति | आवद्धा नद्धा निविडं दृढं कक्षा मध्यप्रदेशो यैः । अनवरतेति । तं यः श्रमस्तेनोपचिते पुष्टे ऊरुपिण्डिके जङ्घापिचिण्डिके येषां तैः । पिण्डिका च गुल्फोपरि जानोरधः- । कोदण्डो धनुः पाणौ येषां तैः । अनवरतेति । अनवरतं निरन्तरं कृतः कोलाहलो यैः । प्रधावद्भिः [च्छद्भिः । तत्रेति । तत्र तस्मिन्वने सहस्रशोऽनेक्शो वनवराहानरण्यको डान्, केसरिणः सिंहान्, नष्टापदान्, चामराश्चमरी:, अनेक कुरङ्गकानसंख्य मृगांश्च जघान हतवानित्यन्वयः | कैः | नाराचैर्लोहनि ■णैः 'सर्वलोहो नाराच एपणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्तेति । न्तिमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति । मदेन कला मनोहराः । कलभस्य त्रिंशदव्दकत्वान्मदावस्था सूचिता । अतएव कलभशब्दप्रयोगः । एवंविधा ये कलभा हस्ति- मास्तेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिदुरैदकैः । पुनः कैः । भलैः कुन्तैः । विशिनष्टि—विकचेति । विक्रचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां पलाशानि पत्राणि ान्तिप्तिर्येषां तैः । उत्तेजितानां भल्लानामपि तदुपमानम् | चापेति । चापस्य धनुपो यटङ्कारष्टङ्कारन लिलबिन्दुवर्षमनवरतमुज्झता मुहुर्मुहुर्दशन विघट्टनैः खणखणायितखैरखलीनेन श्रमशि खविगेलितफेनिलरुधिरलवेन पर्याणपट्टकानुसरणोत्थितफेनराजिना कर्णावत सीकृत मु सुमाबलमलिपटलझङ्कारमुखरं वनगमनचिह्नं पलवस्तवमुद्वहतेन्द्रायुधेनोह्यमानः द्वतस्वेदतयान्तरार्द्रीकृतमण्डलेन मृगरुधिरलवशतशबलेन वारवाणेन द्विगुणतरमुपज न्तिः, अनेक रूपानुसरणसंभ्रमपरिभ्रष्टच्छत्रधरतया छत्रीकृतेन नेवपल्लवेन निवार्यमा विविधवनलत्ताकुसुम रेणुधूसरो वसन्त इव विग्रहवान्, अश्वखुररजोमलिनललाटाभिन दातस्वेदलेखः, दूरविच्छिन्नेन पदातिपरिजनेन शून्यीकृतपुरोभागः, प्रजवितुरङ्गमाधि ल्पावशिष्ठैः सह राजपुत्रैः ‘एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः, एवं इति तमेव मृगयावृत्तान्तमुच्चारयन्स्वभवनमाजगाम | उत्तीर्य च तुरङ्गमात्ससंभ्रमप्रध रिजनोपनीत उपविश्यासने वारवाणमवतार्य, अपनीय चाशेषं तुरैना धिरोहणोचितं वे हमितस्ततः प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्ते विशश्राम | विश्रम्य च मणिर पुषतास्तेषां वर्ष वृष्टिमुज्झता त्यजता । अतएवाह - स्नानोत्थितेनेवालवानन्तरमेव कृताभ्युत्थानेनेव रिति । मुहुर्मुहुर्वारंवारं दशनविघनैर्दन्तघणैः खणखणायितं खणखणेत्याचरितं खरं कठिन मुखयन्त्रणं येन | श्रमेति । श्रमेन खेदेन शिथिलं लथं यन्मुखं तस्माद्विगलिताः स्रस्ताः फेन्ि कफसहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याणं, पल्ययनं तस्य पकः काष्ठपीठं तथाक यस्या एवंविधोत्थिता फेनराजि: कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं उत्फुलानि विकचानि यानि कुसुमानि तैः शवलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्नं लक्ष्मैवंविधं पलवस्तवकं किसलय द्वहता धारयता | पुनः कीदृशः । समुद्रतः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तरार्द्राकृतं मण्डलं तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्तांशास्तषां शतं तेन शवलेन कर्वुरेणैवंभूतेन व कबुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारवाणेन महती दीप्तिर्भवत्येवेति विश्वि अनेकेति । अनेके ये रूपाः पशवस्तेषामनुसरणं गवेषणं तत्र यः संभ्रमश्चेतसो वैक्लव्यं तेन परिभ्र भूता ये छत्रधरास्तेषां भावस्तत्ता तथा । 'रूपं तु लोकशब्दयोः पशौ' इत्यनेकार्थः । छत्रीकृ वारणीकृतेन नवपलवेन प्रत्यप्रकिसलयेन निवार्यमाणो दूरीक्रियमाण आतपो यस्य सः ।विध विविधा अनेकप्रकारा या वनलता अरण्यव्रतत्यस्तासां कुसुम रेणुः पुष्परागस्तेन धूसर ईषत्पाण्डः | विग्रहवान्सशरीरो वसन्त इव इष्य इव | अश्वखुरस्य यद्रजस्तेन मलिनं कश्मलं यल्ललाटं तत्राभिव्यक्त वदाता निर्मला खेदलेखा यस्य सः । दूरविच्छिन्नेन दूरान्तरितेन पदातिपरिजनेन पत्तिपरिच्छदे कृतो विहितः पुरोभागोऽग्रभागो यस्य सः । प्रजविनो जवयुक्ता ये तुरङ्गमा अश्वास्तेष्वधिरूढैरारू शिटैः स्तोकै राजपुत्रैर्नृपसुतैः सह । इति तमेव मृगयावृत्तान्तमा खेटकोदन्तमुच्चारयन्नन्योन्यं ब्रुवन् । इ र्थमाह - एवमिति । एवं पूर्वोक्तप्रकारेण मृगपतिः सिंह, एवं वराहो वनकोड:, एवं महिषो रक्त शरभोऽष्टापदः, एवं हरिणो मृगः । व्यापादित इति शेषः । अन्वयस्तु प्रागेवोक्तः । स्वभवनगमना पूर्वभागः । नककलशशतसनाथामन्तर्विन्यस्तकाञ्चनपीठां स्नानभूमिमगात् । निर्वर्तिताभिषेकव्यापारस्य च विविक्तवसनपरिमृष्टवपुषः स्वच्छदुकूलपल्लवा केलित मौले गृहीतवाससः कृतदेवार्चनस्याङ्ग- रागभूमौ समुपविष्टस्य राज्ञा विसर्जिता महाप्रतीहाराधिष्ठिता राजकुलपरिचारिका: कुलव- र्धनासनाथाश्च विलासवतीदास्यः सर्वान्तः पुरप्रेषिताश्चान्तःपुर परिचारिका: पटलकविनिहि- तानि विविधान्याभरणानि माल्यान्यङ्गरागान्वासांसि चादाय पुरतस्तस्योपतस्थुरुपनिन्युश्च । यथाक्रममादाय च ताभ्यः प्रथमं स्वयमुपलिप्य वैशम्पायनर्मुपरचिताङ्गरागो दत्त्वा च समी- पवर्तिभ्यो यथार्हमाभरणवसनाङ्गरागकुसुमानि विविधमणिभाजन सहस्रसोरं शारदमम्बर- तलमिव स्फुरिततारागणमाहारमण्डपमगच्छत् । तत्र च द्विर्गुणितकुथासनोपविष्टः समीपो- पविष्टेन तद्गुणोपवर्णनपरेण वैशम्पायनेन चैथाई भूमिभागोपवेशितेन रौँजपुत्रलोकेन 'इद- मस्मै दीयताम् इदमै दीयताम्' इति प्रसाद विशेष दर्शन संवर्धित सेवारसेन च सहाहार- विधिमकरोत् | उपस्पृश्य च गृहीतताम्बूलस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीपसँगमत् । १९१ । विश्राम गृहीत्वा । मणीति | मणयश्चन्द्रकान्ताद्याः, रजतं रौप्यम्, कनकं सुवर्णम्, एतेषां यत्कलशशतं कुम्भशतं तेन सनाथां सहिताम् | अन्तर्भध्ये विन्यस्तं स्थापितं काञ्चनपीटं स्वर्णपीठं यस्यामेवंभूतां स्नानभूमि- मगाजगाम । निर्वर्तितेति । निर्वर्तितो निष्पादितोऽभिषेकव्यापारो यस्य स तस्य | विविक्ते विजने वसनं वस्त्रं तेन परिमृष्टं शुष्कीकृतं वपुर्येन स तस्य | स्वच्छेति । स्वच्छो निर्मलो यो दुकूलपल्लवस्तेनाकलितो वेष्टितो मौलिः शिरो यस्य स तस्य | गृहीतं स्वीकृतं वासो वस्त्रं येन स तथा तस्य । कृतं देवार्चनं देवपूजा येन स तस्य । अङ्गरागभूमौ विलेपनभूमौ समुपविष्टय राज्ञा तारापीडेन विसर्जिता विसृष्टा महाप्रतीहारेण महाद्वारपालकेनाधिष्ठिता आश्रिता राजकुलपरिचारिका नृपकुलसेवाकारिण्यः कुलवर्धना प्रगल्भा दासी तथा सनाथाः सहता विलासवती कुमारजननी तस्या दास्यः कुटहारिकाः ( ? ) | सर्वान्तःपुरप्रेषिता इति । सर्वं यदन्तः पुरं तेन प्रेषिता अन्तःपुर परिचारिकाश्चावरोव सेवाविवायिन्यः पटलकं वज्ञेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि, माल्यानि पुष्पदामानि, अङ्गरागान्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः । उपनिन्युश्च । आनीतं वस्तू- पढौकयामासुरियर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुर परिचारिकाम्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुरलिप्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहारमण्डपं भोजनमण्डपमग- च्छदित्यन्वयः । किं कृत्वा । यथार्हं यथायोग्यमाभरणवसनाङ्गरागकुभुमानि समीपवर्तिभ्यः पार्थस्थायिभ्यो दत्त्वा वितीर्य | भोजनमण्डपं विशेषयन्नाह – विविधेति । विविधानि विचित्राणि यानि मणिभाजनानि रत्नपात्राणि तेषां राहस्रं तेन सारं प्रधानम् | भाजनानां वर्तुलत्वा दिसाम्यादुपमानान्तरमाह - शारदेति । स्फुरिततारागणं शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहारविधि भोजनविधिमकरो- दिव्यन्वयः । द्विगुणितं परावर्तितं यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्श्व तत्रोपविष्टेन स्थितेन । शाई कादम्बरी । मानुपविष्ट एव तद्भुणोपवर्णनप्रायालापा: कथाः कृत्वा सत्ययज्ञाप्रतीक्षणोन्मुखे पा स्थितिनि परिजने तणहंतदयः स्वयमेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकु यासीत् | तेतैव च क्रमेणावलोक्य राजानमागत्य निशामनैषीत् । अपरशुद्ध प्रभातसमय एव सर्वान्तः पुराधिकृतम्, अवनिपतेः परमसंमतम्, अनुमा तयाच, प्रथमे वयसि वर्तमानया, राजकुलसंवासप्रगल्भयाप्यनुज्झित विनयया, किंचिदु गौचनया शक्रगोपकलोहितरागेणांशुकेन रचितावगुण्ठनया सवालातपयेव पूर्वया क अपग्रह लिन मनः शिलावर्णनाङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूरयन्त्या, लागेव ।हुग्रहग्रासभयापहाय रजनिकरमण्डलं गोमवतीर्णया, राजकुलगृहदेव येव अन्य कणितमणिनृपुरोकुलचरणयुगलया कूजत्कलहंसाकुलितकमलयेव कमलिन्या, मह कापैकलित जघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, मैंन्दं मन्दं भुजलवादि सुहनैमित्र नाडिकाइयमिव स्थित्वेन्द्रायुधसमीपमगमद्ययौ । तत्र चेति । तत्र तस्मिन्स्थलेऽन् सीस्थत एवं तसंन्द्रायुधस्य ये गुणा मुखमण्डले निर्मासत्वादयस्तेषामुपवर्णनं प्रायो वाहुल्यं ये वाळापाः संलापा यास्वेवंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समय गावधाने पार्श्व परिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये गुणाः शालिहोत्रप्रसि माऋपितं हृदयं चेतो यस्यवंभूतः स्वयमेवात्मनैव । अत्रैवकारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस् पुगेऽसे नवसं तृणमाकीर्य प्रक्षिप्य तदनन्तरं निर्गत्य राजकुलमयासीदब्राजीत् । तेनैव क्रमेण पूर्वोक्तपरि सातारापीदमवलोक्य निरीक्ष्य पुनरागय | स्वगृहमिति शेषः । निशां रात्रिमनैपीत्परिकलित= 1 अपरेरिति । अपरस्मिन्दिने प्रभातसमय एवं कन्ययानुगम्यमानं कैलासनामानं कबुकिन मागच्छन्नमय दियन्वयः | कबुकिनं विशिष्टि - सर्वेति | सर्व समग्रं यदन्तःपुरं तत्राधिकृतं निर मिनेति शेषः । अवनिपते राज्ञः परमसंमतं परं विश्वस्तम् । अथ च सहागतकन्यां विशेषय अन्विति । अनुलक्षीकृत्य मार्गमागता प्राप्ता तया | प्रथमवयः कौमारवयरतस्मिन्वर्तमानया स्थित राजेति । राजकुले नृपकुले यः संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो मर्यादा क्या था तथा । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधि यावर्यमिति भावः । किंचिदिति । किंचिदीपदुपारूढमाथितं यौवनं तारुण्यं यया सा तया । श अक्रगोप एवं शक्रगोषकः | स्वार्थ कः | आरक्तः प्रावृदूकीटस्तद्वदालोहितो रक्तो रागो यस्मिन्नेता सकेन बन्वेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यथा सा तया | अंकुशस्यातिरक्तत्वादुप्रमानं प्रदर्शयन सवालेति । गढ़ बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव | प्रत्यनदलिता तत्कालमर्दि मनःशिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्य तस्य प्रभा कान्तिस्तस्याः स्नसेन भवनं गृहमापूरयन्त्या परिपूर्ण कुर्वत्या । केनेव | अमृतरसस्य या नदी तस्याः पूरेणेव | राहुः सें ग्रहस्ते से क्षणं माद्ययं तस्म जनमण्डलं चन्द्रविम्वपाप । 1 पूर्वभागः । १९३ प्रेङ्खितनखमयूखच्छलेन धाराभिरिव लावण्यरसमनवरतं क्षरन्त्या, दिङ्मुखविसर्पिणि हारलता- नां रश्मिजाले निमग्नशरीरतया क्षीरसागरोन्मग्नवदनये व लक्ष्म्या, बहलताम्चूलकृ॑ष्णिकान्धका- रिताधरलेखावृत्तुङ्गनासिकया, विकसितपुण्डरीकलोचनया मणिकुण्डलमर्केरपत्रभङ्ग- कोटिकिरणातपाइतकंपोलतया सकर्णपड़वमिव मुखमुद्वहन्त्या, पर्युषितधूसर चन्दनरसतिलका- लंकृतललाटपट्टया मुक्ताफलप्रायालंकारया राधेयराज्यलक्ष्म्येबोपपादिताङ्गरागया, नैववनलेख- येव कोमलतनुलतया, त्रथ्येव सुप्रतिष्ठितचरणया, मखशालयेव वेदिमध्यया, मेरुवनलतयेव क- नकपत्रालंकृतया महानुभावाकारयानुगम्यमानं कैन्यया कैलासनामानं कच्चुकिन मायान्तमप- श्यत् । स कृतप्रणामः समुपसृत्य क्षितितलनिहित दक्षिण करो विज्ञापयामास - ' कुमार, महादेवी विलासवती समाज्ञापयति- 'इयं खलु कन्यका महाराजेन पूर्व कुलूतराजधानीमवजित्य कुलूते- श्वरदुहिता पत्रलेखाभिधाना वालिकासती वन्दीजनेन सहानीयान्तःपुर परिचारिकामध्यमुप- - रौ स्तनौ यस्याः सातया | मन्दमिति | मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवलया विशेष इत- स्ततश्चालनं तेन प्रेङ्खिता धृता ये नखमयूखा नखरदीप्तयस्तेषां छलेन मिणानवरतं निरन्तरं लावण्यरसं तारु- ण्यरसं वाराभिः क्षरन्त्येव । दिगिति | दिङ्मुखविसर्पिण्यो दिङ्मुखप्रसरशीला या हारलतास्तासां रश्मिजाले कान्तिसमूहे निमग्नं त्रुडितं यच्छरीरं तस्य भावस्तत्ता तथा क्षीरसागरात दुग्धाम्भोघेरुन्मनं वदनं यस्या एवंविधया लक्ष्म्येव । बहलेति । बहलो निविडो यस्ताम्बूलस्तस्य कृष्णिका श्यामता तयान्धकारितान्धकार इवाचरिताधरलेखा दन्तच्छदरेखा यस्याः सा तया । समेति । समाविषमा, सुवृत्ता वर्तुला, तुनोच्चा नासिका नासा यस्याः सा तया | विकेति । विकसितं यत्पुण्डरीकं तद्वोचने यस्याः सा तथा । मणीति । मणिकुण्डलयो रत्नभूषणयोर्मकरपत्रभङ्गः कोटीरपत्रेषु मकराकृतिस्तस्याः किरणानामातपः प्रकाशस्त- स्याहतं प्रतिबिम्बितं ययोरेवंविधकपोलौ तस्य भावस्तत्ता तया | सह कर्णपल्लवेन श्रोत्रावतंसेन वर्तमानं मुख- मिवोद्वहन्त्या धारयन्त्या | पर्युषीति । पर्युषितो गतदिनोद्भवोऽतएव धूसरो यश्चन्दनरसस्तस्य तिलकेनाल- कृतं भूषितं ललाटपट्टं यस्याः सा तया | मुक्तेति | मुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंविधा अलंकारा यस्याः सा तया । राधेयेति । राधेयः कर्णस्तस्य या राज्यलक्ष्मीराधिपत्यश्रीस्तयेव । उभयं विशिनष्टि – उपेति । उपपादितो विहितोऽङ्गरागो यया | पक्षेऽङ्गनाम्रो देशस्य रागः प्रीतिः | नवा प्रत्यग्रा या वनलेखारण्य श्रेणिस्तये | उभयं विशेषयन्नाह – कोमलेति । कोमला सुकुमारा तनुलता शरीरलता यस्याः सा तया । पक्षे कोमलास्तनवो लता व्रतयो यस्याम् | त्रयी वेदत्रयी तयेव | सुप्रतीति | सुप्रति- ष्ठिताः शोभनतया स्थापिताश्चरणाः पादा यया सा तया । पक्षे सुप्रतिष्ठिताः सर्वत्र प्रसिद्धाश्चरणाः शाखाः पदानि यस्याः सा तया । मखेति । मखो यज्ञस्तरय शालयेव । उभयोः साम्यमाह — वेदीति | वेदिवन्मध्यं यस्याः सा तया । तनुमध्येत्यर्थः । पक्षे वेदिः परिष्कृता भूमिर्मध्ये यस्याः | मेरुर्मन्दरस्तस्य या वनलता तयेव । कनकपत्रैः कर्णाभरणैरलंकृतया भूषितया | पक्षे कनकः नागकेसरश्चम्पको वा तस्य पत्राणि दलानि । 'कन को धत्तरे च के का' इत्यनेकार्थ: महा नभावो महत्म्यं न आकार कादम्बरी नथा विगतनाथा राजदुहितेति च समुपजातस्नेहया दुहितृनिर्विशेषमियन्तं कालमुप- संबधिंता च। तदिय मिदानीमुचिता भवतस्ताम्बूलकरैङ्कवाहिनीति कृत्वा मया प्रेषिता । स्वामायुमता परिजनसामान्यदृष्टिना भवितव्यम् | बालेव लालनीया | स्वचित्तवृत्तिरिव पागलेभ्यो निवारणीवा । शिप्येव व्या | सुहृदिव सर्ववित्रम्भेष्वभ्यन्तरीकरणीया दीर्घकाल- हिनया स्वमुनायामिव हृदयमस्यामस्ति मे । महाभिजनराजवंशप्रसूता चाहतीयमेवं- त्रियानि कर्माणि । नियतं स्वयमेवेय मंतिविनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति वडमनिचिरकालोपचिता वलवती मे प्रेमप्रवृत्तिरस्याम् | अविदितशीलचास्याः कुमार इति 1 | सर्वथा तथा कल्याणिना प्रयतितव्यं यथेयमतिचिरमुचिता परिचारिका ते भवति' यभिषा घिरतवचसि कैलासे कृताभिजातप्रणामां पत्रलेखामनिमिषलोचनं सुचिरमालो- अपचन्द्रापीड: 'यथाज्ञापयत्यम्बा' एवमुक्त्वा कचुकिनं प्रेषयामास | पत्रलेखा तु ततःप्रभृति मितव समुपजातसेवारसा न दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न कुतस्य छायेव राजसूनोः पार्श्व मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रति- अनुपनीता प्रापिता सती सा मया विगतनाथा राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यां नया सा पत्रलेखा दुहितृनिर्विशेपं दुहिता पुत्री तस्याः सकाशान्निगतो विशेषोऽस्यां यथा स्यात्तथे- पर्यन्तमुपलालिता पालिता संवर्धिता च वृद्धिं प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रत - मुक्त गोग्या भवनस्तव ताम्बूलस्य करङ्कः स्थगी तद्वाहिनीति कृत्वा मया प्रेषिता । नचेति । नामामायुष्मता भवता परिजने परिच्छदे सामान्या सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च म् । बाब बालिकेव लालतीया पालनीया | स्वस्य चित्तवृत्तिर्मनोवृत्तिस्तद्वदिव चापलेभ्योऽनवस्थि- वर्तनीया शिष्या शिष्यिणी सेवं द्रष्टव्या विलोकनीया | सुहृदिव मित्रमित्र सर्वविश्रम्भेषु भ्यन्तरा मध्यवर्तिनी करणीया कार्या । दीर्घकालेन संवर्धितोद्ध प्राप्तो यः स्नेहः प्री- ना तथा स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति । महानभिजनः कुलं वो राजवंशस्तत्र प्रसूतोत्पन्नैवंविधानि कर्माणि ताम्बूलकरडधारणप्रभृतीनीयमेवाती योग्या | नियतमिति | नियतं निश्चितमियं स्वयमेवातिविनीततयातिविनयवत्तया कतिपयैरेव कियद्भिरेव दिवसेर्घसेः यिष्यति स्ववशीकरिष्यति । केवलं परमस्यामतिचिरकालेन भूयसानेहसोपचिता पुष्टि प्राप्ता तिः प्रवृत्तिः । अस्या अविदि मज्ञा शीलं येनैवंविधः कुमार इति संदिश्यते पूर्वभागः । १९५ क्षणमुपचीयमाना महती प्रीतिरासीत् | अभ्यधिकं च प्रतिदिनमस्य प्रसादमकरोत् । आत्म- हृदयाव्यतिरिक्तामिव चैनां सर्वविश्रम्भेष्वमन्यत । एवं समतिक्रामत्सु दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतीहारानुपक- रणसंभार संग्रहार्थमादिदेश | समुपस्थितयौवराज्याभिषेकं च तं कदाचिदर्शनार्थमागतमारू- ढविनयमपि विनीततर मिच्छशुकनासः सविस्तरमुवाच -- 'तात चन्द्रापीड, विदितवेदित- व्यस्याधीत सर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति | केवलं च निसर्गत एवाभानुभेद्य मरलालो- कोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीम- दः । कष्टमनञ्जनवर्तिसाध्यम परमैश्वर्य तिमिरान्धत्वम् | अशिशिरोपचारहार्योऽर्तितीव्रो दर्पदा- हज्वरोष्मा | सततर्ममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । नित्यमस्नानशौचवध्यो राग- मलावलेपः । अजसमक्षपावसानप्रबोधा बोरा च राज्यसुखसंनिपातनिद्रा भवतीति विस्तरेणा- दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धिं प्राप्यमाणा महती प्रीतिर्महान्स्नेह आ सीदभूत् । अस्य प्रतिदिनं प्रत्यहमभ्यधिकमधिकाधिकं प्रसादं सद्वस्तुप्रत्यर्पणरूपमकरोत् । सर्ववियम्भेषु समग्र- विश्वासस्थलेष्वेनां पत्रलेखामात्महृदयादव्यतिरिक्तामिव स्वस्वान्तादभिन्नामिवामन्यत ज्ञातवान् | एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गच्छत्सु दिवसेषु राजा तारापीडश्चन्द्रापीडस्य यौवराज्ये योऽभि षेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभार: समूहस्तस्य संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति | समुपस्थितः संजातो यौवराज्याभिषेको यस्य स तम् । कदाचित्कस्मिंश्चित्समये दर्शनार्थमवलोकनार्थमागतं प्राप्तमारूडविनयमपि संप्राप्तविनयमपि | किंचि निगूडाभिप्रायः । विनीततरं विनम्नतरमिच्छन्वाञ्छञ्शुकनासः सविस्तरं सव्यासमुवाचाव्रवीत् । तदेवाह - तातेति संवोधनम् । हे पुत्र चन्द्रापीड ते तवाल्पमपि स्तोकमप्युपदेष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह - अधीतेति । अवीतानि पठितानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः । अवीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्यं शास्त्राभि- प्रायो येन तस्य | आशयमुद्घाटयति – केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्यच्छेद्यम् । अरनेति । न रत्नानां मणीनामालोकेनोच्छेद्यं दूरीकर्तुं योग्यम् | अप्रदीति । न प्रदीपप्रभया गृहमणि- कान्त्यापनेयं दूरीकरणीयम् । अतीति | अतिशयेन निरवधिकतया गहनमलब्धमध्यं यौवनं तारुण्यं ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामे- नोपशमो यस्य सः । अयं भावः - परिणामेनोपशम ओपथ्यादिषु प्रसिद्ध विपरीतमत्र वयःपरिणामेऽपि नोपशमः । दारुणो भयावहः । कटं दुःखरूपमपरं तृतीयमैश्वर्यमेव तिमिरमन्धकारं तेनान्वत्वं गताक्षत्वम् । अन अनेति । अञ्जनवतिर्विडालादिवसाञ्जनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् – 'अन्धकारे महाघोरे रात्रौ पठति पुस्तकम्' इति पदं वाजनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशिशिरेति । न शिशिरैः शीतलॆरु चारैश्चन्दनादि महर्य: परिहर्तं य ग्यः अत्यन् मतिशयेन तीव्रः कठिनो दर्पोऽभि- 1 कादम्बरी । नौवनारम्भे च निधीनसे । गर्भेश्वरत्वमभिनवयौवनत्व मप्रतिमरूपत्वममानुपशक्तित्वं चेति महतीयं सन्चनर्धपरंपरा सर्वा । अविनयानामे कै कमप्येषामायतनम्, किमुत समवायः । प्रायः शास्त्रजलप्रक्षालन निर्मलापि कालुष्यमुपयाति । बुद्धिः अनु - धवलापि सैरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समु- इनरजो भ्रान्तिरैतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च सनवदुरन्तेयमुपभोगमृगतृष्णिका नवयौवनकपायितात्मनश्च सलिलानीव ता- व्ये विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दि- ओह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति भाजनान्युप- देशानाम् | अपगतमले हि मनसि स्फटिकमणाविव रजनिकरंगभस्तयो विशन्ति सुखेनो- पदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यर 1 4 घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनिपातः संघातः स एव निद्रा प्रमीला भवतीति रेण वारंवारमभिधीयसे | वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थपरंपरां प्रदर्शयन्नाह --- गर्भेश्वरेति । नवर बाल्यावधिकमीश्वरत्वम् अभिनवयौवनत्वं सर्वाधिकं तारुण्यम, अप्रतिमं प्रतिनिधिशून्यं रूपं सीम अमानुपशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्य यस्मिंस्तस्य भावस्तत्त्वम् । ः समुच्चयार्धः । इति समाप्तौ | खलु निश्चयेन । इयं महती गरीयसी सर्वा सममानर्थपरंपरा कष्टपरंपरा | एका पानामैकैकमप्यविनयानां दुर्बुद्धीनामायतनमास्थानम्, किमुत समवायः । एतेषां समुदायस्य दुर्बुद्धिज शकत्ये किं पुनर्भण्यते । तदुक्तम्- 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं पुनस्तचतुष्ट- नम' : अव यौवनस्यापि दुर्बुद्धिजनकत्वं प्रदर्शयन्नाह - यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे प्रायो बाहुल्येन मेव जले पानीयं तेन प्रक्षालनं तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः कालुष्यं कोयमुपयाति प्राप्नोति । अन्विति । अनुज्झिता परित्यक्ता धवलता वेतता ययैवंविधापि यूनां तरुणानां दो सगगवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया स्वेच्छया यौवनसमये तारुण्य- - प्रकृतिः पुरुषं दरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थ उपमानमाह - शुष्कमिति । वायूनां समूह वाल्या बातकलिको पत्रं यथा पहरति । उभयोः साम्यमाह - समुद्भूतेति । समुद्भूता रजोगुणेन तो यस्याम्। पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येच करणान्येव हरिणाः कुरङ्गास्तेषां हारिणी हरणशीलतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णिका मरुमरीचिकेयं सततं निरन्तरम् | सुखाभिमा- वोत्पादनादुरन्ता दुःखावसाना | नवेति । नवयौवनेन प्रत्यप्रतारुण्येन कषायितं विपरिवर्तित मात्मान्तःकरणं य- पुरुषम्यास्वाद्यमानानि तान्येव विषय स्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति | मधुराण्येव अन्तर्गत्यर्थः । अत्रैव दृष्टान्तमाह - सलिलेति । यथा कषायद्रव्येण हरीतक्यादिना मधुराण्यपि जलानि म सुः | 'आत्मानः' इति प्रामादिकः पाठः | विषयेषु सक्चन्द नव निता दिष्वत्यासङ्गोऽत्यासक्तिः पुरुष- सन्मानं नाशयति । क इव । दिओहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह - उन्मार्ग इति । उन्मार्गोपूर्वभागः । १९७ इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति । हेरत्यैतिमलिनम- न्धकारमिव दोपजातं प्रदोपसमय निशाकर इव गुरूपदेशः प्रशमहेतुर्वर्यः परिणाम इव पलि- तरूपेण शिरसिजजालममलीकुर्वन्गुणरूपेण तदेव परिणमयति । अयमेव चानास्वादित वि षयरसस्य ते काल उपदेशस्य | कुँसुमशरशर मँहारजर्जरिते हि हृदि जलमिव गलत्युपदि- ष्टम् | अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं चाविनयस्य | चन्दनप्रभ॑वो न दहति किम- नलः । किं वा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा | गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजात पलिता दिवैरूप्यमजरं वृद्धत्वम्, अनारोपित मेदोदोषं गुरूकरणम्, असुवर्णविरेचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, . त्यर्थः । अत्रार्थेऽनुभवसिद्धं दृष्टान्त माह- सलिलेति । यथा सलिलं पानीयमतिस्वच्छमपि कर्णगतं महाव्य- थाजनकं स्यात् । दोषाभावे वाह - इतरस्य वधिकतर माननशोभासमुदयमुपजनयति विदधाति । क इव । शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति लोक- रीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकार मिव तिमिरमिव हरति दूरीकरोति । क इच प्रदो- पसमयनिशाकर इव यामिनीमुखचन्द्रोदय इव | प्रकारान्तरेणाह- प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रहस्त- द्धेतुर्गुरूपदेशः शिरसिजजालं शिरोरुहभारममलीकुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं नयति । क इव | व यःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिरसिजजालं केशसमूहं पलितरूपेणाम ली कुर्वरतदेव शिरसिज जालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेनेत्यत आह – अथमिति । अयमेव नापरस्ते तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शयन्नाह - अनास्वादीति । न विद्यत आस्वादोऽनु- भवो यस्यैवंविधो विषयरसो यस्य तथा तस्य | आस्वादित विषयस्य तूपदेशो निरर्थकः स्यादित्याह- कुसुमेति । हि निश्चितम् । कुसुमशरः कंदर्पस्तस्य शरा वाणास्तेषां प्रहारा अभिघातास्तैर्जर्जरिते शिथिलीभूते हृद्युपदिष्टमुपदे- शविषयीकृतं जलमिच गलति क्षरति विनश्यति । निरर्थकं भवतीत्यर्थः । दोषान्तरमाह - अकारणं चेति । उपशमादिकार्यजनकं न भवतीत्यर्थः । ननु मदनशरप्रहारजर्जरितहृदयस्योपदेशाभावेऽप्युपदेशकार्य प्रशमादिकं सर्वमन्वयो वंशः, श्रुतं च शास्त्रम्, ताभ्यामेव भविष्यतीत्याशयेनाह - दुष्प्रकृतेरिति । दुष्प्रकृतेर्दुरात्मनस्ता- दृशहृदयस्यान्वयः श्रुतं चाविनयस्य हेतोर्भवति । न तु विनयायेत्यर्थः । ननु सुवंशजस्य कथमविनये प्रवृत्तिरि त्यत आह - चन्दनेति । चन्दनं मलयजं तस्मात्प्रभवो ययैवभूतोऽनलो वह्निः किं न दहति न भस्मीक- रोति। परस्परसंघर्पदोषे सति चन्दनात्समुत्थितोऽग्निर्दहत्येवेति । ननु प्रशम हेतुभूताच्छुतात्कथमविनयोत्पत्ति- रित्यत आह - किं वेति । प्रशमहेतुनापि वारिणा किं वडवानलो वाडवाग्निस्तोयधेः प्रादुर्भवति, सर्वलोकवि- नाशाय सर्वदा महासमुद्रे तिष्ठति, यस्य वडवामुख इति प्रसिद्धिः । न प्रचण्डतरीभवति प्रचलतरो न स्यात् । अथ प्रकारान्तरेण गुरुवचनमाहात्म्यं वर्णयन्नाह - गुर्विति । नामेति कोमलामन्त्रणे | गुरूणां हिताहित पहिरोपदेषणासप्रदेश: शिक्षा पण म) अजलं जलव्यतिरेप: । की। अखिलः . १९८ कादम्बरी | । नोद्वेगकरः प्रजागरः । विशेषेण राज्ञाम् | विरला हि तेषामुपदेष्टारः | प्रतिशब्दक ईव राज- यचनमनुगच्छति जनो भयात् । उद्दामदपश्च पृथुस्थगितश्रवणविवराञ्चोपैदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून् । अहंकारदाहज्वरमूर्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादका- रीणि धनानि, राज्यविर्षंविकारतन्द्राप्रदा रॉजलक्ष्मीः | आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि खङ्गमण्डलोत्पलवन विश्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजा- तपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसञ्चञ्चलताम्, कालकूटान्मोहन- शक्तिम्, मदिराया मदम्, कौस्तुभमणेष्टुर्यम्, इत्येतानि सहवास परिचयवशाद्विरह विनोद १० उद्योतः । न उद्वेगकरो न संतापजनकः प्रजागरो जागरणम् | केवलं तत्रैव नायमुपदेश इत्यत आह - विशेषेणेति । राज्ञां भूभुजामयमुपदेशो विशेषेणाधिक्येन प्रदातव्य इति भावः । राज्ञामनेक उपदेष्टारः किं तवोपदेशेनेत्यत आह — विरलेति | हि निश्चितम् । तेषां राज्ञामुपदेष्टार उपदेशदातारो विरलाः स्तोकः । यतो राज्ञामुपदेशसमर्थोऽत्युत्कृष्टो विवक्षितोऽस्मदादिः, न त्वन्यो जनः । तदेव प्रदर्शयन्नाह – प्रतिशब्दक इवेति । जनो लोको भयाद्वीते राजवचनं नृपवचोऽनुगच्छति नृपवचनानुगो भवति । न तु प्रत्युत्तरं दातुं समर्थ इति भावः । क इव । प्रतिशब्दक इव प्रतिध्वनिरिव | यथा सोऽपि मूलशब्दसाम्येनानुगच्छति । केषांचिदुपदेशश्रवणमेव नास्तीयत आह – उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषां ते च । पृथु यथा स्यात्तथा स्थगितान्या- च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उ पदिश्यमानमपि कथ्यमानमपि हितोपदेशमिति न शृण्वन्ति नाकर्णयन्ति | कदाचिच्छृण्वन्तोऽप्या कर्णयन्तो- ऽपि गजो हस्ती तस्य यनिमीलितं नेत्रसंकोच स्तद्वन्निमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदा- यिनः शिक्षाकथकान्गुरून्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी राजप्रकृती राज्ञां स्वभावो विहला व्याकुला | अहमिति । अहंकार एव दाहज्वरस्तीव्र- तापस्तद्धेतुका या मूर्च्छा मोहस्तयान्धकारितान्धकार इवाचरिता | वनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह – अ लीकेति । अलीकोऽवास्तवो योऽभिमानोऽहकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्र- व्याणि | राज्यमिति । राज्यमेव विपं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राज्यश्रीः। नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह – आलोकयन्विति कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यै- वंभूतस्त्वं तावदादौ लक्ष्मीमेव प्रथममालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति | हि निश्चितम् इयं प्रत्यक्षोपलम्यमाना खज्ञानां कौक्षयकाणां यन्मण्डलं संघातस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र विश्रमोऽव- स्थितिस्तस्मिंश्चञ्चलत्वसाम्यामरी मधुकरी लक्ष्मीः | पुनर्दोषान्तरं प्रदर्शयन्नाह — क्षीरेति । यदा कश्चिदें- शान्तरं गन्तुमीहते तदासौ च सहवासिस्मृतिहेतोस्तदीयं किंचिद्वस्वादायैव गच्छति, तथेयमपि सहवासज- नितो यः प चयः संवन्धविशेषता हासिरिज तादीनि वस्नग्रही त्रैवादायै क्ष ग पूर्वभागः । चिह्नानि गृहीत्वैवोता । न ह्येवंविधमपरिचितमिह् जगति किंचिदस्ति यथेयमनार्या । लन्धापि खलु दुःखेन परिपालयते । दृढैगुणसंदान निस्पन्दीकृतापि नश्यति । उद्दामदर्षभट- सहस्रोल्लासितासिलतापञ्जरविवृताव्यपक्रामति | मदजलदुर्दिनान्धकारगजँघटितघनघंटाप- रिपालितापि प्रपलायते । न परिचयं रक्षति । नाभिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमार्णयति । न धर्ममनु- रुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । नाचारं पालयति । न सत्यमनु॑षु - ध्यते । न लक्षणं प्रमाणीकरोति । गैन्धर्वनगरलेखेव पश्यत एव नश्यति । अद्याप्यारूढम- न्दर परिवर्तावर्तभ्रान्तिजनित संस्कारेव परिभ्रमैति । कमलिनीसंचरणव्यतिकरलग्ननलिनना- लॅकण्टकेव न केचिदपि निर्भरमाबध्नाति पदम् । अतिप्रयत्नविवृतापि परमेश्वरगृहेषु विविध- गन्धगजगण्डमधुपानमत्तेव परिस्खलति । पारुष्यमिवोपशिक्षितुम सिधारासु निवसति । वि त्सहितस्यापि राज्ञो निन्दां कुर्वन्नाह -- नहीति | इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति यथेयमनार्या श्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लव्यापि महता कष्टेन प्राप्तापि दुःखेन खलु परि पाल्यते परिपालनविपयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तलक्षणं यत्संदानं वन्धनं तेन निस्पन्दीकृतापि निश्च- लीकृतापि नश्यति प्रपलायते । उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषामेवंभूता ये भटा योद्धारस्तेषां सहस्रं तेन उल्लासिता ऊर्ध्वंकृता या असिलतास्ता एव पञ्जरं तत्र विवापि स्थापिताप्यपक्रामत्यपसरति । मदेति । मदजलं दानवारि तदेव श्यामत्वसाधर्म्याहुर्दिनान्धकारस्त युक्ता ये गजा हस्तिनस्तैर्घटिता निष्पादिता या घना निबिडा घटा समूहस्तया परिपालितापि रक्षितापि प्रपलायते पलायनं करोति । नेति । परिचयं संस्तवं न रक्षति न पालयति । नेति । अभिजनं कुलं नेक्षते नावलोकयति । नेति । रूपं सौंदर्य न आलोकयत अवलो- कयति । नेति । कुलक्रमं कुलपरिपाटीं नानुवर्तते नानुगच्छति । नेति । शीलमाचारं न पश्यति नावलोकयति । नेति । वैदग्ध्यं पाण्डित्यं न गणयति न विचारयति । नेति । श्रुतं शास्त्रं नाकर्णयति न शृणोति । नेति । धर्मं वृषं नानुरुध्यते धर्मानुरोधेनैव न प्रवर्तते । अधर्मवतामपि गृहे तदर्शनात् । नेति । त्यागं दानं प्रति नाद्रि- यते नादरं करोति । कृपणसमन्यपि दर्शनात् । नेति । विशेषज्ञतां विशेषेण सर्वार्थवेदितां न विचारयति न विचारणां करोति । यत एव विद्वांसो दरिद्रोपद्रुताः स्युरिति प्रसिद्धिः | नेति । आचारं शिष्टानुचरितं मार्ग न पालयति न रक्षति । लक्ष्मीवतोऽपि प्रायः शिष्टाचरणदर्शनात् । नेति । सलमवितथं नानुबुध्यते न जानाति । असत्यवतोऽपि गृहे बाहुल्येन दर्शनात् । नेति । लक्षणं मपीतिलकादि सामुद्रिकशास्त्रप्रतिपादितं न प्रमाणीकरोति । लक्षण सत्त्वेऽपि तस्या अभावदर्शनातू | गन्धर्वैति । गन्धर्वनगरलेखा हरिश्चन्द्रपुरीति यस्याः प्रसिद्धिः । असद्वस्तुत्रमो वा तद्वदेव पश्यत एवावलोकयत एव पुरुषस्य नश्यति विनश्यति । अद्यापीति | अद्यापि इदानीमप्याड प्राप्तो यो मन्दरेण मेरुणा परिवर्तः परिभ्रमस्तजनितो य 1 । जनित संकरो वे s २०० कादम्बरी । १ श्वरूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम्, अप्रत्ययबहुला च दिवसान्तकमलमिव समुप चितमूलदण्डकोशमण्डलमपि मुञ्चति भूभुजम् लतेव विटपकानध्यारोहति | गङ्गेच वसुज- नन्यपि तरंगवुद्बुदचञ्चला, दिवसकरगतिरिव प्रकटितविविधसंक्रान्तिः, पातालगुहेव तमोत्र- हुला, हिँडेम्बेव भीमसाहसैकहार्य हृदया, प्रावृडिवाचिरयुतिकारिणी, दुष्टपिशाचीव दर्शिताने- कपुरुषोच्छ्राया स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीत मीर्ण्ययेव नालिङ्गति । जनं गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्त्वममङ्गलमित्र न बहु मन्यते | सुजनमनिमित्त मिवँ न पश्यति । अभिजातमहिमित्र लङ्घयति । शूरं कण्टकमित्र परिहरति । दातारं दु: प्रमिव न स्मरति | विनीतं पातकिनमिव नोपसर्पति । मनस्विनमुन्मत्तमिवोपहसति । । ': स्व. न्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं भवतु परं साधुगृहेष्वपरिस्खलिता कुतो न तिष्ठतीत्यत आह -- पारुष्यमिति । पारुण्यं क्रूरत्वमिवो पशिक्षितुमभ्य सितुम सिधारासु खद्गधारासु निवसति निवासं करोति । ययासिधारासु क्रौर्य शिक्षणं कृतं सा क्रूरा साधुगृहेषु कथं तिष्टतीति भावः । विश्वं प्रविष्टं यस्मिन्रूपे तत् । अथवा विश्वेन प्यते निरूप्यते यद्रूपं तद्विश्वरूपं तस्य भावस्तत्त्वं तदिव ग्रहीतुं नारायणमूर्ति जनार्दनशरीर- माश्रिताधिगता | अप्रत्ययेति । अप्रत्ययोऽविश्वासो बहुलो यस्यामेवंभूता सती । दिवसान्ते यथा कमलं स्वाश्रयं मुञ्चति तथा स्वाश्रयीभूतं भूभुजमपि । तत्रोभयोः साम्यमाह - समीति | सम्यक्प्रकारेणोपचिता- नि वृद्धिं प्राप्तानि । अथ च समुपचितं वर्धमानं मूलं मित्रादिमूलकन्दः, दण्डो नालम्, कोशः कमलाभ्य- न्तरम्, मण्डलं पारिमाण्डल्यम्, एतानि यस्येति विग्रहः | दण्डः करः, कोशो भाण्डागारः, मण्डलं देशो यस्य | 'मण्डलं द्वादशराजकम्' इत्येकस्य । 'विजिगीषुरुदासीनो मध्यमश्चेति राजकम् | गुणानां विषयं वृद्धा जगुः प्र कृतिमण्डलम् | पाणिराकन्द आसार:' इत्यपि | 'तदेव शकमिलादिभेदाद्वादश इष्यते । मण्डलं द्वाद- शराजकम्' इत्यन्ये । लता वही सेव विटा भाण्डादयस्तान्पान्तीति विटपाः | विटपा एव विटपकाः | स्वार्थे कप्रत्ययः । पक्षे विटपा वृक्षाः | विटपानध्यारोहव्याश्रयणं करोति । गङ्गा स्वर्धुनी सेव वसु द्रव्यं तजनन्यपि तरंगा भङ्गाः बुद्बुदः स्थासकस्तद्वच्चञ्चला चपला | पक्षे वसोर्गीष्मस्य तरंगबुहुदाभ्यां चाञ्चल्यवती च । दिवसकरः सूर्यस्तस्य या गतिर्गमनं सेव प्रकटिताविष्कृता विविधानेकप्रकारा संक्रान्तिर्वस्तुनेच्छासंबन्धों यया सा | पक्षे राशिषु सूर्यसंवन्धः । पातालं वडवामुखं तस्य गुहा कन्दरा सेव तमोगुणस्तेन वहुला दृढा | पक्षे तमो- इन्धकारः हिडम्बेव घटोत्कचप्रसूरिव भीमसाह सेनाति कठिनकर्मणैकमद्वितीयं हार्यं हृदयं यस्याः । पक्षे भीमस्य वृकोदरस्य यः साहसगुण: । प्रावृडिति | प्रावृवर्षाकाल: सेवाचिरा खल्पकालीना या युतिः प्रकाशस्त- त्कारिणी । पक्षेऽचिरद्युतिर्विद्युत् । दुष्टेति । दुष्टा क्रूरा या पिशाची राक्षसी सेव दर्शितः प्रकटीकृतोऽनेक पुरुषाणामुच्छ्रायोऽभ्युन्नतिर्थयासा | पक्ष ऊर्धीकृतभुजपाणिनरमानं पुरुषः | अनेक पुरुषाणामुच्छ्राय उच्चता । एवंभूता लक्ष्मीः स्वल्पसत्त्वमल्प साहसं नरमुन्मत्तीकरोत्युन्मत्ततां नयति । सरस्वतीति । सरस्वती भारती पूर्वभागः । २०१ । परविरुद्धं चेन्द्रजालमिव दर्शयन्ती प्रकटयति जगति निजं चरितम् । तथाहि | संततमू- णमुपजनयन्त्यपि जाड्यमुपजनयति | उन्नतिमादधानापि नीचस्वभावता माविष्करोति । रौंशिसंभवापि तृष्णां संवर्धयति । ईश्वरतां दधानाप्य शिवप्रकृतित्वमातनोति । बलोपचय- रन्त्यपि लघिमानमापादयति | अमृतसहोदरापि कैटुकविपाका, विग्रहवत्यप्य प्रत्यक्षदर्श पुरुषोत्तमरतापि खलजनप्रिया, रेणुमयीव स्वच्छमपि कलुषीकरोति । यथायथा चेयं ला दीप्यते तथातथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति । तथाहि । इयं र्धनवारिधारा तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रिय मृगाणाम्, परामर्शधूमलेखा सच्च- चित्राणाम्, विभ्रमशय्या मोहदीर्घनिद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्, नरोद्गतिः शास्त्रदृष्टीनाम्, पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, भूमिर्विषयमधूनाम्, संगीतशाला भ्रूविकार नाट्यानाम्, आवासदी दोषाशीविषाणाम्, रविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकटयत्याविष्क । तदेव दर्शयति — तथाहीति | संततं निरन्तरमूष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्य- नयतीति विरोधः शब्दः । तत्परिहारस्तूष्माणं दर्पं शैयं जाड्यमित्यर्थात् | उन्नतिमादधानापि धारयन्त्यपि स्वभावतामाविष्करोतीति विरोधः । तत्परिहारस्तून्नति मुत्कर्षं नीचस्वभावोऽकर्तव्यं कर्मेत्यर्थात् | तोयराशिः स्तस्मात्संभवापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ग्य मित्यर्थात् | ईश्वरतां नाप्य शिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः । तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभ मित्य- । बलोपचयमाहरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्यसमूहं मानं कार्पण्यमित्यर्थात् | अमृतसहोदराप्यमृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति वि । तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् | विग्रहवत्यपि मूर्तिमत्यम्यप्रत्यक्षमगम्यं दर्शनं यस्या इति वि- । तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति वि । तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवं विधापि खलजनानां प्रिया वल्लभेत्यर्थात् | रेणुमयीव गुणमयीव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति । यथेति । यथायथेयं लक्ष्मीचपला चञ्चला ते दीप्ता भवति तथातथा केवलं दीपशिखेव कजलवन्मलिनं कश्मलं कर्मोद्वमत्युद्भिरति । दीपशिखापि ललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शयति-तथाहीति | तृष्णा लोभस्तलक्षणानां विषव- • संवर्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धि हेतुत्वेन साम्यम् | छेदयोग्यतया वयोः साम्यम् | व्याधेति । व्याधगीतिर्मृगवधाजीविगान मिन्द्रिय मृगाणामक्षहरिणानाम् । अत्र नाश- साम्याच्छ्रीगीत्योः साम्यम् | नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् | गानलव्धाश्च मृगा हन्यन्त इति सर्व द्वम् । सञ्च्चरितानि सदाचरणानि तान्येव चित्राणि तेषां परामर्श आचमनं तदर्थं या धूमलेखा धूमपङ्किः ।

कफनिवृत्त्यर्थं द्रव्यान्तरस्य धूम्रपानं कृत्वा पश्चात्स एवोदीर्यते तत्स्पर्शादेवालेख्यं विनश्यतीति भावः ।
A

उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम , अकालप्रावृड् गुणकलहंसकानाम् विसर्पणभूमिर्लो कापवादविस्फोटकानाम् , प्रस्तावना पटनाटकरय कदाआलकाकामकीरणः वध्यशाला साधु भावस्य राहुजिह्वा धर्मेन्दुमण्डलस्य । न मे त पश्यामि य५आ ह्यपीरचितयानया न निर्भरमुप आरढः , यो वा न विप्रलव्धः । नईयतमियमाआलंख्यगतापि चलति पु४ स्तकमय्यपीन्द्रजालमाच रति उत्कीर्णापि विप्रलभतेश्रुताप्यभिसंधत्त५ , आर्चीईनेततापि वञ्चयति । एवंविआआयापि चानया दुराचारया कथमपि दैववशेन पीराआऋर्हाता बिकृश वा भवन्ति राजानः रनर्वाविनाआआधिष्ठानता च गच्छन्ति । तथाहि । अभिपेकसमय एव च३ते,गं मङ्गलकल,_आजलैरिव प्रक्षाल्यते दाक्षिण्यम् अग्निकार्यधूमेनेव म८ आआत्,र्नाक्रियते हृदयम् पुरोहित,उ,श्शाग्रसमार्जर्नाभिरिवापह्वियते क्षान्तिः उष्णषिपट्टंवन्ध९नेवांच्छादृआते जराआआमनस्मरणगाआ_ , आत।आत्रगण्डलेनेवाप।साय० ते परलोकदर्शनम् चामरपवनैरिवापह्रियते ९।त्यवाआईदता वेत्रदण्डेरिवोत्ग्जार्योते गुणाः जयशव्दकलकलरवैरिव


वाराआर्थ दरो गुहा । उत्सारणेति । सत्,रुपाः शि४आस्तेपा व्यवद्दारा उआआचरणा,ई तेपामुत्राआरणं ,ऊर्राकरणं तद्धेतुका वेत्रत्ढता येत्रयी,ः । पुंआकात्टेति । आआणा आआत कत्ढहराआः कादम्वास्तेपामकालप्रा,,_समयो वाआआर्कालः । प्रावृआप हंसानश्यीन्त । इयं तु रार्वऽआणानाआतईनाशहतुआईरत्,ग्पत्,र्पस्तुप्रीआआआईद्धः । विसर्पणेतई । लोकेपु येऽपवादा त्त्वईरोधोक्तयस्त एब बिस्फोटकाः शि,रांद्गांआईण तोआं ,ई,आपंणभमीईर्वस्तरागस्थलम् प्रस्तावनेति । क यटनाट,स्य कंएतवनृत्यस्य प्राताव,आ प्रारम्०आ सृत्रागराआईआप्रवेशः । ,ंर्_दोती,केति । कामक,र्णो मदनाआजस्य कद,ईका रम्भा । र्वदृआआएति । राआपु०आआ,स शोभनाध्,पेराआयश्य वषशालाआमूनास्थानम् । राहुजिह्वेति । धर्मः
सदाशरः । ईर्मलराआम्याप्ंस आआवे,दुगण्दा,ं चन्द्री_यम्वं तरय राउज्जई,आ रंएआ,ईकेयरसना । नहीति । ,ई नीईश्च तम् तं पुरुग्ंन पश्याप्नीनावत्ढ,एआआआमई । यत्तत्९आएआई,र्।त्याआभीआंव०ंधांत्। यः पुम,आआईत्वईतयासंनीईहतया नईर्भरम आतईशयं नोआग्ग्,ढो नाआर्९,ष्टः । यो वा न ,ईआप्रलव्धो न च त्त्वईप्रता,ईनः । नईयतं,ईक्षितम् । इयं लक्ष्मीरालेख्यगता चित्रलिखिताआई,ग् ,ग्लातई न सिरा भ,ति । ७ंआंयेपा पिता, न्ग,यर्ताआतई बा । प्_गुस्त५कति । पुस्तकम,यीआआ ज्ञानम,यर्पाद्रजालवज्जालमाचरप्तई । उत्,ईऋआ॥एआंआ।५त । उआ» आआईआआआराप्युप्ंकीरईताआईप ओप्रलभते आईवप्रतारणां करोति । श्रुताप्यार्कार्णताःर्याभसंधत्ते संशयं करोआर्० । आईचन्तिताआपई वञ्चयत्तई वञ्चनां करोतई । आआवंत्त्वईधयाआईप पूर्बो क्तलक्षणलीक्षतयाप्यनया आश्रईया दुराचारयादु,आचरणयाकथमापई महता कष्टेन दंंबवशेन भाग्यवशेन पीगृर्ह्यता र्स्वाकृता राजानो आईआआक्लवा त्त्वईह्लला म,आईन्त । सर्बांगमा,ईनयानां दु,र्र्द्धानामीध,आनतामोधकरणतां च गच्छान्त ब्रामुबन्ति । चकारः रागुबयार्थः । तदेव दर्शयतईतधाहंंआति । आआएआपेकसमटगे राज्याआईभर्पंकक्षण ,बंएतेपांराज्ञां मङ्गलकलशजलंंआरईव क,आआआकुम्भाम्भोआराआ,ईव दाआईथ्_आपयमनु,रूतता प्र,आआल्यते धावनत्त्वईषर्याक्रियते । अग्नीति । आमेषेकानन्तरं होमस्म सद्भाबादर्ग्नात्युक्तग् । ,आआईआआकाआआर् होमा,ई तस्य धू_मेन हृदयं स्वान्तं मलिर्नाक्रियते । राज्ञाआईमात शेषः । पुरोहितेति । पुरोआईहतः पुरोधास्तस्य कुशाग्राआईण दर्भाग्राण्येव समार्ज,यो धहुकार्यस्ताभिआईरव

तिरस्क्रियन्ते साधुवादाः ध्वजपटपल्लवैरिव परामृश्यते यशः । तथी । केचिच्छ्रमवः शशिथिलशकुनिग्पुआलपुटचटुत्ठाभिः ग्?हशेतोन्मेपगु?र्तमनोहराभिर्मनीरूआजनगार्हईताभिः संपद्भि

प्रलेभ्यमाना धनत्लवलांभावत्ठेपविस्मृतजन्मानोऽ?थकदोपोपचितेन दोप्गा?जेव राआआआवेशेन वाधामानाः विविधविषयग्रासलालरौः पञ्चभिरप्यनेकग्प्तहस्रसंख्यैरिवेन्द्रियैरायास्यमानाः पुआकृत्तईच?लतया त्ठव्धदृ प्रग्?रेणैकेनापि शतसहमतागिवोपाआतेन मनसाकु?ईक्रियमाणा विह्वलतामुपयान्ति । ग्रहौईरव गृहृआन्ते भूतैरिवाभिभूयोते मज्रौईरवावेश्याते सत्त्वै रिवावष्टभ्यन्ते वायुनेव विडम्०एयब्ते पिशाचौरईव ग्रस्यन्ते मदनशरैर्मर्माहता इव मुखभङ्गसहस्राणि कुर्वते धनोर?गणा पच्यमाना इव विचेष्टन्५त आआआढप्रहाराहता इवाङ्गानि न धारयन्ति? कुलीरा इव तिय?क्पीरभ्रमीनेत अधर्मभग्नगतथः पङ्गव इव प९एर्ण संचार्यन्ते भृआआवादविपाकसंजातमुग्?रोगा इवातिकृच्छ्रेण जल्पन्ति सप्तच्छदतरव इव कुसुमरजोविकारैः पार्श्र्ववार्तिनां शिरःशूलमुत्पादयन्ति, आसन्नसृत्यव


कलकलरवाः कोलाहलशव्दास्तांईव राआधुवादाः ख्यातयीग्तरीआकयञ्तेन्या?एरयाते । ध्वज? ति । ध्वजा बेजयन्त्य स्तेषां पटा वस्त्राशीतेपांपाङ्गृवंंः प्रान्तंंआरईव यशः ः?एआक् ः परामृश्?आते परामर्शो लोपः स क्रियते । तदेव दर्शयाती तथाहीतई । कोईच्गेमनुआय्गः । श्र?म?ई । श्रमयशेन ?प्रयाराआआएआक्येन गिआईधलः लथोऽदृढः शकुनेर्भयूरस्य । उआहास्य वा पीक्षत्त्वईशेपस्य यो आआलः कण्ठस्तस्य आआत्पु?ं तद्व?आपलाभिः । मयूररय कग्ठः ?नमवशेन चात्यन्तं चाआलः ?आआ?र्त्तई तदुपमानम् खद्यो१आ इति । र??आआएतो ज्यो?ईआरीआगस्तस्य य उआमेपोऽवभारारूआद्वञ्मुहूर्त मनोहराआईभ?ई?त्तहाआरईर्णाभिः । मनस्वीति । मनोस्वजनाः एआई?डुतलोकास्तईर्गीर्हताआभईर्निआ?दताभिरेवंषईधाभिः संपद्भिः रामृद्धिभिः प्रलोंयमाना त्?आएआआं प्राःयमाणाः । धनेति । धनस्य द्रव्याय यो लवो लेशस्तस्म लामः प्राआआआस्ताःमा?आआएऽवलेपोऽहृंकारस्तेन त्त्वईस्मृतं आईवस्माणं प्राप्तं जञ्म रगेपां ते तथानेके दोपा दूषणानि तईरुप ओचतेन व्याप्तेन । रागावेशे?नति । राग इच्छारुग्थं ब तेषामावेशस्तमर्याभावस्तेन वाध्?आमाशः र्षा?ग्मानाः । केनेव दोषे?ई । दोष दुष्टं यदराग्रत्त्क्तं तेनेव । तत्राआई? रागो भबत्येबेतई साम्यम् विविध? ति । विचेधा येऽनेके त्त्वईषया गोचरास्त एव ग्रासा ?आडेरकास्तत्र त्?आलरौर्लम्षटई । आग्ञ्चगिरिति । पञ्चाभईरपि प्नाआआप्रामेतसं ख्यैरपि न्ग्?रा?ईआआरिआईप शतराह?ता त्य्क्षतामुपगतेन प्राआएआन उआनेकराहस्रसंख्ये?ई?ईद्रयई ः करणेरायास्यगनाः आगरई?ःक्लश्यमानाः । प्रकृतीनि । ?आ?त्राआ म्बभाबेन चःआलापलरतग्य भाबस्तत्ता तया लव्ः प्ररारोऽवकाशो येनै वंभूतेनंए?एन मनराआ आईन्ग्त्तेनाकुर्लाआईआकयमाणा आराह्वलतामुआईहपञ्जलतासपाआआई?त गधेछाञीत । ग्रेहरिति । ग्रहईः रानंए क्षरा?ईआर्भारईव गृह्यन्तेन ग्रहणरूआईपर्याआईक्रयाते । आ?र्ंप्ःंआः आईपशाचंं?ईबाभिभूयव्तं । मृ?आएति । मात्त्रा देवाआईधष्ठातृका स्तौरईवावेश्येते मन्त्रेणान्यत्राबेशः र्क्रयते । याआआ म्प्ःआमन्यत्र प्रवोयतंई राआएवारईव दुष्टप्राआईणभि?र्वावष्टभ्यन्ते हठेन गृह्यते । वायुनेव पवनेनेब आईवदम्व्यन्त इतस्ततो आईआआईक्षःयात आईआग्शाचंएआरईव राक्षरांएआईरव ग्रस्याते भक्ष्यञ्ते । मद?नति । मदनशरंं ः कामवाणंएर्मर्भसाल आहतास्ताआ?ईता इव गुखभाआसहूस्राण्यानर्नावेकृआईतसहस्राआणीआ इव बन्धुजनमपि नाभिजानन्ति उत्कम्पितलोचना इव तेजस्विनो नेक्षन्ते कालदष्टा इव महामन्नैरीप न प्रतिबुध्यन्५त जातुषाभरा?आआर्नाव रनोष्माणं न रनहन्ते दुष्टवारणा इव महामान स्तस्भनिश्चलीकृता न गृउह्णन्त्युपदेशम् ? र्तृ?णाविषमूआच छताः कनकमयमिव सर्वं पश्य?ईत इषव इव पानवार्धईततेक्ष्ण्याः पर५प्ररिता विनाशयीआएत त?रस्थितान्यापई फलानीव दण्डविक्षेपैर्महाकु७ लानि शातयन्तिअकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः श्मशानाग्नय इवातिराआद्रग्?तया तैएमिरिका इवादूरदशिआनः उपसृष्टा इव क्षुद्राधिष्ठितभवनाः श्रृ_यमाणा अपि प्रेतपटहा इवो५द्वजय।ईत चि?त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति अनु दिवसमापूर्यमाणाः पापेनेवाध्मातभूर्तयो भवन्तितदवस्थाश्च व्यसनशतसंख्यतामुपगता वल्भी-


आईर्वकारा आईवकृतयस्त५ः । ?आर्क्षं कुसुमरजोषीआकारेः पु?परागत्त्वईकृत्तईमिः । कुसुमं र्स्त्रारजो नेत्रे इत्यनेकार्थः । पार्ववीर्तनां रामी?स्थाआर्यनां शिरःशूलं मस्तकव्यथामुत्?आदयीत जनयीःत । सप्तषर्णकृसुमरजसः शिरःशूलो त्पादकत्वं बै?आके प्राआद्धम् । आसन्नेति । आसन्नः रार्मापवर्ता भृत्युर्येपां त आआवंत्त्वईधा इब बन्धुजनमपि स्वजनमापे नाभिजानञ्ति नोपलक्षया?ईत । उदिति । उत्प्राबल्येन कीआआतं धूतं लोचनं नेत्रं योगमेवं?ईधा इव तेर्जा?नः प्रतापवत पुरुषाआन्नईस्पृहान्नेक्षन्ते नावलोकयानीत । ?ग्क्षे तेजस्विनः सूर्या?ईकान् । कालदष्टेति । निआएआद्धकाले संध्या?ईख्?पे दष्टा भक्षिता । सपेणेत्तई शेषः । आआ_वं?ईधा इव महामन्त्रैर्जा?र्त्ढाप्रभृत्तईभिः आगङ्गुण्याआर्द आभराआगी न प्रत्तई?ध्प्रपे न प्रबोधं प्रामुबीत । जातुषेति । जातुषाभरणाआनई लाक्षानिष्पन्नभूखणा?आराब सो ध्माणं तेजस्विनं पुरुपं न राहते न मृध्याःईत । दुष्टेति । दुष्टवारणा इब मदोन्मत्तगजा इव महानत्युत्कृष्टो यो मानोऽहंकारस्ताछक्षणो यः ?आम्भः स्थूणा तेन निश्चर्लाकृताः स्तव्धतां प्रापिता रांत उ?आदेशं ओशक्षां न गृह्णीःत नाददते । गजपक्षे महमानं यस्यंएवंत्त्वईधो यः स्ताभ आलानस्तघ्भस्तेन आनश्चर्त्ढाकृता नद्धाः सन्त उप देशं ह्वास्तषकबाक्यं न गृह्ण?ईत । आआबगणयव्तीत्यर्थः । तृष्णेति । तृष्णैब विषं गरलं तेन मूआध्ऽइर्ता प्राञ्ताः कनक्कमयं सुवर्णमयमईब रार्ब पश्यति विलोकयीःत । इषव इआ।५त आपानं मधुपानं ?ईशानर्घाआणं च ताभ्या वाधईर्तं तेक्ष्ं?यं मदक्रंएआ?आर् प्रहारशत्त्क्तिञ्च रगेपामेबंबिधा इषव द्दब बाणा इब ?आरोऽएयो मन्त्री च ताम्यां प्रोरेत नोआदईता विनाशर्याआएत आवेनाशं जनप्रानीत । द?हो याआर्भागधेयञ्च तयोआबईर्क्षे?आः प्रहारा दुआदईर्नानि च तैर्दूरां स्यितान्यापे दीबष्ठदेशबर्तान्याआगी फलार्नाब रास्यार्नाब मह?लानि महाआभजनानि शातयन्ति पीडय?ईत पातयन्?आप च । अकालेति । मनोहराआईभ्चत्तहा?ईण्य आकृतय आकारा येषामेवंविधा अपि राजानो लोक आवनाशहेतवो भबन्ति । सदाकृ?ईसाआयादुपमानान्तरमाहअकालेति । अशलेऽऋतो कुसुमप्ररावा इब । तदुत्त्क्तम् द्रुमौ?गईधावईशेषाणामकाले कुसुमो?मः । फलप्रराबयोबान्धं महोत्पातं आईबदुर्युआआआः । श्मशानाग्नय इति । श्मशानं प्रेतबनं तस्याग्नय इबा?ईरौद्रा उआन्येषां भयोत्पा?ईका भूतईः संपतोषां ते तथा । षक्षेऽआतईकूरा भूत्तईभास्म येपु ते । ?तमिरिकेति । ?ईमीं नेत्ररोआआः रा सजातो येपा ते तैमई?ई?स्त इबादूरदाइर्रूआनः । भाविनं दोषं न पश्यर्तात्यर्थः । दूरं परलोकं न पायःर्तात्यर्थो वा । पक्षेऽ?र्दार्शनः सर्मापस्थितबस्तुबिलो कतृणाग्रावस्थिता जलबिन्दव इव पतितमप्थात्मानं नावगच्छ?ईत । अपरे तु स्वार्थनईष्पादन० पर्रौनपिशितयासगृध? रास्थाननलिनीपूर्तवकैर्डा?तं विनोद इति परदाराभिगमन वैदग्ध्यत्मईतिथ् भृगयां श्रम इति पानं विलाग्त इति४प्रमत्ततां शौर्यमिति ५स्वदारपरित्याआआमव्यसनितेतिगुरु वचनावाआआईरणमपरप्रणेयत्वस्मईति अज्जईतभृध्त्यतां सुखोपसेव्यत्वमिति नृएंत्तगीतवाधवेश्याभि सीक्त रसिकतेति महापराध१आवंक??आर्नं महानुभावतेति प१राभवसहत्वं क्षमेन्तई स्वच्छन्दता प्रभुत्वमितिदेवावमाननं मडाग्तत्त्वतेति बन्दिजनग्ल्य?रातिं यश इति त४रलतामुत्सा?_ इति अविशेषज्ञतामपक्षपातित्वमिति दोषानपि गु??आपक्षमध्यारोपयद्भिरन्तः स्ययमपि विहसद्भिः


च आआगुच्चयार्थः । आआवंधिआ व्यसनानां यूतादीनां शतं तस्य सातातां मईत्रतामुपाआताः प्राशः । शरव्यताम् इत्तई पाठे तु शरव्यं लक्ष्यं तस्य भावस्तत्वमुपगता इल्पर्थ वल्मकिएति । वर्त्माकमुपदेहईकागृहं तस्य तृणानई नद्वादीनि तेषामग्राआआईआ प्रा?तनि तोववस्थिता ये जलत्त्वईदबस्त इव पत्तईतमपि मनुआयजन्मनः ?स्तमप्यात्मानं नावगच्छ?ईत न जानानीत । पुआपरे त्विति । उआपरेऽन्ये । तु पुनरर्थे । राजानः । र्नामतां दोषान्तरमप्याह अपोः त्विति । इत्तई दोषानपि गुणपक्षमध्यारोपयद्भिर्धूंतोईर्वप्रतारकईः स्तु?ईभिः प्रतार्यमाणाः रार्वजनस्योपहास्य तामुपहारायोग्यतागुपया?ईत प्रामुवःर्तात्यन्वयः । र्कादृसेंआ?र्?एनेंः । ?एति । स्वस्यात्मनो योऽर्थः प्रयोज?आं तस्य आनतपादनं करणं तत्र परेस्तत्परेः । धनमिति । वनं द्रव्यं तदेव आईआआ?ईआतं मास तस्य ग्रास्तो ग्रहणं तस्मिन् । गृध्रंएर्दूरदृग्भिर्यथा तथा । इव्यार्जनपरौरईत्यर्थः । आस्थानेति । आस्थानं नृपौपबेरूआनस्थलं तदेव न?ईढर्ना कम?ईर्त्ना तस्यां वकैर्धमर्तैः । यथा वका नलईर्नामाश्रित्य तदाश्रयवलेन स्वात्मानमाच्छाद्य येन केन प्रकारेण परान्बच्चयित्वाकस्मादेब परान्भक्षयन्ति तद्वदास्थानबलेन परान्व?आ?ईग्त्वा स्वानि भक्षय?ईत । इत्तईशब्दा१आ माहद्यूतमिति । यूत दुरोदर त्त्वईनोद ?र्डामात्रम् । नचेतोद्व?ईते आईकचित्पातकमर्स्तातई भाव । प्ग्रेति । प रदाराः परीस्त्रयस्तेषामभिगमनं रांभोगो वैदग्ःयत्मईति चातुर्यमईत्यर्थः । मृगत्गेति । मृगयां मृगव्यां नम इति । आउआध्याराः सुरर्लातिश्रमो योग्यांयाराः इतिकोशःआ नतु परप्राणव्यापादनजानईतं र्क्तमीप ?गतकमर्स्तास्तई भा?ः । प्गनमिति । पानं मदृआआताईना । त्त्वईलारा इति । त्त्वईल?ईतत्मईत्यर्थः । प्रमत्ततामिति । प्रमत्तता र्क्षावतां शौर्य सुभटकृत्यत्मईत्तई । सेति । स्वस्य दाराः स्त्री तस्याः आगईत्यागं त्यजनमव्यसनितानासीक्तता इत्तई । नतु धर्माआईधक्यम् । गुरुरिति । गुरुर्हिताहईतप्राप्तिप?ईहारोपदेष्टा तस्य बचनं बचस्तस्मावाआआर्रणमुआआङ्घनम परप्रणेयत्वमन्यवश्यत्बम् । वश्यः प्रणेयः इत्तई कोशः । ?आरुबचनाबर्धारगेन कूरोऽयं प्रभु?ईत्तई भियापरे सामव्तादयो वश्यत्बं प्रत्तईपद्यत इत्तई तेषामाशयःआ अजितेतिआ शि?आ_आर्थ ताआडेताभृत्या यस्यराज्ञः सथ्यक्सेवां कुर्वन्ति स जितभृत्योऽन्यस्त्बजितमृत्यस्तस्य भावस्तता ताम् । इदं न्ग् नृपतेर्दूपणम् वेगुण्ये भृत्यानामवश्यं आशेक्षा प्रदातब्येतई राजबि?म् । तदुत्त्क्तम् रूआठदमनमशछपात्ढनमाआईनतभरणं च राजबिह्वा?ई इत्तई ती?आआ सुग्?आएपसेव्यत्बं सुखेनोपसोईआतुं योग्यः सुखोपसेव्यस्तस्य भाव?आत्वम । सुखो?आरोब्योऽयं नृप इत्तई लोके आत्याआईत मात्रं गुण आरोआःयते । लृत्तेति । नृत्तं नाट्यम् र्गातं गानम् वाद्यमातोद्यम् वेश्या वारवधू तास्वभिसक्ति मत्यासक्ताचत्ततां र?ईकता रसाभिज्ञता इत्तई । महेति । महाआग्रागनांकांरवयुद्धार्दानामवकर्णनं श्रवणं महानु प्रतारणकुशलैधूर्थ्तैरमानुबलो?एचिताआआभा स्तुतिभिः प्रतार्यमा?आआवित्तमदमत्तत्वईत्ता निश्चेतनतया र्तेथैवेत्यात्मन्यारोपितालीकाभिमाना मर्त्यधर्मा?गोऽआईआआ दिव्यांशावतीर्णगिव ग्तदैवतमिवोआततमा नुषमात्मानमुत्प्रेक्षमाणाप्रारव्धदिव्तृआआएचितच्येष्टानुभावाः सर्वजनस्योपहारूआतामुपया?ईत । आ त्मविडाबनां चानुजीविना जनेन क्रियमाणामभिनन्दीनेत । मनसा देबताधाआरोपणविघ्प्रतार णादसद्भृ_तरांभावनोपहताश्चान्तःप्रविष्टापरभुजद्वामिवात्मवाहुयुर?लं रद्धंभावयन्ति । त्वाआ?ंतरि ततृतीयलोचनं स्यललाटमाशङ्कते । दर्शन४प्रदानमप्यनुग्रहुं गणयन्ति । दृष्टिपातमप्युपकारपक्षे स्थापयन्ति । रनंभाषणमपि सविभागमध्ये कुर्वन्ति । आज्ञामीग् वरप्रदान मन्यन्ते । स्पशामपि पावनमाकलयन्ति । मिथ्यामाहात्।यगर्वनिभ०राश्च न प्रणमन्ति देवताम्यः न पूजयन्ति द्वि जाती ५इर् न मानयन्ति मान्यान् नार्चगन्त्यर्चनीयान् नाभिवादयन्हृआभिवादनार्हान् नाभ्पु


तयन्तेरोत्तरस्य वाध्यमानतया पू?र्रिमदोप उत्तरस्य गुणस्याआएआपः प्रांआसनमेबाध्यारोपः । लात्राध्यारोपकलक्षणे रूपकव्यासङ्गजनकत्बं साआईतशयसुखजनक्कत्वा?र्कं राआम्यं स्वय?हर्नायम् उआथधूताआई?बशेषयन्नाहअंत इतिआ अन्तर्म ये स्वयमःयात्मनाआईप त्त्वईदृआसीद्गर्हास्यं कुर्वीद्भःआ अस्माद्वईप्रतारपाआनभिज्ञ इपि हास्यनियामक्कम् । प्रतारणा ??आना तत्र कुशलंएरभिज्ञईः । आर्क आकईयमाणा धानईन । अमानुप?आएको ?एबतोकस्तस्योआनीग्ताआएभयाग्याभिः स्तुतोईर्ब शेपणम् । वित्तेति । वित्तस्य द्रव्यग्य मदस्तेन मतं आचईत्तं येपा ते तथम । उआतण्व आनधेपनपया ?ईर्गता चंतना ज्ञानं यस्मात्तस्य भावस्तत्ता तयाआ तथैवेति । यथा ?आथा प्रतार्यमाणस्तथंंवेत्य?आर्ः । आआआत्मन्यारोआपईतं स्थाआईपतम र्लाकं आमईथ्यामिमानं ?यस्ते ताआआ मर्त्यधर्माणोऽपि मर्त्यस्य मनुआयस्य धगां गमनादयो ?गेषामेवंषईधा उआपि । दि व्?यति । आईदव्या देवसंबन्धिनो यंऽशा भागास्तेंरवर्तार्पागुत्पन्नमिब सदंंवतमिव र्दंबताबिष्ठितत्मईवाआईपमानुषं कर्मा आतईक्रय बर्तमानमात्मानगुत्प्रेक्षमाणा मन्यमानाः । प्रारब्_यएति । प्रारव्धा या ?ईब्योचिता देवजनयोग्या श्चेष्टाः क्रियास्ताआभरनुभावो माहात्म्यं येषा ते तथा । अञ्ययस्तु प्राआआएवोक्तः । अनुर्जा?ईना जनेन सेवकजनेन क्रियमाणां त्त्वईर्धाआआमानामात्मत्त्वईद्वम्बनामराद्रुणाआआएपलक्षणामामीआनन्द?ईत प्रशंस?एत । चकारः पू?ंआंक्तरामु च्चयार्थः । आईवभूईतमतां राज्ञां ?नर्दोपान्तरमाहमनसेति । देयताया र्हारहरादेर७ःयारोपणं आरोपणं तेन प्रितारणं वञ्चनं तस्माआदीत । उआसदितई । असडूतारा??आ या संभाबना देबरूपत्वे?आ आनईश्चयस्तेनोपहता त्त्वई नष्ट?द्धयः । देवत्वाध्यारोपत्व?ईमईत्तमूलानि प्रदर्शयन्नाहअन्त?ईति । उआतर्म०रो प्रत्त्वईष्टमपरमन्यद्धृजद्वयं यस्मिन्नेवांवईधत्मईबात्मनो बाहुयुआआलं स्वकीयं भुजयुगअं सं०आआवय?ईत संभावनत्त्विषर्याकु?र्?ईत । एतेन स्वीस्मश्चतु र्भुजत्?ं ख्यापितम् । आईत्रनेत्रत्वमःयाह?ंवगिति । त्वक्कृआतंस्ताआ?त?ईतं आईआग्?ई_पं तृर्तायं लोचनं यस्मिन्नेतादृशं स्वललाटं आनबाआईलकमाशङ्कत उआआरेकत्त्विपर्याकु?र्ते । दर्शेति । लोकानां दर्शनप्रदानं स्वात्मप्रकटनमनुग्रहं प्रसादं गणयन्ति मन्यते । दृष्टीति । दृष्ट?गश्चक्षुपः पातमबलोकनं तदःयुआकारपक्ष उपकृतिपक्षे स्थापयीन्त आनोक्षपति । संभापेति । संभापगं जल्पनं तदपि संत्त्वईभागः पाआरईतोआषईकं दानं तन्माये कुर्वा?ईत । पाआर्रतोआईष कतल्यं गणयर्न्तात्यर्थः । उआआज्ञामिति । पुआआज्ञामापई ?ईदेशमपि वरप्रदानं रार्मा?ईतप्रदानं मयते जानन्ति । त्त गुरू ९री आआनर्थकायाग्तान्ततिआएपभोगसुखमित्युपहसन्ति विद्वजनम् जरावैकुव्यप्रल ति पश्यन्ति वृद्धीएपदेशम् आत्मप्रज्ञापरिभव इत्यसूयन्ति राचिवोपदेशाय कुप्यन्ति दिने । सर्वथा तमभिन?दन्ति तमालपन्ति तं पार्श्वे कुर्वन्ति तं रांवधायन्ति तेन राह वतिष्ठ?एते तसौ ददति ५तं मित्रतामुदृपजनयन्ति तस्य वचनं शृण्वन्ति तत्र वर्षति तं यन्ते तमाप्ततामापादयन्ति योऽहर्निशमनवरतमुपरचिता?लिरधिदैवतमिव विगता य स्तौति यो वा माहात्ङयमुद्भावयति । किं वा तेषां सांप्रतं येषामतिनृशंसप्रा९योपदे आआं कौटिल्यशास्त्र प्प्रमाणम् अभिचारक्रियाः क्रृऋ_रैकप्रकृतयः पुगेधसो गुरवःपराभिसांआआ मखीघा उपदेष्टारः नरपतिसहस्रभुक्तोझ्मितायां लक्ष्ञ्यामाराक्तिः मारणात्मेकपु शस्त्रे आआएगः राहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः । तदेवप्रायातिकुटिलकष्टचेष्टासहदा-


आईउत्तष्ठी?त नाआयुत्थानं कुर्वन्ति । आआनर्थकेति । अनर्थको निआफलो य आयाराः प्रयाराः श्रंएआतस्मा क्लेशस्तेना?तारईतं व्यबहईतमुआआभोआआआएऽङ्गना?ईकस्तज्जनईत सुखं राआतं यस्येति कृत्वा त्त्वईद्वज्जनं नगुपहस?युपहासं कुर्व?ईत जरेति । जरा आई?स्त्रसा तस्या वईक्लब्यं ?ईकलता तेन प्रलीआग्तं जापत त्वा ?द्धाना साआईबराणामुपदेशं शिक्षा पश्यीत । जानर्व्तात्यर्थः । उआआत्मेति । आत्मनः स्वस्य या द्धेस्तस्याः र्पारभवः पराभव इतई कृत्वा सश्वईवोपदोआआय प्नधानीशक्षाया असूआआत्यसूयां कुर्वानीत । । । आईहतवा?ईने य?आआस्थितवा?र्ने कुःप्रानीत कोआं कुर्वन्ति । सबिवोपदेशाय आहईतबा?ईन इस्तई न्ग्तुर्र्भा । आकुधद्रुह ? इत्या?ईना संप्रदानसंज्ञाणं रात्यां ज्ञेयम् । एतादृशं पुरुषं रार्वथा स्तुव?र्तात्याशयेना९४ । । तं पुरुषं सर्वथा सर्वप्रकारेणाआआईआनाद?ईत प्रशंसन्ति । तमाल?न्त्यालापं कुर्वीत । तं पुरुषं पार्श्वे ।र्वा०ईत रक्षयीत । त संवर्धयीज्त वृजि प्नापयन्तिआ तेनेति । तेनपुरु?एग राह सुखं यथा स्यात्तथाब वसानं कुर्व?एत ९ तस्मायिति । तर्स्मे पुरुषाय ददत्तई प्रयच्छन्ति तमिति । तंपुरुपं प्रत्तई त्मईत्रतां तामुपजनयीन्तनिआपादयी?त । तस्येति । तस्य पुरुषस्य वचनंवाक्यं?य्ण्वति तत्रेति । तस्मिपुंत्सई ?नःपुनः प्रदानं कुर्व?ईत । तं पुरुषं वद्गुमन्यन्ते अत्युत्कृष्टतयाजानर्न्तात्यर्थः । तमिति । तंप्रत्याप्ततां आआपादयन्ति आप्रतिपादयानीत । तच्छहुदस्य यच्छव्दसाक्षेपादाहय इति । यः पुमानहीर्नशमहोरात्रं । ?ईरतर ?ईगतमन्यकर्त०एयं यस्यईवंभूत उपरीचताञ्जरूढईः संयोआईजतकरपुटोऽआईआआदैवतमईवेष्टदेवता त्ति नर्वात्तई । यो चेति । यो माहात्म्यं तद्रुणबर्णनालक्षगगुद्भाबयत्यु?रआबना करोत्तई त्त्वईभूत्तईमतां पु तरमार्हाकंं वेति । तेपां ?ईभूतईमता वाथवा आईक सा?आतं युत्त्क्तं येपा त्त्वईभूतिमतामतितृशंसप्रायोऽत्तई घुत्ढ उपदेशः शिक्षा ?ईर्गता घृणा दया यस्मादंऐतादृरूआं कौआईट?शाऊं यामत्श?ई प्नमाणमईज्ञई । रक्रिया कृत्याप्रस्तईकृत्याआईदरूपांईक्रया । क्र्रृ_रेति । कृ_रा आनीईस्त्रशंएकाद्विर्ताया प्रकृतिः स्वभा?आए आआएपा । पुरोधराः पुरोहईता गुरवो धर्मोपढंशका? परेषार्मातरेपामीआआसंधानं निरोधस्तत्र परास्तप्ंपरा मान्त्रेणः उपदेष्टारः आई५आक्षादायकाः । नरेति । नरपर्तानां यत्सहस्रं तेन ?क्ता चासा?आईझ्मता त्यक्ता चेत्तई वलुप्यसे सेवकवृकैः न वञ्च्यसे धूर्तः न प्रलोभ्यसे वनिताभिः न विडम्ब्यसे लक्ष्म्या न नर्त्यसे मदेन नोन्मत्तीक्रियसे मदनेन नाक्षिप्यसे विषयैःऋ नावकृष्यसे र९आगेण नापह्रियसे सुरवेन । कामं भवान्प्रकृत्यैव धीरः पित्रा चे समारोपितसंस्कारः तरलहृदयमप्रीतबुद्धं च मदय?ईत धनानि तथापि भवद्गुणसंतोषो म। आमेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे । विद्वांरामपि सचेतनमपि महासत्त्वमप्यभिजातमपि धरिमपि प्रयत्नवन्त मपि पुरुपमियं दुर्विनीता खलीकरोति लक्ष्ंंर्माआईरातत । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्नवय३आवराज्याभिपेकमङ्गलईम् । कुलक्रमागतामुद्वह पूर्वपुरुषैरूढां


सहस्रं तेन दारुणे र्भापणे । राज्यतन्त्र इतिआ राज्यस्य तन्त्र इतईकर्तव्यतायाम् । इत्तईकर्तव्यता तन्त्रे इत्यने कार्थःआ आईस्मन्ननुभूएयमाने यांएवने तारुण्ये च महामोहकाआर्?ईआ महामौ?यजनके । कुमारेतई संवोवनमा तथेति । तेनेंव प्रकारेण प्रयतंथाः प्रयत्नं कृथाः । यथा येन प्रकारेग जनईएएर्लोकैर्भवांस्त्वं नोपहस्यरो न उआहारावईपर्याकई यसे । साधुभिः सज्जनैर्न आईनन्द्यसे न नईन्दावईषर्याआईक्रयसे । गुरुआईभर्धर्माचायंंर्न आईधीक्कु_यसे न आईआर्ग्जाआवईतमईत्याआर्द वाक्यगोचरीकईयसे । सुहृआईद्भीर्मत्रेऐर्नोपालभ्यसे नोपलम्भाविपयीक्रियसे । विद्वद्भईः पीण्डतैर्न शोच्यसे न शोक वईपयीक्रियसे । यथा विटैरसदाचरणकार्रभिर्न प्रकाश्यरो न प्रप्र कर्टाक्रियरो । कुशर्लईरनाचाराभिज्ञैर्न प्रतार्यसे न प्रतारणविषयीआःक्रयसे । भुजङ्गर्गणईकापतईभिर्नास्वाद्यसे गणईकाथा द्रव्यवईतरणद्वारा नोपभोज्यसे । सेवकाः स पर्याकाआरईण एव वृका इर्हामृगास्तैर्जावलुप्यसे नाआनष्टे प्रसज्यसे । नाकुर्लकईयस इत्यर्थ । धूर्तै शठेंर्न वञ्च्यसे न प्रतापर्यसे । वनिताभिः र्स्त्राआईभर्न प्रलोभ्यसे न प्रलोभनावईषयः आईःक्तयाआएआ ल९।या आई?नया न आवडघयरो न त्त्वई डावनायुक्तः आईक्रयरो । न प?र्ल्पज्यस इर्त्याः । मदेनाआईधपत्यजनईतादृंआक्कारेण न न?आआ रो न नृत्यं कार्यसे । मदनेन मनोभवेन न उआम?आराआईक्रयरो न षितावईप्लवतामापाद्यसे । विषयंए?रानीइयार्थंनांक्षित्यसे न प्रेर्यसे । रागेण स्नेहा ?र्ना न विकृआयसे नाकृहृयसो सुखेन राआतेन ?आआपीह्लयरोन आआआरईत्यज्यरो । काममल्पथ० राकलशास्त्रवंत्तृभिः आईशक्षिते त्वप्युपदेशो व्यर्थ इत्यर्थः । पुनराहप्रकृत्येति । प्रकृत्या स्वभाबेन धीरो धवर्यवान् । यद्य आराएत्तई पूरर्णायम् र्कादृक् । पित्रा चेति । आआत्रिआ चकारान्मयाआप समारोपिता विआईहताः सस्कारा जातकर्मादयःआ अथ च तत्त ?णावईशेषाध यस्यैवंभूतः ९ अथवान्यदप्याहतरथ्णेति । तरलं च?लं हृदयं चेतो आस्य रा तमप्रीत?द्धं वो धरहईतं च ?रुषं धनाआनई द्रव्या?ईआ मदयार्न्त मदं जनया?त । अहं तु न तथानुनयार्मात्तई । येनो?ग्देशः सार्थकः स्या?ईतई तदभिप्रायमाराद्ध्योत्तरमाहतथाणईति । अनुपदेरयत्वेऽआईआ भवं?आंआंआ शौर्या?ईभिय९ः संतोषो मनस स्तुआईष्टर्मा शुकनासमेवं पूर्बोक्तप्रकारेण मुखर्राकृतवांस्तादृग्वाग्व्यापारे प्रवीर्ततवान्? । अहायांईवपर्रातश?आ?ईवृ त्तयेऽयमु?ग्देश इत्यत र्साआहैदमेवेति । इदं पूर्वोक्तं पुन पुनर्वारंवारमभिधीयसे कायसे । अहार्याआङ्कामुद्धाट यत्तईविद्वांसत्मीतताविद्वासमीआग् प?ई?तमीआग् सचेतनमीआआ ज्ञानवन्तमीप महास?वमपिमहासाहरामप्यभिजा तमीआआ कुर्लानमपि धीरमीप धैर्यवेतमीप प्रयत्नवंतमायुद्योगयुक्तमाआगे पुरुपंलर्क्ष्माः र्श्राः खर्लाकरोस्तई सन्माआआरा त्स्खलनां प्रापयाती अत्र सर्बत्राआई?ग्शादः कै?गुतईकन्याय?रः । उआयमप्येवं करोति । उआन्यस्य का वातत्यर्थः ? तत्र हेतुमाहयत इयं दुआर्बईनीता । अपगतरूआईनयेत्यर्थः । भबांस्त्वं आर्पत्राजनकेन कल्याणैर्मङ्गलैः आईक्रयमाग त्वईर्धायमानं नवयीवनस्य यो राज्याभिषेकस्तल्लक्ष्गं यमङ्गलं श्रेयोऽनुभवत्वनुभवविषर्याकरोतु । पूर्वपुरुषंंरूढां कुलक्रमागतां ? ? ? ? ? ? ? ? ? ? अवनमय द्विषता शिरासि । उन्नमय स्वबन्धुवर्गम् । उआभिषेकानन्तर च प्रार०एधवि । परिभ्रमन्विजितामापई तव आईपत्रा सप्त?आईआउआभूषणा पुनीवलजयस्व वसुधरा?_ । अय च त प्रतापमारोपयितुम् । आरूढप्रतापो राजा त्रैलोक्यदर्शीव सिद्धादेशे भवति इत्येतावद ?आएपशशाम । उपशान्तवेचसि शुकनासे चन्द्रापीडस्ताभिरुपदेशवाग्भिः प्रक्षम्लित आन्मीलित इव स्वच्छीकृत इव निर्मृष्ट इव अभिषिक्त इव अभिलिप्त इव अलकृत आवित्रीकृत इव उद्भासित इव प्रीतहृदणे मुहूर्तं स्थित्वा स्वभवनमाजगाम । आः कतिपयदिवसापाआमे च राजा स्वयमु?ईक्षप्तमङ्गलकलशः सहशुकनासेन पु?येऽहनि पु आसपाआईदताशेषराआयाभिषेकमङ्गलमनेकनरपतिसहस्रपीरवृतः रार्वेभ्यस्तीर्थेभ्यः सर्वाभ्यो यः सवभ्यश्च सागरभ्यः समाहृतेन सर्वौपाआधा भिः सर्वफलैः सर्वमृ?ईः सर्वरत्नैश्च र्पारगृही न्दबाष्पजलमिश्रेण मन्त्रपूतेन वाआईरणा सुतमभिग्षिएच । अभिषेकसलिलार्द्रदेह च त लतव यातां धुरं राज्यभारमुद्वहोद्वहन कुरु उआवेति । द्विपता श?ऋणां ?ईआरांस्युत्तमाङ्गान्य?आनमय नभ्राआईण स्ववेधुवर्डा स्वजनरामुदायमुन्नमयोर्ध्वाकुरु । उआभीति । उआआईभषेकानतर य्पावरा?आआआईआआषेकादनु । ओति । प्रारोधः प्रस्तुतो ?ईआगीवजयो येन राः पीप्रमाप्रतई?ईशं ?ईशं ?ईशंप्रत्तई गच्छंस्तव आईपत्रा च केन त्त्वईजितामीप स्वायर्त्ताकृतामीप सप्तर्द्वापभूषणां राप्तसां?याका र्द्वा?आ जम्बूप्रभृतयो भूषणं यस्याएव ग्सुधरा पुनीद्वर्तायवार त्त्वईजयस्व स्वायर्त्ताकुरु । ?आमिति । आप्रताप कोशदण्?जं तेज आरोपीयतु ल द कतु? ते तवाय कालः रामयः । रामागत इत्तई शेषः । तस्य फलं प्रदर्रायन्नाहारूढोत । ?ंआआरूढो पदः प्रतापो यस्यैवंभूतो राजा त्रेलोक्यदर्राआंव योर्गाव आईआद्धो ?ईआपन्न आदेश आज्ञा यस्य स तथा आत्र र्स्यीप त्सईद्धादेशो भवतई । याग्व वदतई ततथव भवर्तात्यथस् ः । इतीत्तई । इति ?गईरामाप्तावैंतावेमात्रम आआएक्त्वोपशशाम त्त्वईरतवाग्व्यापारो वभूएव । उगे?ई । उपशान्तवचस्युपातवाग्व्यापारे तस्मिञ्शुक आत्तई चन्द्रार्पाडस्ताआईभः पूवां०त्त्क्ताभिरुपदेशवाग्भिः शिक्षावचनैः प्रक्षा?ईत इव र्धात इव उएर्माआईलत इब त इव स्वचर्कृत इव स्वच्छता प्राआईपत इव आनईर्मृष्ट इव माआर्णाकृत इब अमिआषईक्त इब स्नपित इब आप्त इव प्र?प्ति इव उआलंकृत इव भूआईषत इव पत्त्वईर्त्राकृत इव आगवर्नाकृत इव उद्भाआईआत इबोद्दीआईपत ?आईतेति । र्प्रातं संतुष्टं हृदयं चतो यर्ख्यबंभूएतो मुहूता घटिकाद्वयं आस्थत्वाब?आआनं कृत्रा स्वभवनं ग्राजगामाययो । । इति । ततस्तदन»तरं कस्तईपय?ईवसापगमे क्तईयद्वासरातिक्रमे च राजा नृपः ?तं पनयं वा आलेनाआभईपिगेन स्नपयांन्ग्कार । राजानं त्त्वईशिनष्टिस्वयमिआपत । स्वयमात्मनोत्क्षिप्त ऊर्ध्व र्नातो षभधानः कलशो येन रा तथा शुकनासेन मन्त्रिणा राह पुण्यऽहनई आग्त्त्वत्रे वासरे । ?त त्त्वईशेषयन्नाह आसेति । पुरोधसा पुरोहतेन संपा?र्तं षीईहतमशेषं समग्रं राज्याभिएआषेकलक्षणं मङ्गलं यस्य स तम् । आवईशिनीष्ट अनेकेति । अनेके भिन्नान्निदेशोद्भश ये नरपतयो राजानस्तेषां राहरुआं तेन ?र्गरवृतः पादागन्तरं निजपादपममुञ्चत्यीप तारापीडंतत्१५आणमेवग्तंचक्राम राज्यत्ठक्ष्मीःआअनन्तरमखिला त पुरपीरवृतयाच प्रेमार्द्रहृदयया विलारावत्या स्वयमापादतलादामोदिना चन्द्रातपधवलेनच न्दनेनानुलिप्तमूर्तिःअभिनवविकसितसितकुसुमकृतशेखरःगेरांएचनाच्छुरित५दहः दूर्वाप्रवाला रचितकर्प्गपूरः दीर्घदशमनुपहतमिन्दुधवलंदुकूलयुगलं वसानःपुरोहितशतिबद्धप्रतिसरप्रसा धितपाणिः नवराजलक्ष्मी?१मलिनीमृणालेनाभि५षकदश्९आनार्थमागतेन सप्ता।आई०मण्डले५नव हारे?आआ लि?ईतवक्षःस्थलः सईतकुसुमग्रथिताभिराजानुलम्बिनीभिरिन्दुकरकैलाभिर्वैकदृ क्षस्रग्भिनिआर तरनित्वईतशर्रारतया धवलवेपपारेग्रहतया चनरीसहैवविएधूतकेसरनिकरःकैलासैव स्रव आस्तेतस्विनीस्रोतोराशिः आगेऋरावत इव मन्दाकिनीमृणालजालजटिलःयीरोद इव स्फुरितफेङनल-


यत्स?ईग्लं आगनीयं तेनार्द्रः आईस्वन्नो दो_आए यस्यंंबंभूतं तं चन्द्रार्पाइं राज्यल३मीराआधईपत्यर्श्राः अंयं पादपं पादपा न्तरं लतेव वाआआर्व निजपाद?ं स्वर्कायवृक्षमगु?त्यप्यत्यजन्त्यीप तारार्पाद्वं तत्क्षणमेव तत्कालमेव संचक्राम प्रत्त्वईष्टा वभून । उआनन्तरमिति । उंआनतर र्यांवरा?आआभईषेकानत्र्तरम् । आउखिलेप्ति । अखित्ढं यदेतःपुर मवरो?स्तेन पीवृतयाराआहईतया आ?एम्गा स्नेहेनाद्रा हृदयं यस्याः सा तया ?त्ढास?ल्पा स्वकीयजनन्या स्वयमात्म नामोदईनामोदः पांंमत्?ः स त्त्वईटाते यस्मिन्नेतादृशेन नन्द्रातपश्चन्द्र्गोलईका तद्वद्धवलेन शुभ्रेण चन्दनेन मलय जेनापाद्नत्ढात् आआआदतलं मर्यार्दाकृल्पानुआईलप्ता कृताङ्गराआआआ मूआर्र्तर्यस्य स? । ?आभीति । आभईनवाआईन प्रत्यग्राआई? आईयकत्सईता?ई त्त्वीनैआ?ईआआ आईसता?ई ओतानई यानई कुसुमा?ई पुषाआईग तोगं कृतो त्त्वईहतः शेखरोऽवतंराआए यस्य सः । गोरेति । गोरोच्ग्नेनाच्?आईता?पुआटईतो देहो यस्य राः । दूर्वंति । तर्बा शतपीर्वका तस्याः प्रवार्लः आकईरालयै रचितो आईनीर्मतः कर्णपृआ_ः क?आरावतंसो येन सः । दीर्घंति । र्दा?र्ग आयता दशा वर्तयो यस्यैवंभूतमनु पहतमगाण्डत्मईन्दुधन्द्रस्तद्वद्धवल श्वेतं दुकूलयुगलं हुआ?लयुग्मं वसाने दधानः पुरो इति । पुरोआईहतेन पुरो धाआआ प्रत्तईवद्धो यः प्रतईसरो हस्त?? तेन प्रराआधितोऽलंकृतः पा?ईआय०स्य सः । राजानं वीशनष्टिनवेति । नवा प्रत्यग्रा या राजत्ढक्ष्मीराआधीआत्याआआर्ः ?ईतवो? आऋसत्वसाघ्यात्कमरूढईनी न?ईनी तस्या उआआयतत्वाआआम्यान्मृणालेनेव आवईरोनेव गुत्त्क्तासु संप्रे आन्तमुआतत्वेनोपमानोतरमात्त्वईःक आरुमाह०ंआभीति । आमईगेकदर्शनाथा योवराज्या आईभपेकाव?आएकनार्थमागतेन प्राप्तेन सर्प्ताग्ंम?डलंनेव म?र्चिप्राआऊ?ईमुनीआगुदायेनंंवांवईधेन हारेण मुक्ताप्रालमे नाआईलीआआतमाआई?लष्टं व?आःस्थल ?० जातर यस्य स तथा । सितेति । आरीताआईन ओताआन या?ई कुसुमा?ई पुआपा?ईआ र्तेर्प्रीयताआईभर्गुआमीफताआभईराजान्वानलकीलं यावाशृम्वन्तैत्येवंर्शाला उआआजानुत्ढीम्वन्यस्ताभिः । इब्दुरिति । इन्दु श्चंद्रस्तस्य कराः क्तईरणास्तद्वत्कलामनोहरास्ताआईभः । वंएएकक्षेति । बैकक्षमुत्तर्रायक्ंक तद्वत्?आईआताआभईः स्रागीभर्मा लाभिआनईर्रेतरं आनीईचतं व्याप्तं शरीरं यस्य तस्य भावस्तता त?आआ । धवलेति । बवलः शुभ्रो यो बेषो नेपायं तस्य पीरग्रहः ?राकारो यरय तस्य भावस्तत्ता तया । चेति । बकार उभयरामुच्चयार्थः । उभयसगुबयेन द्व थोरुत्प्रंक्षाशहृनरेति । नरीआआरा इव नृआई आहा?तार इव । ?ईदृक् । आई?ंतः कीम्पतः केसरनिकरः सटासभूहो य्गेन सः । अत्र केरारस्रजोः साम्यम् । वेपशर्रारवर्मणोः साम्यं न्गेत्तई भावः । ?कलासेति । कैलास इव रजता वाकुलस्तत्कालप्रीतपन्नवेत्रद?डेन आपईत्रा स्वयं पुरःप्रारव्धरामुत्राआरणः राभामण्डपमुपगय का? ?नमयुं शशवि मेरुशूङ्ग चोद्रापीडः रिंआहाग्तनमारुरोह । आरूढस्य चास्य कृतयथ्गेचितग्तक ?राजलोकसंमानस्य मुहूर्त स्थित्वा दिग्विजयप्रयाणशंसी प्रलयघनघटाघोषघर्घरध्वनिरुदाआःआ आरेस मन्दरपातैः वसुधरापीठमि?युगा?तनिघाआतैः उत्पातजलधर इव तडिद्दण्डपातैः पाताल कुक्षिआईरव महावराहशेणाभिघातैः र्कनककोणैरभिह्न्यमानः प्रस्थानदुन्दुभिरामन्थर दध्वान । येने? ध्वनतासमाष्मातानीवोन्मीलितानीव पृथक्कृतानीव विस्ताआईरतानीव गर्भीकृतानीव प्रदक्षि णीकृतानीव वधिरीकृतानीव रवेण भुवनान्तराणि विम्केषिता इव दिशामन्योन्यव?आआसंधयः । यस्य च भयवशविपमच९ लितोत्तानफणासहस्रेणालिङ्ग?मान इव रसातले शेषेणा गुहुमु?हुरभि? मुश्न्न?दंन्तोध्व९घातैराहूयम।न इव दिक्षु दिकु??रः संत्रासरचित५रचकम?डलैः प्रदक्षिणीत्कईय माण इव नभसि आईदवसकररथ१तुरङ्गमैः अपूर्वशर्वादृहासशङ्काह२र्पहुंकृतेनाश्रुतपूर्व आभाप्यमाण प्रस्तुतं समुत्रःआआरणं जननईवारणं येन राः राभामग्?आआमासानमग्दृप?पगम्य रार्मापे आआत्वा काञ्चनमां मेरु?य्क्तं स्वर्णाआह्री?ई? आ?रं शशीव?ईमद्युतई?ईव नन्द्रार्पाद्वो युवराट् काच्चनमयं आईराहासनं ?ऋपाआआनमारुरोहारूढवान् । आ रुत्ढस्य च तदुपखईष्टस्य च । उआत्र चकारः पुनरर्थकः आआस्य चन्ह्रापीद्वख्य कृतो आवईहईतो यथोत्वईतं टग्भायोग्यं राकलराजलोकस्य समग्रतृपजनस्य संमानः सत्कारो येन रातस्य । ?र्ह्त घटिकाद्वयं स्थित्वोप धिश्यतदन?तरं दिआईग्वजयाथा यत्प्रयाणं गमनं तस्याशांआआर् कथकः प्र?यानदुञ्दुआभर्यात्रापटह उआआमन्थरं ना?यु?ं यथा स्यात्तथा दध्वान शब्दं चकार । अथ दुन्दुआईआ आवईशेपयन्नाहप्रलर्यंति । प्रलयकालानां र्लाना कांपोत रनमयोद्भवा या घन?ग्टा कादीआवनी तस्या घोपो गीर्जतं तद्बद्धर्घाः काठईनो ?व?ईआः शब्दो यस्य राः । ।ई क्रिय माआघाः । ङाआईभहन्यमानः । कैः । कनकस्य ?वर्णख्य कोणाः पटहवादनदण्डास्तईः । आकोआआआआएवीणादिबादनम् इआतई कोशः । क इव । उदाधईः रामुद्रस्तद्व?ईव मञ्दरो मेरुस्तस्यागतैः पुनःपुनः पतनेः । वसुंधेति । वसुंधरापृर्थ्वा तस्थाः र्पाठो मूलभागस्तद्व?ईव युगाआते कपेपान्ते ?ईआर्घाता आईदशां मदोतः शव्दाः श्रूयञ्ते तैः । उतगतेति । उत्पातोऽजन्यं तज्जनईतो यो जलधरो मेघस्तद्व?ईव तडिहण्द्वा रूआईद्युद्दण्डास्तेषा ?आतेः प्रषतनैः । प्गताल५ ति । पातालं वरूढईवोग तस्य कुआक्षईर्मदृयप्रदेशस्तद्वाआईव । महेति । महावराह? कृआणावताररूपस्तस्य घोणा त्त्वईकूणईका तस्या आईभघातैः प्रहारैः । येनेति । येन दुदुआईभना । कर्ती तृतीया । आबनता र्शरं कु र्वता रवेण शव्देन भुवनोतराआईण ?ईआ?रेवाआआईण रामाआमातार्नावापू?र्तानीवोआमी?ढईतानीव त्त्वईकाआःआता?राव पृभ क्कृऋतानीव आर्भन्नीकृतार्नाब त्त्वईस्ताआर्तार्नाव त्त्वई?र्व्ढाकृतानीव गर्माकृतार्नावांतीर्हतार्नाव प्रदीक्षर्णाकृतानीवाव तांंकृतार्नाव ब?ईआर्राकृतानीवाकर्णाकृतार्नाव जातानीप्तई सप्तभिः रामा माताआदईणईः सवन्यते । विश्लेषिता इति । ?ईशां ककुभामन्योयं परस्पर व?धस्य रावेधखईशोआस्य संदृआयः सं?लेपा त्त्वईलेषिता त्त्वईघटिता इव । यस्य चेति । दुन्दुआईभः संवह्लयते । ?ईनादापेक्षया षष्ठी । यस्य दुन्दुभोई?आर्नाद आआब्दीस्त्रभुवनं त्त्वईष्टपत्रयंवप्राम उ ग् ंराःन्शृमा३आआ?रि?ईआ त्र्यम्वकवृषभेणकृतगर्न्भारकण्ठगार्जईतेन प्रत्युद्गम्यमान इव मेरावैरावते । ःआनुतपृच०आवरोपावेशतिर्यगवनमितविखाणमण्डलेन प्रणायमान इव विबुधसद्मनि कृतान्त गी?ऋऋ?ंआग गंत्रललोकपालाकर्णितो बभ्राम ?ई?»वनं निनादः ? ततो दुन्दुभिरवमाकर्ण्य जयज ंआआईत ध सर्वनः गमुद्भुप्यमागाजयशब्दः आईसंहासनात्सह ?ईषतां श्रिया संचचाल चोद्रापीहः । गमन्नान्ममंध्रमोत्थ्ग्तिऐभ्र परस्परसंघद्रृविघाटतहारर?त्रविगलिताननवरतमाशावित्नयप्रस्थान मा?ऋलईऋआ?यृनृजानिव मुक्ताफलप्रकरान्क्षर?ईः पारिजात इव सितकुसुमभुकुलपातिभिः क आत्रपाआउआऐग् आंऋरावत इव विमुक्तकरशीकरैराशाआआजैः गाआनाभोग इव तारागणवर्षिभिआईर्दाआन्तरैः आनृऋऋ?ऋआ? ?उव म्१आऋऋच्छजललवासारस्यन्दिभिर्जलधंररनुगम्यमाशे नरपातईसह्स्न? रास्थानमण्डपा आईन्नग्गान । आईनर्ग?आ च पूऋवार्?आढया पत्रलेखया८ध्यासितान्तरासनाभुपपाआईदतप्रस्थानसमु?ईतमङ्ग


आंज आनृआआशिआआआआंआ_?एआ आजताआइईमानुनि थ्»यम्वकवृषभेणेश्वरबर्लावर्देनाभाष्यमाण इवोच्यमान इब । कृ नेनि । ? आं ?राईआऋनं आआर्घारमतुच्छं कण्ठगीर्जतं येनैवांईवधेनेरावतेनाभ्रमुआप्रईयेण प्रत्यु?म्यमान इवाआभमुखं र न ः? । ऋऋआथ्नुंतीत । अश्रुतपू?ए_आर्ऽनार्काणंतपूवांर् यो रव शुदस्तेन जानईतो रोषो रुट् तस्यावे?आआए ऋ र्ंआ आर् । आगानांग?ं नर्भ्राभृतं_ ?ईपाणमणुलं आआङ्गमण्हलं यस्यंवंमिधेन आवईबुधसद्मनि देवलोके कृतान्तम आंन?आनग्ंण प्रणघ्यमान युउब नमस्कियमाण इव । संत्रस्तेति । संत्रस्ताश्चत्कईता ये लोकपालाः ं माआआआंंआआऋआकांआनांआ»ः श्रबणी_यपयांकृतः । ततस्तदनन्तरं दुन्दुआमरवं पटहरवं जयजयोईत च शब्दम् । चकार णुना आं? । आक०रा आईनाआघ्य स?र्न सर्वत्र समुद्धुष्यमाणौद्धोषणा?आईषर्याआक्रयमाणो जयशव्दो यस्य सतथा । । । । आंआऋआ आआआआए आ?पनां श्_आ?ऋण्_आआं आग्नईया ल१म्या राह सिंहासनात् संचचाल चीलतो बभूव । क्रमेणास्थान ०।ं । य् आआरृन्नांर्ना बभृ?एत्यन्वय । आर्कंत्त्वईशिष्ट । नरपातईराहस्नंर्भूत्मईपीतदशशतंरनुगम्यमानोऽनु?ज्य »रृ त् । । ०।एंपर्तानां आईवशंपणा?ईसमन्तादिति । समन्ताद्धेकवारंससंभ्रमं त्वारईतसुआईत्श्वतीआ कृतोत्थानै । ं । आरे र्त्ंऋ । मुक्ताफलप्रक?उआंर्माआईक्तकसमूहात्र्क्षरार्द्धीर्वाकईराद्भई । आर्कांईवाशीआष्टान् । परस्परं अऋयोउयं य ं ०ं न?ंऋःर्त्रंन आईयशईटनं त्रुटितं यद्धारा?त्रं तेन आईबगक्तईतां?युतानः । काआनईव । अनवरतं आनेर तरमाशावि ग्??ग्ंद्भाश्_ आं प्र०गनं गमनं तामईन्मङ्गलस्य आवईघ्नवारकस्य या लीला आईयलासस्तस्य लाजाआनईवाक्षता गगनोईतृ । आर्दगनो?र्ंऋ_शां ओऋवबार्र्लनुआआतो गृ_आआआनाभोग इरब उयोमावईस्ताऋर इ_व । कीदृशे । तारेस्तई । ताराणां दशवदनवाहुदण्डावरिथतकलाराका?ईतना मुक्ताफलजालिना शतशला५कनातपत्रेग निवार्यमा प्गातपो निआआर्ततुमारेभ? । निर्गच्छंश्चाभ्यन्तरावस्थित एव ऽ?आआकारान्तीरतदर्शनानां प्रतिपालयतां राज्ञामुन्मयूखानां चूडामणीनामल५क्तकद्रवद्युतिमुषा बहलेनालोकवालातपेनराज्याभिषेकानन्त रप्रसृतेन स्वप्रतापवखईनेवात्यर्थ पिञ्जरीक्रिस्यमाणा दश दिशो यौवराज्याभिषेकजन्मना निजा नुरागोआआएव रज्यमानमवनितलमाग्जन्नारईपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाआआआमम्बरत लमभिगुखागतभुवनतललक्ष्मीचरणालक्तकरसेनेव लोआआहतायमानातपं आदईवग्जं ददर्श । विनिर्ग तश्च ससंभ्रमप्रचात्?ईतगन्धगजघटाराहस्रैरन्योन्रासंघदृजर्जीरतातपत्रमण्डलै८रादरावनतम।आलि शिथिलमणिभुकुटपी??भिरावर्जितक९र्णपूरैःकपोल?लस्खालईतकुण्ंडलैराजाप्तरनेनाप?ईनिआर्र्दश्१र्य माननामभिरवनिभुजां चक्रवालैः प्रणभ्यमानः बहलसिन्दू_ररेणुपाटलवन क्षितितलदोलायमान योग्यो मङ्गत्?ं यार्तातई मङ्गल्योऽलंकारो भूषा यस्या राआ ताम् । उआचलेति । ०आचलरेच?आए मन्दरभ्रमणं तेन चक्रीकृतश्चक्रतां प्राआईआतो य क्षीरोदः र्क्षारसमु?स्तस्यावर्ताः पयसां भ्रमास्तद्वत्पाण्?रेण शुप्रेण । दशेति । दशवदनो त्?ङ्काआघईपत्तईस्तस्य वाहुदण्दा भुजदण्?आस्तत्रावासीआन कृतावसाआनो यः कैत्ढारांआ रजताआईद्रस्तद्वत्काआईन्त प्रभा यस्म रा तेन । मुक्तेति । मुक्ताफलानां जात्वानई आवईद्यन्तं यीस्मन्रःआ तेन । शतेति । शतसग्ब्_या शलाकाः स्वर्णर्नीर्मता इरा?ईका यस्मिरा तेनैवांवईधेनातपत्रेण छत्रेण नईवार्यमाणो दूराईक्रियगाण उआआतप सूर्यात्?आए??आए यस्य स तथा । अन्बयस्तु प्राआआएवोक्तः । निरिति । आनर्गच्छव्रजन्नभ्यन्तरावीस्ग्त एव चन्द्रा प्गीआदृः प्राकारा?त?र्तदर्शनानां वप्रव्यवाहईतदर्शनानां ?ग्त्तईपालयतां प्रर्ताक्षां कुर्वाणानां राज्ञां नृपाणामुदूर्वं मयू_खाः आईकर?आआ येषामेबं?ईआधानां चूआ_आमणीनां आई३आरोमणीनां तेषामालोकलक्षणो यो बालातपस्तेन दृसेऋन वहु लोआआलक्तकैवद्युतईमुषालक्तकरसहाआर्णात्यर्धमीतशयेन पिज्ञर्राआईक्ररामाणाः र्पातरर्क्ताआईक्रयमाणा दश आईदश कर्म ददर्शात्?आएकयामाआआएत्यन्वयः । अत्रोत्प्रे६ंआतेराज्येति । राज्यस्य शैवराज्यख्य योऽआएभषेकः स्नानं तस्यानन्तरं प्रसृतेन त्त्वईस्तृतेन स्वप्रतापवद्ग्निएआ स्वस्य स्वक्रीयस्य यः ?ग्ताप कोशदण्द्धजं तेज स एव वीह्ण रग्निस्तेने? आप्रताआग्ख्य रक्तत्वात्तदनुमानम् उआ? च यौवराज्याआमईषेकजेमना यीवराज्यस्नानसमुद्भवेन ?ई जानुराआआएप्?आएवार्त्मायमंहेन रज्यमानं रर्त्त्क्ताआईक्रयमाणमवानतलं व?धातलम् । उआथ चारान्नः सर्मापवतांं यो आरईपु आईवताशः श?क्षयस्तरय पिशुनंन ?चकेन ?ईग्दाहेनेव पाटर्लाआकईयमाआआं र्वतरर्त्ताआआईक्न्यमाणं अम्?रतलं ०ंय।एम तलम् । आआभीति । आईभमुखा सगुखागता या भू_वनतत्?त्?क्ष्मीआईस्त्रत्त्वईष्टषनीरूआस्याश्चरणालक्त?ऋः पादयाबक स्तस्य रसेनेव त्ढोआईहतायमानो रत्त्क्तवदाचरमाण ?ंआआत?आ उआआत्?आएको यर्र्स्येवंभूतं आईदवसं वारारं ददशीआर्त्तई पूर्वक्रियया संवेधः । विनीति । त्त्वईशंषेण आनईर्गतो बीहाआगतः । च पुनरर्थकः । ङावनईभुजां राज्ञां बक्र?आआढई रामूहई त्रणम्यमानो नर्मास्क्रयमाणः । ङाथ राजकत्त्वईशेपणाआजईससंभ्रमेति । रासंभ्रमं रावोआं प्रच?ईतं प्रस्थितं गन्धगजानां आआन्वेभानां धटाराहस्रं येषां तंएः । उआन्योव्येति । ०ंआ।एयोन्यं परस्परं य संषट्ट संमर्दस्तेन जर्ज आरईतानई शियिर्लाभूतान्यातपत्रमण्?त्ढानई छत्राआमूहा ओपा तईएः । उआआदगेःति । आदरेण गौरवेणावनता न?आ ये मेंआलयः आईशरांआईरा तेन आशीईयअः ढथा मणईमुकृटा?आआं रत्नाकईर्राटानां प्ग्?यः भेणयो येषां ते । उआआवर्जितेति । आवीर्जतान्यानमईतनि कर्णपूराणई कर्णामरणाजई येपा पैऋ ः । कपाएलेउति । कपोलस्थलाद्गछृआत्परप्रदेशात्स्ख ?ंकाशृ एऋआपावचूलेन सितकुसुममालाजालशवल?ईआरसा संलग्नसंध्यातपेन तिर्यगावर्जितश्वेत ग्ऽआङ्गाप्रवाहुंण तारांगाआआश्  तुआईरती५आ२आलातलेन ५मरु णेव गन्धमाय् नप्र नानुगम्यमान ? कनका ंऋ?आर्प्रभाक?माआई।ग्तावय५वन च दत्तकु?भस्थासंंकेनेर्वाकृष्यमाणेने द्रायुधेन सनाथीकृतपुरो भागः शनः शनंएः प्रथमगेव शातक्रतवीमाशामभिप्रतस्थे । ?आआ चात्?ईतगङ्गघटाकम्पित९आतपत्रवनमन५ककल्लोलपरंपरापातईतचन्द्रमण्डलप्रतिबिम्बसदस्रं महृआ?आल्यजलयिजलमिव प्लावितमहीतलमद्धुतोद्भृ_तकलकलम?ईलं संचचाल बलम् । उच्चलि तमाचास्यस्वभवनाटुपपादितप्रस्थानमङ्गलो धवलदुकूलवासाः सितकुसुमाङ्गरागो महतायल म?ऋहे_ऋन नरे द्रृवृन्दैश्चानुंगम्यमानोधृतधवलातपत्रोद्वितीयैव युवराजस्दृंवीरतपदसंचारिण्या एऋगा?नममानांऽनुत्र?आमानः । उआथ गजं त्त्वईशेपय?आहवहलेति । यहलो आईनावईद्धो यः आते सूरेणु ? आआआआपष१आआईन्डुतेन आआटत्?एन ओनरक्तेन । गजस्य ओसदूरभूषणत्मीईत सर्वप्रत्सीद्धः । गजाआआएभान्तरमाह आई१आर्नाआईत । आंराऋआऋआईननलं पृ ?रातत्कं थाबद्दोलायमानः कम्पमानो यो मुक्ताकलापो मोआक्तईकप्रकरस्तदेवावचूलं प्र१आआभाणं य?आ ग्?आ तक्षा । प्र?आनसमये सर्व गजस्येष्टत्वात् । ङालंकाराञ्तरमाहसितेति । आरातं यप्ंकु उ आ_ आआऋआजा? आआप्पघृक्सशृहुस्तेन शबलं क?र्रं ?ईआरो यस्य स तेन । उआत्रोत्प्रेक्षतेमेर्विति । मेरुर्म न्_र ०आ ?आआगंंआ आईआआआर्रांआलई त्रूर्मधाययः । त?सदृशेनेब । उच्चत्वसाम्यादस्थ मेरुसाम्यत्मईत्यर्थः । आईवशेष?आत्रयेण ?ंआगंगंय गवमादन?आम्यं प्रदर्शयन्नाआआ संलग्नेति । संलग्नः सांई?ष्टज् संध्यातपो यस्मिन् । एतेन आईतन्दूर गा यम । तिर्यगिति । आतईर्यगाबार्जंतः प्रवीपंतः ?एतगङ्गाप्रबाहो यास्मन् । एतेन मुत्त्क्ताकला?ग्साट्टयम् । तारंति । नारागणंन नाआत्रवृन्दंन दन्तुआर्तं र्त्त्वपत्मईतं शिलातलं यीस्मन् । आआतेन स्रक्साम्यम् । पुना राजानं रु आयशाआआ?ंद्रायुआंगईत । इश्वायुधेनाश्वरत्नेन सनार्थाकृतः सीहतः पुरोभागोऽप्रभागो यस्य स तथा । । ॥ आं आर्५त्रंग्यन्ना?_कनकेति । कनकस्य मुवर्णस्य योऽलंकारस्तस्य प्रभा काआईन्तस्तया क?माआई४आताः ?र्सुआंआन्ता अवयवा आआ?षना यस्य स नेन । अत्रोआंप्रेक्षृतेदत्तेति । दत्ताः कुङ्कुमस्य र्क्त?ल्कस्य स्थासका ?ऋऋद्भाषुंम्?आ यायंंवांर्?ंंनंव । र्काआऋशेन । इव्रा?धेनाकृप्यमाणेन । अश्व?आल?एनेस्तई शेषः । एतेनास्याग्रयान आं ऋऋऋउआई?आनोमप्तई भ व । श्_आर्नःआआनंंमंएदृंमेटं_ प्रथममेबादावेव शातक्रतर्वां शतक्रतोआर्रयं शातक्रपवी तां प्रार्चा मीआप्रननगे । नख्याःआआईभमुग्?ंबचालेत्यर्थः प् तदनेतरंवलंसैयंसंचचाल । सम्यक्प्रकारेण चीलतं वभूवेत्यर्थः । अथ वलं ?र्शंपयन्ना?_चलितेति । चलईता गन्तुं प्रवृत्ता या गजषटा ह र्स्तसमुदायस्तया काभीपता?ई ग्नान्यानषत्राआईण छत्राआर्ण यी?ंस्तताकीदृशमा प्लावितेति । प्लावितं प्रलयं नीतं मर्हातलं येन तत् । गजानां मृआ ?उआंर?आआवतामानतः प्ररारणसाघ्याच्चो?मानान्तरमाहमहेति । महाप्रलयो महाकल्पान्तस्तास्मईन्यो ?र??ऋआं ग् आमुरनमृआ जत्ढंषानांयंनर्द्वादव । उआथजलं?ईआ?ईआनीष्टअनेकेति । अनेकेसंख्यातीता ये काङ्कुआएलास्तर आआआनांआआंआआरांरृआः ?गई ऋआईबमाआरास्तामु र्पाततंप्रीतीबामीवतं संक्रातं चन्द्रमण्द्धलस्य शीशमण्डलस्य प्रस्तईबिङ्कवसहस्नं र्प्रात?आयसदृ३मं र्यास्म्न्र । थत्रातषत्राणां वर्तुलत्बस्वच्छ्रत्ब्रसाम्याञ्चन्द्रप्र्?ईआवईम्व्साम्यृम् । एतदाप प्लात्त्वई कीरण्या वैशध्पायनः समीपमाजगाभ । आआआत्य च श्राशिकर इव रवेरासन्नवर्ती बभूव । ७एआनन्तरमितश्च५ तश्च ८निर्गतो युवराजः इति रामाकण्य९ प्रधावतां वलानां भ५राआआ चलितकु लशै४लकीलितजलधिजलतरङ्गाआतेव तत्क्षागमाचकय्पे मेदिनी संमुरवा८आतैरन्रौश्चा?यैश्च प्रणा मद्भिग्०?मिपालैः । अंशुलताजालजटिलचूलित्र्?आना मणिभुकुटानामालोकेनो?ईमपितबहु लरोचिषां च पत्रशईङ्गनीनां केयूरमण्डलीनां प्रभासंतानेन कं?ईद्विकीर्यमा?आचापपंक्षक्षोदा इव क्वचिदुत्पतितशिरिवकुलचलच्चन्द्रकशतशारा इव क्वचिदकालजलधरतडित्तरला इव क्वचित्रद्धकल्पतरुपल्लग इव क्वचित्राशतक्रतुचापा इव क्वचित्सवालातपा इव क्रि?यन्ते दश दिशः । धवलाआएयीप विविधमणिनिकरकल्भापैरुत्सर्पिएभि?आडामणिमरी? चिभिर्मायूराणीव र८आजन्ते राज्ञामातपत्राणि । क्षाआएआन च तुरगमयमिव महीतलम् कु?रमयमिव दिक्चक्रवालम् आतपत्रमण्डलमयमिवान्तरिक्षम् ध्वजवनमयमिवा ञ्बरतलम् इभमदगन्धमय इव समीरागः भूपालमयीव प्रजासृष्टिः आभर गम्यमानोऽनुघ्रज्यमानः । धृतेति । आतं आशईरीआ आआआ?ईपं धवत्?ं वेतमातपत्रं छत्रं येन राः । द्वितीय इ वापर इव युवराजः । ७ंआआ।आत्याभ्येत्य । चकारः ?उग्नर?र्ग्कः । आरान्नवर्ता रामीप?तां बभूव संज्जज्ञे । कस्य क इव । यथा रवेः सूर्यस्य शशिकरश्चन्द्र रामीआगो आआवतई । ङात्र शाशीआत्?र इवेत्तई कथनाद्वैशापाय्नस्य कुमा रापेक्ष? शोभायामपकर्षः र?त्वईत । युक्तोऽयमर्थः । ङामावास्यायां सूर्य?किटे चन्द्रस्य न्यूनतेव भवर्तत्ति भावः । अथवेतश्चेतश्च आईनर्गपो युवराज इत्तई लेकोक्त्या रामाकर्ण्य श्रवणत्त्वईपर्याकृल्प प्रधावतां धावनं कुर्वतां बत्ठानां रीन्यानां भंरेण सगुदायेन संगुग्?आआआतैराभईमुखा?आआतैः प्रणमद्भिः प्रणामं कुर्वद्भिः । ङायैश्चान्यईश्च आभईन्न भित्रदेशोद्भर्वश्च भूत्मईपालईर्नृपत्तईमिः कृत्वा तत्क्षणं तत्कालं मे?ईनी पृआव्याचकम्प्गे चचाल । र्कादृआआआईव । चलि तेति । बीढताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकाआरईणो नगास्?आईः कीआईलतो यीन्त्रतो यो जलाधईः समुद्र रतस्य जलं पानीयं तस्य तर?आआः क्ःल?आएलास्तत्र गतेव प्राप्तेव । वंशुलतेति । अंशुलतानां ?ईरणधेर्णाना जाआढं समूह्स्तेन जटिला व्याप्ता ?त्ढईका आप्रोतभागो येपामे?ंत्त्वईधाना मणईमुकुटाना रत्नक्तईर्राटानामालोकेन प्नक्ःआशेना उन्मिषितेति । उआई?मीषता त्त्वईकाश प्राप्ता वहुला दृढा रोआईबषः काञ्तयो यासु तासाम् । पत्रेति । पत्र आआङ्गा रचनाविशेषा त्त्वईद्यन्ते यास्वेवंत्त्वईधानां केगृर्मण्दृत्?राथामङ्गदनेणीनां प्रभासंतानेन च काआनीतसमूहेन चैवं आ?धा दश ?ईआआआए दश ककुभः आर्कयेपे र्त्त्वीआयन्त इल्?गेबय? । तदाहक्वलिदिति । काबत् काम्मीआनप्ंप्र देशे आवईकीर्यमाणा विआईक्षप्यमाणाश्चाषाणा ?ईर्का?र्र्वाना पष्टा६।आएदाः आआईग्च्छचूणाआईन यास्बंवांर्वधेपु । क्वचिदिति । क्नईचत् उत्पतईतभुर्ट्टानं याधीछीखकुलं र्नालकण्ठरामुदाय?तरय यं चा?न्तो र्दाप्यगानाश्चन्द्रका मेचकास्तेपा शतं तेन शारा क?र्रा इव । शारः शबलवातयोः इल्?ग्नेकार्थः । ?ए?न्यिदिति । ?चित् ङाकालेऽनवसरे यो जलाआरो मेघस्तस्य तीडीद्वद्युतया तरला इव र्पाआआवा इव । छाचिदिति । क्रीचत् को ग्तरूणा देववृक्षाणा आग्ल्लवाः आईक्रसलयास्तैः सह बर्तमानेव । क्वचिदिति । क्रीचत् शतक्रतुआरईंद्गस्तस्य्र चापं धनुस्पे न सह वर्तमा नर्नाव ?ऋऊआईशृ ? किरीटमय ?व दिवग्तः जयश०एदमयमिव त्रिएभुवनमभवत्त् । आआर्ताआ कृउन्लपवईताकारैः प्रचत्ठद्भिर्मत्तवारप?आः उत्पातच द्रमण्डननिभाश्च प्रोऋङ्खद्भिरातपत्रै ? भंवनपाम्भोदग?भीरभीमनादेन च ध्ंवनता दुन्दुभिना तारकावर्परादृशेन विसर्पता ?आजमीकगईनकारण मृमकेतुधूसाग्ष्ट्राआएल्लसद्भिरवनिरजोदण्डाकः निर्धातपातपरुषगम्भी रत्रांआआ?आ करिकण्ठगर्जितः ५ऐतजकप्?आवर्पवध्रुणा च भ्रमता मतङ्गजकुम्भसिन्दूररेणुना ।? आऋभि?आजलीआजत्य्कव्रृआएलचचलाभि?आ प्रविसर्प?तीभिस्तुरङ्गममालाभिः अ?ंधकाआरईत आईआऋ७रा०।»आगांआ चोनवरतं क्षरता मंंदजलधारादुर्दिनेन कलकलेन च भुवनान्तर०एयापिना म?आप्रत्ठयकाल इव सजहो । वलकोलाहलभीता इव धवलध्वजनिवहनिरलेतरावृता श?? ज्काआपई ढृ?आ दि?आ । म९ लिनावनिरजःसंस्पर्शशङ्किताममव समदगजघटावचूलसह यमं??मीतदृऋरमं?र्वरनलमपससार । प्र१आवलवेत्रि५वत्रलतासमुत्सार्यमाणा इव तुरगसुर र्ना ?ग्?ऋप्तीआऋआंष्टः । आभरणा?आई तेपामंशवः आईकाणास्तम?र्गव दृण्डईश्चष्ठः ?ईर्राटाजई कोर्टाराआआई ंन आं ऋन ?र्व?आंआ वायरः । जयश्?दो मागधानां शुभामूचकः शव्दस्तन्मयत्मईव आईत्रभुवनं ?ईत्त्वईष्ट?ग्म् । रार्वतञ्च आं ष्टवा आंआआ ष्टा?आआंण मह्राप्रत्ढयकाल इव कलान्तरामय इव संजज्ञे रामभूत् । तदेव दर्शयन्नाहकुत्ठपर्य तंति । रार्बतः सर्व?ई?ङ प्रचलपीद्गर्गच्छीद्भर्मत्तवारण्ंंआमंदकलैर्ह्रीस्तीभः । कीदृशेंआः । कुलपर्वताः राप्तकुत्ढाचत्ढा नङ्गगकार ?आकृआईत?ंआर्पां त्ंंआआ अत्यु_यत्वसाम्यात्क९एआआएते कुलाचलानामीग् चलनसद्भावाच्च रामग्रसाम्यस्मईतई भ ?आः ?र्था । उत्पातेति । उत्पापकाले वहू_नई चनिमण्डत्?नि भव?ईत क्षतजकणवर्षाश्चेत्यत आहतत्स मांति । तृहतमयवताआनई याआर्न चन्द्रमणिला?आई शाशईमण्डला?आई तात्रईभंस्तत्सदृशैरेवंत्त्वीआः प्रेङ्खीद्भः ।ऋ » आर्?रातपत्रंदृनुत्रंंश्च । तथा संवर्तःक्ताम्भोदो लोकाआऋयकारी मेघस्तद्व?र्म्भारो भीमश्च नादो यस्?यवंत्त्वईधेन ॥ ॥ आऋनृदं यृऋर्वना युऋन्दुआईभना पटहेन च । तथा तारकावर्र्पा नक्षत्रवृआईष्टस्तत्रादृशेन तदनुकाआरईणा विरापता ?आनगगर्शातंन गजाना हीस्तनां राआर्करनईकरेण शुण्डाआईनःसतजत्ढपृषत्?मूहेन तथा धूमकेतुर्ग्रहत्त्वईशेषस्तद्वद्धृ_रारैर्धूए ंंएऋ आःनांत्र्र_ःऋआमं गर्च्छाद्रावानईरजोदण्द्वकंएरवणेर्वसुऋ?आया रजोदण्दुंएर्धूई?ढदण्?० ः । आयतत्ववर्तुलत्वाम्यां दण्द्वराआ । आराआ । आंईनंधांआआए वाआं तस्य ?गतः पतनं तद्वत्परुआग्ः कअएरो गर्म्मारो वहुकालसाआ?र्ग घोषः श०ए?आए येषामेवंत्त्वीएएः कीआ?णृआआ।ईजंतंंर्गज?आबिंं८आ । क्षतजं रुआईआरं तस्य कणा आवईदवस्तेषां वर्षो वृआईष्टस्तद्वद्वभ्रुणा कडुआरेण मन आजा हास्तेन?आएआआं कुम्भाः शिरसः आईपण्डास्तेषां यः आन्ढिऋ?रेणुनथगजधूईआलस्तेन प्रमता प्ररार्पता ब । तथा ०ंआंऽर्र्रारारतः र्षांआआं प्राप्तो यो जलीग्ः रामुद्रस्तस्य जलं पार्नायं तस्य काट्टोलास्तरङ्गास्तद्वच्च?लाआभस्तरलाआईभः ?यांःआ आंर्ताआर्भः प्रकृआएआर्ण त्त्वईस्तारं प्रामुवर्ताआमीआस्तुरङ्गममालाआमीआश्च । तथा?धका?ईपं संजातान्धन्?आरं ?ईगन्तरं ?ंणि?ंआंप आनान?रतं आईआआआ_न्तरं क्षरना मवता मदजल?ंआरा दानबा?र्धारा तदेव ?आईदनं मेघजं तमस्तेन । तथा ?ंरैवनातर?आआआर्पना आईवष्ट?गवईवरप्रसराआआलेन । मर्हाप्रलयेऽप्येतद्धर्माणा सद्भावातः । कलकृलेन । रौयेऽआईप तद्द र्पानादु?मानोपमंयभावः । बलेति । वत्ढस्य रौन्यस्य यः कोलाहलः कलकलस्तेन भीता इव त्र?आ इव दश रजोधूसरताभीतार्ककिरगा मुगुचुः पुरोभागम् । इभकरराआईकरनिर्वाप?आत्रस्तैवातपत्रसंच्छादि तातपो दिव?ए ननाशाबलभरजर्जरीकृता मदकलकरिचरणशतख५ण्डिता द्वितीयेव प्रयाणभेरी भैरवं भूमी ररास । गुल्फद्वयसे चतुरङ्गमुखविनिःसृतसितफेनपर्ल्लविते मदपयसि मदस्रुतां क रिआगां प्रचस्खलुः पदे पदे पदातयःआहरितालपरिमलनिभेन चातिपटुना गजमदामोदेनानुलिप्तस्य सामजस्येव समुपययौनिखई?लान्यगन्धप्रहा?आसाम१?य। घ्रागेन्द्रियस्य । क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जनकदङवकानां कोलाहलेन तारतरदीर्घेण च काहुलानां निनादेन सुररवविभि श्रेण च वाजिनां हत्तर्घेषारवेणअनवरतकर्णतालस्वररनंपृक्तेन चदन्तिनामाडङवररवेण ग्रैच्चेय ककि?ईणीक्वीप्?आत१आर्नुसृतेन च आआतिवशाद्विपमविराआईआआणीनां घण्टानां टङ्कृतेनमङ्गलश?शधेदसं र्वीधतध्वनीनां च प्रयागपटहानां निनादेन मुहुमु?हुरितस्ततस्ताढ्यमानानां च डिण्डिमाना निः आआएति आतुराआआण्?म?आना मुररजः शफधूईरूढस्तेनयाधूरारतेषत्पाण्डुतातयार्भाताइवार्क?ईरणाः सूर्यरश्मयः पुरो भाआआमग्रभागं मुमुचुस्तल्पजुः । अनेन तुर?आआणां भूयस्त्वं बेगा?ईशाः मुर?क्षिएपशक्तिषईशेषभ्र व्यज्यतो इभेति । इभा हस्तईनस्तेषां करराआर्कराः शु?डादण्डो?तजलपृषतस्तंएर्निर्वापणमपनयनं तेन त्रस्त इव चीकतैव । ?आआतप त्रेति । उआआतपत्रै?छत्रैः संन्छा?ईत आतपो रवईप्रकाशो यास्मईन्नेवंभूतो ?ईवराआए नना?आ नाशं प्राप्तवान् । बलेति । वलभरेण सैन्यभारेण जर्जर्राकृताः ९डर्थाकृता मदेन कला मनोहरा ये क?ईणो दृआस्तिनस्तेषां चाणशतमीङ्गशतं तेन खाण्द्वता आईभन्ना द्विर्ताया?ग्रा प्नयाणमेरीव प्रसाआनदुदुआईभारईव भईरवं कठोरं भूमईर्बसुधा ररासशादं चकार । शब्दविशेषजनकत्वराआम्यादुत्प्रेक्षा । आरस शब्दे इत्तई धातोआईर्लीट रूपम् । मदेति । मदघुता दानवा?ई क्षरता कारईणां गजानां मदपयन्तई ?ग्दे पदे ग्दातयः पत्तयः प्रचस्खलुः प्रस्खलनां प्रापुः । अथ मदपयो ?ईआईश नष्टि?आएफद्वयरो बरणग्रत्र्थिप?ईत्मईते । उआत्र प्रमाआ?आए द्वयस? तुरङ्गेति । तुरङ्गगुखे?योऽआबदने८यो त्त्वई आनःराता बीहरागताः आईसतफेनाः श्वेतकफास्तंएः पाङ्कत्त्वईते त्त्वईस्तारं प्राप्ते । हरीति । हीतालस्य आआगीञ्जरस्य यः र्पारमलो आआन्धस्तस्य निभेन रादृशेनात्तईपटुनातिस्पष्टेन गजमदामोदेन क?र्दानवाप?र्मलेन चानुल्लईप्तरय व्याप्तस्य घ्नाणेद्रियस्य नाआईसकाकरणख्य आईनोखलान्यग्रहणसामार्य समग्रापरग्रहाआशक्तिः समुआग्ययौ दूरीभूत आईमत्यर्थः । क्ःस्येव । सामजस्येत मतङ्गजस्येव । यथा तदनुआईलप्तत्वेन तस्यान्यग्रहणराआम?र्य न भतत्तई तथेत्यर्थ । यथानानारसशष्कुल्याआईदसालेसकलरामुदायवशार्न्नेकस्याआआगीरसवईशेषस्य ग्रहोरसनेनैवं तादृशसगुदायद्वञ्द्वाउआऋत्कृ ष्टार्द्रकानईम्बूफलररामवधाने च रसनेन सकलान्यरराग्रहो भवा?ग्यमुर्त्काआ । आर्द्रकरराआदे?येंव घ्रात्ताआए?ईश्रयरय नानासुगन्धाव्यसांनईधानदोषवशान्नैकस्याआईआ आआन्धविशेपस्य धूप्ग्रहणराआमर्थ्यम् । एबं तादृशोत्त्क्तगजमदामांदे नानुत्ढिप्तस्य घ्राणस्यार्तातायग०धग्रहणसामर्थ्यमभव?ई?आ?र्ः । अथ बंएतईएः कृत्वा जनस्य लोकरय मूर्च्छंव मोह इबाभवदित्यवयः । तानेवाहक्रमेति । क्रमेण पारईपाट?? प्ररार्पतो गच्छतो वलस्य सैन्यस्य पुरोऽग्रे प्रधावतां शीघ्रं प्रचलतां जनकदम्वकानां लोकसमुदायानां कोलाहलेन क्ःलकलेन तथा । तारतरर्दार्घे?आआएत्तरम धिकता प्राप्तेन काहलानां बाद्यीवशेषाणां आईननादेन शब्देन । तथा ?ररवाः शफस्वनार्स्तीईबमीएण संपृत्तेक्तन स्वनेन जजरीकृतश्रवगपुटस्य मूर्छेवाभवजनस्य । शनैःशनैश्च बलसंक्षोभजांमा क्षितेरनेकवर्ण न?आआ ज्?चिजीर्णशफरक्रोडुधू?ः कत्वईत्क्रमेलकौतटाउतंनिभःआ क्वचि९ंपरिणतरलकरोमपल्लवमलई० न ? क्व?ईदुत्?पन्नोग०आतन्तुआआआण्डुरः क्वचि४जरठमृगालदण्डधवलः क्व?ईज्जरत्कपिकेशकपिलः क्वनिद्वरवृऋप्ग्भरोमन्थफेनीप्ग्प्?डपाण्डुरः त्रिपथगामवाह इव हरिचरणप्रभवःकुपित इव मुञ्च १ऊग्माम ? आरव्धपरिहास इव रु०एधन्नयननितृषित इव आईपबन्करिकरसीकरजलानि पक्षवा आईन?एआन्पनन्गगनतलम । अलईनिवह इव चुङबन्मदलेखाम् र्ष्ंगपतिआईरव रचयन्करिकुम्भस्थलीषु आनृऋआआडपान?ईजयैव गृह्नन्पईताकाम् जरागम इव पाप्?डुरीकुर्वञ्शिरांसि मुद्रयलिच्छ पक्ष्मा आग्डास्थितो दृआईशृम् गाजिघ?ईव मकरन्दमधुविर्न्दुपङ्कलग्नः का?आआरेत्पलानि मदकलकरिकर्णता आढता?ऋनत्र? इव विशन्कां?आर्शद्ध्येदरविवराणि पीयमान इवोन्मुखीभिरवनिपनिमुकुटपुमागिपत्र आरानार्दृन आनई?ंआर् आए ?आ तग । मुह्रुर्मुहुर्बारंवारत्मईतस्तत?ताढ्यमानानां डिआढिमानां पटहत्त्वईशेषाणां ?ईःस्वनेन आऋ न । ?राटृशस्य जनरूग् । पूवांर्क्तैर्जर्जरीकृतं लर्थाकृतं र्भबणयोः कर्णयोः पुटं यस्य स तथा तस्य । ङान्व आस्? प्राआंआःआएआक्तः । शनंं शनंंर्मन्दं मन्दम् । वलेतई । वलेन सैन्येन यः संक्षोभः संमर्दस्तस्माज्जञ्मोत्पत्तिर्य । आआ०आआंआ ?ण आउज उतपातोर्ध्व जगाम । क्षितेरिति । आईक्षतेः पृआईधव्या उआनेके ये वर्णाः श्वेतादयस्तेषा भा नशता ताआ । रेणांर?यनेकतर्णता प्रदर्शयन्नाहक्वचिखईति । क्वचित् क्वाचईत्प्रदेशे र्जार्णो जर्रायान्यः ?आफनो गन्म्यस्य क्रो? उपीरभागस्तद्वदू?आए धूऋरारः । क्वचिदिति । क्वत्वईत् क्ःस्मिंश्चित्प्रदेशे क्रमेलक उष्ट्रृ?आस्य गटा जटास्ताआभईः सीनभः रादृराः । क्वचिआदति । क्वनईत् प?र्?आतः ग्क्ववया यो र?ङ्गुको हुण्ड सय नोमा?वन्तनृ_रुरार्क्तसलयरतद्वमलईनः कृष्णः । क्वचिध्वईति । क्वचित् उत्पन्नः समु?तो य ऊर्णा आआन्?र्तालकारकलद्वत्पाण्डु_रः वेतरक्तः । क्वचिदिति । क्राचईत्? जरठो दीर्घकार्लानो यो मृणालदण्डो आइंआआदाआ?उङ्गात्रृऋदृवल शु?ः । क्वचिदिति । जरञ्जर्रायान्य कीपर्वनीकास्तस्य केरूआआ अलकास्तद्वत्कीआग्लः आरा लः । कचिदिति । कबितः वरः प्रधानो यो वृषभो वर्लावर्दस्तस्य रोमन्थश्चीर्वतचर्वणं तस्मिन्यः ५ंंं०रार्प?ः कफ??स्तद्बताण्डुरः गेतरत्त्ङ्गः । कीदृशः । त्रिपथगा गङ्गा तख्या प्रवाह स्रोतस्तद्व?ईव हारईचरणप्र भवः । दृआग्यांऽराआ त्त्वीणुश्च । कुआई?ग्त इव कोपं प्राप्त इव । र्त्कं कुर्वन् । क्षमां पृआर्वां गुज्ञंस्ल्पजन् । पक्षे क्षमां ःआंआआईआआम् । आर्ंआआरव्येति । आंआआर०एध्ग् प्रस्तुत पारईहाराआए हास्यं येनैवंवईध इव । त्कईं कुर्वन् । नयना?ई लोचनाआनई ?आग्न्नात्तेछादयन् । उपहाराका?ईणो लोचनाच्छादनं लोकेऽपि प्रीसद्धम् । तृआर्षत इव आई१ग्पाआईसत इव कारईणां लीङ्गानां कर?आराकरजत्ढाआईन शुणिआदण्द्धो?तवातास्रवार्रात्पी आईपवन्पानं कुर्बन् । अदृश्यतां प्राग्यीआनत्यर्थ । पक्षेति । प?आऋवनिवगरुत्मा?ईवातत्कृत्यमाहौदिति । गगनतलमाकाशतलमुत्पतन्गच्छनाउभयोरेकधमं दृंवात्त?उआमानम् अलीति । अर्लानां त्रमराणां ?ईवह समूहस्तद्वीदव । आईककुर्वना मदलेखां दानरेरवां चुम्वं म्म्यनं कुर्वन् । चुम्वनख्य संसार्ग?ईशेषत्वात्तदुपमानम् । मृगेति । मृआआपतई आसईहस्तद्व?ईव । क्रईं कुर्वन् । कीरकृआभसाआआआर्पु आआजशिरसः आईपण्?स्थर्ला?_ पदं स्थानं चरा?आं वा ग्चग्ग्पीउवद?न ःरा???एआर्ञ्चे । त्रप्?आन आर्छाऊ?आए भङ्गमकारईकाभिः अभ्यर्च्यमान इव तुरगमुखविक्षेपविष्ठक्ष्तः फेनपल्ल्वकुसुमस्तवकैः अनुग म्यमान इव मत्तगजघटाकुम्भभित्तिसंभवेन धातुधूलिवलयेन आलिङ्गयमान इव चलच्चाभ रकलापविधुतेन पटवासपांसुना प्रत्साह्यमान इव नरपातईशेरवरसहस्रपीरच्युतैः कुसुमके शररजोभिः उत्पातराहुआरईव आईदवसकरमण्डलमकाण्ड एव आपईबन् ? नृपप्रस्थानमङ्गलर्प्रेतिस रवलयमालिकासु गोरोचनाचूर्णायमानः क्रकचकृतचन्दनक्षोदधूसरो रणुएरुत्पपात । अपरिमाणवलसंघट्टसमुपचीयमानश्च शनैःशनैः संहरन्निवविश्वमशेषमकालकालमेघपटल मेदुरो विस्तारमुपगन्तुमारेभे । तेन चक्रमेणोपचयिमानबहलमूआर्तईना दिग्विजयमङ्गलध्वजेन रिपुकुलकमलप्रलृयनीहारेणराजलक्ष्मीविलासपटवासचूणर्णेन आहईतातपत्रपुण्डरीकखैण्डनतु षारेण सैन्यभरपीडईतमहीतलमूर्छान्धकारेण चलद्घलजलदकालकदम्बकुसुमोद्गम५न दिवस मध्यष्छद्राआईआ आवईशन्प्रवईशान् । उन्मुखीभिरिति । उन्मुर्खाआईभः ऊर्ध्वमुखाभिईरवनईपतयो राजानस्तेषां मुकुटाः आईकरीटाआनई तेषां मणय?द्रकान्ताद्यास्तत्र पत्रभङ्गमकरिकास्ताआईभः पीयमान इव आतुरगेति । तुरगाणां वाजिनां मुखान्यानननि तेषां वईक्षेपाः प्रसारणाक्रईयावईशेषास्तेंयो वईष्ठतैर्गलईर्तैईः फेनो मुखकफस्तस्य पल्लवाः परंपरास्त एव कुसुमस्तवकाः पुष्पगुचेछास्तैरभ्यचेर्यमान इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता ये गजा हीस्तनस्तेषां घटाः समूहास्तासां कुम्भाः आईआरसः आईपण्डास्त पव आईभत्तयः कुङाआनई तेम्ंयः संभव उत्पीत्तर्यस्यैववईधेन धातुर्गैएंआरईकादईः कुम्भस्थलशाआएभार्थमनुलईप्यते तस्य धूलईवलयेन रजोवलयेनानु गम्यमान इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन वईधुतेन कीम्पतेन पटवासः पिष्टातस्तस्य गंसुर्धूलिस्तेनालईङ्ग्यमान इवाआई९द्धहृयमाण इव । नरेति । नरपर्तानां राहाआ शे??र१आहस्रमवतं ससहस्रं तस्मात्प?ईच्युतैः स्रस्तैः कुसुमानां पुष्पाणां केसरा??ईआ आकईञ्जल्काआईन तेषां रजांसि परागास्तेंआर्ः प्रोत्राआह्यमान हव प्रोत्साहं प्राप्यमाण इव । उत्पातोऽजयं तादृआआआए राहुः सेंहिकेयस्तद्व?ईवाका?ड एवाप्रस्ताव एव आईदवसकरमण्द्वलं सूर्यावईम्बं आईपवन्ग्ररान् । नृआगेति । नृपाणा राज्ञां प्रस्थानमङ्गलेपु याः प्रतिरारा हरतरडू वाआई?आ तेषां वलयमाआलईका वक्लयश्रेण्यस्तासु गोरोचनाचूर्णायमानो आआआएरोचनं प्र?ईद्धं तत्क्षोदवदाचरमाणः । क्रकचेति । क्रकचं करपत्रकं तेन कृतो यश्न्दनक्षोदो मलयजचूर्ण तद्वद्धूसरः । अन्वयलु प्रागे?आएक्त । अप्गेति । अपीमाणमसंग्?यं यद्वलं रौयं तरय संघाः संमर्दस्तेन रामुपर्नायमानः उपचयं प्रा य माणः । चकारः पुनरथईकः । शनैःशनैर्मन्दंमन्दमशेपं समग्रं ?ईआं संहरनिब तईरोधानं कुर्वान्नईव । अकालेति । अकालेऽप्ररतावे यत्क?ं कृष्णं मेषपटलमभ्रवृन्दं तद्वन्मेदुरः पु??ए आईयस्तारमुपरारणगुआगन्तुं प्रा?मारेभे । प्नारम्भं बकारेत्यर्थः । तेनेति । तेन पूर्वोत्त्क्तेन रेणुना । चकारः पुनरथंः । क्रमेति । क्रमेण पीरपारूआआएपर्चाआआमाना पुआईष्ट प्राष्यमाणा वहला दृढा मूआर्तईर्दंहो यख्य स तेन । ?गिति । आदईशा ककुभां यो वईजय्र आत्मसात्करणं तत्र यन्मङ्गत्ढं त्त्वई??आईवारकदाधईदूर्वाआदई तस्य ःवजेन केतुना । मुआआयमङ्गलेनेत्यर्था । करकरकमलवनोद्दलनद्विपयूथेन आआगनमहीतलप्लावनप्रलयपयोधिपूरेण त्रिभुवनलक्ष्मीएशिरो वगुण्ठनपटेन महावराहकेसरनिकरकर्बुरेण प्रलयानलधूमरस्तिमांरनलेन पातालतलादिवो ?ईष्ठता चरणेभ्य इव निर्गच्छता त्?एचनेभ्य इव निष्पतता दिग्भ्य इवाआआन्छता नभस्तलाआदईव पतता पवनादिवोल्लरनता रविकिराघोभ्य इच्च संभवता अनपहृतचेतनेन निद्रागमेन अनवगणितसूर्येणान्धकारांघा अघर्मकालेपस्थितेन भूआमीआऋहे_ण अनुदित तारागाआनिवहेन वहुलनिशाप्रदोषेण पातईतसालईलेन जलधररनमयेन अभ्रान्तभुजं आआमेन रसातलेन हारईचरगेनेव संवधा मानेन त्रिभुवनमलङ्घ?ग्त रजसा । विकच कुवलयवनमिव नवोदकेन आआगनतलमवष्टभ्यमानमलक्ष्यत र्क्षातैदपाण्डुना क्षितिक्षो देन । वहुलर?एधूग्प्तारईतमशिशिराकईरणबिञ्बमवचूलचामरामईव निष्प्रभमभवत् । दुकू लपंंटधवला कदलिकेव कछपतामाजगाम गगनापाआआ । नरपालबलभरमरनहमाना र्तास्मोईन्द्वपयूयेन दृआआस्तीआमूहेन । आआगनेति । गगनमेव मर्हातलं पृथ्वीतलं तस्य आआआवनमाक्रमणं ती?न्प्रलयः क९ंपाञ्तस्तस्य य पयोआईआः समुद्ररतस्य ?रेण प्लवेन । त्रिभुवनेति । त्रिभुवनस्य आईत्रत्त्वईष्टपस्य या लर्क्ष्भा आप्रीस्तस्याः आईआआरोवगुण्ठनपटेनोत्तमाआआआच्छादनवस्त्रंण । महेति । महावराह आ?ईवराहस्तस्य केसरानईक्ःरः सटासमूहस्तद्वत्क?र्रंएण मोलनेन । प्रलयेति । प्रलयस्य कप्ंपांतस्पानलो वा?ईस्तस्य या धूमरलिर्दहनकेतन प?ईस्तद्वन्मारालेन पुष्टेन । पातालेति । आआतालतलाद्वद्ध वागुखतलादुत्तिष्ठतेशेत्थानं कुर्वतेड चरणेति । चरणेभ्यः ?गदेभ्यो ?र्गिच्छपेव ?ईर्गमनं कुर्वतेव । लोचनेति । लोचनेभ्यो नेत्रेम्यो आईनापततेव पतन कुर्वतेड ?ईग्म्य ऐंद्राआ?ईम्ंय आगच्छतेवईगमनं कुर्वतेव नभ इति । नभस्तलाङगेमतलात्पततेव पतनं कुर्वतेव । पवनेति । पवनात्समीआणादु?आरातेवोल्लासं प्रामुवतेव । रवीति । रत्त्वई?ईरणेम्यः सूर्यरीइमम्यः संभवतेव प्रादुर्भवतेब । अनेति । ?ईइआयाः प्रर्भालाया आगमः रामागमस्तेन । अत्र तु स्वप्ना?ई?ईलक्षणं वा?आं ज्ञानं तस्मा?ईत्यत आहनेर्पि । अनपहृतमगृर्हातं चेतनं चेंतंयं येनैवंत्त्वईधेनेल्पर्थः । अतएवालौ क्तईक ण्?वेतई भावः । अनवेति । अनवगीआपोऽनईराकृतः रदूयां भानुऊंर्नैवंम्?तेना?धकारेणेव तत्मईस्रेणेव । अघर्मेति । अघर्मकाल उपी०आतेन प्राप्तेन भूमईगृहोआ व?आआआमध्यसदनेन । घर्मकाले तु तदीआआईसतं स्यादत एवोक्तमघर्मकालोतई । आङाआर्भकात्?आएआआईसातेन इतई पाठे वर्मकालस्तपस्याचरणादौ तस्येष्टत्वात् । अताआ वोत्त्क्तमघर्मकालोतई । उआनुदितेति । अनु?ईत उदयं न प्राप्तस्ताराआआ?आ?आईवहो नक्षत्रसमूहो यास्मईन्नेवभूतेन वहुलीनशा कृष्?आपक्षराआत्रईस्तस्याः प्रदोपेण यात्मईर्नामुखेन । पतितेति । पतईतं स्रस्तं रालईलं पार्नायं य आईस्मन्नेवंभूतेन जलधररामयेन वर्पाकालेन आआभ्रेति । अप्रान्ता अप्रबालईता भुजंगमाः साआर् यास्मईन्नेवत्त्वईधेन रसातलेन पूआर्नातलेन । संव?र्मानेन वृआईद्ध प्राप्यमाणेन । केनेव र्हाचरणेनेव त्त्वईष्णुपादंनेव । यथा ह?ईच रणो वलई०वंरानार्थ क्रमेण ?आईद्व प्राप्त्स्तथा_यमपीत्यर्थः ।_ आ_आवं?ईधेन रजराआ रेणुना आआईनभुऋवनं आईमवईष्टामल?यूत । व र्भाआ तारा?आआथ९ममरलोक आरुरोह रजोआईमषो?आ मही । त्नईःशेषपीतातपमन्तर्दह्यमानमिव ओजलेषु धूसीरतरविरथध्वजपटमपतदवनिरजः । भुहूर्तेर्ने च गभ०वासमिव संहारसागर आव? कृता तजठरमिव महाकालमुखमिव नारायाघाआएदरमित्र ?ह्माण्डामईव आवईवेश आआए मृन्मय इव बभूव आदईवसः । पुआस्तमःय इव चकाशिरे ककुभः । रेणुरूपेणेव पीरण आरतलम् । आआकमहाभूतमयमिव त्रैलोक्यमारनीत् । आथ निजमदोष्मरनंतप्तानां दन्तिनां दि?ईआ आईदशि करविवरनिःराऋतैः क्षर?ईः क्षीरोदधवलैः आसारैःकार्घापल्लवप्रहातईविसृ९ तेन च विसपा ता दानजत्ठबिआदुदुर्दिनेन हेपारवविप्रकीआर्घौश्च नां लालाजललवजालकैरुपशीमते रजसि पुनरापई जाता?एकासु दिक्षु र?आ?आगरादिवों?एमा ओक्यतदपीरमाआगं बलमुपजातविस्मयः सव९तोदत्तदृष्टिर्वैशञ्पायनश्चन्द्रापीडमावभापे आमरलोकं स्वलांर्कं रजोमईषे?आ रे?आच्छलेन मर्हा पृआव्यारुआआएहावरोहणं पकार । आआकवारं गोरूपोआ ? । इदार्ना त्वेत?गेणेल्पर्थः । अताआव पुन शव्दोआआदानम् । ञिःशेषेति । तदब?रिजो जली?जलेपु आआनयिएष्वपतत्पपातेल्पर्थः । कीदृशम् । ?आईःशेषः रामग्रः ?गईत आस्वृआ?ईत आतपः सूर्यालोको येन एवातर्दह्यमानमईडान्तर्मध्ये प्रज्वलमानत्मईव उआनेन जलपाने हेतुर्दीर्रापः । पुनः कीदृशम् । धूस आं । धूऋराआरईतो ??वणांर्कृतो रवईरथस्य सूआर्स्यन्दनस्य ध्वजपटो येन तत् मुर्ह्र्ते?नति । मुहूर्तमात्रेण । सवाह्याभ्यन्तरव्यास्योपमानान्याहगभ५त्या?ई । गर्भवासीमव ??आवासमईव संहारराआआआरजत्ढत्मईत तजलाधईपार्नायमईव । कृता?तजठरमईव यमोदरमईव महाकालमुरवमईवारज्ञण्डद?डायमानो यः कालो लस्तस्य मुखमईव नारायणोदरमईव जनार्दनोदरमईव बह्याण्द्वत्मईव पृआई?र्वा वसुंधरा आर्यवेशा सर्वत्र आर्तातई । रौन्यत्मीतई शेषः । गभावासा?ईकभिब रजोरूपेण पृआईथवी सै?यं प्रत्त्वईष्टेल्पर्थः । अत्र आआर्भवासा आमानैः सैन्यस्यात्पुत्कृष्टताद्यनेक।आम०आवीच्छन्नत्वं रमूआचईतम् । तदन्तःप्रवेशाब रज्जसोऽआआगी ततोऽप्ग मेत्तई भावः । मृदिति । मृमय इव मृदा वईकार इव । अत्र त्त्वईकारार्थे मयट् तद्व?ईव ?ईबराआए ?ईनं पुस्त इति । पुस्तं ले?याआईदकर्म तञ्मघ्य इव वई?ईढाआआ इव ककुभो ?ईशश्चकाशिरे शुशुआभईरे । रेणु ति । रे?आरूपेण रवोमयत्_वेनेवाम्वरतलं व्योमतलं पीज्जतं तमयता आआतम् । एकमिति । आआकं महा आई?र्वालक्षणं तमयत्मईव त्रत्?आएक्यं त्रि?ईष्टपमाराआएद्वम्ब थेति । तदन तरं वेंशाम्षायनश्च द्राआआईउमाबभापेऽआभईद?ंआआवई??आ वय । कस्मि रातई । रजस्युपशमईते प्राप्ते सतई । कैः । निजेति । ?जिमदस्या?ंमीयदानस्य य ऊआमा तापस्तेन सतप्ताना प्रज्वरूईढतानां आआं हृआईस्तनां आईदशि ?ईआशीआ प्नतई?ईशां कराः शुण्डास्तेषां त्त्वईवराआआईआ र?आआआईआ तेम्यो आईव?आईआरातैर्वहईरागतै ?_आरद्भिः स्रवाद्भईः । र्क्षारोदः र्क्षाररागुद्रस्तद्वद्धव?रेआः शप्रंंः । र्शाकरा वातास्तवाआरईषईपुषस्तेषामाराआरा यो वृष्टय?तईस्तथा । क्ःर्णा आआव पाङ्कवास्तोगं प्रहृतिः प्रकर्पंण हननं तया वई?उतेनेतस्ततो वी६ईआप्तेन । । ?ईआसर्पता ?प्ररयता दानजलाचईन्दढीर्दनेच मदवा?र्?प?मेघजानततमराआ । तथा वाआईजनां ?ग्ङ्ग?आआं युवराज किं न जितं देवेन महाराजाधिराजेन तारापीडेन यज्जेष्यसिका विशो न वशीकृत या वशीकारईष्यसि कानिदुर्गाआईआआआ न प्रसाआई?तानि यानि प्रसाधयिष्यसि कानि द्वीपान्तराआई? नार्त्माकृतानि यान्यात्मीकीरष्या?ई कानिरत्नाआईन नोपार्जितानि यान्युपार्जयिष्यसि केवा ।ं प्रणता राजानः कैर्न विरचितः शिरत्सई वालकमलकुड्मलकोमलः सेवा?लिः ?ऐर्न मसूणी कृताः प्रतिवद्धहेमपट्टैल९लाटैः सभाभुवःकैर्न घृष्टाः पादपीठेचूडामणयः कैर्न प्रतिपन्नावेत्रल ताःकैर्नो?तानि चामरा?ईआकैर्नोच्चारिता जयशव्दाःकेषा न पीताः आकईरीटपत्रमकरैः सालईल धारा इव निर्मलास्तच्चरणनखमयूखराजयः । एते आहईष्ट्व चतुरुदधिजलावगाहदु७र्ललितवलमदा वलिप्ता दशरथभगीरथभरतादईलीपालर्कमान्धातृप्रातईमाः कुलाभिमानशालिनः सोमपायिनो मूर्बाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षाभूतिमि?आभिषेकपयःपातपूतैश्चृ_डामणिपल्लवैरुद्वहीन्त मङ्गल्यां भवच्चरणरजःसंहतिमा एभिरियमादिपर्वतैरिवापरैर्धृता धरित्री । एतानि चाप्यमी युवराजेति । हे युवराज देयेन पूज्येन तारार्पाडेन महाराजाआईधराजेन । क्तीमईस्तई प्नश्रे । न प्तईतं न वाआआई कृतम् । सवंमेब आजतत्मईत्यर्थः । यद्भवां?वं जोयीख वर्शाकारईंहृयत्सई । तया का आदईशः ककुभो न बर्शांकृता नात्मसात्कृता या?वं बशीकारैध्यखई स्वायर्त्ताकारईष्यसि । काआनई दुर्गा?ईआ कोट्टाआन न प्रसाआईधताआनई न गृही ताआन याआनई त्वं ?साधीयायोस ग्रहीध्याप्ते । तथा काआनई द्वपिआतराण्यंतर्रापोतरा?ईआ नात्मीकृताआनई यानि त्वमत्मिआकारई?आसे । तथा कान्यार्नीर्दष्टाआईभधेयानई रत्नाआनई स्वस्वजातावत्युत्कृष्टवस्तूआन नोषाआईर्जताआनई नोपार्ज नाआईवषर्याकृतानि याआने त्वमुपार्जायईष्यस्युपार्लनां कार्रहयाप्ते । अथ च के राजानो नृपा न प्रणता न नमस्कारं कृतवन्तः । तथा कैर्नृपे राजाभईर्न त्त्वईराचईतो न आबीहईतः शिरस्युत्तमाङ्गे वालकमलस्य नवीननलईनस्य कुबलो मुकुलं तद्वत्कोमलो मृदुरेतादृक्?एवाञ्जालेः सपर्याआनयामकं पाआणीआयोजनम् । तथा कैर्भूआगईतीभः । प्र?ईयद्धाः संनद्धा हेमपट्टाः कनकपाआ येष्वेवंभूतैर्ललाटेर्भालैः सभाभुवः समाजक्षोण्यो न मसृर्णाकृता न ।९र्ग्क्ष्णाकृताः । तथा कंए राजाभर्नृपेः पादपीछे पदासने चूदृआमणयः शिरोभणयो न घृष्टा न धर्षणं प्रापिताः । तया_ कै र्वृपेंर्बंत्रलता वेतसयष्टयो न प्रस्तईपन्ना न र्खाकृताः । एतेन सर्बे प्रर्ताहारतां प्राप्ता इआतई रदूईआचतम् । तथा केर्भू पातईभिश्चामराणि वालव्यजनाआनई नोद्ध्_ताआन न बौएआजईताआईन । एतेनास्य सर्वैऽआईप राजानश्चामरग्राआहईणोऽभूवन्निआतई ध्वानईतम् । तथा कैर्नृपातीमईर्जयशब्द्दा मङ्गलशव्दा नोच्चाआरईतानोर्दाआरईताः । तथा केषां राज्ञां किरीटानां मुकु टानां पत्रमकराः पत्रेषु मकराकारा त्त्वईवृतमुखास्तंः सलईलधारा इव पतत्पार्नाय?ङ्गय ?व ?ईर्भलाः स्त्रच्छा स्तस्य तारार्पाडस्य यो चरणो पादौ तयोर्नखाः पुनर्भवास्तेषां मयूखाः आर्रूरणास्तेश्वा राजयः श्रेणयो न पीता न पानीवषर्याकृताः । एतेन सर्वंऽआईप आक्षई_आतईभुजस्तारार्पाडस्य महाराजस्य चरणसपयां कृतवन्त इआतई ध्व आनईतम् । जय राज्ञां खस्मं वर्णयन्नाहएते हीति । हि आनीधईतम् । पृआईथ्ग्व्यां रत्नगर्भायामेते प्रत्यक्षो पह्वम्यमाना ये सर्वपाआईर्थवाः रामग्रराजानो रक्षाभूआतईत्मईव रक्षाभस्माभईवार्ममेषेकस्य योवरा?आआआईभषेकख्य यः पयःपातः सोललपातस्तेन पूतंः पवित्रेथू?आआमणयः ?ईआरोरत्ना?ई त एव पल्लवास्तैर्मङ्गत्यां म्रङ्ग्रले आहईतां भव ?आवितदशदिगन्तरालानि सैन्यात्नई भवन्तमुपासते । तथाहि । पशा पश्य यस्यां यस्यां विक्षिप्ःयते चक्षुस्तस्यां तस्यां रसातलमिवो?ईरातईई वसु ओव सूते ककुभ इव वमन्ति ग व वर्पति आदईवस इव राजति वलानि । अपीरमितवलभराक्राता मनो स्मरातई महाभा आरसंक्षोभस्याद्य क्षिआतईः । आआण्ड शिखरदेशेपु स्खलितमण्डलो ध्वजानाणयन्निव कुतूहला कदलिकावनान्तरेपु मयूखमाली । सर्वतश्च मद?लमुचां करिणामेलापरिमलसुरभिणि आवा?ईनि र्मदवारिणि निरन्तरमग्ना निपतितमधुकरकुलकलकलकलिला कालिन्दजिल कलितेवभाति भूतधात्री । सैन्यभरसंशेभभाआआत्सरित इव गगनतल?पातईता उआआच्छा आता दिक्चक्रवालमिन्दुधवला धवजपङ्कयः । सर्वथा चित्रं यन्नाद्य विघटितसकलकुलशै ब धासहस्रशः शकलीभवतिबलभ?रण ध्गईरत्री यद्वा बलभरपीडितवसुधाधारणविधुरा दपर्वतौईव कुलपर्वतौईव । एतानष्ठईत्तई । उआर्माषा राज्ञामेताआनई सै?याआनई भवन्तं त्वागुपासते सेवते । ने । आआ_ऋआवईतान्यवाआआहईतानई दशा?ईशामञ्तरालानई मध्यभाआआआ येस्तानई । आआतदेब दशार्यातई आति । पश्य पश्य वईलोकय वईलोकय । यस्यां यस्या आर्दशि च?आउर्नेत्रं त्त्वीईक्षःयते प्रेर्यते तस्या तस्यां आआआतत्ढीमव पृआर्वातत्ढमईवोआईद्गरत्तई वमत्तई । वत्ढा?ई सैन्यार्नाति सर्वत्र संवध्यते । वसुधेव वसुंधरेव आयत्तई । ककुम इव दिआआ इव वमन्त्युआईद्गर?ईत । गाआनमईवान्तरिक्षमव वर्षातई ?आइंपृ करोप्तई । ?ईवस इब । राजातई प्रणयत्तई । अहमईतई मन्ये जानेऽ?आ आक्षईत्तईर्वसुधापारईमईतं यद्बलं सै?यं तस्य भरोऽत्तईशयस्ते । भाआरईता ?आर्ता । म५हति । महाभारते प्रत्तईपाआईदतो व्याख्यातो यः रामरसंक्षोभः सङ्गामसंमर्दस्तस्य स्मरणं करोत्तई । अत्र स्मृत्यर्थधातुभिर्योगे मातुः स्मरप्तई इत्तईवतृकर्म?ईआ षष्ठी एषेति । आआष सर्मा आरी कदीत्ढकावनान्तरेषु रम्भाकाननान्तरेपु मयूखमार्ला सूर्यः शिखरदेशेपु ध्वजाग्रभागेषु श्ख ञ्जलनां प्राप्तं मण्डलं त्त्वईम्वं यस्यैवंभूतः प्रस्तईरोधं?ईवृ?यथा १वजान्।आणयन्निव संख्यां कुर्र्वाःमव कुतूहलाद्भ त्प्रेक्षा । ध्वजानामुच्चतोत्कर्षो व्यङ्गयः । कदीत्ढकावनमईप्तई सूर्यप्रदशार्नोपलक्षणमात्रं न त्वन्यत् । क?र् र्षमाहसर्वतश्चेति । मदजत्ढमुचा मद?आवईणां क?र्णां हीस्तनाभेलायाश्चन्द्रवालाया यः प?र्मल स्तद्वत्सुरामई?ईआ सौरम्ययुक्ते । वेणिकावाहिर्नाति । वोईआका प्रवेणी तया वहातई आआच्छर्तात्येवंर्शालं वंभूते मदवाआईणि दानज?ये आनईर?तरं मग्ना । रामंततो जलक्लिन्नेत्यर्थः । एवंभूता भूतधार्त्रा । तामेव ष्टे आनईपतितेति । आनईपत्तईत पर्यस्तं यन्मधुकरकुत्ढं ध्रमररामूहस्तस्य यः कत्ढकल कोलाहलस्तेन गहना । कीत्ढतं गहने इतई कोआआः । अत्र च श्यामताद्रवत्वाम्ंंयां भदवाआईरणः शाव्दत्त्वईशो१ः आपारईमाणत्त्वईशेर्पंश्च प्रमरकुलस्य राआम्येनोत्प्रेक्षतेकालिन्दीति । काआईत्ढन्दी यमुना तस्या जल पार्नायतर?आआः क?ईढतेव भात्तई शाआएभते । स? न्येति । रौन्यस्य वलस्य यो भरस्तजानईतो यः संक्षोभः । ताङ्गुक्षणं यद्भयं त्रासस्तस्माद्गाआनतलं व्योमतलमुत्पातईताः स्वच्छत्बनैर्भल्यसाधर्म्यात्स?ईत इव नद्य इव ?त्यक्षोपत्ढक्ष्यमाणा इन्दुवच्चन्द्रवद्धवलाः शुत्रा ष्ंवजप?यो वैजयर्न्ताश्रेण्यो ?ईक्चक्रवालं ककृप्समू_ह न चलन्ति फणिनां पत्युः फणाभित्तयः इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेक नांग्णां तृणमयमाकारमन्दिरसहस्नसंबाधामुल्लासितधवलपटमण्डपशतशोभिनीमावासभूमि आःआआआग् । तस्यां चावर्तार्य राजवत्सर्वाः क्रियाश्चकार । सर्वैश्च तैः समेत्य नरपातईभिरमात्यैश्च आं?वि गभिः काआभिर्विंनोद्यमानस्तं दिवसमशेषमभिनवापईतृवियोगजन्मना शोकावेगेनायास्य मानटृदयां दुःर?एनात्यवाह?ग्त् । अतिवा?ईतदिवसश्च यामिनीमापई स्वशयनीयस्य नातिबूरे ?ई आंःऋ?आ?आयांनिपणोन वंए?उआम्पायनेन अन्यतश्च संमीपे क्षितितले विन्यस्तकुथप्रसुप्तया पत्रल५खया ग। ंआतग आईपतृराक्तम् अन्तरा मातृसंबद्धम् आन्तराशुकनासमयंकुव०न्नालापं नोतिजात आनद्र प्राआ?आआ जाग्रदेव निन्ये । ८प्रत्यूपे चोत्थाय तेनैव क्रमेणानवरतप्रयाआआकैः प्रतिआआयाणकमु आचीग्मानेन गेनासमुदायेन जर्जरयंवसुंवंराम् आकापयन्गिर्रान् उत्सि९ ञ्चन्सरित ? रिक्ती गृः आंन्गगीरा ?ऋआआआर्यन्काननानि समीकुर्वन्विपमाणि आर्ंलयन्दुर्गाआआआईआ पूआ_यन्निम्नानि निम्नय । ॥ आमाआ गा_णं तेन आईयधुआआः र्पा?०ता फीणनां पत्यु शेषनागस्य फणाभित्तय फणकुज्याआनई नचल?त । । आ?आऋ?ं आं नदा गरंण आतईष्ठर्तात्यांः । इत्येवं पूर्वोक्तग्रकारेण तस्य वैशम्पायनख्य वदतो मुवत एव युवराज ए ंंआं वांनाआआभृआर्भ आनईवाराभूआईममबा?ग् प्रापेत्यंबयः । अथ तां आईवशेषयन्नाहसमुआईउछ्रतेति । समु आआऋ । आआऋआनांऋआआईन तोरणाआनई वाहईर्द्वांराआणीआ यस्यां ताम् । आबहईर्द्वारं तु तोरणम् इस्तई कोश तुणंति । तृणमयां यच्चगमयो यः प्राकारो ?प्रस्तास्मईन्यन्मी?दरसह?ं गृहदशशतं तेन न त्त्वईयते संबाध नां?ए आं आन्यृआम् । उल्लासितेति । उल्लाआईततमुक्लासं प्राप्तं यद्धबल?टस्य ?एतवस्त्रस्य मण्?प?आतं जना?यशातं ।र् ।ं।ंआआई०आनी नृंआभा?त्त्?आम् । तस्यामावाराभूमाववतीर्यावताणं कृत्वा । चकार पुनरर्थक । राजवत्तारार्पा आं ।ए ओग्ं आकईया ममग्रकृत्याआनई चकार कांषयामास । सर्वेंश्चेति । तंए पूर्वोक्तई ?र्वै समग्रैर्नरपातईभिआउमा ंराआर्वभापणृं कुर्र्बान्वद्धत्राआईतजाता न वाद्गुब्येन स्माग्रता आनई । र्प्र्माला यख्य द्वसार्ता तईंथर्निआआआप?ऋप्रायोलणापवमाहाआए?र्नंय न्स्थलानि प्रतिष्ठता शनैः शनैश्च स्वेच्छया पीरभ्रमन् , नमथन्नुन्नतान्५ ? उन्नमयन्नवनतान् आश्वासयन्भीतान् रक्षञ्शरणागतान् उन्मूलयन्विटपकान् ? उत्सादयन्काआटकान् अभिषि ञ्चन्स्थानस्थानेपु राजपुत्रान् ? समर्जयन्रत्नानि प्रतीच्छन्नुपायनानि गृह्णन्करान् ? आदिशन्दे श०एयवस्थाम् स्थापयन्स्वत्वईह्नानिर कुर्वन्कीर्तनानि लेखय?शासनानि आर्ं?जयन्नग्रजन्मन ? प्र। णमन्मुनी ५इर् ? पालयन्नाश्रंमान् आजे नानुरागं प्रकाशयब्विक्रमम् अ८ आरोपयन्प्रतापम् ? उपचिन्व न्यशः विस्तारयन्गुणान् प्रख्यापयन्सच्च?रितम् ? अंआ आमृद्रंश्च वेलावनानि वलरेणुभिराधूसरी कृतसकलसाआआररसलिलः पृथिवी विचचार । प्रथमं प्राची५र्ं ? ततस्त्रिशङ्कुतिलकाम् ? ततो वरुण ला०एछनाम् अनन्तरं च सप्तीर्षताराश?त्ठां दिशं जिग्ये । वर्षत्रयो?आ चात्मीकृताशेषद्वीपाञ्तरं सकत्ठमेव चतुरुथ्दधिखातवलयपीरखाप्रमाप्गं बभ्राम महीमण्डलम् । ततः क्रमेणावजितसक लभुवनतलः प्रदक्षिणीकृत्य वसुधां परिभ्रमन् कदाचित्कैलारासमीपचारिआगां हेम१?जकूटनाम्नां ?र्गा?ंएआ कोद्रृआआनई दलयन्रवणुयन् । आनेम्नाआआई गमीराआईण म्रयन्पूणांकुर्वन् । ?_आलाआईन सलप्रदेशाआनई आनईम्न यंरागर्म्भ?तामापादयन् शनईएः शनैर्मंदं मांदं स्वेच्छया स्वात?य्गेण प?ईध्रमन्पर्यटन् । उन्नतानुच्चान्नमय न्नम्रतामापादयन् । लाबनतान्प्रणतानुत्रमयन्नुऋ?आतां प्रापयन् । भीतांस्त्रस्तानावासयन्नाश्वारानां कुर्वन् । शराआआ गतांस्त्राणार्थ प्राप्ताआंरा_आंपालयन्? । आईआग्टपकाआईन्वटानुन्मूलयन्नुमूलनां कुर्हग्न् । कण्टका?ए?ऋआ?नुत्राआदयन्दूरी कुर्बन् स्थानस्थानेष्विति । स्थानाआनई च ?आनाआआई च आयानसाआनाआईन तेपु राजपुत्रान्नृपमुतानीभ आईपञ्चन्नीभषेकं कुर्वन् । रत्राआनई स्वस्वजाताबुत्कृ?ऋवातूआनई समर्जयन् । उपायनाआनई प्रामृताआनई आर्ग्ताणेछंस्वी कुर्वन् । करांदण्?आंआआह्णंग्रहणं कुर्वन् देराव्यवसाआं जनपदमर्यादामाआईदशन्नाज्ञापयन् । स्वत्वई?आआआनई ख स्यागमनानईत्मईत्ताआनई स्थापयन्सःआआपनां कुर्वन् । कीर्तनानई हीर?आणगानाआनई कुर्वन् । शारानाआआई ग्रामपट्टकार्दाआनई लोरूआयंट्टिङृआर्गकारयन्? । लाग्रजन्मनो व्राह्याआआन्पूजयन्नर्चयन् । मुर्नानृपीप्रणमन्नमस्कुर्वन् । उआआथ्भमान्?ह्मचाआर्रप्रा तीएपालयेप्रतईपालनां कुर्वन् । जनानामनुरागो यथा स्यादेवंभूतं त्त्वईक्रमं ?ग्राक्रमं प्रकृआ?आयेप्रकटयनः । प्रतापं क्?आएरादण्डजं तेज उआआरोपयेसःआआपयन् । यशः सर्ब?ईग्गामुकगुपत्वईंवञ्पुष्टीकुर्वन् । गुणाञ्शौर्यार्दान्विस्ता रय०ंप्रथयन् । सबारईतं शोभनं वृत्तं लोकेपु प्रख्याआग्यन्प्रक्वर्टाकुर्वन् वेलावनानई समुद्रतीरोद्भवोपवनान्या मृद्गन्नाभञ्जयन् र्क्तंवई?ईष्टो वलरे?आभिः । रीएया?ई?ढाभरासमन्ताद्धृरारीकृतमीपत्पाण्डुरीकृतं ?कल समयो यः राआगरः समुद्रस्तस्य स?र्ढलं ?गनीयं येन राः । पृआईथवीं वसुंधां त्त्वईचचार वत्राम । आग्थमं क्व जागीमवा?ईत्याशय्गेनाहप्रथममिति । प्रथममादी प्रार्चा प्राआईग्दराम् । तत इति । ततः तद्गमनानन्तर आईत्रशद्रुतृथ्पतिरेव तिलकं यस्या राआ तथा ताम् । दाक्षेणास्मई?र्थः । इदं च पुराणे प्रीआ?म् । ततो वरु?आ प्रचेता ला०एछनं यस्याः सा ताम् । ?गश्वईमामा?आआआईमत्यर्थः । उआनन्तरं चे?ई । तत ?ग्थात्राप्तषांर्णा मर्राआचई प्रमुरबाणां ताग नक्षत्राआईण ताआभईः श?लां क्वर्युरा ?ईशमुदीर्चा जिग्ये । आईजतवाआनईत्यर्थ । वर्षेति । वर्पत्रये आई?ऋऋगनानां रार्वाआपुरं नाम निवासस्थानं नातिआईयप्राकृष्टं पूर्वजलनिधोर्जईत्बा जग्राह । तत्र च निआई?आ नग्ग्_णीतलपर्यटनखिन्नस्य निजवलस्य विश्रामहेतोः कतिपयान्दिवसानातईष्ठत् । आआऋक?ऋआ तु तत्रस्थ एवेन्द्गायुधमारुह्य मृगयानिगर्तो विचरन्कानने शैलशिखरादवतर्णिं य ?ऋ?छग आईकंनरमिथुनमद्राक्षीत् । अट्ट पूर्वतया तु समुपजातकुतूहलः कृतप्रहणाभिलाषस्तत्समी पमाढृग?उऋपसांर्पंततुंरगः रींमुपसर्पन् ? अदृष्टपूवापुरुषदर्शनत्रासप्रधाआईवतं च तत्पलायमानमनु गय्व्रनवरतपाआईआ?हारद्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गत्य बलसमूहात्सुदूरमनुससार । उआंप्र आआऋह्यृते इदं आआहईउआतम् इदं आ?द्दीतम् इत्यातेरभसाकृष्टचेता महाजवतया तुरंगमस्य मुहू र्तमात्रांआकपदमिवासहायस्तस्मात्प्रदेशात्पच्चदशयोजनमात्रमध्वानं जगाम । तच्चानुबध्यमालो तकयन आआऋवास्य संमुरवापातईतमचलतुङ्गशिखरमारुरोद । आरूढे च तस्मिद्वशनैः शनैस्तदनुसा आईआर्णा निवर्ता दृष्टि५इर् अचल?ईआखरप्रस्तरप्रतिहतगतिप्ररनरो विधृनतुं रंङ्गश्चन्द्रापीडस्तस्मईन्काले ? । । । । कंएलासेति । कैलासो रजताद्रिस्तत्सर्माआचाआईरणां तत्पार्श्वाआआआईमनां हेमजकूट आआतई नाम येषामेवं १ं । ऋऋ उ आं रृआए आआनानां आभीङ्गुआनां म्लेचद्रानां वा सुवर्णपुरं नामानई?आससानं आईजल्ला जयंकृत्वा जग्राह आआहीतवान् । ?ंं आआऊ । एर्चृ?लानीगेः पूर्वाआमु?आन्ना?ईत्त्वईप्रकृष्टं नाआईतदूरम् । तत्र चेति । तास्मेन्?आले आनईखिलं समग्रं यद्धर । गृ ंऋ पृऋ र्नातत्ढं नत्र पर्यटनं पीभ्रमणं तेन आखईन्नस्य र्राणस्य आनईजवलख्यात्मीयरीन्यरय आवईश्रामहेतो क्वृआ?ईत ओन?उऋनर्गा कातईपयाआनीकयतो आदृईउवसान्वासरानत्तईष्ठदव?आआनमकारयत् । प्?कदा ?ईयति । पकीस्मन्समये तत्रस्थ आआउव तास्मेन्साने स्थित आआवेद्रायुधमामारु?आआरोहणं कृ?आ । न ।ए ंनाग्?एऋका?र् निर्गतः कानने बने त्त्वईचरनाच्छ?आआऐलशिर?राआईद्गोप्नाङ्गादवर्तार्णमुर्त्तार्ण यदृच्छया स्वेच्छया आंऋन । ?नं ?रतृवदनयुग्मम?आर्क्षादवलोकयांचकार । अपूर्वतयादृततया । तु पुनरर्थक । समुपजातं समु आं आरी आं एऋ ।ं लगांआर्य यस्य राः । कृतेति । कृतो आईवाहईतो ग्रहणे आवीकारेऽआईमलाष इच्छात्वईशेषो येन स । तीद्ति । नस्य्र आकंनरामईथुनस्य समीआं र्पाआमादराद्रहुमानादु_पर्सीपतस्तीद्दशंप्रति प्रौतस्तु_रगो वाहो येन स ध्ंंग्ं ए र्श्रांकं भाआं तेन् प्रधांआवईतं प्रकर्षेऋण प्रतिण्डईतं प्रासीग्तं तात्कईंनाआभईथुनं पलायमानं पलायनं कुर्वाणमनु समुपारूढश्रमस्वेदार्द्रशरीरमिन्द्रायुआआमात्मानं चावलोक्य क्षणमिव विचार्य स्वयमेव विहस्या चिन्तयत्?८आईकामईति आनईरर्थकमयमात्मा मया शिशुनेवायत्सितः । आकईमनेन गृ?ईतेनागहीतेन वा आईकनरयुआआलेन प्रयोजनम् । यदि गृहीतमिदं ततः किम् ? अथ न गृहीतं ततोऽपि आकईम् । अहो मे मूरव० तायाः प्रकारः । अहो यत्किंचनकाआरईतायामादरः । अहो निरथ?कव्यापारेष्वभित्य निवेशः । अहो बालिशाचीरतेष्वास?ईः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्य कर्तव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्यमुपपा?आमानं नोपपन्नम् । राजधर्मः प्रवतिलतो न निष्पन्नः । गुर्वर्थ प्रारव्धो न पीरसमाप्तः । विजिआआआईपुव्यापारप्रयत्नो न त्सईद्धः । कस्मा? दहमाविष्ट इशेत्सृष्टनिजपारईवार एतावतीं भूमिमायातः । कस्माव मया निष्प्रयोजनमिद मनुसृतमश्वमुखद्वयमिति विचार्यमाणे ८सत्ययमात्मैव मे पर इव हासमुपजनयति । न जाने कियताध्वना वि?ईन्नमितो बलमनुयायि मे । महाजवो हीन्द्रायुधो निमेषंमात्रेणाति?र मतिक्रामति । न चागच्छता मया तुरगवेगवशाआईत्ंकनरमिथुने बद्धटष्टि?नपुआस्मिन्नविरलतरु ? ? व्याप्तो यः ममस्वेदस्तेनार्द्र आईस्वेन्नं शरीरं दे?ए यस्थेंवंत्त्वईधमईद्रायुधमात्मानं लावलोक्य ?ईरीक्ष्य क्षणमईख क्षणरादृशा आवईचार्य त्त्वईमर्शनं कृत्वा स्वयमेवात्मनैव त्त्वईहस्य हास्यं त्त्वईधायाआईबेतयीच्चा?ईततबान् । क्तीईमतई हेतोः । र्ष्ठायमाआंमा मया रिआशुनेव वालकेनेव आआईरर्थकं आयाआईसतत्र् प्रयासं प्राआराग्तः । किमनेनेति । उआनेन ?ईनर युगलेन र्त्कंनरमईथुनेन गृहीतेनागृर्हातेन वा त्कईं प्रयोजनं आईक फलम् । यर्दाआतई चेदर्थे । चेन्दईदं आर्कंनरामईथुनं गृह्रपिं ततः क्तईम् । न क्तईमार्गत्यर्थः । लाभ न गृहीहां ततोऽआईप क्तईम् । न क्रईमर्पात्यर्थः । अहो इत्या?र्ये । गे मम मूर्खताया मूढतायाः प्रकारो भेदः । अहो इति । यात्कईचन करोतीत्येवंर्शालो यीत्कचनकारी तस्य भाव स्तत्ता तस्यामादरो वहुमानः । अहो इआतई पूर्वबत । नईरर्थका आनईःप्रयोजना ये व्यापारास्तेष्वभिआआईवेशो हठ । अहो इतई पूर्ववत् वलिरांनईदितं चारईतंचोष्ठईपं येषामेवंषईधेपु कृत्ये?वाआआआईक्तस्तन्मयत्वम् । कर्मधारयो वा । साध्विति । साधु शोभनं फलं यस्येवंवईधं कर्म आईक्रया ?ईयमाणं वईधीयमानं वृथा जातं आनईष्फलं जज्ञे । अवेति । अवरयकर्तटगवरयकरणयोग्या आईः?या प्रस्तुता प्रारब्धा आईवफलीभूता आनईध्फर्लाभूता । सुहृदिति । ?हृत्कार्य ?आईत्रारूआर्ग्मुपपाद्यमानं त्त्वईधीयमानं नोपपन्न न ?ई??पन्नम् । राजेति । राजधर्मो नीआतईधर्मः आवीर्ततः रार्वत्र त्त्वीईहतो न ?ईआःआन्नो न तिआद्धई आआतः । गुरोरार्ग्? आई?आतुरर्थ्ग्ः प्रारव्धः प्रस्तुतो न प?ईरामाप्तो न र्पारपूर्णतां गतः । वईजेतुमईच्छवो त्त्वईजिआआआईषवस्तेषा व्याआआरो व्याहृतईरता?ईआव्प्रयत्न उद्योगो न ?रा आए न आंथोषन्नः । कुत एतन्न जातमईतई पराआईभप्रायमाशङ्क?आह?कस्माआईदति । कुतो हेतोआरईल्पर्थः । उत्तरं प्रदशयन्नाह? अहमिति । उआहमा?ई? इव भूताआईमभूत इवोत्सृष्ट उआजे?तो आनईजपारईवारः स्वकीयपारईच्छदो येनैवंभूत । एतावतीमईयत्प्रमाआआआं आग्रम वसुधामायात आगतः । कस्मा?एतोः । मया आनईष्श्योजनं आनईरर्थकमईदमर्षमुखा द्वयं आईकंनरमई?नमनुरातमाआई०आतत्मईत्तई विचार्यमाणे सीत त्त्वीईचन्ल्पमाने सल्पयमात्मैव स्वचेतन आआव मे मम गूआगांगुंआए मलैंतासंतानगहर्ने र तरनिर्पतितशुआ?कपर्णावकीर्णतले महावनंए प था । आंआ ?ंआन प्रतिनि?ऋच्य आआआस्यामि । न चास्मि प्रदेशे प्रयत्नेनापि प्गईरभ्रमता मगा मां आर् आऋऋआराआटाते यः तुवर्णपुरगामिनं प थानमुपदेक्ष्यति । श्रुतं आहई मया बहुश कंय आं । ग्?वर्णपुरं सीमन्तलेरधा शृईथव्याः सर्वजनपदानाम्? तत परतो निर्मानुषमर आःआआआईन्तक्र»म ?ंएंऋत्लासगिरिरिति । अयं च ६कलासः । तदिदानी प्रतिनिवृत्त्यैकाकिना स्व। आंआ ?ंआऋ ?आ द?ईनाआआआमाशां केवलमङ्गीकृत्य गातूयम् । आत्मकृतानां हि दोषाणां निय आर् ग यं आग्न्शृमात्मनैव इत्यवधायप् वामकरतलचलितरश्मिपाशस्तुरंगमं ०यावर्तयाग् । आ?आंआरात?उरंगम?आ पुनश्चिब्तितवान्८अयमुद्भासितप्रभाभास्वरो भगवा०एभानुरधुना आर् आर् आआएआ ग्शृनामीआआरिव र्मईध्यमलंकरोति । परिश्रान्तश्चायमि?एद्रायुधः । तदेनं तावदागृआं । । आयशृऋर्वाप्रवालृकृवलं कीस्मश्चिन्सररिआ शिलाप्रस्रवगे वा सरिदञ्भसिए धा स्रातपीतोद आरा आऋआगं कृत्वा ??आं च सलिलं पीत्वा कस्यचित्तरोरधश्छायां गुहूर्तमात्रं विआप्र?य त ? आआगि ःउ आरा चिन्तीआत्वा सलिलम?न्वेपमाणो मुहुर्मुहुआरईतस्ततो दत्तदृष्टिः र्प्ग्यटन्न आऋआईन । आआर्?आआईन्?ना_?ईआथुने वश्?आ ?आआईआग्ता दृष्टिर्यैन रा तथा तेन । लाभ वनं आवईशेपयन्नात?ंआविर आ_य_ऋआआऋआ आईआआर्पृआनि । अःयोन्यसंवद्धानीत्यर्थः । याआनई तरुराता?ई वृथ्_आशताआनई शारबाः स्कन्धशाखाः । षा लृशा त्रारगभ्यः प्राटुर्भूताः शारवाः एतेषा सतानं परम्?रा तेन आआहने क?ईढले । निरेति ं आ९ंं र् । ंऋ आईआग्त्तिना?ईआ स्रस्ता?ई या?ई शुष्कपर्णाआनई शष्कपत्राआईण तईरवकीर्घा व्याप्तं तलमधोभागो ।ं आंग्न आथा प्रातीईन?ऋत्त्य शघुङग् यास्यामई आआमईष्यामई । न चेति । उआस्मिन्प्रदेशे प्रयत्नेना ग्त् । आरांग्धगता र्पारत्रमण कुर्वता मया कीश्चत् मर्त्यधर्मा मनुष्यो न चासाद्यते न प्राप्यते यः पुग् । । आऋआआआआनई आं पाआआनं माआआमुपदे१यत्युपदेशं क?ईआयातई । मया वहुशोऽनेकवूआरं कायमानं प्रत्तईपाद्यय् आआआ ऋआई?आ ःंआआआः । श्रुतमाकीर्घातमुत्तरेण सुवर्णपुरम् । तीद्वशेषयन्नाहसवेति । सर्वजनपदानां समा ? । आलृग्?ऋ वायृ गयाः र्सामञ्तलेस्रा सीमन्तः केशवेशस्तस्य लेखेव लेखा । ततः परतोऽग्रतो आं आनु??आआ?ईतमग्_ण्य काननम् । तद्धरण्यमत्तईक्रम्योल्लह्व्य कैलासगिआर्र?र्त्तई । वयं चेति । जयं प्रत्यक्षः के आआरादृआनां प्रीतीनःआऋआय व्याघुटयंंका?ईना मया स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य आईलोक्य त्त्वईलोक्य दीक्षणामपार्ब आऋ आं सं?आ??म आर्कृत्य ?राकृत्य ग त यं गमनीयम् । आत्मना कृतानां स्वयमाचारईतानां दोआआआणां दु । । आं आईर्ना?तं ?लमात्मनंएव स्रयभेवानुभवईतव्यमनुभववईषयकिर्तव्यम् । इत्यवधार्येतई आनीश्चत्य । व। _रऋ । ?ऋऋग्ननेऋन ना?ग्पाणितलेन चस्त्वईत कम्पितो रीश्मपाश ख्खलीनं येन स तुरंगम?ईआञ्द्रायुवं व्याबर्त आं आ» ंआगारा । निवर्तिततुरांआमश्चेति । आईनवीर्ततः आग्भ्राद्वरूढईतस्तुरंगम इन्द्रायुधो येनेवंभूत आ?_न आरा आईत्ती ततया यातवानः । तदेव दर्शय?ई०ंआबुंनेति । आधुना सांप्रतमयमुद्भाआईसताआईत् ०ंआता ना प्रभा कान्तिस्तया भास्ररः शोभमानो य्गे ?वात्रेप?आर्?आ?आत्र ??एआर् ?ईलग्गईथयो ?आग्ग् वगाहोत्थितस्याचिआआदपक्रान्तस्य आआह२तो गि?ईचरस्य वनगजयूआआस्य चरणेत्थापितैः पङ्कपटलै रार्र्द्राकृतम् करावकृआष्टप्ररनमृ?आआलमूलनालैः कमलकलापैः कल्माषितम् आर्द्रार्द्रैश्च शैवलप्र बालैः श्यामलितोद्देशम् उद्दलितैश्च कुमुदकुवलयकह्लारकुड्मलैरन्तरान्तरा विच्?शईरत?ईं ? उत्खातैश्च सकर्दमैः शा?ककन्दैराकीण्?आम् ? अ७ आखण्डितैश्च कुसुमस्तबकस८आ।रर्वनपल्लवैराच्छा आईदतमा आ?नाभिश्च कु९सुमोपविष्टोल्लसत्षट५पदाभिर्वनलताभिराकुलितम् ? उआभि?नंवकुसुम पारईमलवाहिना च तमालपल्लवसरासश्यामेन मदजलेन सर्वतः सिक्तं मागामद्राक्षीत । उपजा तजलाशयशङ्कश्च तंप्रतीपमनुसंरन्नुद्वीवटश्थैरुपरिच्छत्रमप्?डलाकारैः रश्रलरनालसलकीप्रायैर विरलैरपि निःशाखतया विरलौईरवोपलक्ष्ःयमाणैः पादपैरुपेतेन स्धूलकीपेलवालुकेन शिआल५आ वहुलतया आ?व? रलतृणोलपेना वनद्विपदशनदलितमनःशिलाधूलिकपिलेन आभङ्गिनीभिरुत्की र्णाभिएआरईवपत्रभङ्गकुटिलाभिः पाषाणभ५दकम?रीभिर्जटिलीकृतशिलोन्तराल५न अनवरतगल गमनं क?र्ढयत्मि । इतई पूवांर्त्त्ंक्त आईच?तयईत्वा ध्यात्वा रा?ढईलमम्भोऽवोग्माणो आआवेषमाणो मुहुर्मुहुर्वारंबारमई तस्ततो दत्ता दृआईष्टांआर्न्ंएआवंभूतः पर्यटन्पारईभ्रम०एमाआरामध्वानमहाक्षीदपस्यादईत्यवयः । आआ गागे ?ईशेषयन्नाह नलिनीति । न?ईर्ना कम?ईढनी तया संयुक्तं ज?ढं नलईनीजलं तस्याबगाह उआआत्?आएडुनं तस्मादुत्थितस्य ?ई रातस्याआईचरात्स्वापकालाआग्क्रान्तस्य ?ग्श्चाद्वरूईढतरय महतो महीयरतो आईगार्र?आररय १आवंएतचा?ईणो बनगजशूआरय हत्सईसमूहस्य चराआआएत्थाआई?तैः क्रमो?तेः पङ्कपटलैः कर्दमसमूहैरार्द्रीकृतं रामुर्न्नाकृतम् । तथा कराव??ई करेः शुण्द्वादण्द्वैरवकृष्टेरार्कार्ग्तैर्मृणालं बिसं मूलाआनई ब नालाआईन च र्तः राहवर्तमानेः कमलकलापईः क९एमाआईपतं आचेत्रबदाचरितमार्द्राआईण चार्हाआईण चार्द्रार्द्राआणई तैः श्?आवलप्रवात्ढैर्जलशाकक्तईसलर्येः श्यामलईतः कृक्तर्णाभूत उद्दे?आः प्रदेशो यस्य स तम् उद्दरूईढतैरवकृष्टईः कुमुदं ?एतोत्पलम् कुवलयं कुवेलम् कह्लारं सांएआआआञ्धकंम् तस्य कुढालाआईन मुकुला?ई तैरन्तरांतरा मध्_थे मव्ये ?ईच्छु?ईतं व्याप्तम् । उत्खातैरुत्पाआईटतईः सकर्दमंः राह?ग्ङ्कंंन वर्तमानैः शा?ककञ्दैरुत्पलानां कन्देः । आउत्पलानां तु शा?कम् इत्तई को?आः । आर्कार्ण व्याप्तम् । आ रामञ्तात्रवाणी?तैश्छित्रेः कुसुमानां पुव्पाणां स्तवकेर्गुच्छकईः सारैः प्रधार्नर्वनपल्लवैररण्यकईसलपैराच्छा आईदतमावृतम् । आ?नाभिआ?ईछन्नाआईभः कुसुमो?ग्वईष्टाः पुज्पमध्यबीर्तन उआआसतो दीप्यमानाः षट्?दा भ्रमरा यास्वेववईधाआईभर्वनलताभिररण्?ग्?तत्ती०रिआकुआईलतमाकीर्पाम् । अमिनवेति । उआआईभनवः प्रत्यग्रो यः कुमुम पारईमलः पुहृपाआन्धस्तद्वाआईहना । तमालस्ताआईआग्च्छस्तस्य पा?वाः ?ईपलयास्तद्वत्रारसश्यामेन मदजत्येन दानवा आरईणा सर्वतो वीवी?राक्तं ?ईआञ्चितम् ? अर्वयस्तु प्राआआएबोक्तः । उगजातेति । उपजाता रामुत्पन्ना जलाश द्गुग्गुछदुग्ग्द्रवार्द्रीकृत?षदा शिखरस्रुतशिलाजतुरसपिच्छलोपलेन टङ्कनहाआसुररवीगेडतहारई तालक्षोदपांसुलेन आसुनखरोत्खातत्त्वईलावकीर्णकाच्चनचूर्णेन सि? ५र्गनिमग्न४चमरककस्तूआरई० कामृगीसुरपङ्कईना संशीर्गरङ्कुरल्लकरोमप्रकरनित्वईतेन विषमशिलाच्छेदोपविष्टजीवंजीवकयु गलन वनमानुषमिथुनाध्यत्सिततटगुहामुरवेन गन्धपाषाणपीरमलामोआदईना वेत्रलताप्रतान प्ररूढवेणुना कैलासतलेन कंचिदध्वानं गत्वा तस्यैव कैलास?ईआखरिगः पूर्वोत्तरे दिग्भागे जलभारांलसं जलधरव्यूह?ईब बहुलक्षपान्धकारमिव पु?आईकृतमत्यायतं तरुखण्डं ददर्श । तच्च संमुखागतेन कु१सुमरजःकषायामोदिना जलसंसर्गशिशिरेण शीकरिणा चन्दनरससम स्पर्शेनालि?मान इव जलतरङ्गमारुतेन कमलमधुपानमत्तानां च श्रोन्नहाआईरभिः कलहं सार्ना कोलाहलराडूयमान इव विवेश५ । प्रविश्य चतस्य तरुख?डस्य मध्यभागे मणिदर्पण या मञ्जर्यां ?आआर्यस्ताआभईरजीटलं जीटलं आईक्रयत इत्तई जटिर्लाकृतं शिलयोरतरालं मध्?भागो यस्य तत्तेन । तथानवरतं आनरन्तरं आआलन्तः स्रव?तो ये गुग्गुलु?माः आईपलाआषवृथुआस्तेषा द्रवो राआस्तेनार्द्राकृताआनई य्षानीत प्रस्तरा यीस्मस्तत्तेन । तथा आईआआखरोयः सानुम्यः स्नुत?युतो यः आईशलाजतुरसो आई?आआरईजद्रवस्तेन आईपच्छला आंबौजला उपला यस्मिस्तत्तेन । टङ्कनेति । ट?नं प्रस्तरदारकं ताङ्कक्षणो यो हय?रोऽश्वशफस्तेन रवीण्?तं शकलीकृतं यद्धारईतालं गोदन्तं तस्य क्षोदक्षृण्_आर् तेन पांसुलेन पांसुयुक्तेन । तथासूनां वृषाणां न१वरैर्न??ऐरु त्खाताञ्यतिखाआताआनई याआनई आईवलाआनई आवईवरा?रा तेम्योऽवकीर्णमवध्वस्तं काज्रनचूर्ण सुवर्णक्षोदो यीस्मस्त त्तंएन । तथा सिकतासु वालुकासु निममा बुखईताच्चमरकाधमर्यः कस्तूआरईकामृग्यो नेपालदेशाप्नसिद्धाः तेषां सुरपङ्कयो यस्मिस्तत्तेन । तथा संर्शार्णो आईवगत्ढितो र?र्मृगावईशेयः राआक उरत्रः एतयोयांर् रोमप्रकरस्तन्रुहस मूहस्तेन आनीचईतेन व्याप्तेन । तथा त्त्वईषमा ०आसमा ये आईशलाच्छेदास्तत्रोपवईष्टान्यार्राआनाआनई जीवंर्जाबक युगलाआआ आवईषदर्शनमृत्युकयुग्मा?ई यीस्मस्तत्तेन । ममूराकृतयः ?गेक्षत्वईशेषा जी?ंर्जावकाः । ते च दीक्षणदेद्धृआ एतन्नाम्नेव प्रीसद्धाः । घनेति । वनमानुपामईथुनईर्मनु?याकृतिसदृशाकारेर्वनचाआरई?ईशेषेर?याआईसतान्याआ?ईनतात्त्वई तटगुहामुखाआनई यीस्मस्तत्तंंन । गन्धपापाणः सुआआधद्रव्यषईशेषस्तस्य पारईमलो त्त्वईमर्दजीनतो आआंधो आईवद्यते यस्मिंस्तत्तेन । तथा वेत्रलता वेत्रबाआयस्तातां प्रताने शाआखापत्रप्रचये प्ररूढा उद्गता वेणवो वंशाआ यीस्मस्तत्तेन । एवांवईधेन कैलारातलेन रजता?धो०आआगेन कांईचीत्कयन्मात्रमध्वानं पन्थानं डात्वा तस्यैव क्नेलासाशखारईणः पूर्वोत्तरे ?ईग्भाग इर्शान्यामत्यायतमतित्त्वईस्तीर्ण तरुखण्डं वृक्षरामूहं ददशाआर्वलोकयामारा । जलभारेण पानांयवी?धेनालसं मन्थरम् । कृष्णत्?साघ्यादाहजलेति । जलधरा मेघास्तेपां व्?हामईव समूहामईब । धद्रुलेति । वहुलः कृज्णाग्क्षस्तस्य क्षपा राआईत्रस्त?आः पु?आईकृतं राशाआईकृतमन्धकार?ईव ध्वान्तीआब । अत्र जत्गन्धकारयोर्नीलगुणसंयन्धात्राआमयं प्रदाआरेआतम् । तच्चेति । तत्पूवोंक्ततरुखण्द्वं त्त्वईवेश प्रवेशं चकारेत्य ंवयः । आर्कं क्रियमाणः । संमुखाआआतेनाआभईमुखायातेन जलतर१ईंआमारुतेन पानीयर्वाचीतर्मारणेनारूईढक्त्यमान इबाआआईलध्यमाण इऊव । अथ वाऊयुं त्त्वीईआआनाष्टईकुसुमेति । कुसुमरजराआं पु ज्परागाणां कषायस्तुवर आमोदा मिव त्रैलोक्यलक्ष्म्याः स्फटिकभूआमईगृहमिव वसुंधरादेव्याः जलनिर्गमनमार्गीमव सागरा णाम् आनईस्यन्दामईव दिशाम् ? अंश्२आआवतारमिव गाआनतलस्य कैलारनमिव द्रवतामापन्नम् ? तुषारगिआरईमिव विलीनम् ? चाद्रातपमिव ररनतामुपेतम् ? हराट्टहासमिव जलीभूतम् त्रिभुव नपुप्?यरा?ईआमिव रवरोरूपेणावस्थितम् वैडूय९आईगीरजालमिव रनलईलाकारेण परिणतम् ? शरद भ्रवृन्दमिव द्रवीभूयैकत्र निस्य?ईदतम् ? औ आदर्शमिव प्रचेतसः स्वच्छतया ?निम?एभिआईआःव सज्जनगुणैरिएव हरिणलोचनप्रभाभिरिव मुक्ताफलांशुभिरिव निआरीमतम् ? आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्ठरनकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाआ?आम् ? अनिलेद्धतजलतरङ्गशीकरधूलिजन्मभिः सर्वतः सं?ईतैः रनंरक्ष्यमाणमिवोंद्रचापसह?ऐः प्रतिमानिभेनान्तःप्रविप्रृसजलचरकाननशैल ? सरः कासारं दृष्टवानालोक्तईतवान् । अथ सरो आईवशेषयन्नाहमणीति । र्त्रत्ढोक्यलक्ष्म्यास्त्रिभुवनीनयो मणईदर्पण?ईव रत्नार्दाआआईमव । वसुंधरादेव्याः रत्नग०आआर्देहृआआः स्फीटकभूमईगृहमईब स्फटिक्घर्म्यमईव । सागराणां समुद्राणां जलानईर्गमनमार्गमईव वाआरईवाहईर्गाआनपेथानमिव । ?ईशां ककुभां आनईस्यन्दामईव रस क्षराआमईव । आआआआनतलस्य व्शेमतलस्याशावतारामईब तदंशेनावर्तार्णमईव । आईनर्मलश्वेतरूपत्बादाहकैला सेति । ?ईआलासत्मईव रजताआईद्रमईव । आआतस्य पाआआआणमयत्बात?रराश्च इवरू?आतया साम्यं न संभवर्ता?आत आहद्रवेति । द्रवता ररःआतामापन्नं प्राप्तम् । आईहमजलवाबादाहतुपारेति । तुश्वाराआईआरिआईमव आहईमाचत्ढ त्मईव । तस्य दृढत्वान्नोपमानत्वमईत्यत ७ंआआहविलीति । आईवर्लानम् । त्त्वई?उतमईत्यर्थः । अमृतमगत्वादाह च७ंद्रेति । चन्द्रस्य ?आआईशन उआआतपीमब प्रकाआआआमईव । तस्य तेजोरूपत्वान्न साम्यमईत्याहरसेति । रराता जलतामुपेतं प्राप्तम् । विषवावराआम्यादाहहरेति । हरस्येवररय योऽट्टहाग्?आए महाहारास्तीमव । तरूआ आईक्रयारूपत्वात्साम्यं न स्या?ईत्या?आयेनाहजलीति । जर्लाभूतमईव डलयोरेक्याज्ज?आर्भूत?आईव । ?ख जनत्रूत्बराआम्यादाहत्रिम्विति । आत्रईभुवनरय आईत्रत्त्वईष्ठपरय पुण्यराआशीआमईव श्रेयःसमूहमिन । अरयामूर्तत्बान्न खाग्ःयमईत्याशयेनाहसर इति । सरोरूपेण कासाररू?आए?आआवस्थितम् । कृतावसाआनीमत्यर्थः । र्नात्ढत्वराआ आःयादाहवैड्विति । दईडूर्य बालवायजं तञ्मयं आगारईजालमईव । ङप्तिकटिन?आत्तत्तु?तानुपपत्तेराह सलिलेति । स?ईढलाकारेण जलाकारेण पारईणतं त?पतामापन्नम् । उ?ंवलत्वराआम्यादाहशरद इति । शरत्कार्त्कानं घनात्ययरामयसंभवं यदभ्रवृन्दं मेघपटलं तादईव । एतस्याका?आस्थत्वात्तत्साम्यानुपपत्तेराह द्रवीति । द्रवीभूय रराआईभूंयेकत्र र?आले आनईस्यन्दितं आनईर्गतितम् । स्वच्छद्रग्त्तीवईम्वसंक्रान्तिराआम्येनाह?आद र्शेति । प्रचेतसो वरु?आस्यादर्शीमब मुकुर?ईआव स्वच्छतगा । उपमाना०तराण्याहमुनिरित्यादि । गुर्नानां वाचंयमानां मनोभिआआचत्तौरईव राज्जनानामाप्तानां आआघौः शौर्यादि।ई०आआरईव हारईणा?आआं मृगाणां लोचनप्र आआई०आर्नेत्रकाआन्तीभारईव मुत्ताआफलानां रसोद्भवानामंशुआईभः ?ईराआएएरिव जिभिंतं आनईष्पाआईदतम्र । चतुर्ष्वप्य लघुचित्रम् प्र आशुऋचक्राआत्य्ं त्रिभुवनमुद्भिन्नपङ्कजेनोदरे?आ नाराय?आमिव बिभ्राणम् ? आसन्नकैलासाव । आय्सा न औऋ_तशृएआ भगवत खप्य?परशेम९तनो।एमजनक्षोभचलितचूडाम?ईआचन्द्रग्?ण्ड?युतेना आऋ आगांन जत्ठ?आ_आआआलतवामार्धकपोत्ग्गलितलावण्यप्रवाहानुकारि?आआ मिश्रिरतजलम् ? उपकूलत यां यृ?आनाआनिआईआग्ञ्वान्धकारिता ऽंयन्तार?र्श्शमानरसातलद्वाआररिव स।लिलप्रदेशैर्ग१भीरतरम् ? दि आआपाआ आआनीन?ऋआआआआङ्कश्चक्रवाकत्मईथुनेः परिह्रियमाणनीलोप्ंपलवनगहनम् उआसकृत्पितामहपरि आआरा नकग?आरन्?आआरिपूऋन्जत्?म् ? अनेकशो वात्ठीग्?ल्यकदम्बककृतसंध्योपासनम् ? वहुशः सलि । आईआ?आआआआबित्रीभग्नदेवांर्चनर्कमलसहस्रम् ? सहस्रशः रार्प्तापा मण्डलङाआनपातवत्रीकृतम् सर्वढा आर् । ? । आऋ?आं?आकृपलतावल्कृत्रृपु?आयोदकम् ? उदकक्रीडादोहदागतानां च गुह्यकेश्वरा?तःपुरका आर् । आआना महाऋर५क?आचापचक्राकृआईतभिरतितिक?टरावार्तईभिर्नाभिमप्यडलैरापीतरमलिलम् ? क्व ?ऋआई?ऋ७ऋनृंआनि । त्रईःड?आआआईन आधईक२रातानई पङ्कजाआनई कमलानई यीस्मन्नेवंवईधेनोदरेण मध्येन । आईद्वर्तायएक्ष ग् जं नाआराकमत्?ं य?ईम?एवंभूतेनोदरेण जठरेण नारायणमईव कृष्णमईव आईत्रभुवनं आईआमी_यष्टषं आईवप्राणं । । । वांआ आईत्रःपुवनं षीआदृआएपयन्नाहप्रतिमेति । प्रतईमा प्रतीईवम्बं तरय नईमेन व्याजेनान्तःप्रत्त्वई४ । ं आ?र त्रन्कजो?आआ नक्ः_यका?ईना बर्तमानं यत्काननं वनम् शैलोऽद्रिः न९आत्राआणीआ कुक्षाआंएआ ग्रहा ं ? । तांआआ चमावात्ङ्गृं गगृ?_आए याम्मईस्तत्तथा । पुनस्तदेव त्त्वईशेषयन्नाह०ंआआसन्नेति । उआआरान्नः समीपबर्ती नृ आंआ आजताआईद्रस्तम्मादवर्तार्ण?एआर्त्तातस्य शतशाः शतवारं भगवपो माधप्ंम्यवतः खण्द्वएरशांएरीआरस्य ७ंआ । आ०रीःआःवनाभंंगं ?र्ग्तातांयां यः ८ंआएआ०ंआआई?त्तचा?आःंयं तेन च?ढईतः कम्पितो य?ं५डामीणभूतश्चन्द्रग्ऽआण्ड ंआ आं आर् आगतंना?ऋतर?आएन र्पागृ_पद्रेबेण मिआश्रईतमे?ईभूत्तं जलं पानीयं यस्य तत्तथा । उआथ र्पायूषरसं ःं ।ए आऋआआआऋथ्जत्ंशृईत । जलेन ?आ आ?ढेत»आए धोतौ यंंआ वामार्धंकषोलौ पार्वर्तागा?ऋआत्परप्रदेशौ ताभ्व्यां आआआत्ढईतं । आन??आ आआन्दयई त?आ यः प्रबाहो रयस्तस्या?आकाआरईणा । तत्सदृशेनेत्यर्थः । उ१गेति । उपकूल उपकण्ठे ।ं ? ?ऋव आंं १आ आआर् ग्नृनृऋवनं तस्य ?प्रतिविम्वः ?प्तिछाया_तेनान्धकारवदाचारईतानग्भ्ंयेतरा?ईआ मयप्रदेशा येषां कृ आनाआग्?आरितायेतरत्वसाम्येनोप्ंप्रेथतेदृश्गमानेति । दृश्यमानरसातलद्वारोरईब वीक्ष्यमाण । । नु ग्?ऋआर्नाशृं०ं?र्प । आआवंम्ंतंः सीत्?लप्रदेश्ंंआः प्गनीयसाआं?र्गभीरतरं गर्म्भारतरम् । अतपब पूर्वोत्त्क्तसाम्या उऋ ? आईशृ_वपिआति । आर्द्दबाआईग् आदईवसेऽप्युपजाता समुत्पन्ना आनई?आआयाआस्त्रेयामाया शङ्कारेका येपा तैश्चद्र? ? ए ?रा आऋंआंः पं आकद्वे?एः र्पार राआमस्त्येन आ?ईऋयमाणं त्यज्यमानं यमीतोप्ंपलवनमईन्दीवरखण् ?ंउ तेन आआहनं । मू । असन्युनईदति । णंसकृआईन्नरेतरं आआआतामहेन ब्रहृआणा पीपूआईतो भृआआआए य कमण्?लु कुआईणुका ?ंआ आं आंआ चामा आगेन आआनं ?गवनं ज९ढं र्जावनं यस्य तत्तथा । ?आनेकश इति । उआनेकशो वारंवारं वालीसल्या आ? आ । ?रेर् । आस्तंपां क९र्म्?ग्?ंऋ समाऋरैऋ स्तेन कृतं त्त्वीहईतं संयोपासनं सांऋयावृदनं यीम्मस्तत्तथा । बहुश ?_आईन । ःंआपं?? आआ?ईडन्?ए जार्य्ऽवर्ताणांर्त्तार्णा दृआआ सा?ईत्री हुताशनपबी तया भग्नमु मू?ढईत्तं देवार्चनार्थ ।आ०ंआ ऋआनां वल?आएराना रा९स्रं यीमास्तत् । सहस्रश इति । सहस्रवारं सप्त?ंआणां मरीआचईग्न आऊतीनां मण्डलं चिद्वरुआहंसोपात्तकमलवनमकरन्दम्, कचिद्दिग्गजमज्जनजर्जरितजरन्मृणालदण्डलम्, क्वचि यम्बकवृषभविपाणकोटिखीप्?डततटशिलाग्त्रण्डम् ? षाचिदृआममीहग्शृङ्गशिरवरविषईप्तफेनपि ण्डम् ष्ठ क्वचिदैरावतदशनमुसलखण्डितकुमुदखण्डम् ? याआवनमिवोत्कलिकावहुलम् ? उत्कीप्?ठ तमिव मृणालवलय्गलंकृतम् ? महापुरुषमईव मीन»मकरकूर्मचक्रप्रकटलक्षणम् ष?मुर?चीरत मिव श्रूयमाणक्राआचवनिताप्रलापम् भारतमिव पाण्डुधार्तराष्ट्रकुलपक्षकृतक्षोभम् ? अमृतम थनसगयीमव तीरघ्कासारावस्यितशितिकण्ठपीयमानविषम् ? कृष्णबालचीरतमिव तटकदम्? जत्ढर्क्राडावर्णनम् । क्वचिदिति । कार्स्मीश्चताशे_शे वरुणरय प्रचेत?जो हंसेन मरालेनोपा१आआए गृहीता कमलव न? न?ईढनखण्?स्य मकरन्दो मर?ंदो र्याआ?स्तत्तथा । क्वचिदिति । ?ईग्गजानां ?ईग्दीतना मज्जनेनान्त आईर्वगाहनेन जर्ज?ईताः आई५आथि?ढीभ्?ता जरःमृ?आआत्ढदण्?आ वद्गुकार्तानाबईसदणु यस्मिस्तत्तथा । क्वचिदिति । त्र्यम्वकस्येंआररय यो ?ऋपमो वर्तावर्दस्त? वईषा?आकोआटईः ?याग्रभागस्तया सी४?शुता भोदईतारतटस्य तीरस्य ?ईत्ढारवण्?आ यरय तत् । क्वचिदिति । यमस्य कृतान्तस्य यो माहईप कारारस्तस्य शृङ्ग आवईषा?आं तरय आईदा रवरमग्रभागस्तेन ?ईआईक्षप्त इतस्तत पर्यस्त फेनीपण्?आए आई?ण्दुआईरपुजो यस्मईना कचिदितिआ आआएरावतो दृ३आईस्तम आआस्ताय दशना दंतास्त एव स्?_लत्वदृढत्?आआआम्याञ्गु?आलांययोग्राआईण तैः खीण्?तं पाआटईतं कुमुदखण्दं कंंंंआ रवबनं यीस्मन । ?ंआथ प्रकारान्तरेण तदेब ?ईशेषयन्नाहयौवेति । यो?नं तारुण्यं तद्वहईव । उभयराआम्यं प्रदर्शयन्नाहौदिति । उत्क?ईढका ताषृसंतत्तईस्त?आआ बहुतं दृनुम् । आतराआए भङ्गवीच्यूर्म्युत्क?ढईत्क्रा इत्तई कोशः । पक्ष उप्ंक?ईढका हृल्लेऋखः । हृ?एऋरवोत्कीलका च इत्तई कोशाः । आवईवईधकामामि?ढाषस्तया वहुलम् व्याप्तमईत्यर्थः उदिति । उत्काणीठतमुन्मनसम् । अर्थाद्विराहईजनम् त?ईव तत्सदृशमईल्पर्थंः । उभयोः साम्यमाहमृआ?आआलेति । मृणालानां तन्तुलाना वत्ढयैः रामूहैरलंकृतम् । उन्मना उआआईग् दाहज्वरोपशमनार्थ मृणालबत्ढयालंकृतः रया?ईत्यभ?आ५रेषः । महेति । महाश्चासी पुरुषश्चोतई कर्मधारय । तशू_दईव । उभयोआईर्वशंषणमाहमीनेति । मीना मत्स्या म?ऋरा जत्ठचरषईशेषा कूर्मा कच्व्द्रपा । चद्र?आ जलचा?ईषईशेपाः प्रा कटा वीहर्दृआयमाना लक्षणाः राआरसाः सारस्यश्च यास्मईनः । प६एआ मकरादीनई चकाआएतान प्रकशृन स्प?आन ?ऋक्षणानई चिह्वाआनई यीस्यन् । महा?रुत्तास्य हस्तपादाद्यबयवेपु मकरार्दाआनई आचई?आन भ?र्तति सर्वप्र?ईआद्वम् । ननु आसारर्राआ ल? मणा राआनुआआंंआआआईत्रंएआ थ्नीमत्तई आईआपु इतई रुश्र?आआएषा ?ईद?रानात्कथमत्र त्ढ६आणादाव्दप्रयोग इत्तई चेन्न । आत्ढक्षणभ्रै? राआररा ? इत्यमरमाऋऋआयां नर्मकारस्याआगी दर्शनात् । प्ग्ण्मुखेति । पण्मुख काआईर्तकेयस्तस्य च?ईतमाचरणं तद्ब?ई? । भूयेति । ?_यमाण उआआकर्ण्य मानः क्री?ः ?गे६आधिशेपस्तरय या वाःआता ?आई तरयाः प्रलापः प्र। र्पेण शब्दो यीस्म ?ं । प?आए काआईर्तकेयेन कांई?दैलो हतः । अत आआव तस्य वनईतायाः प्रलाषो रुदनं यास्मईन् । तथा भारपं व्या९आप्रर्णातं शास्त्रं तद्ब?ईव । पाआईप्??ति । पाण्?वः श्वेतवर्णा ये धार्तराष्ट्रा हंरावईशेपाप्तेपां कुत्ग्ं समूहृस्तस्य प६आआ वाजारतंए कृतो वीईहतः क्षोभो आईवग्रहो यल्मईन् । पक्षे पाण्डुरम्वात्मजः वार्तराष्ट्रोदुयोंधन ? तयो कुले अन्वयो तयो पक्षौ ङ? ? पे ए ? । ? ं ? ? ? । ःध ? ई ? प्र एए ? ? ं ? आ? ? ? ? । ? ० शुहाईग्कृनजलप्रपातक्रीडम् मदनध्वजमिव मकराक्षिष्ठितम् ? आईदव्यमितानिमिप लोञनग्गगीयमृ ? अरण्यमिव विजृ?भमाणपुण्डरीकम् उरगकुलमिवानन्तशतपत्रपद्मोद्भा ओरातम ? कांआवलमिव मधुकरकुलोपगीयगानकुवलयापीडम् ? कपु ङ्कस्तनयुगलमिव नागसहस्र पीनाग्शांगणिऋपम ? मलयष्मईव चन्दन?ईआशिरवनम् ? असत्प्ताधनमिवादृष्टान्तम् उआतिमनोहर मा?आदृनं दृष्टंरच्छोदं नाम सरो दृष्टवान् । अलिआएकमात्रेण्?आवापगतश्रमो दृष्ट्वा ५मनस्येवमक रांन ञां । निप्फलमीप मं र्तुरङ्गमुग्प्तमिथुनातुसरगम५तदालोकयतः सरः सफलतामुपग तम । १आटा पीरसगाप्तमीटा_?आयुगत्ठस्य द्रष्टव्यदशानफलम् उआआलोकईत खलु रमणयिआनामन्तः ध्ःष्ट ?आशूदनीयानामर्वाध ? वीषईता मनोदराणां सीममन्तलेखा प्रत्यक्षीकृता प्रीतिजननानां ? ? ? ? ? ?उऋआ । आआ?ऋआ।शन्य।गी।आ१_उऋऋआए यो शू_?र् आंआर्? आऋ_ऋ_?ऋस्नेन कृता त्त्वईहईता जलप्राआतलक्षणा र्क्राउआ य र्स्मत्? । पक्षे आं?ंऋ ?रीआआआआः । ऊऋआः ?ऋदगः । शों पू?र्?त् । मदेति । मदनख्य कन्दर्पस्य यो बज केतुस्त?आदईव । ०आ । ?आआऋ आमारृ मकर इति । मकरो जलृ?न्तुस्तेनाआईवीष्ठतमा??तम् । पक्षे मकराकृतिरूपं आईच?म् । आईशूऋ ंहनिऋ । आरा यई ०आआं ?र्०ंयं त?हईव । उमयो साम्यार्थमाह७ंआनिमिषेति । पुआआनईमीआआआस्तेमयस्तेषां ए ?ंआआआ । र्पं रमर्गायं मनोहरम् । ?१आए_ऽनईमई?लोवना देवा शेपं ?र्ववत् । उआरण्येति । ७ंआरण्यं न आं ?र्व । उ०आयां ताधर्म्ग्माहविजृम्भेति । त्त्वईज्ञृऋम्भमाणानई वीनई?आआणीआ पुण्डरीकानई ओराताम्भो त ?आ र्यान्मनतग । पभे आवई?म्भमाणाः से?आ उआ?ईए?तनिश्रआ पुआ?र्राकृआआश्चईत्रकृआया । आआईचत्रकायृ पुण्डरीक ? ९र्त आंर्ंआश । टांआं पृ?र्वन् । उरगंति । ?उरगाः आआर्पास्तेपां कुलमवयस्ताआ?ई? । उभयो सादृश्यमा?ई ? ंंर्ं आ ७ंआन।ंतेनि । उंआमंख्यानि यानई सतपत्राआईग पुषग्वईशाएषाआईण पद्मानई कमलाआनई तैरुदृऋआआईरातं आंआआईआ ओमृ_ । र्षृआएऽनन्पो नागाआधी शतषत्रो नाथषईशो पद्यश्च । शेषं पूर्वबत्? । कंस इति । कंरःआआए दैत्य तृ?? ए ग्ंंआ यं त?आईआनृ । उभयसाआया ग्ंर्माहमध्विति । मधुकराणां भ्रमराणां कुलाआईन रामूहाः मा आराःआःआआऋनानई गानर्वृर्याआईक्रयमाणा?ई कु?ल्रयाऋयुत्पत्ढार?ई तान्येवार्पादृ शेरवरो यीस्मस्तत्तथा । प६आए आआबुऋः । आ_आर्नृउग आंंआआरआ? । ऽंआतई_सुऋ_ऋ९इर्रमईत्य।ग्ं । दृष्ठंर्र्नत्रस्याह्नृआदनम् । प्रम् आएदूजनकत्मईत्यर्थ । ३आआलोकेति । परिसमाप्तिआआ आवईल?आकिता दर्शनीयानामवसानभूमिः । इदमुताआद्य सरःसलिलममृतरसमुत्पा दयता वंधराआ पुनरुक्ततामिव बीता स्वसृष्टिः । इदमपि खल्वमृतमिव सर्वे?ईद्रया?आदनय्तमर्थ० मीतविमलतया च?षः प्रीतिमुपजनयीत शिशिरतया स्पश्०आर?उखमुपहरति कमलसुगी?ध७ तया घ्राणमा?याययातई हंसभुखरतया श्रुआईतमानन्दयति स्वादुतया रसनामा?आदयति । नि यतं चास्यैव दर्शनतृष्णया न परिल्पर्जाते भगवान्???लारयनिवासव्यसनमुमापतिः । न रवछ सांप्रतमाचरति जलशयनदोहदं देशे रथाङ्गपाणिय०दिदममृतरससुरभिसलिलमपहाय लवण? रसपरुपपयस्युदन्वति स्वापईति । तूनं चेदं न प्रथममासीत्सरो येन ?आलगवराहघोणाभिघा तभीता भूतधात्री कलशयोनिपानपीरकलितसकलरालिलं सागरमवतीण९आ अन्यथा यरात्रा आआआधानेकपातालाआम्भीरा?भसि निमग्ना भवेन्महासररिआ कि५म५कन महावराहराहस्रैरपि नाग्ता७ रामिआया उआ?»तलेखा प्रान्तलेखा वीआई६आता नयनीआपर्याकृता । उआतः आग्रं आईचत्तहृआतीकमपि नास्तीप्तई भावः । ?आत्यक्षैति । प्रीस्तईजननाना र्प्रात्युत्पादकानां पी सामस्ल्पेताप्तिः प्राप्तिः आगरईसमाआईप्तः प्रत्यक्षीकृते?ईद्रयगो चरीकृता । विलोत्कईतेति । दर्शनीयाना द्र?ं योआयानामपराआनगामईः प्रान्तभूमईश्चरमत्?था वा आई?लोक्तईता र्वाआक्षईता । इतःपर दर्शनीयं नास्तीप्तई आआआवः । इदमिति । श्दममृतं ?गईयूषं तद्वद्रसो यर्स्येवंवईधं राररररत टाकस्य रालईलं पानीयमुत्षाद्य नर्माय वे?सा व्र?आणोत्पादयता जगत्राजता स्वराष्टिः स्वकीयनीर्मप्तईः ?न रुत्त्?तात्मईव नीता प्राआईआग्ता । आआकमेब आआस्तु नामान्तरेण वीईहतमईतई भावः । उआवृताआणो?आगदेन पुनरुक्ततां ?आष्टयन्नाहैदमिति । इदमीप । खलु आनई?ई?तम् । इदं प्रत्यक्षोपलम्ंयमानमप्यमृतमईव पीयूषमईब सवंंपात्मीनीद्रयाणामा?आदनं प्रीणनं तत्र समर्थ्ग् वलईछमतईत्त्वईमलतयाप्तईस्वच्छतया चक्षुआआआए नेत्रस्य ५आईआतई स्नेह मुआग्जनयत्युत्पादय?आई तथा शिशईरः शीतलस्तस्य भावस्तत्ता तया करणभूपया सर्शसुरञ्जमुपहरप्तई न्क्ररोत्तई । तथा कमलस्य न?ईढनस्य सुगन्धो यस्मिस्तस्य भावस्तता तया घ्राणं नात्सईकामाःयाययत्तई र्प्राणयत्तई । तथा हंरांएर्मरालैर्गुखरो वाचालस्तस्य भाचस्तत्ता तया श्रुआतई श्रोत्रमानन्दयत्तई र्प्राणयत्तई । तथा स्वादुतया आईमष्टतया रसना रसज्ञामा?आदयप्तई प्रीणयतई । नियतमिति । आनईयतं नाश्चईतम् । अस्यंएव राररा आआ? दशंनतृ?णया वलोल्क्तनत्लोभे?आआएमाप?ईर्भगाआनिआ?रः । ?कलासेति । केलाराआए रजताद्रिस्तत्र यो नवासोऽवस्थानं स आआव व्यरानमासत्तिआस्तन्न ?ग्?ईत्यजतई न जदृआत्तई । न खल्विति । ?आ?ष्ठ आनीन्?तम् । रथाङ्गषाणई?त्?पा णईर्र्दच्चः कृआणः रगंप्रतमईदानीं जत्?ए पार्नाये शयनं याग्स्तस्य दोहदमाभईत्ढाषं नाचरत्तई न करोत्तई । पू?रु जल शयनाआगेक्षाकारणमाहाआदिति । य?रेतई हेत्वथंई । इदममृतवर्त्षायूआआबैपां दृआआस्मेन्नेवांवीं यत्?र्राआआ?आलईलं सुगीन्धपानीयं तदपहाय त्यक्त्वा लवणो यो ररग्स्तेन पसग्ं ?९आं पम्गे यस्मिन्नेचंभूत उदंवत्तई रामुद्रे स्वाआआ ?आई शयनं करोत्तई । अतो नृआनं आनईमितम् । इदं प्रथममादो नाराआर्न्नाभूत् । आआतदभाबादो कृष्णः समुदे शयनं करोतीआतई भावः । कारणान्तरमाहयेनेति । येन कारणेनेदं प्रथ्ग्मपो नाराआर्दतएव भूत?ंआर्त्रा भूताना प्नाआईणनां धात्री धारणक्षमा । आआतदषेक्षया तूनं सागरं रामुद्रमबर्तार्गा मध्ःंयप्रषई?आ । अ८ंआ तां ?आशेप दिता भवेत् । न्नं चासाआदेव सलिल५लशमादायादाय महाप्रलयेपु प्रत्?यपयोदाः ?आलादुआरीदना० न्धकारितदशादईशः प्लावयन्ति भुवनान्तरह्यिआ । गन्५य च यत्प्तृ?एऋरर्वाक्सालेलमयं व्रह्माण्?रू पयादौ भुवनमभूत्तीददं पिण्डीभूय सरोव्यपदेशेनावी?तम् इति विचारयन्नेव तस्य शिला शकलकर्कशवाछकाप्रायम् विद्याधरोद्धतसनालकुमुदकलापार्चितानेकचारुसैकतलिङ्गम् ? अ? रुन्धर्तादत्तार्घपयःपर्यस्तरक्तकमलशोभिङतम् उपकूलशिलातलोपविष्टजलमानुपनिषेव्यमाणा तपम् ? अभ्यणतया च कैलासत्य स्त्रानागतमातृमण्डलपदपञ्जिमुद्राङ्कितम् अं वकीर्णभस्म सूईत्वतमग्नो?ईथतगणकदम्व?एद्धू_लनम् अ।वगाहावतीआआर्गणपतिगण्पुडस्थलगलितमदप्रस्रवणसि? क्तम् अतईप्रमाणपादोनुमीयमानतृपितकात्यायनीआतिहा ओवतरणमाग ?दक्षिणतीरमासादृआ तुर गादवततार । अवतीर्य च ०एयपनीतपय९आणमिन्द्रायुधमकरोत्? । क्षितितललुठितोत्थितं च गृही आकईम् । न आकईमपीलार्थः । म५हति । महाबराहगहस्रेरीआ ना?आआ?ईऋना न प्राप्ता भयेन् । आआउतेन कदृं पान्तेऽ?ःये तस्यावसानं सू?ईग्तत्मीईआ भाच्चः । न्नमिति । न्रां न?ईचतम् । महाप्रत्?येपु त्?हाआ?तेपु ?आलयपयोदाः त्?लान्तमंएघा उआस्मादेव ण्र?ः रालिललेंसं जत्?त्ढोआमादायादाय गृहीला गृर्हात्वा भुवनाताआआईण आत्रईभुबन त्त्वईवराआगीआ ?_ऋआवय?ईत जलमर्याकुर्वी?एत । ?ंआथ ?आलयमेषाआ?ईबशेपयन्नाहप्रलयोईते । ?आत्ढयकार्तानं यदुआईर्दनं मेघजं तमस्तेनान्धकाआर्र्रता आआन्धकाआवदाच?ईता दश ?ईआआआए यैस्ते तथा । मन्थे चेति । अहप्रितई मये जानामि यबादी सृष्टो?र्श्वनिमिंतेरर्बाक्स?ईढलमयं जलमयं ?ह्नग??दृरूपं भु?नं आर्त्रेत्त्वईष्टपमभूत्तीददं पिण्द्धी भूयेकीभूय रारोव्यपदेशेन तटाकमईषेणावीस्थत?ईआआतई आवईचारयन्नेव आचईंतय?एव चन्द्रापीद्वः सरयो दीक्षणर्तारं दी?आणादईग्वीर्त प्रतीरमारग?आ प्राप्य तुरगादाआदवततारावर्तार्णवान् । अथ दी८आ_णतीरं त्त्वईशेपयन्नाह शिलेति । शिलारूआकलवषीछलारवण्द्ववत्कर्कशाः काठईना या वालुका त्सईन्क्ततास्ताः ?आआयो वाहुआंयेन यीस्मा ?आत् । विद्येति । वई?आआग्रैब्यांर्मचाआआईआमईरु?तानंए गृह्यईताआनई या?ई सनालाआनई कु?दानई कैरवाणई तेपां कलापः रा?_हस्तेनाआ?ईआर्ताआनई पू_जिताःयनेकान्यग्द्भंखाआनई न्गरूणई मथोहराणई जलो?र्मतं पुलईनं ?एएन्क्ततं तत्र आईसाताआनई ?ईढाआआनीश्वररांलनगीनई यीस्मस्तत् । ?आरुन्_यतोति । अरुएधत्या ?आईसष्ठपत्नाआ दत्तं यदर्घपयः पूजार्थ जलं तस्मात्पर्यस्तानई ?ग्तईतानई यानई रक्तकमाढानई ओआ शोभितं त्त्वईराआईर्जतम् । उ?आएतई । उपकू०ए तटसमीआए याआनई शिलानलाआनई तशोआआषईष्टान आईस्थताआनई जलमातपाआ?ईआ प्रप्तईद्वान तोर्त?आएव्यमाआआः सेव्यमान आताः सूर्याआशेको यल्मई०आ। । कैलारास्य रजताद्रर?यर्णतया समीपर्बाआआर्तया ?आना?आर्मागतं य»मातृमण्द्वत्?ं ब्राहृगईप्रा?तीनां राप्तदेर्वानां सगुदायस्तस्म पदपी?आ?रणर्वाथी तस्या गुद्रा भूमौ तत्प्रप्तईबृआतईरूषा तयाआईङ्कतं आ_यईआईहतम् । ङ्कावकीर्णेति । अवकीर्णमईतस्ततः पर्य?आं य?ऋस्म भूत्तईस्तेन आ?चईतं प्रकाआई२आतं स्नातुं ममं पष्ट्राआदु?ईथाआं य?आआआनां प्रमथानां क?म्ववं? रामुदायस्तस्य निपुण्?र?आमय उद्धृऋ_लां भ?आआएद्धु_लनं य स्मईस्तथा । अवगाहेति । ?ंआबगादृ३आय। जलर्क्राद्धार्थमबर्तार्पा उत्त?ईतो यो गणषतईर्गणेसस्तस्प गण्??लात्क्?रटप्रदोआआ? तकीतपययवसग्रासं रनरोऽवताया पीतसलिलमिच्छया स्नातं शेत्थाप्यान्यतमस्य समीपव र्तिनस्तरोमूआलशाखायामपगतखलीनं हस्तपाशशृङ्खलया कनकगथ्या च»र?आआऐ वद्ध्वा कृपाआईआआआ कावत्सूना?ईक्षस्वा चाग्रतः कति?ईत्रारस्तीरदूर्वाप्रवालकवलाआपुऋनरपि सलिलमवततार । ततश्च प्रक्षालिताकरयुगलश्चातक इव कृत्वा जलमयमाहारम् चक्राह्व इवास्वाद्य ?णालशक ललि आईशशिराशुआईरव कराग्रैः स्पृ?आ कुमुदानि फणीव९आभिनन्द्य जलतरङ्गवातान् अनङ्गशरा प्रहारातुर इवोरप्तई निध? आय नलिनीदलेत्तरीयम् ? अरण्यराज इव शीकरार्द्रपुप्करोपशोभित करः रनरःसत्ढिलादुदगात्? । प्र?आग्रभग्नीआरैश्च रामृणालकैर्जलकप्घिआकाचितैः कम?ईनीपलाशै र्लतामण्डपपीरषईप्ते शिलातले स्रस्तरमास्तीर्य आनईधाय शिरसि पिण्डीकृतभुत्तरीयं निषसाद । मुद्वर्त विश्रान्तश्च तस्य सरस उत्त५र तीरप्रदेशे रामुच्चर?तमुन्मुक्तकवलेन आईनश्चलश्रवणपुटेन तन्मुखीभूतेनोद्बीवेगेन्द्रायुध५न प्रथममाकार्गीआतं श्रुआतईसुभगं वी?आआतन्त्रीह्मंकारमिश्रममानुषं लाआत्ताः ?त्तईपये क्तईयन्तो यवरां तृआआं तस्य ग्रासा गु?एरका येन स तं ततः आग्ञ्चात्तमश्वं सरोवतार्य स?ए मध्ये र्ना?आआ पीतं स?ईढत्ढमईत्छया येन न तु वलात्कारेण स्नातं कृताआआवं चोत्था योत्थानं कारायईल्ला आग्श्चात्तटमानीयानातमस्य कस्पाचईत्राभीपर्वार्तनस्ततर्वृक्षस्य भू_लशाखाया च स्कन्धशाखायां डाले आनीआरणे घ?आ । कीदृशम् । आआपगतं त्?गईभूतं आ??आईनं ?र?यन्त्रणं यर?ंवंभूतम् । कनकमय्या गुबर्णनीईर्मतया हस्त पाआआआय्?लया हस्तवन्ध?था यः पासो ग्रीन्थस्तदभा या वृङ्खला तया बर??आऐआ पादां बद्ध्वा आनईयम्य कृपा आईणका क्षु?ईका तयावद्धना?एकर्तितान्कप्तीचीईत्कयतः सरस्तीरस्य त?आकप्रर्तारस्य ?ऊवांयाः शतषर्विकायाः प्रवालकाआलाआ?ईकरालयगुडेरकानग्रतः आईक्ष?वा पुरो आनईधाय । अत्र चकारः क्रियासमुच्चयार्थः । पुनरापई द्विर्तायवारमीआआ सज्जईलं नीरमवततारोर्त्तार्णवानः । स्वयमई?ई शेपः । ततश्च तदनन्तरं प्रक्षाआईलतं कर युगलं दृ३स्तयुग्मं येनंवंभूत सरःसीलल?दगादुदप्तईष्ठीदत्यन्वयः । चातक इब तोकक इव जलमयं पानीय मयमाहारं प्रत्यवसानं कृत्वा वईधाय । चक्राह्ल इव रथाङ्गनामेव गणालशकत्ढाआनई आईवराग्?ण्डान्यास्वाता स्वादं कृताआ । आसीशईरांशु?ईब हईमांशु?ईब कुमुदान कईरवाआ?ईआ कराग्रैर्ह?आआग्रईः स्पृ?आ स्पर्श कृत्वा । फणत्त्वई भुजग इआआ जत्ढतरङ्गवातानम्भःकाङ्कुआएत्ढरार्मारानीभनद्य संस्तूय । ७ंआनङ्गशारप्र? हारातुर इव कामवाणानुआआईद्ध इ? नलईनीदतोत्तरीयं कम?ईढनीपत्रवईकक्ष्यगुरत्सई वक्षत्सई आनईधाय संस्थाष्य । उआरण्यगज इव वनकर्राव सीकरे णार्द्रमुन्नं पुप्करं कमत्ढं शुइआप्रं च तेनोपशाआएआईभतः करो हस्तः शुण्द्वा च यरयैवंभूतश्चद्रापीइः । लतेति । ल राआत्ढक्षणो यो मण्डषो जनाभय?आएन पारीईक्षप्तं वल?ईते । पीआक्षी_आप्तं वलयितम् इतई ?आएशः । आआवंभूते आईशलातले पृथु?आस्तरोप?ई स्रस्तरमास्तीयथस्तराआं कृताआ ततः आईपर्ण्डुआकृतं आई?ग्ण्डतां प्राआईआग्तं यदुत्तर्रायं नवरानं आईशरातई मस्तकरयाधोभाआआए ?ईधाय संसयाप्य आनईपसाद शयनं ?आकारेत्योवयः । ?तः स्रस्तरं कृतवाजई?गक्?आ ?आयामाहकमलिर्नाति । कमलईनी नीलनी तरयाः आआलाशंएआ आआत्रैः । कीदृशईः । प्रत्यग्रं तत्कालं भग्नाआनई खीण्ह्रताआनई आईआआरात्सई प्रान्तान येपां तंएः समृणालकेएकः सत?एतुलैः । स्वार्थे कप्र?ग्यः । जलस्य ?गनीयरय या आईतदवैआयस्तया तु तस्य प्रदेशस्य प्रयत्नव्यापृऋतलेचनांऽपि विलोकयन्न किआंचद्ददशा स तमव कं?वल??मंनवरतं भो दं शुश्राव । कुतूहलवशाआच्च गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तप य?आण?? द्रायुधमारुह्य प्रियगीतैः प्रथमप्रस्थि?तरप्रार्थितैरपि वनहीरणैरुपदिश्यमानवर्त्सा वकु ?ल?लाल?वङ्गल??वल??लतालोलकुसुमसुरभिपीरमलयालिकुलविरुतिमुखरितया तमालनीलया वदे। ??आगमदवी?येव पश्चिमया वनलेखया निमित्तीकृत्य तं गैतिध्वनिमभिप्रतस्थे । क्रमेण स?ंमुग्व?आगतै ? अ?ःच्छीनर्झरजलकणजालजनितजडिमभिः जज?रितभूज? वल्कलैः धूर्जर्टिवृषरो म थफंनीवन्दुवाआईहभिः पण्मुखशिखण्डिशईखाचुम्बिभिः अस्व्रिकाकर्णपूरपल्लवोल्ल?आसनदुर्ल यार्काणंतं सुतम् । कीद्दशम् ? श्रुतईसुभगं कर्णमनोहरं वीणा वल्लकी तस्यास्त?यः प्रसईद्धास्तासां झंका रोऽत्र्य??? श?दऽएन आभश्रं संपृ??म् । अमानुषम् । दईव्यमईत्यर्थः । श्रुत्वेति । श्रुत्?वाकर्ण्य । चकार पृ?र्ववत् । इआइ । नमुपनातं समुत्पन्नं केऐआतुकमाश्चर्य यस्य रस तथा । इतईशव्दद्योत्यमाहकुत इति । जेन वईगतमर्त्य ?????ंऽमानुपं प्रलंं?? सीतध्वनेः सभूतईः प्रभवः कृतः स्यात् । कमलिनीति । कमलिनी नलईनी तस्या दलै य । । ?आ?खरः प्रस्तरस्तस्मादुत्थथाथांत्?थानं कृत्वा गीतसंपातेन गेयोत्पप्त्या सूचई?तां ज्ञाआईपतां ताभेव दिशां क?अं प्रतिं चक्षुनं?त्रं प्राहईणोत्?प्रेरयामास । तस्येति र पूर्वोक्तप्रदेशस्य गीतस्थलस्याआतईदवीयस्तयातईदूरतया प्रयत्रंनात्युयमंन व्यापृते व्यापरिते लोचने नेत्रे येनैवंभूतोऽआपई आईवलोकयन्पश्यन्न आईकंचईद्ददर्शालोकया मन ? कंवलमनवरनं नईरन्तरं तमेव शव्?दं शुश्रावाकर्णयामास । कुतूहलेति । कुतूहलवशात्कौनुकवशाच्छ । । वबंः प्रभव उत्पात्तईस्तस्य? आईजज्ञासा ज्ञातुमईन्छा तया कृता वईहिता गमने बुआईद्धर्येनैवंभूतः । दत्तेति । दननार्गापतं पयणिं पल्ययनं यस्मिन्नेतादृशीमन्द्रायुधमश्वमारुह्यारोहणं कृत्वा तया पश्चिमया वनलेखया । ???????ं????? ??आपः र तं पूवं????ं गीतर्ध्वानं आईनमीत्तीकृत्य आनईदानीकृत्याआईभप्रतस्थे संमुखं जगाम । कईंवीईशष्टः । उंपीत । उपदई?यमानः कथ्यमानो वर्त्मा मागांर् यस्य सः र कैः । अप्राआर्थईतैरप्ययाचईतैरीआ वनहारईणैररण्य नुः ः मु नां तानंव विआशईनीष्टीप्रयेति । आईप्रयं वल्लभं गतिं गानं येषा तैरत पत प्रथमपादौ प्रीस्थतैः य र्चा??तै मु सव वनलेखा आईवशंपयन्नाहवकुलेति । बकुलः केसरः एला चन्द्रबाला र आपृथ्वी?आ चैद। बालै?ल?आ नैष्कुआईटवेहुला इत्यमरः । लवड्गो देवकुसुमवृक्षः लवलीनाम्नी लता वल्लीआवईशेपः तासां लोलानि च??ला र्न कुमुमानई पु?पाणई तेपा सुरीभर्घ्राणतर्पणः पारईमलो ओथो यस्या सा तया र अलीति । आईल कु लाना त्रनरसटाना या आईवरुतईः शव्दवईशेपस्तया मुखरईतया वाचालईतया । तमालेति ? तमालास्ता आर् ?च् छा ?ऐनाल??याऽनैतया ? श्यामत्वसाधर्म्यादाहीदङ्गागेति । दईशा नागा हास्तईनस्तेषां मदवी?येव दान थेण् आपं ? क्रमंण?एआईत । क्रमेण पारईपा?आ । चकार पूर्ववत् र अथ चन्द्रपिआडे आवीश्निआईष्टपुण्यैरिति र युआए ः पीवत्रंऐः कं??लांसमारु?त?? रजताआईद्रवायुआभईरीसनन्द्यमान आनन्यमान । ञ?थ मारुतानां आईवशेषणाआईन र मुसागलैराभईमुल?आगतैः । अ?च्छेति र अच्छाआनई नईर्मलानई याआनई आईनर्झरजलाआईन प्रस्रवणपानीयाआनई तेषां ल?? ?इ?न्दवस्तेषा नालं समूहस्तेन जनित उत्पादईतो जाडीमा नासं यैस्ते । जर्जीरआ_तति । जजारईताआनई कां तं ???क?मानि भूर्नाणां मृदुन्वचौ वल्कलाआनई चोचानि यैस्तैए । धूर्जटीति । धूर्जटिरीश्वरस्तस्य यो सुषो व व??स्तस्य ?एआमन्थश्चीवेतचर्वणं तस्य फेनो डिण्डीरस्तस्य आईबन्दून्वहन्तीत्येवंशीला वाआईहनस्तै र षण्मु खांईत । पण्मु??आ?? काआर्तंकेयस्य यः आईशखण्डी मयरस्तस्य आईशखा चडा तच्चाम्बीभस्तत्स्पर्शाक???गीआईभ । चं लितैः उत्तरकुरुकामिनीकर्णोत्पलप्रेङ्खोलन?एहदिभिः आकम्पितक?एत्गै नमेरुक्वुसुमपांसु० पाआईतभिः पशुपतिजटाबश्न्धार्तवासुआकईपरिएपीतशेषैराह्लादिभिः पुण्यैः कैलासमारुतैरभिनन्द्य मानो गत्वा च तं प्रदेशं रार्वतो मरकतहरि?तःआ हारिहारीतरुतिरमाआआईआयःभ्रमद्भृङ्गराजनखर जर्जीरतजर४ठकुद्ध्यलैः उन्मदकोआकईलकुलकवलीकृतसहकारकोमलाप्रपल्लवैः उन्मदषट्चरण चक्रवालवाचालितविकचचूतकालईकैः अचत्कईतचाकोरचुम्वितमरिचाङ्कुआरः चमग्कपराआआपु? आई१ग्?रकीप?लजग्धपि?ःपलफिल। ः फलभरनिकरपीडितदाडिमनीडप्रसूतकलविङ्कैः प्रक्रीडि? तकपिकुलकरतलताडनतरालईतताडीपुटैः अन्योन्यकुपितकपोतपक्षपालीप?आ?ईतकुसुममः कुसु मरजोराशिराआरस४आरिकाश्रित?ईआरवैरैः शुकशतमुखनख?ईआखरशकालईतफलस्फतिऐः जलधरजल तत्र दुर्त्ढालईतं दुक्षोष्टईतं येषां तैः । उत्तरेति । उत्तर?ईग्वर्तिनां कुरूणां क्षेत्रावईशेषाणां याः जात्मईन्यः आईस्त्रय स्तासा क्क?र्गोप्ं?ग्लानां श्रवणकुवलयानां प्रेङ्खोलन त्?आआन्दो?ढने दोहदोऽभिलापो आईवद्यते येपा तैः । उआआकम्पीति । लाआकीम्पता उआआधूनताः कक्कोलाः कोशफला यंस्ते तथा तैः । नमोतर्वति । नमेरवो वृक्षीवशेषास्तेषा कुगुमनि पुष्पाआई?आ तेषा ?गसवो रजाम्लई पातयर्न्तात्येवंदाआएत्ढास्तैः । प्ग्शुपतिरिति । पशुपतेरी?रस जटा राटा तस्या बन्धो ?ईयन्त्रणं तेनार्तः पीआईद्वतो यो वासुक्तईर्नागराजस्तेन पारईर्याता उआआस्वादईतास्तेम्यः शेषा अव?ईष्टासतराह्ना?ईआईभः प्नमोदकाआरीमईः । तं प्रदेशं स्थानं गत्वा स च्ग्न्द्रा?गीआइः ।गदपैवृ९क्षैः पारईवृतं चन्द्रप्रभना० म्नश्चेद्रप्रभाआईभधानस्य कैलासपादस्य रजताद्रिपर्यन्तपर्वतस्य तलभाआआनईवईष्टमधांएदेशीयतं भगवतः श्ल पापोः शंभोः शून्यं जनवर्जितं भूतलभागे सं?ईवईष्टं स्थाआपईतं त्सईद्धागतने चैत्यमपश्यीदत्यावयः । अ?ग् पाद पाआईन्वशेषयन्नाहसर्वत इति । सर्वतः समेतान्मरकतमश्मगर्भ तद्वद्ध?ईतंएर्नीआलईतैः । हारीति । हाआरई?गो मनोहरा ये हा?ईता मृद?रास्तेषां रुतयः शब्दास्तै रमणीयैर्मनोहरेः । भ्रमदिति । ?मन्तभ्रलन्तो ये भृङ्गराजा धूम्याटाः पीक्षणस्तेषा नखरा नखास्तंर्जर्ज?ईतनि लर्धाकृताआनई जरठान कीठनाआनई कु?लानई येषा तेः । उन्मदेति । उमदान्यत्युत्कृष्टमदयुत्त्क्ताआनई याआनई कोआकईलकुला?ई आईपकसमूहाआनई त? ः काआलीकृता भर्क्षिताः सहकारस्याम्रस्य कोमला मृदवोऽग्रपा?वाः ?प्रा»ताकईसलयाआनई येपु तेः । उन्मदेति । उन्मदा ये पदचर?गा भ्रमरास्तेपा चक्रवालं समूहस्तेन बाचाआलईता मुखरीकृता ?ईल्?चाः स्फुटाभूतकालईकाः सहकार कोरका येपु तैः । अचकित इति । उआचक्तईता उआत्रस्ता आआए बक्ःआएरा वईषसूचकास्तैएश्चुआईम्बताश्चीर्बता म?ई चाना श्वेतशोभाञ्जनानामङ्कुराः प्ररोहा यो? तैः । चम्पकेति । च्ग्म्पको हेमपुआपक्?स्ताय यः पराआआः पो?ःपं रजस्तस्य पुञ्जः समूहस्तद्वीत्प?राः र्पातरक्ता ये कीप?लाआईस्तात्तईरास्तैर्जग्धान भाक्षईताआनई आईपःपल्या ?ईदेह्याः फलाआने येषु तईः । फलेति । फतस्य भरो भारस्ताय ?ईक्?रः समूह्स्तेन पीहईता घाआईवता दाडिमाः करकास्तेषु ये र्नाडाः कु?ढातृआआस्तेपु प्रसूता जनईताः कलवईट्टाः कुआलई?ङ्का येपु तैः । प्रक्रीति । प्रर्क्राआईद्वतं क्रीइया प्रवृत्तं य त्कीआग्कुलं आआआएला?लरामूहस्तस्म करतला?ए पा?ईआतला?ई तेषा ताडनेन ःआघातेन तरलिताआनई कामी?ग्तानि ताडी त ५ ३ णी ?० आ? भ्ऽआ । ? । ??आ ं ? ं ? प्नभ् ः?? ं आ ॥ आआए स्ता त्त ?? ताआ?आ त्र्?आभ् रगईवशर्न्य्वमुग्बंचातकध्वानमुखरिततमालखण्?ऐः पभकलभकोल्ल०।नपल्ल्ववेऋल्लितलवलीवल ऋर ॥ आयमाननवयौवनम२त्तपारावतपक्षक्षे?आपर्यस्तकुसुमस्तवकैः तनुपवनकम्पितकोमलकद आ?ऋनृर्वाजितंएः आनेग्रलफलनिकरावनतनालिकेरवनैःअकठोरपत्रपुटपूगविटपिपीरवृतै ? अ आ आवाआर्ग्तविद्गं_गतु??डरबण्डितपिण्डुखर्बूरजालकैः मदमुग्न्नरमयूरीगधुररवविराजिता तरैं आ दृआन?एऋऋवनाकरनलनिवहनिभमलक्तकजललवसिक्तभिव किसलयनिकरमातईसुकुमारमुद्वहद्भि ? ?आआर् आपर्णग्रासमुआईदतचमगईकुलनिपेवितमूलैःकर्पूरागरुप्रायैःआ इन्द्रायुधवरिव घनावस्थानैः कुमु ऋ आईग्वाऋऋ_त्तीदनंकरप्रवेशाशीआशिराम्यन्त?रः दाशरथिवलैरिवाज्रननीलनलपारईगतप्रान्तै ? प्रासा । आ?आ ज आंं पनिआयं तत्र लृऋधा आआआसक्ता अथ च त्त्वईप्रलव्धा वीज्ञता ये मुग्धचातका वर्प्पा??आस्तेपां । ंउऋऋआऋ इऋआनृ५ऋ_न मुन्ङ्गारईनं वाचाआलईतं तमालखण्४ं तापिच्छबनं येपु तैः । एतेन तमालरवण्द्बानां कृआप्नावर्ण । आपृऋऋ आआवमांगुग्धचातकंः प्राआर्यत इआतई ९वानईतम् । इभेति । इभानां हास्तईनां कलमास्त्रिंआआद ? ऋ । । ?आ आए कः । तंंरुआङ्गृनाः खण्यईहुताः पल्लवाः त्कईसलयाआनई येषामेबंत्त्वईधाआनई बोआङ्कुईतान्याज्दोलईताआनई ः । ?ग्शानई एग्पु तंंः । ङाआलेयिएति । आ समताआङ्कुआर्यमाना अतःप्रीवश्यमाना ये नवयौवनेन प्रत्यग्रता ? । मुना ?ऋ_आऋटा पारावताः कलरवास्तेपां पक्षक्षेपेण आआरुआईद्वक्षेपेण पर्यस्ताः पातईताः कुसुमस्तबकाआ आऋआ आत्र्तुऋआ ंग्पा तंंः । तन्विति । तनुपवनेन मन्दवायुना कीआपता धूता याः कोमला मृदवः कदल्यो ग्मान्नागां श्_लाआई?आ ?ग्त्राआणीआ । पर्ण पवं छदं दलम् इ?ई कोशाः । तंएवांराईजपेः कृतवालव्यजनेः । उआ ध्यिरन्देनि । अ?र्रलान्यपेलवा?ई याआनई फलान तेषां ?ईकरः समूहत्तेनावनताआन नमितानई नाआईआआकेरव ?आ । ?आ ?ंआस्रण्ढाआईन यंपु तः । अकठोरेति । ७ंआकठोरा?ईआ मृदूआनई पत्रपुटानई येषामेवांवईधा ये पूगावईट आपा ?मुकवृक्षार्स्नः र्पारवृतैः प?ईवोक्षुईतंः । ष्ठानिवेति । अनिवाआरईता आनीआगीद्धा ये आवईहाआआः पक्षिणस्तेषां तु? आःराआ मु?त्राआईन तंः खाणी?ताआनई शकर्लाकृताआनई आईपण्?ख?र्रजालकाआन प्रत्सईद्धाआनई ये? तैः । मदेति । आआ?एन नच्चंंण कनुत्त्वईशेपजीनतवलभरेण वा मुखरा वाचला या मयूर्यो र्नालकण्ठयोआईषतस्तासां यो मधुरो ?ईष्टो न शृनृऋऋआतंन आवईराजितान्यतराआईण मध्यानई येषां तैः । आकलीति । आकीलताः प्रादुर्भूत्ताः याआ आआई??आः कोरकाः । कालईका कोरकोऽआईस्नयाम् इतई कोशः । तस्याः कलापः सं?आतस्तेन द?तुआईतै हन्न आः । कंएलासेति । कैलासस्य रजताद्रेरतरान्त?_आ । मध्ये मध्य इत्यथ । यास्तराङ्गईण्यो नद्यरूआआसां आर्ग आआएन भाआईऊतेन आई?कातईलो वालुक्तईतस्तलभूष्मईभागांऽधःग्रदेशो येपां तेः । र्क्तं कुर्वाद्भः पादपैर्वृ६आऐः । उआस्तई न?ऋःआआग्म?ईआ?दु र्क्तक्षलयानईकर प?वसमूहृमु?हाद्भईर्धारयीद्भःआ रक्तत्वसादृश्यात्तदेव वईशेपयन्नाहवनेति । आआआंऋ_नतानागरण्वाआः?शृत्रीआआआ करतलानईवहानईभष्मईव हस्ततलसमूहसदृशमईव । अलेति । अलक्तको याव आं?आ?आ जल??ंंः त्सईत्ताआगईव आईसातीआतमईव । ग्रन्थीति । प्रोन्थर्ग्ण शुकम् । आर्ग्रांथपर्ण शुकं वर्हम् इत्य ?आआः । त? ग्रासेन गुआईदताआनई र्हाआंताआनई याआन चमरीकुला?ईआ वनोद्भवगोसमूहानि तौर्नईषेत्त्वईताआनई खेत्वईताआईन ःआ?ऋआआएन युध्राआनई येपा तेः । क?र्रेति । क?र्रा अन्तर्गीर्भत?नराआग्ढक्षा उआगग्?आए गत्नारआर् । आए ब ??गेन द्वजापराआवत»ः महासमरमुख»आरेव पुनागसमाकृष्टांशंलीमुखेः ? महाकरिभिरिव ऽआलञ्व ङ्गुवस्पृष्ठभूतलैः उआ?आमत्तपाआतथ०वैरिव पर्यन्तावसिआतवहुगुल्मकैः ?रेर्ंशितैरिव भ्रमररां?घा आआवृतकायैः प्रमाआआआआभिगुखैरिव वानरकराङ्गुलित्पृएऋ?आ०ज? ः उआवनिपालशयनैरिव आईसह ओति । प्राराआदा देबगृहास्तै?ईव । आप्राराआदो देवा?पानाम् ?त्योभधानीचन्तामाआ?ईआः । भङ्गोठपमाह ?आह पागृवतईर्मक० टेर्वर्तमानाः रापारावतास्तईः । आ?गरावतः कल्रवे आईआआरो मर्बाटत्तईन्दुफे इत्यने? पक्षे पारावतः क?आआएतः । भवाआएति । भ?ने गृहे आसीता ये तापराआः प?ई?आजकास्ते?ईव । आआतत्राआ संनीति । संनीहईताः रामीपाआआर्तंनो वेत्रा वृक्षषईशेषा लाआ२आनाः आईप्रयका येषां तंएः पक्षे र?ंआनई वेत्रारानान आईवष्टरत्त्वईशेपाआआघी येषाआआआईतई वद्गुतीआईद्ग्ः । यद्र इनि । प्तद्रा ?आरा आआउकादश तौरईव । आआ_त आहनागेति । नागत्ढता ताआआर्ल । आताम्बूत्?वाआआआई ताम्च्ली नागाआर्यायवा?ऋ?आत ?त्याआआधानीच । तया तद्धः प्गरईकरः प?र्धिआएरापां तैः । ?ग्क्षे नागाः रा?आरा आआ_? ?ऋता तया वय्द्रः । आआर्थाज्जटाया येषामीईत वहुर्त्राआई?_ः । उदयीआईआ । उदधेः रामुब्र? ।?ऋ_स्७ं तां तस्य आ?लिनाआईन जलाआएएज्प्ततप्रदेशा ?आलीआं तज्जलोआईत्सतम् इति कोशः । उभयौएः राआदृश्यमाआआई?कु?र्न्नाहनिरन्तरमिति । सततमुआद्भईन्नाआनई प्रकीटतानिए प्रवाला नाआ?आआआ?आ तता?उऋरा वल्लीप्ररोहा?आ तेषा जालकाआलई ?ऋन्दाआलई । पक्षे प्रवाललता त्त्वईद्रुमलता । शेषं पूर्व?त्? । उआआगीआति । उआआईभषे?आआःआआ याआईन रा?गीलाआनई जत्ढाआ?आई एतत्साम्यमाहसर्वेति । रार्वाः समग्राक्ष ता उराएआगया फलाआआकातारताराआं या? कुगुमफल आईन तैः सनाथेः राहईतईः । पक्षे माआलकर्गगि ररवंंआंआग्वी प्र?ईआ?आआ । प्लाआआ_लख्येति । उआआलेख्यं आईचनं । गृहास्तौईरव । उभयोः सादृश्यमाहबह्लिति । यहुवणैंरवे?आरागीईःआत्राआआघी ?आत्राणि आईपच्छाआनई योआआ आआं शकुनीनां पीक्षणां शतं तेन रांशोआआआतोईर्वराआईजतईएः । पक्षे वहु?र्णोगेताआईन याआनई आईआवत्राण्गालोन्_याआबई । पत्रा?ईआ वा?आआआईन शकुनयः पी६आणः । शेषं पूर्ववत् । कुरुभिआईरति । कुरवः ?आरुबंराआएद्भवा राजा । एतयोः राआदृश्यमाह७भार इति । आआआरद्वाज्जा व्याशाटा दृआए आर्?जाः पी?आणस्तेरुआसे?ईते ? पक्षे शृआएणः । ?आभ्?ति । यहृआआई त प्रकृष्टाआनई शा?आई रामरमुखाआगे रा?आम?आआरम्भार्स्तारई? । आमुग्त्र?आषाये आणि?ईःरारणा?योः आत?आएकार्थः । एतयांएः राआमाआआर्गाह्पुंबा ?ति । पुंनार्मोक्ष?ईग्शांई रागाकृष्टा ताः आईशलीगु?आआआ भ्रमरा येपु तंएर्। । प६आए पुंनागाः ?आकृष्टपु?पाआ । आईशत्?आईगुर?आआ वाणाः । शंपं ?_वंंवत्? । आतईस्?त्_आआ ये कारीआआए ?रितनरतांआई? । उआआयोय्??तां प्रर्दाआयन्नाह् मलम्वंरिआ । प्रलग्ः?आ लम्वाय० वालपाकुवा नशईनी?आआलयाआनीआ तेः करणभूतें_आः स् आ?ं रांपाउआतं ग्?तत्ढमग्ःप्रदांआंआ आआएपां त ? पदो वाल रप्रान्ताः । शेपं पूऋ?र्?त् । शोभतिशयार्थ हीरानां नागराआईण क् आआर् व यन्त ?आतई रार्व?गीआआ_ऋम् । ति । ७ंआ?आमत्ताः राआबधाना ये आआआआईर्थबा राजानस्सांआरीआ । आआतप्रोआ राआशृ?यमाह।आय० आऊत ??ति । पग ते सोता वहवांऽनेके ?_आ९ंमत्?आ गु?छका ?आएपु पंः । ?आ५आ ?आ म?ऋआ ?एनाआगीशेपा । धा_ ।ं आंआकृरथा ?एआः पञपदा?ईआएका । रोनामुग्?आं ?आहमः इआतई कोःआ_आः । नृंशितंति । दांईआत्ंऐआर्र्तार्गीआवि । आदां?ऋऋआतो आज्जःआ इतई केशः । आआतयोस्तुरयल्ग्माहभ्रंंमेति । प्रंमराआगां आई।आ९ं।आईमु?आआआनां य रां?आत रामूद वचं वर्म तेनावृत आच्छाआदईतः काआआए दं?ए_ यंपां पै ः । पदो मृमरा ७ंआआव।ंऋआर् स्नेपां रांश्गत रामूहो पाद्दाङ्कततरुतलैः,आप र्नंतपःक्रि?यारई?आएन्छिख?ईआरि?मण्डलपरिवृतैः दई क्षितैरि कृऋ?ऋणा?आरविपाणकणि_यनैः जरहहमु?ईभिरिव जटालवालर्कमण्?लधरैः पन्द्रजा?ई शृऋनी??ऋहाआरईभिः पादपंः पारईपृतं चन्द्रप्रभनाम्नस्त?य राररमः पी?आगे तीरे कैलासपादस् त्?आवदाताआ प्रभया धवलयतस्तं प्रदेशं ४ऋभ्तलभागसंनिविष्टं भगवतः शे?लपाआआआएः श्द्बो ङायतनमप?यन । ताआ पवनो?ईऋ?तैरितस्ततः समान्तद्भिः केतकीगर्भङधूलिभिर्धंवलईक्षईक्र कृआग्न्ः पशुपीतदश्०आनहे_त५आत्र०त्ठादिव प्र?ईपादागःनो भस्मव्रतमायतनप्रवेशपुण्यौरईव पीर आआआउ ।प्रीः?याद्रा१गईच्चतुस्त?भस्फटिकमप्?डपिकातल?आतिष्ठितम् ? अ९ चिआआए?ऊतैरार्द्रार्द्रदल आआआए आऋणृ आ_आऋआआ गे? तंंः । पोआ वईप्तई त्त्वईके आआर्थः । नराह्रुलयःए मनुआयात्त्?यः । शोग्ं ??र्?त् । रावर्ण आऋऋ ङ्गाया आआऋत्र प्र?ऋणमईतई ध्थेक?य्त्सईद्धम् । उआवनीति । अवनिपाला राजानस्तेपत् शयरीस्तो आंआर्रब । आआऋऋऋ आं ष्टग्दर्ञग?ऋआ आर्संहेति । आर्राहाआआदंएदृआर्यक्षचरोतेरी?तानि आचीई?तान तरुतलानि वृक्षाआआआएभा । ःआ । आई?आ पाशेउ_?ःर्वा?ता आआ_तादृशान तलानि । शेपं प्राग्वत् । आआआरव्?एआति । ?ंआआर०एधा प्रस्तुता र आं । ॥ ?आ?आआआईमाआआआआनकमं य्ंंआस्तेंआईरव । पतयोः श?दसादृश्यमाहौन्छिखोतल । उआईच्छहाआमूर्व्वचूःं । आःआणृंऋ गयुऋनृ?आगृदृस्तेन ?र्गरवृआंआएः प?र्वोईष्टपे ः । ?ग्क्ष ऊध्ःआ आसीआखा ज्बाला यस्येंवंभूतं आत्५आ।पेमणित्ढं आऋलम् । शं आं ?आआग्वव्प् । द।एआर्९आता यज्ञे आआऋर्हातत्रतास्नंं?र्ब । एतयोः राआम्यमाआईवःकर्तुमाहत्तंएआईत् आर्?आ?_नं कृष्णाआग्ंंःऋग्ंंआआर्वंपाणानां ?याआणां कण्ह्न्यथं क्?ण्द्रृ_आआ येपु प्ंंआः । वाण्?_ ः कण्डूयनं ख?र् कण्हूया आआआर्ना_यन्तामीण । पथेऋ कृप्णसार?ईपाणंन कण्?_आनम् । शोग्ं ?प्रःआव?ः । दीआई।९आपानागयगाचारो यन्मृग ?आनं ?रार्ग्?त ?तई । जरेति । जरेतो ?आआआआंराआए ये गृदृ_?नय आ?भमतापसास्तेः पञ्चमुर्नानाम् । आन्ग् र्तालई गृ?उआदं ंआएआर्व । एतयोः सादृःयप्रदर्शनार्थमाह्जअएति । जटा ?ईआक्ताः ७ंआआलवालक आआत्र् आमा मण्लं ष?ःबेषस्तं वरर्न्ताप्तई धईरः पक्षे जटायुक्ता रगे वालाः स्तनांआयारूआ एआ कमप् ?आआनागागृ?धग यंःई९वतई वङ्गुर्व्राहईः । इन्द्रेति । इञ्द्रजालईका माआयईकास्तंए?र्? । उआआयोः सादृश्य दृआआरृआति । टृष्ट?ंआ नंत्राआर्?आ तंएपा हाआएराभई?आरणशीलः । नेत्राआईःआआमंंआर्त्य?र्ग् । पक्षे दृआई?ऋवज्ञकईः । ७ं ?ंआआंआषेःत्त्?ः । ७ंआथ ?ंं लासपादं आर्शेपयन्नाह ःज्?एन्स्नेति । ज्योत्मा कंएआगुदी तद्वदबदातया श्?भ्रय कान्त्ता तं प्रदंइआं त९ंपार्ववार्तभग्_आआगं आआव?ऋआआतो धाआआआआर्क्वुर्वत । तच्चेअईत । तदायतनं प्रत्त्वईश्य प पृ»ता भगवंतं माहात्दयबेतं ०ंयम्?कं तंएआर्तनाथमःआर्क्षःद्ददशंंत्यन्बयः । उआथ चेद्राआआआर्ंउ ?ईआशेषय ?आवेति । पवनेन वायुनोद्भृऋतंंः कीम्पतंएआरईनस्तनः समापनाद्गई?र्त्रतत्र नाआतीद्भ केतक्या प्रप्तईद्धाया आं आर्र्र्ग आरेपुआआ०ईःर्धबलाआएक्रयमाणा गुश्रीआईकामाणा काया देहसे यस्य रा । पाण्ःरत्वाप्ताम्येनाह?ग्शु पाआउ?ग्तंरींआगय ओऋ र्र्गनमवलोकनं तस्य हेतो । तदर्थीआलर्थ । व?ऋआ?ईव हठा?र्? भस्मब्रतं आईब ध्??र्ःपाद्यनान इवाआंआराआक्रीमाण इब धूलीनां शुआई?आत्?आत्पुण्यालामपि तथात्त्वईःत्वात् । तत्साआये आयेति । आयर्तां चंंत्ग्ं तत्र यः प्रवेशस्तस्माद्यानि ?_ग्ण्या?ई थ्नेयांत्सई तंए त्तग्?ईआआह्वामाण दवोपा गलज्जलविञ्दुभिरूर्ध्वविपाटितचन्द्रबिम्बदलैरिव निजाट्टहासावैरिव शेषफणाशकलैरिव पाञ्चजन्यसहोदरैरिव क्षीरोदहृदयाकाआररुपपादितमौक्तिकमुकुटविभ्रमैः शुचिभिर्मन्दाकिनी पुण्डरीकैः कृतार्चनम् , अमलगुक्ता?ईआलाघटितलिङ्गम् ? अशेषत्रिभुवनवदितचरप्गम्चरा चरगुरुम् , तुर्मुग्?म् ? भगवन्तं व्यम्बकम । तस्य च दक्षिआआआआं मूर्तिमाश्रित्याभिमुरवीमासी नाम् ? उपरचितब्रह्मासनाम् ? अतिविस्तारिणा सवःदि?खप्लावकेन प्रलयविष्ठतक्षीरपयोधिपू रपाण्डुरेणातिदीघःकालसचितेन तपोराशिनेव सर्वतो विसर्पता पादपान्त?रस्त्रि?एतोजलनेभेन पिण्डीभूय वहतेव देहप्रभावितानेन सगिरिकाननं दन्तमयमिव तं प्रदेशंकुर्वतीम् अन्ःक्षैव ःवलय?तईत् कैलत्सगिरिम् ? अ?एदर्द्रशुऋरीप लेचनपथप्रविष्टेन श्वेतिमानमिव मनाअ नयन्तीम् अतिधवलप्रभापरिगतदेहतया स्फष्टईकगृहगतामिव दुआधसत्किलमग्नामिव विमलचेलांशुकान्त येपु तीआः । गलज्जलत्वईञ्टुराआम्येःआएप्ंप्रे९रातेऊर्ध्बेति । ऊआर्व ःईपाआटःतं आ०एआन्नं यबन्द्रविम्?ं शशिमण्डलं तस्य दलईः ?त्रण्ःएं?र्व । तत्राप्यमृतस्य आआत्?द्बिएदवो भनर्न्तति भावः । वत्र शुऋ?ऋत्वसाम्यादाहनिजेति । आनजः स्वकीयो योऽट्टहासो महाःआआआस्तस्यःबयवै?ईवापघरौ?ःब । शेषेति । शेषस्य नागाआआईआपतेः फणा स्फटस्तस्य शकलंएः रशण्दुईआर्रव । आरावईकीशतत्वराःम्यादाहपाञ्चंएर् ति । आच्चजने पाताले भवः पाजजन्यो जनार्दनशह्वस्तस्य राहोःरेंरेकोदररागुप्ंपन्नंंआर्रव । हृदयस्य पुण्??र्।१एआक्?आरप्ंबात्तत्साम्येनाहक्षीरेति । र्क्षांरो दस्य र्क्षारसमुद्रस्य यद्भृदयं स्वातं तद्वदाकार उआआकृतिर्यंपा तईः । वंग्रसंकुबितत्वराआम्येनाहौपेति । उपपाआईदतो ?ईआईहतो मौआईक्तकानां रराआएद्भवानां गुकुटत्त्वई?म उर्प्णाष?आनीतयैंः । अथ साआवररूपमाधकृत्य उयम्वकं त्त्वईशेषयन्नाह८रामलेति । अमत्ढा आर्मिला या गुत्त्प्ताःईशला मोआएएत्त्क्तकशिला । तस्या घात्टतं आनीर्मतं आईलङ्गं ?स्य रा तम् । जङ्गमरूपमीधकृत्याह?ंआशेषेति । अःआए?ग्ं यत्त्रिभुबनं आईत्रखईष्टपं तेन व?ईदतौ नमस्कृतांए चरर्णा यस्य स तम् । चरोईः । चराचरस्य जवित्ढोकस्य गुरुं ?ईताआईहतप्राप्तिपार्रहारोपदे?यरम् । चतुरिःईत । चत्वा?ई गुरशा?ई यस्य रा चतुर्मुखरतम् ननु महादेवस्य प?कत्वात्कथमत्र चतुर्मुआ?आएप्ग्बर्णनत्मई आत पाच्यम्?आ राआमा?तरता?ःवाआईसनः प्रयोजनवशा_यतुर्मु?तत्वस्यापि संभबात् । तस्य त्र्यम्बकस्य दक्षिणामप सव्यां मूआतंंर् प्रत्तईमामाआईःभत्याभयणं कृत्वाआईभमुर्खां संमुखीमाराआर्नां आनषण्ण्तं प्रःतईपन्नं र्स्वाकृतं पाशुपतर्माभर रात्त्क्तं व्रतं ?ईयम?ईशेपो यया ता कन्यकां गहाभेताआर्भतनां ददशे ति दूरेणान्वयः । इतः कन्यकां ?ईशेषय न्नाह शु१गेति । उपरचितं आईनामीरातं व्र?आआराणं ह्लयानारानं यया राआ ताम् । पुनः आर्क कुर्वर्ताम् । रागिआरईका ननं तं प्रदेशं दतमयामईव आआजदन्तीजीर्मतामईव कुर्वती ?आ?आआयर्न्ताआ । केन । देहप्रमाआई?तानेन शरीरका?ईत क्?लापेन । अध प्रभाआवईतान आईआग्शेपयत्रादृआऽंआर्तःति । ?आप्तईशागेन आराग्ताआर्रणा प्ररारणयालन्न । सर्वोक्ष्त । रार्वीद?खानां आआआवत्र्?एनाच्छान् केन । प्रत्रृयेति । प्रलयः कोपा०एतरा।एन आर्?तो त्त्वईस्तृतो य? र्क्षरपयोधि स्तस्य पूरो रयस्तद्बत्पाण्डुरेण शु?एण । उ?वलत्बराआम्यादाह ंउआतीति । ७ंआप्तईर्दार्धोऽत्यायतो यः कालो ऽनेहा तेन स?ईतेनंंर्क्त्राकृतेन त्त्वईरा आर्न ?आचलता ताआंआएराशिना तपःराभूहेनेव । अत्तईस्रच्छत्बादाह प्गद?गेति । पादपान्तगेएर्वृ६आआएतरेंः प्रत्तीआन्धकीआआतैः आईआर्ग्ण्डुआम्य रामर्हाम्य वहतेव आईत्रस्रोतोजल?आएआन आआःआरीआ रितामिव आदर्शतलग्प्तंक्रान्तागि? शरदध्रपटलतिरस्कृतामिः अ परिस्फुटविभाव्यमानावय वाम ? पश्वमहाभूऋतमयमपहाय द्रव्यात्मकमङ्गनिष्पादनःएपकरणकलापं धवलगुणेनेव केवले ज्ञत्पादिताम ? अध्वरक्रियामिवतेद्धैतगण?ःचग्रहभयोपसेवितत्र्य?बकःम् ? रतिमिर्वंमदनदेहनि मित्तं द्गुरप्रसादनार्थमाग्य्हीतहराराधनाम् क्षीरोदाधिदेवतामिव सहुवासपरिचितहरचन्द्रले य्त्रोत्कण्ठाम् ? श्न्दुमूआईर्तमिव स्वर्भानुभयःतत्रिनयनशरण्ंंआगमनाम् ऐरावतदेहच्छविमिब गजाजिनावगुग्ठनोत्काठितशितिकण्ठचिन्तितोपनताम्पशुपतिदक्षिणमुखहासच्छविभिवव उआ?त्ग्चा ?उआपस्ग्ना यस्याः । स्_ग्व्छब्रव्यान्तारईतःवसाम्येनोत्प्रेक्षतेअस्फटिकेति । स्फीग्कश्चन्द्रफातस्त ?आ ?आऋहांआगम तत्र ःआनामई? प्राप्तामईब । ?उ?ध?ति । दुग्धसीलले र्क्षारोदे मग्नाआईमब ?डितामईव । यिमलेतिआ आराःमृं ओआआंआराःं योःलांशुकंं बर्म्बा?शेपरूआएनान्तारईतात्मईव व्यव?ईतात्मईव । आदशेंंति । उआआदर्शतलं मुकुरतलं तत्रृ आआः?ऋऋआताआईभष प्रतिआई२आईम्श्ःआज्ञीव ? शरदितई । शरद्धनात्ययस्तस्या अभ्रपटला?आए मेःवृन्दाआः तांस्त ग्त्?ऋनामःर्नाद्गृंतात्मईव । जपाआईस्फुटाबयवत्वादेवाशङ्कतेपञ्चे।५त । प्यमहाभूतमयं पृयिव्याद्या ःआरूं ऋऋन्यङ्गृः?माऋआनईपादनोप?ऋरणकत्ढापं ?आरीरजनकसामर्ग्रामपहअय दूर्राकृत्य केवलेन धवलगुणेनेवो त्?गोदनां आदाआआईर्भताम् । शंतक्लत्रत्स्तईरायवःंवाआःईत्तई माब । कोईचद?घायेत्यस्योभयत्र र?ंवःधमाहु । तथा आआतन्टगणेनंवो आआ?ईऋतायास्तस्याः पृथिव्याद्यनात्मकत्वे द्रव्यत्वमेव न स्याआर्दत्यत उआआहद्र्व्येति । द्रव्या प्ंन? म्बरूषमप९ःआ।आ । ननु द्रव्यत्वाभावेऽआआ आनि शरीराबयवास्तीन्नष्पाद्दने या उःकरणराआमाऋयपेक्षिता सा न ?आत् । नस्थाश्च द्रव्यात्मककार्ये जननेऽसामर्थ्यादत ०आआहअङ्गेति । तदाऋयपहाय न बामाव णृव दाछणम?षाःईकप्रोराद्धेः । द्धृसण?यंएब भूपणत्वात् । अध्बरीक्रयाया र्स्त्रांत्श्वमाआर्थेत्याहभ्ःध्वर इति । धं९वगे द८ंउआभ्य य?एस्तस्य आईक्रया कर्म ताआमईब । उभयराआदृआयमाहौद्धतेति । उद्धता ०आना?आआर् ये आआणा मृनु ः_आ?ऋई आः पार्पयृ_आश्च तंंर्य कचग्रह केशग्रहस्तस्माद्य्द्धयं तेनोपरोत्त्वईत सपर्याआईबषर्याकृत?यम्बक क्रियामिव मूर्तिमतीम् गिरिशवृपभदेहद्युआतीतमव पृथगवी?आताआआ_ ? आयतनतरुकुसुमसमृद्धि मिव शकराभ्यर्चनाय स्व?आगुद्यताम् ? पितामहतपःप्सीईद्धातम? म?ईआतलमवतीर्णा?ई ? आदियुग ग्रजापतिकीतिआमिव सप्तलेकभ्रमणखेदीवश्रान्ताम् ? त्रयीमिव कलियुगध्वस्तधर्मश्गेकगृहीतव नवासाम् ? आगाआमकृतयुगवीजकलाआमव व प्रमदारूपेणावस्थिताम् ? देहबतीमिव गु?ईजनध्?आआ नरमपर्दंम् अमराआजवीथिमिवाभ्रगङ्गाभ्यागमवेगपतिताम् ? कैलासश्रियमिव दशमुखोन्मू लनक्षोभनिपान्तईताम् ५आतद्वीपलक्ष्म?आमिवान्थद्वीप? आवलोकनकुतृआदलाआआताम् ? काशकुसुमावका ? दीक्षणमुखस्यापरा?गनन?आ यो हाराआए हास्य तस्य छत्त्वईः शोभा ताआईआआव । अत्र दक्षिणग्रहण प्रायश?ज्ञत्र हास आआऋवेतई तदर्थम् । उभयोः राआम्यमाहबहिरिति । स्वस्थानान्मुखाब वहईरागल्प कृतमवसाआनं यये त्यभङ्गरेथ् आः । ?एतत्वपत्त्वईत्रत्वसाम्यादाहश?ईआर्रर्णां देहवाआईरर्णा रुद्र?५आआरस्योद्धृ।लनगामदनं तस्य आआआतई भस्मेव । प्रकशरूपत्वराआम्येनाहज्योत्स्त्रेति । ?ऽआआत्त्वई।०?ता प्रकटीभूता ःएयोप्ंस्ना क?आमुदी ताआमईव । हरात । हरकण्ठे यः कृञ्णत्बराआआयाद?कारस्तस्य ?ईघट्टनं द्धृ?र्राकरणं तत्र य उद्यमः प्रयत्नातेन प्राप्तां समागताम् । हरसनिधानराआम्येनाहगौरीति । आआऐआरी पार्वर्ता त?आआ मनःशुआईआद्वसईथत्तर्नर्मल्यं ता?ईआब । ०आमू ताया मूर्तेन कधं राआआयं स्या?ई?आआहकृतेति । कृतो आघीहईतो देहस्य पारईग्रहः स्वीकार्रो यया सा ताम् । सातिशयत्बराआम्येनाहकार्ताति । कातईर्केयस्य षद्धाननस्य या क्पामारब्रताक्रईया वाल्याब??आआया यत्तपोनुष्ठानं ताआईमव । अत्रापि आईक्रयारूपत्वेन तदसंभबादाहमूताआर्ति । १?तिमर्ताम् । सशरीआआआईमल्पर्थः । आईआआआरशात । आगीशो महादेवस्तस्य यो वृपभो वर्लावद?स्तस्य देहद्युत्तईः शरीरच्छत्त्वईस्तात्मईव । त?आ गुणरूपत्वेन त?पमा नाभावादार्हाथागात । शरीआआद्बहीईर्न।०आत्य पृथगवीस्ःआताम् । राश?ईराआगईत्यर्थः । उआआयतनात । वायतनं चैत्यं तस्य तरवो वृक्षास्त५षां कुसुमसमृआईद्धः पुध्पसपत्ता?ईव तस्या ?आआगमने निदानमाहशंकईरति । शंकरस्येश्वरस्याम्यर्चनं पूजनं तदथ खयमु?आतामुद्योगयुत्त्क्ताम् । प्ग्तिएति । आई?ग्तामहस्य व्रह्मणो या तप आईस आद्धस्तास्सीव । तपःत्सद्धप रात्मगतत्बेनोपमानाभाबादाहमर्हातलेऽवर्तार्णा कृतावताराम् उआआदीति । आ?ईयुगे कृतयुगे य? प्रजापत्तईव्रहाआ गरीचाआदयथ ताआ तेपां वा कीआईर्तर्यशस्ताआईआआव । त?आ आआक्त्रावस्थाने कारणमाहसप्तात । राप्त? लोकेपु य?मणं पया टनं तरमाआआः ।५?दः प्रमस्तेन त्त्वईभांन्तामुपीतष्टाम् । त्रयीति । त्र?ग्यजुःसामवेदास्त्रर्ग्श तार्त्मब । आआ७त?आस्तत्राआआमने ३?तुमाहकल?।आति । कीलयुगेन क?ईकालेन आबस्तो सारीकृतो यो धर्मो आ?परतस्माआआः शोकः शुत्त्५॥न गृर्ह्मतः र्स्वाकृतो वनवासोऽरण्यनिबाराआए यया राआ ताम् । इयमीप बस्तधर्भ?एकेन गृर्हातवन?आ?एत्यु?आयोः साम्यम् । धम९आआतईशयवचनराआम्येनाह आगामीआत । आआआआम्यग्रोआआवी यः कृतयुआआस्तरय या वीजन्?ला आईनदानमात्र तात्मईव आआमदास्?गेण र्स्त्रारूपेणाव आस्थतामाक्षेदुर्पाम् । दे३?आईआःआ । देहबर्ता श?ईरधा?ईण् ।ईं गु?ईजना बाआआंयमास्तेषां ष्यानं प्राणायामस्तस्य संपत् समृद्धिः ताआईभब । उआमरेति । उआमरा आदवास्तेपा गजा हस्तिन?५।पां वार्था तत्तईरूआआमईव ?आजसमूहृस्य तत्रागमाआए आनईदानमाहअभ्रेति । उआत्रंंराआआआआकाशाआआआआ ता?आमम्ंयाआआभः रांमुर?आआगमनं तत्र यो वंएगस्त्बरा तेन पत्तईतां खस्ताम् । छूआलासेति । केलासो रजताआईद्ररूआस्य थ्प्रीः शोभा तार्मेब । र्क्?दृर्शाम् । दशात । दशम्खो राबणरत्तोआ यद्मलन ता?आआद्यः क्षोंआस्त्रारास्त?आआप्निपप्तईतां ?आस्ताम् । इय्ग्मीप १९?एआ०आएण शकान्तिमिव शरत्समयमुदीक्षमाणाम् ,शेपशरीरच्छायामिव रसातलमपहाय निर्गताम् मु शलायुधदेहप्रभामिव मधुमदबिधू?रानायासविगलिताम् ? शु?पक्षपरंपरामिव पुञ्जीकृताम् सर्वहरौरिव धवलतया कृतग्तांईआभागाम् धम?हृऋदया?ईव विनिगर्ताम् ? पैराङ्खा?ईवोत्कीणाआम्? मुक्ताफलाआईदवाकृष्टाम् मृणालैरिव आई?रचितावयवाम् दन्तदला रिव घटिताम् ? र्पं०दुकरकूर्ब कैरिव२आक्षालिताम् ? वर्णरुआधाच्छटाभिरिवाच्छुआईरताम ? अमृतफेनपिण्डैरिव पाण्डुरीकृताम् पारदरर?धाराभिरिव ध?आताम् ? रजतद्रवेगेव निआ?र्ष्टाम् ? चन्द्रमण्डलादिवोत्कीर्णाम् कुटज कुह्णदसिन्दुवारकुसुम?छविभिरिशेल्लाआसिताम् ? इयत्तामिव धवलिभ्रः स्काधावलीआबनीभिरु दयतर्टाआतादर्कबिम्वादुद्धृला वालरश्मिप्रभाभिरिव निआर्मईताभिरुमिपत्तडित्तरलतेजस्ताम्राभि रचिरस्नाना?स्थितविरलवाआईरकणतया प्रणामत्लग्नपशुपातईचरणभस्मचूण०आभिरिव जटाभिरुद्भा १आनं तस्य काआईन्ंतः आआभा तामईव । कीदृएर्शाम् । शरत्रामाआं आग्नात्ययकात्ढमुदीक्षमाणां प्रर्ताक्षमाणाम् । शेषेति । शेषो नाआआराजस्तख्य यच्छर्रार तराआ च्छाआआआ कान्तिस्तामईव । वत्र कथं तरया आआआगम इत्याका ?आयामाहरसेति । राआआतल भूतलमपहाय ?आक्त्बा आआईआआर्ता व?ईराआआताम् । मुशलेति । मुशलायुधो वल आआद्रस्तस्य या देह?ग्भा शर्रारद्युस्तईस्तात्मईव । तस्या अत्रासांआवमाशद्ध्याहमध्विति । मधुमदेन ?आआ म्ब?ईमदेन यद्विधूर्ण०।ं देहप्रम?आस्मा?आ आआआयारा खेदस्तेन त्त्वीआ?ढईता च्युताम् । ?केऋऋति । शु?आआक्षस्तस्य परंपाआ संतत्तईस्तत्मिव । तस्या आआकत्राबी?आतेराआआवादाहपुञ्जी?त । पुर्ञ्जाकृताआआएकर्त्राकृताम् । सर्वंति । धबलतया थ्?एततया सर्बहंरीः समग्रसितच्छदैः कृतो त्त्वई?ईनः सं?आईभागः ???एए?आ?आर्ण यस्याः सा तामईब । धर्मेति । वंर्मो वृआआरतस्य हृदयाद्वक्षद्भाआए आईनईर्गतामई? शङ्ख इतई । शह्नाज्जलजादुत्कीर्णामईबोत्ज्जईर्ग ?आईर्मताआमईव । मुक्तेति । मुत्त्?आफलाद्रद्भाआएद्भवादाकृष्टाआमईबार्कार्षतास्सीव । मृ?गात्लेति । भृणालेंस्तातुलौ?रा त्त्वता आईयीहता उआ?यवा अपघना यस्याः र॥ तामईव । दंतेति । दन्ता हस्तिमुखरदनारते?आआं दर्लः खणैउर्धीटतामईव निआईर्मतामईव । इन्दुरिति । इएदुधेद्ररूआस्य करा उआंशवस्त एव कूर्चव्?आः कुआईआआकाआक्तैरा क्षाआईत्ढता?ईव धौतत्मिव । वर्णंति । बर्णा ?आउक्लृआ । ?र्णः स्वण्ंरा मा?ए ?उतौ । रूआगे आईद्वजादो शुशृदी कुथ्गयामक्षरे गुणे इत्यनेकार्थः । आआतादृर्शा या सुधा गृहधबत्ढीकरा?आद्रब्यं तस्याश्छटाभिः पृपीद्भरात्?छुआईता ?ईबाच्छोटितास्मईव । उआमृत इति । वमृतस्य आआर्यूपस्य ये फेनाः पिण्डाः आईपण्?आर्ररा?_हास्तैः पाण्द्धर्ण्कृताआभईब शुर्क्लाकृताआमईब । ?गरदेति । पारदो ररोन्द्रशस्य रसो द्रव?ज्ञर?ग् ?आराआ पत्त्?»य?ज्ञाआर्भ?ंंएआंतामईव क्षा?ईताआमईव । रजेति । रजतं रंएआप्यं तद्रवेण तद्रसेन आर्गिष्टामईव आईनघीर्पतामईब । थांए ?१ं ?आई त । चद्गमण्हुलं शशि?ई म्वं त?आदुत्कीआआआराईमवोत्कीय र्काषंतात्मईब । कुन्टजेति । कुटजो गिआरईमीछृका कुन्दः प्री?द्धः आईआदुबारो नि?आर्र्ण्दृआ आआतेपा कुसुमालि तेपां छबयः कान्तयस्तामिरु?ऋआआईआतामई? प्रगु?आआर्कृतशोगार्मेव । _यवलि म्नेति । धव?ढईम्नः ?ंवेप्तईम्न इयतामई?एंतावत्त्वमईव । परमार्बाध?र्वंत्यर्थः । ?आत्र सर्वत्र थेतत्वसा?यादुपमा न्रोपभेयभावः । न तु_ उआ र्ग्तार । पुनः प्रकारातरे_ण आई_वशेपयन्नादृआजटाभिरिति । जट्राःऋ राटस्ताभिरुद्ध्य सितशिरोभागाम् ? जटापाशग्रथितमुत्तमाङ्गेन मणिमयं तामाङ्कमीश्वरचराआआद्वयमुद्वहन्तीम् ? रविरथतुरङ्गसुर?ण्णनाआ_त्रक्षोदविशदेन भस्मना कृतलत्यटपट्टिकाम् ? शिग्?रशि लाआईऋ?ष्टश शाङ्ककलाआमईव शै_आलराजमेग्त्रलाम् ? अतुलभक्तिप्रसाधितया लात्_यीकृतलिङ्गयापरंयेव पुण्डरी कमालया शूस्या संभावयन्तीं भूतनाथम् अनवरतगीतपीरस्फुआईरताधरपुटवशादातईशुचिभि शुद्धहृदयमयूखौईरव आआआईतगुणैरिव स्वरैरिव स्तुआतईवर्णैरिव शूतैर्मद्भिर्मुखान्निष्पतद्भिर्दशनांशुभिः पुनरीप स्नपयन्ती गौरीनाथम् उआआईतावईमलैश्च वेदार्थैरिव साक्षात्पितामहमुखादाकृप्रैऋर्गायत्री वंप्ंगरिव ग्र?ंथन?_फीततामुपगतैर्नारायणनाभिपु?डरईःआकजीजैरिवो?पैः सप्तर्पिभिरिव करस्पर्श पूतमात्मानमिच्छद्भिस्तारकारूपेणागतैरामलकीफलस्थूलैर्मुक्ताफ?लरुपरचितेनाक्षवलयेनाधि ष्ठितकण्ठभागाम् परिवेषपरिगतचन्द्रमण्डत्लाआमईव पौर्णमासीआनईशाम् अधोभु?हरशिर कपाल भूताआर्मीव । जटापाशे जटा?टेग्रीथतं आआआईम्फतम् । मणा»ईति । आआआईत्त्क्तत्त्वईशेषप्रकटनाआआर् माणीआनीईर्मतं रत्नघाटईतं ना?आए मूलर्वाज?आआ?आईवह्वं यस्मिन्ने?ंभूतमीग्रचरणद्वयं शंभुपादंयुआआत्ढमुतमाआएआन आईशरसोशूहर्न्ता वारयन्ती म् । रधिआईरति । रवईरथस्य आआऋ_र्यस्यन्दनस्य य्गे तुर?आ उआआआस्तेपां १बुराः शफास्तैः क्षुण्?णाआनई ?ई?र्णताआनई याने नक्षत्राह्यी भानई तेपां क्ष्?आएदाऊआआआर् तद्वीतूशदेन आनईर्मलेन भस्मना ?ईआभूत्या कृता त्त्वईहईता त्ढलाटपीऋका पुआऽ?रविशेषो यया राआ ताम् । त्ष्लाटस्प दृढत्वे?आ आगईश् लारूपत्बाआत्रृलाटप?ईऋकाआआध आईत्रपु?नुररूपत्वेनार्वलन्द्राकर वादाहशिखरेति । आआईआखरीशलायां राआनुशिन्?आया आ।ई९ठष्टा लग्ना शशाह्नकता यस्यामेवां?ता शैलराज गे?आआलामईव आईहमाचलमध्यभागमईव । कि कुर्वर्पाम् । संभावयेतीं संभावना?ईषर्याकुर्बर्ताम् । कम् । भूतनाथं महाद्धईवम् । कया । दृष्टाआआ । वेतत्वसाम्यादाहअपरया आमईन्नया पुण्डरीकमालयेव आईसत?भोजपा? ऋ_यएब । ?आभ दृआईष्ट आईशेपयन्नाह?आतुलेति । ?ंआतुला नईरुपमा या भलेराराव्गत्वेन ज्ञानं तया प्रसाआईधतया प्ररान्नाआ । ल९ंयीति । तर्क्ष्याकृत ध्यानावलावनीकृतं क्तईङ्गं साआवरं यया राआ तथा । पुनस्तामेव ?ईशेपय न्नाह७आनवेति । उआनवरतं ?ईरेतरं य?आईतं गानं ते?आ प?र्स्फुआईरतः प्रचलईतो योऽधरपुट ओष्ठपुटस्तद्वरूआआन्गु राआदास्याआवई?पताद्भईः क्षराद्भईर्दशनाशुआभईर्दन्तदीआप्तीईभः । पुनरापई पूजाप्रारम्भेस्नपितत्बाआई?र्तायवारमाआगी गौरीनाथं महादेवं स्नपयोर्ता स्नपनं कुर्बतीम् । ?आथ दशानांश?ईवाशनाष्टईउऋआतीति । वत्तईशयेन रार्वाविक्येन शु आबीईभः पावईत्रंएः । ?ंआतईनंएर्गत्शादाहशुद्धेति । शुद्धं आआईर्मत्ढं यद्धृदयं चेतग्तस्य मयूखाः आकईरणास्तौरईव । आऊआतिएवआईऊत । र्गारतान् उआ आआउरण्वा मधुऊरत् वादय्वरतौईव ।ऊ स्वरेवआईऊतू । स्वराः पदु_जा दूय् स्तंए रईवू आरौ सूतु_ तुआईतिऊऊ ।ऊ सुतुतईर्नुऊ_ मण्डलाकारेण मोक्षद्वारनियुक्तकलशकान्तिना स्तनयुगलेनैकहंसमिथुनसनाथाआमईव आआआऐरीआईसहसटामयेनेव चामररुत्वईराकृआआतना स्तनयुगलगध्यनिवद्धग्रन्थिना कल्पतरुल लेन कृतोत्तरीयकृत्याम् ? अयुग्मलोचनसकाशात्प्रसादलब्ध५न चूडाम?ईआचन्द्रमयूख मण्डलीकृतेन ब्रह्म?त्र?ण पावईत्रीकृतकायाम् ? आप्रपदीनेन च स्वभावसितेनाआपई ब्रह न्धोत्तानचरणतलप्रभापीरष्वङ्गाल्लोहितायमानेन दुकूलपटेन प्रावृतानईतञ्?आम् यौ स्वकालोपसर्पिणा निर्विकारो?आ विनीतेन ?ईआष्येणेवोपास्यमानाम् लावण्येनापि कृत स्वच्छात्मना परिगृहीताम् रूपेप्घाआआईप रुत्वईरलोचनेन आवईगतचापलेनायतनमृ५गणेव से उत्सङ्गगतां चस्वसुतामिवसूल्मदन्तखण्डिकाङ्गुलीयकापूईआरताङ्गुलिना त्रिपुण्दूकावीश् कारत्वेनात्र वलयस्य पार्रवेषराआम्यम्? त?आ मुखस्य च चद्रसाम्यम् तस्याच्च पमार्णमार्तासाआया पुनस्तत्कुचयुगलं तच्छयामत्वर्पानत्ववर्णनद्वारा तामेब बर्णयन्नाह८ंआध इआईत् । ऊर्ध्वमुखे कपाले नार्स्ताह्यतोऽआआआएमुखं दृआद्धराशीआरःकपालं तद्वन्मण्?लाकारेण वर्तुलाकृतईना । हरपददानेन स्तने धव त्यते । इर्वरस्य धवलत्वात् । मोक्ष इति । मोक्षो महानन्दस्तस्य द्वारे आनईयुक्त?आ स्थापितौ यो कल त?त्काआनीतः शोभा यस्य स तोआ । एवंत्त्वईधेन स्तनयुगलेनोपलीक्षताम् । कात्मईव । ण्कं यद्धं?आश् क्राङ्गयुग्मं तेन सनाथां साहईतां आआङ्गाआईमय जाह्वर्वाआमईव । पुनः आकईंवीई३आष्टाम् । कल्पतरवो मन्ज् सरलत्?एन लतोपमानं तस्या ब?कलेन चोचेन कृतमुतरीयमुपस्तंव्यानं तस्य कृत्यं काआआर् यस्याः ता त बल्कलं आईवशेषयन्नाहचामआ_रति । चामरं वालव्यजनं तद्वद्रुत्वईरा मनोहराकृआतईराकारो यस्य प्रलम्वत्वेन श्वेतत्तेन च तत्सा?यीमातई भावः । स्तनेति । स्तनयुगलस्य मध्ये आनईवद्धो ग्रन्थिर्य उ?इं७बलत्वसा।याहुत्प्रेक्षतेढाआऐरीति । आआऐर्रा पार्चर्ता तस्याः आइंआआहो मनस्तालस्तस्य या राय जटा ? तद्विकारेणेव । पुनः आईंकावीशईष्टाम् । मण्डर्लाकृतेन वर्तुलीकृतेन न्नहृग्सूत्रेऋण यज्ञोपवीतेन पावईर्त्राकृत् नीकृता काया देहो य?आआः राआ ताम् । अथ ब्र?ग्?ं विआईशनीष्टअयुग्मेति । वयुग्मलोचन । सकाशाआत्रामीपात्?आसादः प्ररान्नता तेन लव्धेन प्राप्तेन । चूडोईत । चू?आमाणीआभूतो यद्यद्रस्तस्य क्तईरणा?तेषां जालेनेव समूहेनेव । प्रकारान्तरेण तामेव त्त्वईशाएषयन्नाहदुकूल५ति । दुकूलपटेन र्स् प्रावृऋताबाच्छाआदईत?आ आनत४?आवारोह?आ यस्याः राआ ताम् । अथ दुकूलपट्टं आवईशेषयन्नाह३आआप्राआव् आपदव्यापकोआ । आतत्तु स्यादाप्रपर्दानं व्याप्नोत्याप्रपदं आईह यत् इआतई कोसः । तेन ? ?आकृत्य आईसतेनाआपई शुत्रेणाआईप ब्रह्मासनं ध्यानारानं तस्य बन्थो रचनाषईशेषस्५तन।एत्तानमूर्ध्वमु। णयोः पादयोस्त?ढं तस्य प्रभा काआईन्तस्तस्याः पारईष्वङ्गात्सं?लेषाआ?आएआईहतायगनेनारुणायमानेन । एते तल?आएरारुण्याआतईशयो व्या?एतः । पुनः कीदृशीम् । यौवनेनापि तारुण्येनाष्यु?आस्यमानां सेव्यमाना? स्वकालोपसर्पिणा आनईजरामयप्रा?आएन ?ईआईवंकारेण आवईकृतीआर्जितेन आईवनीतेन प्रसृतेने५वंभूतेन आवईनयेनेव । यांवनस्याआप स्वकालोपसार्पईत्वाहईगुणीवंशिष्टत्वेन तत्साम्यामईत्तई भाव । लावायोन् प्रकोष्ठबद्धशङ्खखण्डकेन नखमयूखदन्तुरतया गृहीतदन्तस्तेणेनेव दन्तमयी दक्षिण- वीणामास्फालयर्न्ताम् , प्रत्य।९?आआईमव गोधर्वीवद्यां मीआआआमण्डीपकास्तव्ःभलग्नाभिईरात्मानु । सहचरीभिआईरव सवीआ?आआभिर्विलासवतीभिः प्रातईमाभिरुपेताम् । स्नपनार्द्रालईङ्गसंक्रा आबिव्ःबतयातिप्रतलभक्त्याराधितस्य ह्रृदयामईव प्रविष्टां हरस्य ?र्?आरलतयेव प्राप्तकण्ठणे आहपङ्कयेव धुवप्रतिवद्धया कुद्धय५व रागरक्तमुर?वर्णया मत्तयेव धूएर्गितमध्न्द्रतारयोन्मत्त० ?कृततालया मीमांसयेवानेकभावनानुवित्द्वया गीत्या ५दवं विरूपाक्षङमुपवाआर्यातीम् धुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिआर्नईश्चलकर्णपुटैर्मृगवराहवानरवारणशरभसिंहप्रभृति चरैरावत्द्वभण्डलैराकर्ण्यमानगीतानुविद्धविपञ्चीनि९र्घोषाम् अमरापगामिव नभसोऽव मईव आनईजात्मजामईव । अथ दीक्षणकर वईशेषयन्नाहसूक्ष्मेति । सूक्ष्मा आईस्नग्धा या दन्तख?ईद्धका तशकलं तस्य यान्यङ्गुर्लायकाना?उआलीभूषणानई तईरामूआरईता आकीआर्णा व्याप्ता अ?तयो यरय स तेन । ?उरमिति । आईत्रपुण्डृकात्तितकत्त्वईशेपादाआईश?मुर्व?ईत यद्भस्म ते?आ पाण्डुरेण श्वेतेन । प्रकोष्ठेति । प्रकोष्ठः का तत्र वद्भो य शङ्ख?आस्य ??ण्ड पव य्?ऋण्द?ः । म्बार्थे कः । जत्?जशकत्ढं यीस्मन्स तेन । ?बेतत्वराआ ऋ_नखेति । नग्?आः पुन०ईआवास्तेपा म?ऋ_ग्?आः आईक्न्रा?आआस्ते दतुरा उन्नता यत्सईस्तरय भावरूआत्ता तया ?ंआआत्ताए दन्तस्य कोणो वीणा?ईबादनं ?आएन रा तेनेव । आकोणो र्पाणाआदईवादनम् इत्तई क्?आएश । प्रत्यक्षे आ?आक्षामई?ईद्रयगोचरा गन्धर्बवईडाआमईव देवगायनत्त्वई?आआप्नईब । मीआआमण्डाआगीकानां स्व?डच्छतया तेपु प्रतई शादाहमणीति । मीघामण्हीआग्का रत्नायीईर्मता चतुआईआक्कका तरयाः स्तग्ःभतग्नाआईभरात्मानु?पाआभईरा आआईआईभः । आयादृशं रूपे तादृशं प्रत्तीवईम्वे इप्ंयुत्तेक्तः । रावीणाआभईः सबाङ्कुकीआईमः प्रत्तईमाआभईरात्मच्छ?आआभईः आआईभरईव सपर्याकारिर्णाआभईरईवोपेतां स?ईताम् । स्नप्ग्ने?ई । स्नपनेन प्रक्षातनेन । एतेनाआआन्तुकमल सूईत्वता । तेना?र् यील्लङ्गं तन्न संकान्तं प्रावईष्टं यत्प्रतिआईवम्वं तस्य भावस्तता तया । अतीति । आतात्युत्कृष्टा या भाक्तईराराध्यत्वेन ज्ञानं तयाराआराधत?आ सोवईतस्य हरस्येवरस्य हृदयमईव ?गीत्तप्नईव प्रवेशं कृतबतीम् । पुनः ?ईं कुर्वर्ताम् । त्त्वईरूपाक्षं देवं गीत्या गाने?आआएपवर्णयन्तीं स्तुबर्न्ताम् । अथ वेशेषयन्नाहहार इति । प्राप्तः कण्ठयोगो आईनगरणसंवन्धो रागाणामवस्थानत्त्वईशेषो र्गातशास्त्रप्रा यया राआ तया । क?आएब । हार९।एतयेव मुक्तास्रजेव । ग्रहेति । ग्रहाणां न६आत्राणा पाक्लईः धे?ईआस्तरोव । साम्यमाह?राउवेति । धुवो आआआईतशास्त्रे ?प्रीसद्वस्तेन प्रत्तईवद्धया राचतया । पक्षे धुव उआऐआतानपा?र्ः । कुआईपतरोब । आ?एभयोः स?यार्थमाहरागरक्तेति । रागाः थ्भीराआआआदयस्ते रक्ता त्मी?ईता मुखे प्रा० र्णा अक्षरा?ईआ यस्यां राआ तया । प६आए रत्त्क्तो त्?आएहईतो मुर? उआआस्ये वणांर् यस्याः सा तया । मत्तयेवक्षीव आ_तयोस्तुत्?तां प्रदर्शयन्ना?र्धूपाआईर्त्ति । घृ_आणीआर्ता घोलनां प्राप्ता मञ्द्रा उरः?प्रदेदाआएद्भवास्ताराः आशीआरःआ । स्वरा यस्यां राआ तया । पक्षे धूआईर्णताः प्रचत्ठाआईयत्ता मंद्रा उआतसास्तारा यस्यामईतई त्त्वईग्रहः । उ? तीर्णाम् दीक्षितवाचमिवाप्राकृताम्,त्रिपुरारिशरशलाकाआईमव तपोमयीम् ङ्ग पीतामृताआमईववि गततृप्णाम् ? इर्शाआनशिरःशशिकलामिवानुपजातरागाम् अमथितोद१धिजलसंपदमिबांतःप्रस न्नाम् असमस्तपदवृत्तिमिवाद्वंद्वाम् बौद्धबुआईद्धमिव आनीआलञ्बना? ? वैदेहीमिव प्राप्तज्योआईतः प्रव५शाम् द्यूतकलाकुशलामिव वशीकृताक्षहृदयाम् महीमिव जलमृतदेहाम् हिमसमय आई?ऋनमुखलक्ष्मीआईमव परिगृहीतभास्करातपाम् आयाआमिवोपांएत्तयतिगणेचितमात्राम् आआईल गीतानु?ईद्धो गजसंयुत्त्क्तो वईप?श बा?क्या आनईर्घोपो आनईनादो यस्याः सा ताम् । कैः । वनचरैररण्य?गार्रागईः । अथ वनचाआआर् वशेषयन्नाहावद्धेति । आवद्धं रचितं मण्?लं बलयाकारेणावीसत्तियंंः । व्ंग्तीति । अक्तईमधुआं कर्णमुआ?दं यर्द्भातं गानं तेनावकृष्टैराकृष्टैः । आनईश्चलेति । ?ईच्चलानई आईस्तत्मईताआनई तार्णपुटानई येषा तैरतएव ध्यानं आईचक्तवृआईत्तनईरोग्मभ्यस्यीद्भारईवाभ्यासं कुर्वीद्भारईव । मृआएआति । मृगाः कुरङ्गाः वराहाः क्रोडाःआ वानरा आआआएला२ऋऋलाः वारणा हाईस्तनः ?रभा अष्टा?दाः आईआआहा हर्यक्षाः एते प्रभृतय लाआद्या येषां तैः । तदाआई४?तर्गा त?आ ?ग्ं?आहरूपत्वेनाह?आय्ग्रेति । अमरा?आआआ गङ्गा तास्मईन । ७ईआत्र कथं त?आआः रांभव इत्याशद्ध्याह नभस इति । ?भरा ?आआकाशादवर्ता०आआर्मागताम् । दीआ३आतः राआएमयार्जा नस्य वाग्भारर्ता ताआईमव । उभयोः साम्यमाद्ग्पुआप्रातुआतेति । जंप्राकृताममानुपधर्मिर्ण्क्तम ? नत्तगकुआषंएत्पन्नां वा । ?ग्थेऽप्रान्कृतों राआ?राब्दमर्यां म् । र्दाआईक्षतख्य प्राकृतवाआ?ईरषेधा?ईत्तई भावः । का?त्याआईथक्यमास?आहत्रिपुरारीति । आत्रईपुरारिर्भहादे? स्तस्य शरः आईशर्लामुखस्तस्य शलाकोईपका ताआमईव । उभयोशुत्वतामाहताआ इति । तपोमर्यां तपरा स्तेजोरूआग्त्वात् । पक्षे तेजोगर्यां प्रकाआआरुपाम् । आरारवाणस्य तोहृमयत्वाआदईत्तई मौबः । आतरगुणवर्णनद्वाआआ तामेव वईशेग्यन्नाहपतिएति । र्पातमास्वाआईदतममृतं ?र्यूपं यया रीवंभूता?ईब । आआतयोः साम्यमाआवईःकुर्व न्नाहविगतेति । त्त्वीआता तृष्णा लोभो यस्याः राआ ताम् । पक्षे तृप्णा तृआआआ । इर्शानेति । इर्शान इर्श्व रः । हांभुः शर्वः स्थाणुरीशान आर्शः इत्यीभवानाचईतामाणीआः । तस्य आईश्गर उत्तमाआं तत्र या शा?ईआकला चन्द्रकला तामिव । उभयोः सादृआयमाह?आन्विति । अनुपजातोऽतमुत्थपन्नो रागो यस्याः सा ताम् । आईवरक्ताआमईत्यथंः । पक्षे राग आरत्त्क्तता । आरक्तास्मईत्याआर्ः । अमथीति । उआमाथईतोऽषईलोआईडतो य उदीधः समुद्रस्तस्य जलं ?आनीयं तस्य संपत्संपात्तईस्ताआईमव । उभयोः सदृशत्वमाह?रान्त इति । ०आन्तर्म।ये प्रस्मन्नां हृष्टाचईत्ताम् । पक्षेऽन्तःप्रसन्नामकलुआआतिआम् । असमस्तैति । असम?आआरायारागा था आग्द?आत्तईः कांईशक्या आदईस्ताआमईब । आकौईशाक्या१आआः पदवृत्तयः इत्यलंकारे प्रीआ?वम् । उभयोः राआध्ग्?र्यमा??आद्वंद्वोईत । द्वंडूआए युद्धं तद्राहईतम् । आद्वंद्वं समाषातः इतई कोशः । पक्षे द्वंद्वः रामाराः योद्ध इति । वंंआद्धः सुगतस्तस्य बुद्धई_आर्र्ध्राग्णा ता?ईव । पतयोस्तुपेयतामा?र निरो?त । आलम्वनमाश्रयस्तद्रीहताम् । स्वतन्त्रा_त्मईत्य?ंः । खितामिवाचलावस्थानाम् ? उआंशुमयीमिव तनुच्छायानुलिप्तभूतलाम् ? आईनर्ममाम् ? निरहंका राम् ? निर्मत्सराम् ? अमानुषाकृतिम् दिव्यत्वादपीरज्ञायमानवयःपरिमाणामाःयष्टादशवर्षदे शीयामिवोपलक्ष्यमाणाम् प्रातईपन्नागशुपतंव्रतां कन्यकां ददर्श । ततोऽवतीय? तरुशाखायां वद्ध्वा र्तुईरङ्गभमुपसृत्य भगवते भ५ क्त्या प्रणञ्य त्रिलोचनाय तामेव आईदव्ययोषितमनिमिपप क्ष्मप्गा निश्चलनिबद्धलक्ष्येण चक्षुपा पुनीर्नरूपयामास । उदपादि चास्य रूपसंपदा कान्त्या प्प्रशान्त्या चाविभू९तवि८स्मयस्य मर्नारोआअहो जगत्तई जन्त्?नामरामार्थईतोपनतान्या पतन्ति वृत्तान्ता?तराआईआ । तथाहि । मया मृगयायां यदृच्छया निरथ?कमनुबध्रता तुरङ्गमुख मिथुनमयमतिमनोहरो मानवानामगञ्यो दिव्यजनसचरणोचितः प्रदेशो वीक्षितः । अत्र च सीललम वेप्ग्मागेन हृदयहारिए रिग्द्धजनोप२सृष्टजलं सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चा यया सा ताम् । आतपास्वईनां सूर्यातपग्रहणं महाफताय इति श्रुतेः । पक्षे पारईगृहीतो मुआषईतो भास्कर स्यातपः काआईतप्रकाशो ययेत्तई वहुर्व्राआईहः । उआआआंर्ग्ति । उआआर्या छन्दोत्त्वईशेषस्तग्निव । उभयोः साधर्म्यमा हौपात्तेति । उपात्ता र्स्वाकृता यत्तईगणानां मुनईजनाना उआचईता योग्या मात्रोपवरणं ययोईत सा ताम् । पक्ष उपात्ता यतयो त्त्वईश्रामा गाणा माआणादयस्तेषामुआचईता मात्रा त्रुर्य्यियोतई वहुर्व्राआहईः । आलिखि तेति । वाक्तीईय्?ता आईचात्रईता तामईव । लात पवाच?? ?ईश्चलमवसाआनं यस्याः सा ताम् । अंशुमयीति । उआशुमर्यां तेजोमर्यात्मईव । तन्विति । तनुच्छाया देहका?ईतस्तयानुलईप्तं व्याप्तं भूतलं यया राआ ताम् अन्या प्यशुमयी भबत्तई । साआईप कान्त्याच्छाआईदतभूतता स्याआईदत्येतयोः साम्यम् । निर्ममामिति । आनईर्गतो ममत्व भावो यस्याः सा ताम् । निरिति । आआईर्गतोऽहकारोऽभिमानो यस्याः सा ताम् । न्तिरिति । आआईर्गतो मत्सरो गुणोबसूया यस्याः सा ताम् । आआईर्गतेर्ज्यामईत्यर्थः उआभेति । न आवई?आते मानुषा? मनुआयस्याकृआतईराकारो यस्याः आआआ ताम् । दईव्याकाराआमईत्यर्थः । दिव्यत्वादिति । आईदव्यत्वा?आधर्बपुआईनत्वादपारईज्ञायमानमीजश्चाय मानं वयोऽवसाआआवईशेपस्तस्य प?ईमाणं मानं यस्याआमईत्क्षंभूतामःयष्टादशवर्पदेर्शाया?ईव आईकांचई?यूनाष्टादशवाआईआर् यात्मईबोपलक्ष्यमाणा दृश्यमानाम् । अन्बयस्तु प्र? आगेवोक्तः । तत इति । कन्यकादर्शनानन्तरं तुर?आएमाद श्वादवतीर्याबरोहणं कृत्वा तरुदाआखायां तुरङ्गामत्मीद्रायुधं व?आएपरात्य सर्मापे ग?आ भक्त्या थ्प्रद्धया भशवते त्रि लोचनाय शंभवे प्रणम्य नमस्कृत्य ताभेव पूआरालाआवीणतस्वरूपाभे? आदईव्ययोआईआआतममानुआगईं स्त्रियम् । अनीति । आनईमीग्ं आआईमेषोमेषराहईत पक्ष्म नेत्ररांएम यीस्मस्तत्तेन । निश्चलेति । आनधल यथा स्यात्तथा आयईवद्धं लक्ष्यं वेध्यं येनैवंभूतेन लक्षषा नेत्रंए ?आ । पुनरिति । मण्दृआईपकाप्रवंशानन्तरं आईनरूपयागारा । साकल्यंन ददांआर्त्यर्थः । चकारः पुनरर्थकः । उआस्येति । चन्द्रार्पाडरय मनरयेपंंमुदपाद्युत्पन्नं बभूव । आर्कवईशिष्टस्य तस्य । उआआ आवईर्भूतः प्रकटीभूतो आईवस्मय आश्च?र् यस्य रा तथा तस्य । कया । तस्या रूपसंपदा आआआएदर्यरामृद्ध्या कान्त्या देहदोध्या प्रशाञ्त्या प्ररूआगेन बा । प्तदेव वईरभयजनकं प्रदर्शयन्नाहऽंआहो इति । अहो इत्याश्चर्ये । जात्ति मानुप्ग्ं गीतमाकार्णीआतम । तच्चानुसरता मानुषदुर्लभदर्शना आदईव्यकन्यकेयमाक्तोकईता । न हि मे संशीतिरस्या दिव्यतां प्रीत । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलो५क संभूति रेवां।व५ धानां गाआधर्वध्वनिविशेपाणाम् । तद्यदि मे सहसा दर्शनपथान्नापया?ई नारोहातई वा कैलासशिरवरम् नोत्पतति वा गगनतल५इर् ? ततः आका त्वम् किमभिधाना वा आकईमर्थ वा प्रथमे वयरिआ प्रतिपन्ना व्र२तम् इति ९उआर्वमेवैतदेनामुपर?त्य पृच् आमि । अतिमहानयमवकाश आश्चर्याणाम् इत्यवधार्य तस्यामेव स्फटिकमण्डापईकायामन्यतमं स्तम्भमाश्रित्य समुपीवष्टो ?आतिसमास्यवसरं प्रतीक्षमाणस्तस्थौ । अथ गीतावराआने मूकीभूतवीआघाआ प्रशान्तमधुकरमधुररुतेव कुमुआदईर्ना राआ कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतह?प्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृ?आ समाश्वासय०ंतीव पुण्यैरिव स्पृहान्ती तीर्थजलैरिव प्रक्षालयन्ती तपोभिरिव पावयन्ती शु?मिईव कुर्वाणा वरप्रदानस्मईवोपपादय?ती पवित्रताआईमव नयन्ती चन्द्रापडिमाबभाषे प्रतीरं तस्य लेखा प्र तवीर्था तस्यां त्त्वईश्रान्तेन सांस्थईतेन । चकारा समुज्ञयार्थः । अशनुषं ?ईब्यं आआआईतं आआआ नमार्कार्णतं श्रुतम् । तच्चेति । त?आर्तमनुसरतामनुग?एछतां म?षाणां भूस्पृदाआं दुर्लभं ?ःप्रापं द?रानमव?आआएकनं यस्या आआवंत्त्वईधेयं आईदव्यकन्यकालोत्कईता दृविषर्याकृता । नहीआतई । आहई नीईधतम् । ?आस्याः कन्यक्?या आदईव्यतां प्र?ई मे मम संशीतईर्नास्ति संदेहो नाआईस्त । आस्मईन्नर्थे हेतुमाह७ंआआकृतिआईरति । ?आकृतिराकार एवाम?षतां दईवरूपतामनुमापयतई । अमानुषताखईषयकानुमीईत जनयतीत्यर्थः । ज?ग्दीप कारणान्तर माहकुत इति । एवंत्त्वईधानमेतादृशनां गान्धर्वा देवगायनास्तेषां ?वनेर्नादस्य ?ईशाएषागां मञ्द्रार्दाना मर्त्यलोके मनुष्यक्षेत्रे कुतः संभूतईरुत्पीत्तः रयातः । तादईतई हेत्वर्थे । य?ई यावत् मे मम राहसाकस्माद्दशार् नपथाखईलोकनमा?आआर्न्नापयातई नापसरति । बेतई त्त्वईकत्त्र्पार्धः । तथा ?एआलाराशिय्?रं रजताआईद्र?य्?ं नारोह?ईआ नारोहघां करोआतई । गगनतत्ढं ब्योमतलं नोत्पतत्तई नोआर्व गच्नुतई । तत इति । तावत्का त्वम् त्कईमीभधाना आईकनार्म्ना आईकमर्थ आईकप्रयोजनं प्रथमे वगाद्भई वात्याबस्थायां पाशुपतं त्रतं प्रत्तईपन्ना र्स्वाकृतवती । सर्वत्र बा शव्दो आईवकलगर्थः । इत्येतत्सर्वमेना कन्यक्गमुपरात्य समी?गे गत्वा पृच्नुआईम प्रृआं करोत्मई । उआतीति । ७ंआआ श्चर्याणां कोतुकानामयमतईमहानवकाशोऽसंकीर्ण स्थलम् । इतई पूवोक्तमवधार्य आनईर्णयं कृत्वा तस्यां पूर्वी क्तायामेव स्फीटकमण्डापईकायामन्यतमम?आतरं स्तम्भं स्?ण्_आआमाआईभ?आआथ्प्रयर्णाकृत्य रामुपवईष्टो आईजपण्णः । गी तेति । आआरातं गानं तस्य रामाआईप्तः पयर्णीप्तस्तरया अबसरः रामयस्तं प्रतीक्षमाणः प्रती६आआं कुर्वाणस्तस्थंएआ अथे?आआनन्तर्ये । र्गातावराआने गईतपर्यन्ते मू?ईभूता मौनमाआराभता वीणा बाशृकी यरयाः राआ ताग । र्वेत? सादृश्यादाहप्रशाआंतेति । प्रशान्तः श?ईर्तं प्राप्तो मधुकराणां प्रृमराआआआआ मधुर ?ईआष्टं रुतं श?दो यस्यामे आस्वागतमतिथये । कथामईमां भूआमईमनुप्राप्तो महाभाग । तदुन्तईष्ठ । आगम्यताम् । अनुभूय तामातईथिआसत्कारः इआतई । एवमुक्तस्य्व तया १९आं?भाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृतप्रणामः आभगवति यथाज्ञापयसि इत्यभिधाय दीश्लातविनयः शिष्य इव तां ब्रजन्तीमनुवब्राज । व्रजां समर्थयामास?हहात तावन्ने?आं मां दृष्ट्वा आईतरोध्भूता । कृतं ?ई मे कुतूहलेन प्र?आआश१आआ हृदि पदम् । यथा चेयमस्यास्तप?ईजनदुर्लमदि०एयरूपाया अपि दषिण्याआआतईशया प्रतिपत्तिरभिजाता विभा०एयते तथा संभावयाआमई आनईयतमि८यमखईल मात्मोदन्तमभ्य।ःय९माना मया कथयिष्यति इत्येवं च कृतमतिः पदशतमात्रमिव गत्वा निरन्तर्रौईदवापि र९जनीग्प्तमयामईव दश्०आयीःद्भस्तमालतरुभिरन्धकाआरईतपुरोभागाम् ? उत्?उ?कुसु मेपु लतानिकुजेषु गुं? ?तां मन्द्रं मदमत्तमधुलिहां विरुतिभिर्मुरवरीकृतपर्यन्ताम् अतिदूर पातिननिआं च धवल?ईआलातलप्रतिघातोत्पतनफेनिलानामपां प्रस्रवा?आरुत्कोटिग्रावविटङ्कविपा ढ्यागतष्मईतिआ अत्तईथये प्राधूर्णकाय स्वागतं सुखेनाआआतमा महेति । हे महाभाग हे मह?भाव इमां शूईम कथमनुप्नाप्त आगतः । तदिति । तस्माआंवमुआईत्त४आएत्थानं कुरु । आगम्यताम् । मतर्गश्व इत्तई शेपः । ७एआतीईथ सत्कार उआआतीयमनुभूयतामनुभवत्त्वईषर्या?ईयताम् । इतई ?ग्?ईरामाप्तौ । एवं पूर्वोक्तप्रकारेण तया कन्यकयोत्त्क्तो भाआईषतः संभाप?गमात्रे?ऐगेव?गृर्हातं प्रसादागत्रीकृतमात्मानं मन्यमानो ज्ञायमानरततस्तस्मात्प्रदेशाआदुत्थाय भ क्त्यातरप्रीत्या कृतो त्त्वईहईत? प्रणामो नतईर्येन रा हे भगवतई हे स्वाआमईनई यथा येन प्रकारे?गाज्ञापयस्याज्ञां करोआईष तत्तथेत्यीभधायेत्युक्त्वा दारूईआर्तः आप्रकाआईशतो त्त्वईनयो नई?तो येन रा आशीआध्य इव त्त्वईनेय इव तां क?ग्कां ब्रजन्ती आआच्छर्न्तामनुवब्राज ?ग्श्चाज्जगाम व्रजंश्चेति । ब्रजागच्छन् । समर्थंति । प्रस्तुत रामर्थशमाआआ । उद्देशस्य नईश्चयं चकारेत्यर्थः । हन्तेति । ह?तेत्याश्चर्ये । तावदादौए इयं मां दृष्ट्वा ?ईरीक्ष्य न आतईरोभूता नादृश्यता आआता । र्हातई नीश्चईतम् । कुतूहलेन करणभूतेन प्रभाशया पृच्छाआआईआत्ठाषया हृ?ई आईच?आए ?ग्दं स्थानं त्त्वई?ईतम् यथा चेति । यथा येन प्रकारेणास्याः आप्रत्यक्षाआतायाः तपस्वीति । तपस्विजनेपु दुर्लभं दुआप्राआग्ं आदईब्यं मनोहरं रूपं यस्या पवंभूतायाआ क?गया अपि । दाक्षिणोति । दाआईक्षण्यमनुकूलता तस्या अतईशय आआआईक्यं तेन आप्रतईपा?ईआर्माद्वईपायईण्युत्कण्य त्त्वईशेषरूपेयर्माभजातोत्पन्ना त्त्वईभाव्यते लक्ष्यते यत्तदोर्लित्याआभईसं?ए५ंईआदाहतथेति । तथा तेन प्रकारेण संभावयामई संभावनां करोमई । नईयतं नीआ? तम् । इयं कन्यका मया चन्द्रापांर्डेनाभ्यार्यमाना आप्राआर्यमानाआईआप्तलं रामग्रमात्मनः स्रकीया?आएदथ्ंतं वृत्ताआतं कथायष्यतई प्रतईपादायईद्धयतई । इत्येवंप्रकारंण कृता मतईर्यंथंएवंभूतधन्द्रापीडः पदशतमात्रमईव गत्वा आईकाचईद ध्वानमातईक्रम्य गुह्यं दतईमद्रार्क्षदपश्यत् । इतो ?आहा वईशेषयन्नाहनिरातरेति । ?ईरतरीईर्नीवदेंआईर्दबाआपई आदईवसेऽआईग् रजनीसमयमईव राआत्रईकालमईव दर्शयीद्भः आप्रकाशयीद्भरेतादृशंस्तमालतरुआभईस्ताआईपच्छयुर्क्षरन्ध काआईपोऽंधकारवदाच?ईतः पुरोभागोऽग्रप्रदोआआए यस्यास्ताम् । उत्फुल्लेति । उत्फुल्लाआनई त्त्वईकम्लईता?ईआ कुसु ऋआमालंंएरुच्चररृऋवआनईभिरवशीर्यमाणतुषारशिशिरशीकरासारैराबध्यमाननीहाराम् हिमह हासधवलैश्चोभयतः क्षरद्भिर्निर्ह्मरैर्द्वारावली?वतचलच्चामरकलापामिवोपल?र्ंयमाणाम् । र्स्थाआईपतमीआ?आकमण्डलुमण्हुलाम् आआका?तावलय्बितयोआआपट्टिकाम् विशारिवकानिव»द्ध केरीफलवल्कलमयधाआतोपानद्युआआआएपेताम अवशीर्णाङ्गभस्मधूसरव?ंकलशयनीयसनाथैक् म इ दुमप्?डलेनेव टङ्कोत्कीर्णेन शङ्गमयेन भिक्षाकपालेनाधिआईष्ठताम् संनिहितभस्माल गु?आमद्राथईत् । तस्याश्च द्वाआईर आईआलातले समुपावईष्टो वल्कलशयनशिरोभाआआविन्यस्तवीण पा?आरेपुटेन निर्ह्मरादागृहीतमर्घजलमादाय तां कन्यकां समुपस्थिताम् अ? लमतियज्रप् कृतमतिप्रसादेन । भाआवति प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनमीप पापप्रशमनमघर्माआघामिव पावईत्रीकरणायालम् । आस्यताम् इत्यब्रवीत्? । अनुबध्यमानश्च ता रार्वामतिआई_यसपर्यामतिदूरावनतेन ?ईआरसा राप्रश्रयं प्रतिजग्राह । कृतातिआःयया च द्वितीयशिलातलोपविष्टया क्षणामईव तूष?आरा स्थित्वा क्रमे?आ पारईपृष्टो दिग्विजयादारभ्य आई स्तंंआर्वपा?आमानाआनई त्त्वईद्दार्यमागात्त्वई तैः । उच्चेति । उच्छर०ंश०ंदं कुर्वन्?व?ईः शव्दो येषां तंंएः । उआवोती वर्शायंमाणो वईशरारुतां प्राआःयमाणो यस्तुषारो नीहारस्तस्य आशीईशरा र्शातला शीकरा बातास्तजलत्त्वीव् पामासारो वोआवावषांर् येपु तैः । हिमेति । आईहमं तुहईनम् हारो गुक्ताकलापः हर इर्श्वरस्तस्थ हास्यं तहूद्धवलंंः थ्वेतईः । उभयतः पा?र्द्वये क्षरीद्भः स्र?आद्भीईर्न?र्रैः प्रखवणेंआः ? द्वारेति । द्वाआए हारेऽवलीघ्बतो यश्चलच्चामरकलाआग्ः प्रोच्छलद्बालव्यजनसमूहो यस्यामेवंत्त्वईधाआईआवो?ग्लक्ष्यमाणा र्वा णाम् । अन्तरिति । अन्तर्मध्ये स्थाआपईतं न्यस्तं म?ईआनीईर्भतं कमण्डलुमण्डलं कुआईण्?कावलयं या ताम् । एकान्तेति । आआकान्ते रहस्यबलीम्वता स्थाआर्पता योआआआगईट्टका योआआराआधनोआग्करणं यस्या सा विशेति । त्त्वईशाआईखका भूत्मईशुद्ध्यर्थमाआईद्रयमाणा त्ढोहयाष्टईरूआग तस्या आनईवद्धं संदानईतं यट्टाआ?ईढकेतई तस्याः फलं तस्य वत्कलैस्त्वीग्भीर्नषग्न्नं धौतं क्षा?ईढतमुआगनद्युआआं पादुक्ःआयुआआत्?ं तेनोपेतां सहईताम् । अ उआवशीर्ण च्युर्तं यदङ्गभस्म देहत्त्वईभूस्तईस्तेन धूरारं म?ईढनं यद्बल्कलशयर्नायं चोचाआआःया तेन रानाथः पकदोआआए य?आः राआ ताम् । टङ्क इति । ट?ः आगषाणदारगस्तेनोत्?ईर्णेनोत्को?ईतेन शङ्खमयेन कम्?दल् तेन आभी_आआकपालेन आमईटाआकर्परो?आआआई?आईष्टतामाआईनताम् । वेतत्वराआआयादाहैआदुरिति । शृंदुश्च मण्डलेनेव । संनिहितेति । संनईहईतं रामीआर्ग्वार्त भस्माला?कं त्त्वईभूस्तईतुम्वन्?ं यस्या सा ताम् । ? प्रागेवोक्तः । तदृगश्चेति । तस्या गुहाय१ द्बारई प्रर्नाहारप्रदेशे यीच्छलातत्य्ं तीस्यन्नुऋपीर्ध? आ ऋश्रआआर्ग?उआए वत्कलशयनं तस्य आशीआरोभागस्तत्र आईव?ग्स्ता ?_आआआआईआग्ता वीणा व?आकी यया राआ ताम् । तत व?आ?ईसगपनानन्तरं पर्णपुटेन नईइरारात्प्रस्रवा?आआदागृहोतं पृआदर्घजलं तदादाय रामुपीस्थतां समागतां त् चून्द्रूआर्पा? इत्य्रत्रवीदईत्युवाच । इआईतशव्दार्थमाहङालीआगूतई ।_ आईतयन्त्रणयात्य्रूनुरोधेनाल कृतमु मिथुनानुरनरणप्रग्प्तङ्गेनाआआमनमात्मनः रनर्वमाचचक्ष५ । विआईदतग्प्तकलवृत्तान्ता ?एत्थाय सा कन्यका आअई?आआकपालमादाय तेषामायतनतरूणां तलेपु आवईचचार । अ१चि५र?आ च तस्याः स्वयं० पतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रा पीडम् । आसी? तस्य चेतसिघ्नास्ति खल्वसाध्यं नाम तपग्प्ताम् । किमतःपरमाश्चय० यत्र व्यपगतचेतना आईप सचेतनाइवास्ये५ भगवत्यै समतईसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रामईदगालोआकईतगस्माभिरदृष्टपूर्वम् इत्यविकतरोपजातविस्मयश्चोत्थाय त मेव प्रदेशमि द्रायुधमानीय व्यपनीतप४र्याणं नातईदूरे रांयाय निर्ह्मरजलनिवार्तईतस्नानविधिथ् स्ताञ्यमृतस्वात्धयुपभु?य फलाआनई पीत्वा च तुष्यारशिआईशरं प्रस्रवणजलमुपस्पृश्य चैग्कान्ते तावदवतस्थे यावत्तयाआपई कन्यकया कृतो जलफलमूलमयेप्वाहारेपु प्रणयः । इति पारईसमा आईपताहारां निर्वार्तईतसंध्योचिताचारा औशलातले विश्रव्धगुपविष्टां निभृतमुपत्?त्य नातिदूरे रनमुपविश्य मुद्वर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत्घ्भाआवति त्वत्प्रसादप्राप्तिप्रो? त्साआहईतेन ?उआतूह्लेनाकुलीक्रियमाआघाआए मानुषतासुलभो लघिमा वलादनिच्छन्तगपि मां प्र?आ त्वा मांएनं कृत्वा क्रगेण प?ईपाट्या ?ग्?र्पृ??एऽनुयुक्तो आईदीग्वजयादार?ंय किनरमईथुनस्य यदनुसरणं यदनुआआमनं तत्प्रस?आएन तद्वशेनात्मनः स्वकीयस्य सर्वमाआआमनमाचचक्षेऽकथयत्? । विआईदर्तोते । त्त्वीदईतो ज्ञातः राकलः समग्रो ?त्तात उदंतो यया सा । चकारः पूर्ववत्प् । उत्थाय स। कन्यका आभईक्षाकपालं आईभक्षाभाजनमादाय आआहीत्वा तेषामायतनतरूणा गुहासभीपबीर्तवृक्षाआ?आआ तलोवधोभाआआए त्त्वईचचार ?र्ग्यटनं चकार । अचिरेणेति । अ?ईरेण स्वत्?ग्?लेन स्वयंपीततैः स्वभाबतक्ष्युतई फलेंस्तस्या आईभ९आआभाजनमपूर्यत प?र्पू?र्तमभूत् आग त्येति । आआआत्येत्य तेषा फलानामुपयोआआआयोपभोआआआय चन्द्रार्पाडं नईयुक्तबर्ता प्रेरईतवर्ता । तस्येति । तस्य च द्रार्पा?स्य चेतम्लईए मनर्सात्याराआईआईदत्यभूत् । इतईशब्दद्योत्यं प्रदर्शयन्नाहखल्विति । खलु आनश्चयेन । ना भोतई कोमलामन्त्रणे । त?ग्राआमसाध्यमशक्यं नाखई तथा?ःयतःपरमेतदन्यीत्कमाश्चर्य चोद्यं भवेत्तदेवाह यत्रेति । यास्मईन्प्रदेशेऽ?गाता दूईराभूता चंतना र्चतन्यं येषामेवंभूता आईप वनस्पतयो वृक्षाः सचेतना इव सचेतन्या इवास्यै भाआवलौ फलाआनई समस्तईशयेन राजतो ददत उआआत्मानुग्र?ं आनईजसाफल्यमु?पादय?ईत ?ई? ष्पादय?ईत । चित्रमिति । अदृष्टपूर्वमनवीआई६आतपूर्वमईदं आचईत्रमाआआर्यमालोआकईतं वीआईक्षतम् । गबीति । अधिकतरोऽतईभूयानुपजातः समुत्?ग्घांए वईस्मयो यस्य स उत्थाय तमेव प्रदेशमईनिआयुधमानीय व्यपनीत पर्याआ?आं दूरीकृतपल्ययनं नातई??ए सगीपे संयम्य आनईबष्य । निइ९आरेति । नई?र्रजलेन ?आस्रब?गपार्नायेन आनईर्वार्ततो नई?पादईतः स्नानत्त्वीधीआआआआवत्त्वीधईर्येन रा तान्यमृतबत्स्वादूनई आईमष्टाआनई फलान्युपमुज्यास्वाद्य च तुषारस्य र्नाद्दारस्य आशोशईरं शीतत्ढं आप्रस्रवणजलं त्नई?र्राम्भः र्पात्वा चोपस्पृश्याचमनं कृर्त्वैकान्ते रहत्सई तावदवतस्थे तावत्कालमासे?ईवान्याबत्तयाआईप कन्यकया जलफल्?मूलमयोवाहारेपु ऽआणयः स्नेहः कृतः । इतीति । इतई कर्मणि नियोजयति । उपजनयति हि२ प्रभुप्रराआदलवोऽपि प्राआआल्भ्यमधीरप्रकृतेः । स्व?एपा ष्येकावस्थाने कालकला पीरचयमुत्पादयति । अणुरप्ःयुपचारपीरग्रहः प्रा?आयमारोपयति । तटादि नातिग्?एदकरमिव ततः कथनेनात्मानमनुग्राह्यमिच्छामि । अतिमहत्ग्त्रलु भवद्दर्शनात्प्र भृति भे कौतुकमस्मि?ईवग्ये । कतरन्मरुतामृपीणां गन्धर्वाणां गुह्यकानामप्ःसररनां वा कुलग नुगृहीतं भगवत्या जन्मना । किमथा वास्मिन्कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् । क्वेदं वय ? केयमाकृति ? क्व चायं लावण्यातिशय ? क्वेयमि?ईद्रयाआघाआभुपशान्तिः । त? दद्भुतीमव मे प्रतिभाति । कि वानेकसिद्धसाध्यसंवद्धानि सुरलेकसुलभायपहाय आदईव्याश्रमपदांयेका किनी वनमिदममानुपमधिवरासि । कं१ श्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभू?तरारब्धमीदृ१शं धवलतां धत्ते शरीरम् । नेदमसाआभिरन्यत्र दृष्टश्रुत१ पूर्व वा । उआपनयतु नः कौतुकम् । आवे दुयतु भवती सर्वमिदम् इत्येवमभिहिता सा आकईम?यन्तर्ध्यायन्ती तूष्णी मुहूर्तमिव स्थित्ंवा ? तत्र सुलभः गुप्रापो मां वलाद्धठादनईच्छ?तमवा०ंछेतमाआगी प्रश्रकर्म?ईआ पृच्छाआईकयायां ?ईयोजयतई व्यापार यतई । उ?ग्जनेति । हीतई ?ईआईश्चतम् । आप्रभोः स्वात्मईनः प्रसादलवोऽआई?ग् प्रसन्नतालेशोऽ?ःयर्धारप्रकृतेश्चञ्चल स्वभावस्य आप्रागत्म्ंयं आआष्टर्यगुपजनयत्युपपादयातई । स्वल्पेति । आआकाब?न आआकाबसिआती स्वत्प्गीप स्तोकात्पई कालकन्लाआआञ्चदशत्?बाआआमईका पारईबयंसंस्तवमुतगदयतई जनयति । अणुरापीग्रमागृआरप्युपचारपार्रग्रहः पूजार्स्वा कारः प्रा?आय्ग्ं स्नेहमारोपयत्यारोआआविषयीकरोआईत ? तदिति । तद्यीद नतिखेदकर?ईव नात्तीप्रयासजनकसदृशाआ आईमव ततः कथनेन आनईवेदनेनात्मानमनुग्रा?प्तमम्युपागईत्तत्त्वईषयीमच्छामई सशईहे । ?आतीति । रवलु नईश्चये । भ वद्दर्शनात्प्रभृआतई तवाआढोकनादारम्य मे ममाआस्मई?ईवषये ?ग्?त्त्वईषयेऽआईतमहत्कौतुकमत्याच्चर्यम् । कतरदिति । मरुतां देवानाम् ऋषीणां मुनीनाम् डाञ्धर्वाणां देवाआआयनानाम् ? गुहृआकानां यक्षाणाम् उआआःसरराआंआईतलोत्तमाआ र्दाना मध्ये । नईर्धाणे आग्ष्ठी । जंमना प्रादुर्भावेन कृत्बा भाआवत्या स्वा?ईन्या कतर?ंकतमत्कुलम०एवयोऽनुगृ हीतमनुग्रहत्त्वईषर्याकृतम् । किमिति । ?ईमर्थ आकईप्रयोजनमीतई यावत् वोईत त्त्वईकल्?गर्थः । अस्मिन्नवे न्तने वयस्यवस्थायां कुसुमं पुषग्ं तद्वत्सुकुमारे कोमले व्रतग्रहणं आनईयमस्वीकारः । क्वेतई महद?तरे । इदं आप्रत्यक्षो आग्ल०ंयमानं वयः क्व । अथ चेयमाकृआतईराकारत्त्वईशेषः ? । तथा लावण्यं चातुर्य तस्यात्तईशय आआईधक्यं क्व ? तथोनीद्रयाआ?आआं करणानाआईमयमुपशतिआईर्वषयोपरमः क्व । तदिति । मे मम तत्सर्व पृ?ंऋआर्त्त्क्तम?ताभईवाश्चर्य आईमव प्र?ईभति प्रतईभासते ? उआन्य? । क्तईमईत्तई पूर्ववत् । उआनेकेति । अनेके बहवो १गे आईराद्धा महायोआगीआ नस्तैः साया आनईष्पाद्याः आईक्रया इत्यर्थः । ताआएआः संबद्धाआनई सं?ईर्णानई सुरलोका देवश्ग्मूहास्तेषां सुलभा?ई सुप्रापान्येवांईव?आआनई आदईव्याथ्नमपदानई महागुनीनां आनईवासस्थानान्यपहाय आईबगुच्यैकाक्तईन्यसहायामानुपं मनु आयवर्जितामईदं वनमरण्यं कथं त्वं भवत्याधईवराआईरा । उआगे?ष्या?वराः इत्तई वनमईत्यस्याआई?करगस्य कर्भसं ज्ञाया आईद्वर्ताया । कश्चेति । कश्चानिआर्दईष्टस्वरूपोऽयं प्रकारः आप्रभेदो यत्तैरेव रार्वप्रत्सईद्वईरेव प्यामईर्महाभूर्तः पृआथई ?आप्नेजोबाम्बाकाशख्ःपईरारव्धं रीचतमीदृ२ शरीरं देहः । ०?वेति । धव?ईढमानं धत्ते दधात्तई । नेति । निःश्वस्य स्थूलस्थूलैरन्ताआआता हृदयशुद्धिआईमवादाय निर्गच्छद्भिः इन्द्रियप्रसादमिव वर्षद्भिः तपोररवनिःस्यादामईव स्रव?ई ? लचनविषय धवलिमानामईव द्रवीकृत्य पातयद्भिः अच्छाच्छैः अगलकपोलस्थलस्खलितैः अजशीर्णहारमुक्ताफलतरलपातैः अनुवद्धबिन्दुभिः वांकलावृत कुच?ईआखरजर्जीरतसीक?ररश्रुभिरामीलितलोचना आर्नेःशव्दं रोआईदतुमारेभे । तां च प्ररुदितां दृष्ट्वा चन्द्रापीडस्तत्क्षागमचिन्तयन्८अहो दुआरीनवारता व्यसशेपनिपातानाम् थ् यदीदृशीम प्याकृतिमनभिभवनीयामात्मीया कुवपईन्त । रावाथा न न कंचन स्पृश?ईत शरीरधर्माणमुप तापाः । वलवती हि द्वंद्वानां प्रवृत्तिः । इदमपरमधिकतरं जनितमतिमहन्मनसि मे कौतुक मस्या बाष्पग्प्तलिलपातेन । न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्तयः । न हई क्षुद्रनि?ग्ःआतपाताभिहता चलातई वसुधा इत्तई संवार्धईतकुतूहलश्च शेकस्मरा?आहेतुतामुपगत मपराधिनमिवात्भानमवगच्छन्नुत्थाय प्रस्रवणाद?आईलना मुखप्रक्षालनोदकमुपनिन्ये । सा तु सा तादृशी ?ईःशष्दं ःबनईवीर्जतं यथा स्यात्तथा रोदईतुं रोदनं कर्तुमारेभ उआआरम्मं चकार ? ७ंआथाशु आवईशेष यन्नाहस्थूलेति । स्धूलानई च स्थू_लानई च स्थल्स्?तु?आनई पैः । उआस्तईवेतत्वसाम्यादाह७ंआन्तरिति । ०आन्तर्गतां म?यप्राप्ता हृदयशुआईद्ध त्वईत्तनीआएर्मत्न्यीमवादाय गृहृआई?आआ आनईर्गत्ला?ई?र्व?ईराआआच्त्र्?द्भित्र् । इन्द्रिआएति । इ आईःद्रयाणामक्षाणां प्रसादं प्ररान्नतामईव वर्पाद्भईर्वत्तां?ंआ ?र्याद्भईः । तप ?ति । तपराआ चान्द्रायणादीनां रस आईन स्यदीमव द्रबरहस्यमईव स्रबीद्भः क्षरद्भिः । लोचनेति । लोचनीबषयं नेत्रसंब?ईधनं धवज्जेमानं श्वेत्तई मानमईव द्रवीकृत्य रर्साकृत्य प्गतयद्भिः ङाव्छेति । अच्छा?ई चा?छा?ई चाणेछाषेछा?ई तेः । उत्तिस्व च्छोईत्यथंः । अमलेति । अमलं आर्नेर्मल यत्कपोलस्थत्ढं तत्र स्ख?ढईतई स्र?लना प्राप्तेः । अवशीर्णेति । आआवशीर्णस्त्रुआटईतो यो हारो मुक्ताप्रालम्वस्तस्य गुत्त्?आफलाआनई रसोद्भवानई तद्रत्तरलः कम्पनः पातो येषां तेः । ।आतेनोज्ज्वलत्वराआम्यात्९आरन्मुत्त्?आफलराआम्यमभू??आआं वानतम् । उआनु?द्धाः परस्परानुषईद्धा आबईन्दवो आवईमुषगे येप्गं तईः । वाआएकलेति । वप्»कला?ती चोचाच्छा?ईतौ यौ कुचौ आग्यगेधंरांए तयोः आईशखरमग्र तेन जर्जीताः आईआआआईयलतां प्राप्ताः र्साकराः कणा येषा तैः । एतेन कुचयोरतईकाठिन्यं व्यीञ्जतम् । अंवयस्तु प्नाआआएवोक्तः । तामिति । तां कन्यकाम् । चकारः पुनरर्थकः । प्ररुआईदता कृताश्रुपातां दृष्ट्वा आवईतोक्य चन्द्रार्श्वाद्वस्तत्क्षणं तास्मईन्नवसरेऽआईचन्तयी?आआईततवान् । आईचन्तात्त्वईषयमाह७ंआहो इति । उआहो इत्याश्चर्यं । व्यसनाआनई म द्य?गनार्दा?ई तत्रो?आनईपाता अत्यासात्तीक्तरूपास्तेषां दुआईर्थवारता दुदृं?यता । अल्?आयासेन ?ईएवार?ईतुं शक्यते न तु स्वत्पप्रयासेनेतई भावः । य?ईतई हेत्वर्थै । उअनामईभबर्नायां न आआर्रराभईभवईतुं योग्यामेतादृशीमर्लाक्रईकीमाःया कृतईमाकारामात्मीयां स्वायत्ता कुर्वीत प्रणय?ईत ? सर्वथेति । रार्वथा रार्वप्रक्?आरोणोपता?गः कामाआर्भलाषाः र्कचन शररिधर्गाणं न न स्पृशीत न नाआई९?र्षाञ्त । द्वौ नवंएआ प्रकृतमर्थ सूचयतः इतई न्यायाद्द्विनकार प्रयोगः । बलेति । आहई आईनी?तम् । द्वंद्वानां गु??टुःरखानां आप्र?ऋआईत्तः प्रवर्तथं वत्ढवर्ता वातईष्ठा । इदमिति । तशृऋनुरो आआदविच्छिन्नवाष्पजलधारारांतानाआईप आईकचिप्ंकषायितोदरे प्रक्षा?य लो?आन५ व९एकलो? पान्पेन वदनमपमृ?ग् र्दार्घमुप?आं च निःश्वस्य शनौ शनैः प्रत्ंयवादीत् आराजपुत्र आईत्?मनेनाआतईनिर्घृणहृदयाया मम गन्दभाआयायाः पापाया ४णन्मनः प्रभृति वैरा ग्यवृत्तान्तेनाश्रवणीयेन श्रुतेन । तथाआईप यीद गहत्कुतूहलं तत्कथयामि । श्रूयताम् । एतत्प्रा येण कलाणाभिनिवेशिनः श्रुऋतिविपयमापतितमेव यथा आर्वेबुधसद्मन्येप्सर५सना नाम क यका आसन्तीति । तासां चतुर्दश कुलाआनईएकं भगवतः कमलयोनेर्मनसः समुत्पन्नम् ? अन्तद्वेदेम्ंयः संभू_तम् ? अन्यदग्नेरुद्धृआतम् आंयत्पवनाप्ंप्रसूतम् अन्यदमृतान्मथ्यमानादु आईतनम् ? १आन्यजलाजातम् अनदर्कीकरणेभ्यौ निगातम् अन्यत्सोमरश्मिम्यो निपीत तम ? अन१उऋमेरुद्भ्तम् अञ्यत्सौदामिनीभ्यः प्रवृत्तम् ? आंयन्मृत्युना निर्भित थ् अपर म कग्केतुना रौमुत्पा?ईतम् ? अन्यतु दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वे ?ते मुनियईरष्टा च वभूवतुस्ताभ्यां गाधर्वैः रनह कुलद्वयं जातम् । एवमेतान्येकत्र चतुर्दश कु यृनि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव कुलद्वयं जातमृ । अंत्र मुनेस्तनयः आआर्शानबान् । सा त्विति । सा क?ग्का । तु पुनरथंकः । तस्य चंश्रआपी?स्यानुरोधादाग्रहातः ? आवई लईन्नेति । अत्वईप्तईछन्नमनुटितं वाआःआग्जल?आरासंतानमशुप्गर्नायधारासमूहं यस्या आ_आवं?ईधाआई?आ क्रईंचित्क?आ आयईतं कपायगुणयुक्तमुदरं म रां ययोरेबंभूते लोचने नेत्रे आआक्षाल्य धाबना कृत्वा वल्कलो?आन्तेन चोचाआआलेन बांआ ?आत्रमपमृज्य गर्जनं कृत्वा र्दार्षमायतमुष्णं तप्तं च आर्नेःवस्य शनईः शनैर्म»दं म०एदं प्रत्यवादीत्प्रत्यवोचता आ_आजोईत । हे राजपुत्र अतईनीर्गृऋणं आनर्दयं हृदयं स्वाञ्तं यस्या आआवंवईधाया मञ्दभाग्याया र्क्षाणभागधे आआगाः पाआआआयाः पाआईपष्ठाया जंमनः प्रभृत्युत्?ग्त्तेरारभ्यांथ्नवणीयेनाकर्णनानर्ह्रेण वेराग्यवृत्तान्ते? आवईरक्ततोद न्तेन आई?म?आएन श्रुतेनार्का?ंआतेन । तथाप्गईति । एवं सत्यी?आ फलाभावे त्त्वईयमानेऽआई? यदई महत्कुतृ_हलं मह दाश्चर्य तमाद्धेतोः कथयात्मई मुबे । प्रायेण ?आ?उत्चेन कल्याणे ?एय?आभीनीईवीशत इत्येवं२ आईलं नोऽस्माकं ?स्तईत्त्वीग्यं कर्णाआआएचरमापत्तईतमाआआतम् । कुलप्ग्रम्परया श्रुतप्नईत्यर्थः । आआतदेव थ्प्रृयतामाकर्ण्यताम् । य ति । त्त्वईवुधसद्मनई त्कईनरग्रहेऽआःसररोनाः । नाभेतई कोमलामन्त्रणे । क?ग्का पुत्र्य सानीत । तास्मां कन्यकानां चतुर्दश कुलाआईन । तत्रैकं कमत्ठयोनेर्भाआवतो त्त्वईधातुर्व्रहृआ??आआए मनरा स्वान्तात्रामुत्पन्नं संजातम् । ७रान्यी र्नायं वेशे_म्ंय थु?ईम्ंयः रांभूतमुत्?ग्न्नम् । उआन्यत्तृर्तायमग्नोईर्वभाबराआएरु?पं आप्र?ऋआटतम् । उआन्यवतु?र् वनाद्वायो ?ग्मूतं जानईतम् । अन्यतग्च्चमममृताज्जलाआमायमानाआईद्वलोङयमानाटुआतीथपं प्रादुर्भूत्_आम् । ॥ ?प्ग्ष्टं ज९रे आज्जातम् । अ?गौआप्तमं कुलमर्कक्तईरणेभ्य सूर्यदीआधईतई यो नीआर्तं बीहराआआतम् । ७ंआन्य?ऋष्टमं राआएमः कग्रट?आं??स? ?आईक् ? । ? ??ई?क्तो त्तभ् पान्३ं ? ? ।ऊ । ईनां पच्चदशाना भ्रातृआघाआगधिको गुआणः षोडशश्चित्ररथो नाम रामुत्पन्न । स क्वईल आनप्ररब्यातपराक्रमो भगवता समस्तसुरमौलिमालाला?ईतचरप्णनलिनेनाखप्?डलेन सु देनोपबृंआईहतप्रभावः सर्वेषांगन्धव९आणागाधिपत्यमासईलतामरीत्वईनिचयमेचकितेन बाहुना आआईर्जतं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्भारतवर्षादुत्तरे??आआनन्तरे आईकंपुरुप्ग् वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र च तद्धृजर्युएगपीरपालितान्यनेका?ई ग?ध? प्तहस्राआईण प्रातईवरनन्ति । तेनैव चेदं चैत्ररथं नामातिमनोहरं काननं निर्मित म्थ् इदं ओदाभिधानमातईभहत्ग्प्तरः ख? आनितम्थ् अय च भवानीपतिरुपरचितो भगवान् । आईर० तु पुएर्त्रस्तस्मि?ईद्वतीये गन्धर्वकुले गाधर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्य० प्ताआईदतवाम् । अपीरीमतगन्धर्वबलपीरवारस्य तस्यापि र? आआव गिआईररधिवाराः । यत्तु आपीयूषसंभूतानामप्सररनां कुलं तस्मात्किरणंजत्ठानुसारगलितेन र?कलेनेव रजनिकर लापलावण्येन निर्मिता त्रिभुतननयनाभिरामा भगवती द्वितीयेव आआआऐरी १गौर्राति आआं आग्ञ्चद?आआनां र्त्रेंआत् णां मध्ये ?आआ?ऐआः शंएआयो?ईआमईराधईकः पोडशीश्चत्ररथो नाम तनयः समुत्पन्नः । क्तईलेतई रात्ये । स आचईत्ररथास्त्रईभुवने आईत्रत्त्वई?ऋ?आए आप्रख्यातः र्प्रारोद्धः पराक्रमः शौर्यवृआत्तईर्यस्य राः । ति । भगबता माहात्म्यवता । समस्तेति । समस्ताः समग्रा ये सुरा ?ं_वाक्तेषां मंएआ?ईढमालाः ङ्कयस्ताआभईर्त्ढाआई?तं पा?डईतं चरणन?ईढनं पाद?ग्द्मं यस्य रा तेन एवंत्त्वईधेनाखणित्बेनेन्द्रेण ?हृच्छ आत्रशाधेदेनो?ग्वृंर्हतः लाषत्त्विषयीकृतः प्रभावः कोशदण्द्वजं तेजो यस्य रा तथा । सर्वे?गमिति । आआमग्रा?आआं गःधर्वाणां देवगायनानां शैशवे वात्य एवाआधईपत्यं प्रभुत्वमाप्तवांप्राप्तबान् । ?ईदृशमाआधई समुपार्जितमीर्जतम् । केन बाहुना भुजेन । उआथ ?आहुं त्त्वईशेषयन्नाह७एआसीति । अत्सईलता । तस्या मरईत्विआनईचयः कान्तिसमूहस्तेन मेचक्रईतेन श्याम?ईआतेन । इतश्चेति । अर्थान्तरेऽस्मा आतिदूरे नात्तईदावईष्ठे तस्य राज्ञोऽस्माद्भारतवर्षाद्भरतक्षेत्रादुपीआरे?आआनन्तरेऽत्यारान्ने त्कईपुरुषनाआईम्न आभईधाने वर्पे क्षेबे व?र्?र्ग्वत क्षेत्रराआर्माकृन्नगो हेमकूटो नाम हेमकूटाआईभधानो आनईशसो बसप्तई आर्ते तत्र चेति । तीस्मन्पर्वते तदिति । तस्य आचईत्ररथस्य भुजयुगं बाहुयुआआं तेन आगरईप्ग?ईढ क्षीआतान्यनेकानई आआआधर्वशतराहस्राण्यनेकत्रुआ_आआआईण प्रतईवराआरांत । तस्योत्कर्षमाहतेनैवेति । ते?ंंआव त्ररथेनेदं चैत्ररथृं नामूआतईमनोहरमतईरमा?आरायं कानरं वनृं आनीऊइमंतं आर्ने?आदितम् । इदमच्छोदामि नीमिव क्षीरसागरः प्रण?यिनीमकरोन् । सा तु भगवता मकरकेत?नेनेव राती शा येनेव कमलिनी हंसेन सयोजिता । सदृशासमारामोपजानईतामातईमहतीं मुदमुपः आनईरिवलान्तःपुरस्वाआःमनी च तस्याभवन् । तयोश्च तादृशायोर्मर्होत्थमनोरहमीदृश्ःआई आईव क्षणा शाएकाय केवलमनेकदन्ःखसहस्रमाजनमेकैवात्मजा समुतैपन्ना ? तातस्त्वनप सुतजन्माआईतईरक्तेन मसेत्सवेन मम जन्राआआईभनीन्दतवान् । अवाप्रे च दशाआ_मऽहानई कृत् आईचतसमाचाराः महाश्वेतोईत यथाथमेव नाम कृतवान् । साहं आपईहभवने वालतया कल प्रललीपनी वणिएव गन्धर्वाआणामकादकं संचःन्त्यविदिःस्त्रेहशाआएकायासं शाऐशावर्मंत्निआईत कमेण च ःतं मे वपुआईष वसन्त इव मधुमासेन मधुमारन इव नवपल्ल्वेन नवपल्ल्व ? सुमेन कुसुम इव मधुकरेण मधुकर इव मदेन नवयौवनेन पदम् । अथ आईवजृम्ममाणनवनीलनवनेपु अकौआएरचूतकालत्काकलापःतर्कामुकोत्कलिकेपु ? श्रनोहरा भरावती माहात्म्यवती आद्वईतयित्व आआऐआरःई राआऐरःईतई नास्त्रा । आईहमेति । आईहमकईरणस्य कईरणा स्तद्वदवदातो नईर्भलो वर्णो देहलविर्यस्याः रंंआवंःईधा कन्यका प्ररपूता ःआनईता । तो चेति । त् आईहतीयकुलाआधईपतईर्हरनो मन्दरईकनीं स्वर्धुर्ना क्षीरसारार इव प्रणःयईनी वल्लभामकरोह । सा आईत्ःआईत् रगेरी भाआवता मकरकेतनेन कंदःएर्च रीतारईव । शारत्समयेन घनात्ययकालेनकमीत्खननीव नलईनीव । पन् रान्धर्वाआईथपातईना संयोआईजता संवव्धं प्राआपईता । सदृशेति ग् कदृशा उआईचतो यः समारामः संवन्ध उप वकाहईताभीतमहतीं सारीयररीं मुदं हर्पमुपरातवती प्रासवती तस्य राज्ञःए नीरुईआलं समथे यदन्तन्पुरम स्तत्र स्वाआभईनी मुख्या चाभवन् । तयोश्चेति । तयोर्हसरौआयेऐर्महात्मनोरहमीहश्येकात्थमजंंका पुत्री केव काय समुत्पन्ना । कीदृशाआई ? वीआतानई धूरीभूतानई लक्षणान श्रेयाधुजनकानई मषीआईतत्शकादीआनई यस्य तथा । पुनस्तायेव आईवश्चेषयन्नाहअनदकोईत । अनेकाआनः आवईवईषाआनई यानई उःसानई कष्टानई तेथ स्त्रःआणीआ तेपां भाजने पात्रम् । आवईष्टलईसबान् वःदाः प्रभाःआम्ं इआईतवन्नपुएसकलम् । तहतस्त्विति । पितानपत्यतयासंतात्त्वेन सुतजन्मातईरईक्तेन पुत्रजन्माआषईकेन महोत्थसवेन महामहेन मभ जना म आभनन्दितवानतिक्षतवान् । डावासोईत ग् ष्टावासे प्रासे दशाभेऽहाःई आदईने । कृत इआईत । कृतो विआईहते आईचतो यथायोपयः सभाचारो वेदोक्तीकराःकलापो येन सः । महाश्वेतवर्णबान्यहातेतेतई यतथेभेत् कुतवान् । सेनीत । साहं आईपहभवने जनकसयनई वालतया आशीआशत्थवेन कलमधुरप्रलापिनी कले मनोस् मईष्टं प्रलपतीत्येवंशाआईला सा तथा केवत्शं वीणेव वल्लकीत् रान्धर्वाणां देवतायनानामसादलं क्रोडात्कोन् रन्ती राचन्तांए ? कुआवीति ग् डावईदईतोऽज्ञातः स्तेहः प्रीतईः शाआएकः शक तयोरायासः प्रयासो येन्ंं शेशावै वान्यमीतनीतवत्यतईक्रान्तवती । तदननतै भे मम वपुआपई शारीरे नवयौवनेन प्रत्ययतारुण्येन पन् कृतं वीईहतम् । कीस्यन्क इव । वसन्ते पुण्पकाले मधुमासहनेव चैत्रेणेव । तथा मधुमासे नवपत्सवेनेव कईन्लयेनेव । तथा नवत्पल्लवे कुसुभेनेव मूनेनेवा तथा कुसुभे मधुकरेणेवभमरेणेव । तथा मधुकरेम् लमलयमारुतावतारतरङ्गितानङ्गधजाशुकेपु मदकलितकामिर्नागण्डूपराआईधुरोकपुलाकईतबकु लेपु मधुकरकुलकलङ्ककालीकृत??आल५ यककुसुमकुअलेपु अशोकतरुताडनरीणतरमौएणीयमीणे नृपुरैआकारसहस्रमुखरेपु विकसन्मुकुलपीरमलपुआई?तालिजालम?उसिञ्जितराउभगराहकारेषु अविरलकुसुगधूलिवालुकापुलिनधवलईतधरातलेपु भ४धुमदविडम्वितमधुकरकद।वकसंवाह्य मानलतादोलेपु उत्फुल्लपल्लवल?वलीलीयमानमत्तकोआईकलोल्लासितमधुशीकरोद्दामदुर्दिने७र्ं प्रो षितजनजायाजीवोपहारहृष्टगन्मथास्फालितचापरवभयस्फुटितपथिकशूऋदयरुआईधरार्द्रीकृतमार्गे पु अविरतपतत्कुसुमशरपतत्रिआपत्रसूत्कारवधिरीकृतीदद्ध्युखेपुथ् दिवाआपई प्रवृंत्तमदनरागाआंधाआईम साआरईकासार्थसंकुलेपु उद्वेलरातईररासागरपूरप्लाविते७र्ं सकलजीवलेकहृद१यानन्ददायकेपु म० जनानामुत्कीलकोत्कण्ठा येपु । उर्द्दाआग्कत्वा?ईतई भाबः । कोमलेति । कोमलो मृटुर्यो मत्ढयमारुतो मलयाआ?आईर्लस्तख्यावतार इतस्ततः प्रसरणं तेन तराआईआताआनीआ भां?आएताञ्यनाआ ध्वजांशुकाआनई मदनर्वंजयन्ती बसनाआईन येषु । मलयमारुतस्योद्दीपकत्शत् । अनप्तांवजकम्पनेनानङ्गस्य प्रोत्साहनं ?आचईतम् मदोईत । मदेनाहकारेण कलईता व्याप्ता याः कामईन्यः आस्त्रईयस्तासां गण्?_षसीधुश्चुलुकमद्यं तंएन रोकः आईरा?नं तेन पुलक्तईता रोमाआए?ता बकुलाः केरारा ये? । ?दं च वकुलतरुच्छायायां कात्मईनीनां मधु पानबर्णनम् । मधुकरेति । मधुकरस्य त्रमरस्य कुलाआईआआ सजार्तायवृदाआनई तान्येव कलङ्कोऽआ०ईआज्ञानं तेन कार्लाकृताआईन श्यार्माकृताआईन कालेयकाना जाआग्कानां कृसुमाआनीआ पुषगीण कुहप्रलाआनई मुकृलाआनई च ग्गेपु । ७ंआशोकेति । अशोकः कङ्कंलईर्यस्तरुर्वृक्षस्तस्य ताडनेनाघातेन रीणताआनई शीदताआईन रमर्णाना का मईनीनां मशीन्पुराशी रत्नागदकटकाआईआआ तेषां ?ंकारा अव्यक्तशव्दास्तेषां सहस्रेण मुखरा वाचाला येपु । विकसदिति । वईकसानीत स्मेरतां प्रामुबीत याआनई मुकुलाआईन गुच्छाः । पुद्धागणात्मईतई शेषः । तेषां यः प्गरईमल आमोदस्तेन पुआञ्जईताः रामूहईता येऽलयो ?मरास्तेषां जालं समूहस्तरय म?उ मनो हर य?ईसीज्ञतं श वीदतं तेन सुभगाः सुएदरा एतादृ?आआः सहकारा उआआ?आ ?आएपु । उआआवेरलेति । बत्त्वईर लानई आईनावईडाआनई यानई कुसुमानई सूनानई ते?आ धूलईः आग्राआआः । ओतत्वसाम्यात् । रौव वालकापुलईनं त्सईकतातटं तेन धवलईतं ओर्ताकृतं धरातलं पृआवीतत्ढं येषु । मध्विति । मधु ररास्तस्य मदेन वईड आईम्वता त्त्वईह्लर्लाकृता ये मधुकरा ?मरास्तेषां कदम्वकं समू?_स्तेन संवाहृआमाना इतस्ततो त्त्वईक्षईप्यमाणा या लता वल्लयस्ता आआव दोलाः प्रेङ्खा येपु । उत्फुल्लेऐति । उत्फु?आ वईजृआमीभताः प्गङ्गृबाः ष्कईसलर्ग्गाने याराआ मेबंत्त्वईधा लव?च्यो लतावईशेषास्तासु र्त्ढायमाना ७रा?त।आआर्नता प्राप्यमाणा य। मत्तकोआकईलाः पिकास्ता आईआरुआआआआईसतं बीहरनिआत येमधु ररास्तस्य शीकराआ कणास्तेरुद्दामदुआईर्दनमत्युग्रवार्दत्ढं येपु । प्रोषितेति । प्रोआर्?ग्ता अ?ग्देशे गता ये जना त्ढोकस्तेषां जायाः आस्त्रईयस्तासा जीवा असुमन्तस्तेषामुपहार उआघर??आं तेन हृष्टः प्रमुदईतो यो मंमथः कंदर्पस्तेनास्फा?ढईतमास्फाआएएटतं यबापं धनुस्तस्य यो रबः शतुदस्तस्माद्यद्भयं र्भातईस्तेन स्फुआईय्तानई त्त्वीईभन्नानई यान पाथईकहृदरग? ?गथजनत्वईत्तानई तेषा रुआईधरेण रत्तोनादीकृतो धुमासदिवसेकवेकदाहमम्बया सह मधुमासविस्ताआईरतशाएभं प्रोत्कुल्लनवनलिनकुमुदकुवलयक ह्वारीमदमन्लेदं सरः स्तातुम भ्यपतम् । अत्र च स्त्रानाथमाआआतया भाआवत्या पार्वत्या तटशि लातलेपु विआईलखिताआईन समृवईरिटीनि पायुनिममकृशापदमण्डलानुमितमुनिजनप्रणामप्रद क्षिणाआईन च्यम्वकप्रीतविम्वकनि वन्दमाना म्नंमरभरमुमरार्भकेसरजर्जरकुसुमोपहाररमपोऽयं लतामण्डपः ? परमृतनरवस्तोईटपाटितकुएयलनालविवरविआआलितमष्ट धुनिकरघारः सुपुआईआऽपतोऽयं सहकारतरुः उन्मदममूरकुलकलकलभीतमुजङ्गमुक्ततला शिशिआ_रयं चन्दनवीथिका विकच कुसुमपुश्वपातमूचितवनदेवताप्रेडोलनशाएभोयं लतासेला वहलकुसुमरजःपटलममकलहंरव पदलेखमीतरमणयिमिदं तीरतरुतलमितई स्त्रिरधभनोहरतरोद्देशादर्शनलेभाक्षिमहृदया रनह सखीजआ_नन व्यचरम् । ए९ कीरमश्च प्रदेशाए झटिति वनानिलेनोपनीतं निभ९ रविकसितेऽपि ज्वावादईतेपु । सकलोईत । रसकलाना सममाणा जीवलोकाना हृदयाआनई चईत्तानई तेषामानंददा यकेपु प्रमोदजनलंपु अन्वयस्नु प्रागेवोक्तः । अथाच्छोदं सरो वईशेषयन्नाहमध्विआईत । मधुमासेन आवईस्ताआरईता वईस्तारता नीता शाआएभा काआनीतर्यीस्यस्तत् । प्रोत्कुलोईत । आप्रोत्कुत्थल्लनई वईकङ्गवईतानई नवानई प्रत्यमाआईआ यानिए नरस्तईनानई कङ्गमलाआनई कुमुदानई कैरवाआईण कुवलयान्युत्पलानई कह्वारं संएआआआआईधकम् पताआनई आवईयन्ते यस्मिस्तत् ? कुआत्रेति । आस्यन्स्यपले स्त्रानाआर्पमाआरवाआर्पमारातया प्रासया भरादत्या माहात्म्य यत्या पावईत्या रांआएर्या । तटेति । तटं तीरं तास्यईन्यानई आशईत्कुआतलाआनई तेपु वईलासीआतान्यानेईखतानई रपानई मुयम्वकस्य महादेवस्य प्रतीईवम्वकाआनई प्रतईच्छायानई तानई वःदमाना नमस्कुर्वाणा । कीदृशाआनिए ? नृआईङ्ग रिआईटर्राआणवईशाएषस्तेन साहईताआनई तत्राहवर्तमानानई । प्णंविति । त्पाशो आसकतासमूहेउ नईममानई मुवईतानई कृशापदमण्डलान्यस्धूलचरणप्रतीईवम्वानई तैरनुमईतेऽनुमानवईषयीकृते मुनईजनानासुआषईवराआर्णा प्र णामाअद आईआतणे नमस्कृतईपरईभमाणाकईये येपु तानई । इतीति । आस्त्रईरधः सघनोऽतारव सच्च्लायो मनोहरतरोऽआतईशयेन आईवतहारी य उदेशाआए वनैकप्रदेशास्तस्य दशार्नमवलोकने तस्य लोमस्नृज्णा तेनाआईक्षतं हृदयै स्वांते रपस्याः सैवंवईधाहं राह रारवीजनेन वयस्याआईभ ररमं व्यचरमधमम् इतईशाच्दार्थ व्याख्यानयन्नाहस्रमरेति ? त्रमर भरोण मधुकरररमुदायेन मुमो भौरो राभांर् मध्यभाराआए रपस्यैवंभूत ः तथा केसरेंः कईजत्कंएर्नंर्जरः कुसुमानां पुज्पाणामुपहारः समूहस्तेन रम्यगे मनोहरः । अयभित्यस्य प्रत्येकमाआईआसवंथः । लतेति । लता वतातई स्तस्या मण्डपो जनापयः । परेति । परनृताः कोकईलास्तोपा नखकङाएआ नखरायेण पाआईटताआनई वईदाआरईतानई कुमाखाना मुकुलानां नालानि काण्डास्तेषां वईवराआईण आछईद्राआईण तेभ्यो वीआमईखता वईडता मधुनईकरधारा ररासमूहलेखा यास्यईन्नेवंभूतः सुपुआआईपतोऽयं रसहकारतरुरास्रवृष्टसुः । उन्मदेति । उमदा मदोंमत्ता ये ममूराः केकईनरतेषां कुलाआनई सजातीयसमूहास्तेषां कलकत्कन् कअएलाहत्कुस्तेन भीतास्त्रस्ता ये मुजता भोआईरा नस्तैर्मुक्तं त्यक्तं तलं यस्यपा पतादृसी शीईशारा शाईआतलेयं चन्दनवीआथईका मत्कुयजरबण्डश्रेणी ? आईवकचोईत । काननेऽभिभूताञ्यकुसुमपीरमलम् यिसर्पोतम् ? अतिसुराभईतयानुलिञ्पातमिव तर्पयन्तामईव पूरयन्तमिव घ्राणे?ईद्रयम् ? अहमहमिकया मधुकरकुलैरनुवध्यमानम् अनाघ्रातपूर्वम् अमा नुपलोकोचितं कुसुमगन्धमभ्यीजघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलेचना तेन कुसुमगन्धेन मधुकपईवावकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजातमणिन्?रह्मंकाराकृष्टसरः कलहंसाआनई कीतचित्पदाआनई गत्वा हरहुताशनेन्धनीकृतमदनशेकविधुरं वराआतामईव तपस्य ।त म् अखिलमण्डलप्रास्यर्थमीशान?ईआरःशशाङ्कमिव वृतव्रतम् ? अयुआमलोचनं वर्शाकर्तुकामं काममिव रनानईयमम् ? आईततेजस्त्वईतया प्रचलतडिल्लताप७जरमध्यगतीमव ग्रीष्?मीदवस?ईवस करमण्डलोदरप्रीवशृईमव ज्व८ लनज्वालाकलापमध्यस्थितमिव विआआआव्यमानम् उन्मिषन्त्या बहुलबहुलया दीआईपकालोकीपङ्गलया देहप्रगया कपिर्लाकृतकाननं कनकमयमिव तं प्रदेशं कुर्वाणम् ? रोचनारसलुलितप्र?ईसरसमानसु९उकमारपिङ्गलजटम् ? पुण्यपताकायमानया सरस्व भीति । आईभभूत आत्तगधोऽन्यकृसुमाना आवईजातीयसजातीयसूनानां प?ईमलो येन स तम् । आईस्मन्नर्थे हेतुं प्रदर्रायन्नाहृ आंआतीति । अत्तईसुरभेर्भावस्तत्ता तया । एकस्मादुत्कृष्टः कोऽपि परईमलो नार्स्तातई भाबः । पुनः र्क्रं कुर्वन्तम् । वईसर्पन्तं प्रसरंतम् । अथ गन्धाआधईक्यं प्रदर्शयन्नाआआघ्नाणेति । घ्राणे?ईद्रयं वईकूणीआ काकरणमनुलईम्पन्तमईव दृढसंवन्धं कुर्वतमईव । तर्पयतमईब तृआईआआ जःआपःतीमब । पूरयन्तामईब परईपूर्णी कुर्वन्तामईब उआहमिति । त्मई?ए यो गर्बः राआहमहमईका तया मधुकरकुत्कैर्भ्रमरसमूहीनुवध्यमानमनुरुध्यमानम् । लानाघ्रातपूर्वमनाआईज?ईतपू?र्म् । अमानु?ग् इति । अमानुषलोको देबतोकस्तस्योआईचतं योग्यम् । ला०एवयस्तु प्राआआएवोत्त्क्तः । कुत इति । कस्मात्प्रदेशादयं ग?ध इत्युपारूढं प्रादुर्भूतं कुतूहलं कौतुकं यस्याः रौवंवई गहं स्नानार्थ्ग्माआआतं मु?ईकुमारकं तापसपुत्रमपश्यमद्राक्षत्मईत्यावयः । अथैतस्या त्त्वईशेषणा ?ईमुकुलितेति । मुकु?ईते कुढ्य?ढईते लोचने नौ यस्याः राआ । तेनेति । तेन पूवांर्क्तेन कुसुमगन्धेन पुहृपामोदेन मधुकरीबदवकृष्यमाणा वलात्कारेण नीयमाना । क?आतुकेति । कौतुकेन कुतूहलेन तरला कम्प्रा । आर्क कृत्वा । कतीईचीत्कय?ईत ?ग्दा?ई गत्वा । अथ पदानई त्त्वईशेषयन्नाहअभ्यधिकेति । लरईतगम नादम्यीधकतरः पूर्वस्मादत्तईशायी य उपजात उत्पन्नो म?ईआतूपुराणां रत्नखीचततुलाकोर्टानां ?ंकारः आआब्दत्त्वई शेषस्तेनाकृष्टा आकीषताः रारःकलहंराआः काराआरकादम्वा यैस्तानई । इतो मुआनईकुमारं त्त्वईशेषयन्नाहहरेति । हरेणे?रेण द्गु_ताराने नेत्ररामुग्तिए वह्णृआत्त्वईधनीकृतो यो मदनः कामस्तस्य शोकः आ?एदस्तेन आवईधुर व्या कुलमतएब तपस्वन्तं तपस्यां कुर्वंतं वराःतमईव सुराभेमईव । इआआं च सुरा।ईआग०एधसाम्यादुत्प्रेक्षा । आईख लमिति । लाआईर?त्ढं समग्रं यमण्डलं भूमण्डलं षोडाआकलात्मकं च तस्य प्राआईरुपलावीधस्तदर्थ धृतं व्रतं नईयमो ये?आऐवंम्?तमीआआआनीआआरःशशाह्रमईवेश्वरोत्तमाङ्गचज्द्रमईव । रूपात्तईशयसाम्येनाहयुग्मलोचनमीआरं बर्शाकर्तुकामं सनईयमं काममईव । अतीति । वातईतेजो आवईयते यस्याराआवत्तईतेजस्वी तरय भावस्तत्ता तया प्रचला चञ्चला ताद्धईल्लता आईबद्यु?आता तस्याः पञ्जरं पक्षिरक्षणस्थलं तस्य मायगतत्मईव । ग्रीप्मेति । र्ग्राहृम तीसमागमोत्कण्ठाकृतचन्दनरेख?आएव भस्मललाटिकया बालपुलिनरेखयेव गङ्गाप्रवार्ह्म्_ मानम् ? अनेकशापभृकुटिभवनतोरणेन भ्रूलताद्वयेन विराजितम् ? अत्यायततया लेच् मालामिव ग्रथितामुद्वह्न्तम् ? सर्वहीरणौईरव दत्तलेचनशेभासविभागम् आयतोत्तुङ्ग शम् अप्राप्तहृदयप्रवेशेन नवयाआवनरागेणेव सर्वात्मना पाटलीकृताधररुचकम् अनु?ईच् त्वादनासाआदईतमधुकरावलीवलयपारईक्षेपविलासमिव वालकमलमाननं दधानम् ? अ?ं र्मुकस्य गु गेनेव कुण्डलीकृतेन तपस्तटाककमालईनीमृणालेनेव यज्ञोपवीतेनालंकृतम् ? सनालवकुलफलाकारं कमण्डलुमपरेण मकरकेतुविनाशशेकरु?ईताया रतोईरव बाष्पः दुभिरारचितां स्»फटिकाक्षमालिकां करेण कलयन्तमनेकविद्यापगासंगमावर्तनिभया मुद्रणेपशोभमानमन्तर्ज्ञाननिराकृतस्य मोहान्धकारस्वापयानपदवीआईमवा?नरजोलो ? ? ? स्या रसो द्रवस्तेन लुआतेत पकीभूतो यः प्रतईसरो हस्त?मं तद्वत्समाना सदृशी सुकुमारा सुकोम ङ्गला आईपञ्जरा च जटा सटा यस्य स तम् । भस्मेति । भस्म वईभूत्तईस्तस्य ललाआईटका पुण्र्रखईशे द्भासमानमुप्प्रावल्येन दीःयमानम् । अतईथेतत्बसाम्येनाह पुण्योईत । पुण्यस्य धर्मस्य पताकाआ धैजयृर्तावदाचरमाणया । रेसामाधईकृत्याहरनर इति । रारस्वत्या भारत्या यः रामागमः सगमस्तज्ज उत्कण्ठोत्कीलका तया कृता आवईहिता चंदनरेखा मलयजलेराआआ तयेव । अन्यस्यागमने गृहधवर्त्ढाक स्व?आआस्तु मुखमेब आनईवाराआए आईनलयमतस्तदुपरई चन्दनलेखाकर?आत्मईतई भावः । कयेव कमईत्याकादृआआया बालेति । वातं सूक्ष्मं यत्?लिनं जलोआईज्?तं र्तारं तस्य रेर?आ लेखा तयेवोद्भाव्यमानं ज्ञायमानं गां आईमव खर्धुनीवे गीमईब । उआनेक्वेति । ?ंआनेकानामसरख्याना शापभृकुर्टानां यद्भबनं गृहं तस्य तोरणेन रेणेवं?ईधेन भ्रु_लताद्वयेन ?ईराआईजतं शोआभईतम् । एतेन सर्वेषा शापप्रदाने क्षम इत्तई ध्बनईतम् । अत् आआ?आआयततयाआतई?ईस्तीर्णतया लोचनमयी नेत्रमयी ग्र थईतां आआआआईफतां मालामईब जपमाआईलकामईवोद्ब सर्वेति । सर्व?आआई गैः रामग्रमृगौरईव दत्तो लोचनशोभायाः संवईभागो यस्मै रा तम् । ङाआयत इति । बिर्स्तार्ण उत्तुङ्ग उच्चैस्तरो शणवंशो यस्य स तम् । उआप्राप्त इति । अप्राप्तोऽनुपलब्धो हृदये आईच?ए येनेवंवई?एन नवं प्र त्यग्रं यद्योवनं तारुण्यं तस्य रागेणेत सर्वात्मना रार्वप्रकारेण ?गटर्त्ढाकृतः श्वेतरत्त्क्तीत् आआव रुचकं बीजपूरो यस्य स तम् रुचकं तु वीजपृ_रे आनईष्केऽमौवर्चलेऽआईग् च इत्यनेकार्थः । धर आआब रुचकं स्वीस्तकद्रव्यं यरय स तम् । रुचकं स्वस्तिकद्रव्ये इत्तई ?ईआः । पुनः आईकः ? द?आनम् । क्तईम् । आनांआ मुर?म् । अ?ईवति । अनुआद्भईन्नान्यप्रकीटतानई श्मभूआईण यस्य तस्य भ् तस्मात् । ङानासादीति । आआनासा?ईतोऽप्राप्तो मधुकरावत?या भृङ्गपङ्कया बलयाकारे?आ यः परईक्षेपः ताआक्ष?आआए आईवलासो येपैवंभूतं वालकमलमईव नवीननातीढनमईव । उआनङ्गेति । अनङ्गस्य कंदर्पस्य य् ?नुस्तस्य कुण्टुर्ताकृतेन गुआआआएनंव ज्ययेब । त?ग् इति । तप एव तटाकः काराआरस्तस्य कमालनी । तस्या मृणालेने_ब त्त्वईरो ओवंभूतेन यज्ञोपवीतेन यज्ञ?ऋने?आआलंकृतं आईबभूईआपतम् । एकेनेति । आआकेन आराजिमुद५रा?आ तनीयसी बिभ्राणम् ? आत्मतेजसा विजित्य सावईतारं पारईगृहई_आतेन पीर? लेनेव मौ?मेखलागुणेन प्गईरक्षिप्तजघनभागम् ? अभ्रगङ्गाशेतोजलप्रक्षालितेन जरक्क आचनपुटपाटलका?ईतना मन्दारवल्कलेनोपपादिताम्वरप्रयोज्जनम् ? अलंकारमईव ?ह्रा यौवनामईव धर्मस्य विलासीमव सरस्वत्याः ? स्वयंवरपातीईमव सर्वविद्यात्नाम् ? संके ओव रार्वश्रुतीनाम् आईनदाघकालामईव रतापाढम् ? आईहमसमयकाननमिव स्फुटितप्रियङ्गु आआएरयई ? मधुमासीमव कुसुय्ग्धवलतिलकभून्तईविकुपितमुखम् ? आत्मानुरूपेण रनवयरना वतार्चनकुसुमाआंयुच्चिन्वता तापसकुमारेगानुगतम् ? आतईमनोहरम् ? स्नानार्थमागतं आरकमपश्यम् । तेन च क ?आआर्वतंराआईकृतां वसन्तदर्शनानन्दितायाः स्मिताप्रभामिव वन मलयमाआआतागमनार्थलाजा०जलि मिव मधुमासस्य याआवनलीलामिव कुसुमलक्ष्ञप्राः ? आ_श्रमस्वेदजलकणजालकावलीआईमव रतेः ? ध्वजचिह्नचाआआरी ग्?ईछकामिव मनोभ?ग शी तनीयाआआईमत्तईतुच्छामुदरेण जठरेण रोमराआईज तन्_रुआआनोईण आईवभ्राणं दयांनम् । आत्मेति । आराआ स्वकीयकान्?आ सषईतारं आमू?रा ?ईआआईज्जत्य पराभूय प?ईगृहीतंएनात्तेच आआआरईवेपगण्द्वलेने? पारीई?बलये आ?एआति । मु??आएजनस्तत्संवी ?र्ना मो?आई या मेखला र?आना तस्य गुणेन दवरकेण प?ईआटीप्तो वल ग्नभागोऽआआग्नदे?आआए यरय स तम् । उआभ्रेति । अभ्राआद्गा ?योगनदी तस्याः स्रोतः प्रवाआआस्तस्य जल प्रक्षा?तिएन ओआतेन । जरदिति । जरलयायान्यश्चकोरो ?ईण्सूचक्ःस्तस्य लोचने नेत्रे तयोः आआट?ला ओतरत्त्क्ता काआईतर्द्यु?ईर्यस्य रा तेनैवंभूतेन मंदारवत्केन देवतरुव?केनोपपा?ईतं खईहईतम ?नं वस्त्रकृत्यं येन रा तम् अलमिति । ब्रह्मचर्यस्य रार्वथा स्त्रीपारईत्याआआ?क्षणसाआलंकारमईब भूष धमैएति । धर्मस्य सुकृतस्य योवनमईब तारुआआयमईव । सर इति । रारस्वत्या भारत्या वईलारा आमत्मईब । स्वयमिति । सर्वत्त्वईद्यानां समग्रकलाना स्वयंबरपातईभर्ता तमईव । आआतेन रार्वाआभीईर्व?आआ आत्य वृतः न त्वनेन आईवद्यार्थ प्रयत्नः कृत इ?आआवे?ईतम् । संकेतेति । सर्वा?तीना रामग्रशास्त्राणां स्थानं पदं तद्व?ईव अन्णेऽआईप जनः संकेत्तईतं स्थानं गच्छत्तई तद्वत्रार्व श्रुतमेतस्मिसमाआआतीमत्तईए आनेदाघेति । आनईदाघो ग्रीष्मकालस्तमईब । उभयोआ राआदृश्यं प्रदर्शय?आहसेति । राहापाढेन डेन वर्तमानम् । पाला?आआए दण्? आपाढः इतई क्?एआशः । पाआ आआगढः शुचिम आराः । हिमे ति । आः आआ?ईतकालन्ताआई?आ आंकानथं वाआं तद्व?र्? । उभयो ः आआआदृश्गा ंआंर् मादृआ_स्फुटितेति । रफुतृईता प्रफु प्रय?मञ्जरी फ?ढईनीवाङ्करी तद्बद्गींरं शुभ्रवर्णम् । पोउआ आर्प्र? आआउ म?जर्या आआए आरम् । य्गई व्?ति । मधुमारोआ आरास्तीमव । उभयोः साम्यमाहकर?मोई९। । कुआआमं ??पं तद्वद्धबला शप्रा या तईलकार्थ थत्तई_भेस्म अस्याः पारईभूतायकुरुआमामोदो नन्वयं पारईगलः इआतई मनसा निषईत्य तं तपोध् नमीक्षमाआगाहमचिन्तयमाअहो रूपातिशयनिष्पादनोपकरणकोशस्याक्षीणता विध त्त्रिभुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य तदाकाराआतीईरक्तरूपातिशयरा?ईआआ मुनिमायामयो मकरकेतुरुत्पाआदईतः । मन्ये च सकलजगन्नयनानन्दकरं श?ईआविम्वं वि लक्ष्?आईआलीलावासभवनानि कमलानि र?जता व्रह्म»णैतदाननाकारकरणकौशल्याभ्यास ण अन्यथा किमिव आहई सदृशवस्तुविरंचनायां कारणम् । अलीकं चेदं यथा आकईल सकला कलावतो वहुलपक्षे क्षीयमाणस्य सुपुम्नानाम्ना रश्मिना रविराआपईवतीआतई ताः खल्वा आस्त्रयः मुरतं मेथुनं तस्य र्पारथ्नमः खेदस्तस्माद्यत्स्वेदजत्ढं तस्य कणाः पृषतास्तेषां जालकंं समूहस्त आमईव प?ईआईमव । ध्वजेति । आआनोभवगजस्य मदनहीस्तनो ध्वजो वेजय?र्ता तस्य आईतद्गृभूता चामर ताआमईव । म?करेति । मधुकरा त्रंमरास्त णुव कामुकाः कामाआभईत्?आआईषणस्तेपामाआईआसाआरईकां काआईम नकत्रांम् ?ंकोतईतस्थलढाआमिर्ना वा । कृत्तिकेति । कृआत्तईकाआग्नईदेवता तस्य ताराआगा रतवको गु स्यानुका?र्णीम् । तत्रादृशाआईमित्याआर्ः । अत्र केशानामत्तकृष्णत्वेन मञ्जर्याश्च शुक्लुत्तेनैत?उपमानद्वय?ई?ई ०आमृतेति । अमृतं पीयूषं तस्य आयईन्दवः कणास्तेपां आनईस्य?ईदर्ना स्राआवईर्णाम् । उआदृ?एति । अदृष्ट१ लोआरेकेतपू?आर्म् । उआवयस्तु प्रागेवोक्तः । अह्या इति । ननु वईतकंं । अस्या मञ्जर्या अयं र्पारमलः । आग्रीति । पारईभूतोऽआईमा कुसुमानां स्वेतरपुष्पाणामामोदः परिमलो येन सः इति मनसा खान्तेन आनीधईत्य आनईणईईआय धनगुवानमृआषकुमारकमीक्षमाणा र्वाक्षमाणादृश्माशतयमध्यायम् । उआहो इति । अहो ? आवई?ंआतुर्ब्रह्मणो रूपा?ईशयस्य राआएदर्या आतईशयस्य आनईध्पादने आनईर्माणे य उपकरणकोशा उ१ णुगारस्तस्यार्क्षाणताक्षयत्वम् । कांएशालम् इआतई पाद्धे तु आनईध्पादने यदुपकरणं व्याआगर?ई कांशातं दक्षता तस्याक्षीणता तादवसयीआतई भाव । अ?आईशयपदव्यक्यमाहयत्त्रिभुवनेति । य त्वर्थे । आत्रईभुवनाआत्त्रईत्त्वईष्टपादद्रुतोऽ?ईशायी रूआग्संभारः सांःदर्यसमूहो यस्मिन्नेवंभूतं भगवन्तं कुसुमाआ_ र्पमुत्पाहा आनईर्माय तदाकारात्कुसुमायुधाकृतेरातीरईक्तोऽधिको रूपास्तईशायः शैन्दर्योत्कर्षस्तसृआ राआशा मायामयो मोह?पो मकरकेतुरयमपरो मुआनईरुत्पा?ईतः । उत्तरोत्तरमस्तईशयवप्त्वादयं मकरकेतुस्तदपेक्षा इ?ई भावः । उत्तरोत्तरमत्तईशायमेव भक्त्यातरेण आनईरूपयन्नाहमथ्ंये इति । अहामीतई मञ्ये जाने शव्दार्थमाहसकलेति । सकलं खमप्रं यज्जाआत्तस्य नयना?न्दकरं प्रमोदजनकभेतादृऋआआं शीशीवम् मणुलं आवईरचयता रचनां कुर्वता लक्ष्म्याः पद्माया र्लालावासभवनानई र्क्राद्वाआईनवारास्थानात्र्येवंभूता लाआनई राआआएजा?ई रग्जता कुर्वता व्रह्मणा आईहरण्याआभंणंएतसृआ मुनईकुमारकस्याननं मुखं तस्याकार लाआ करणं आनईर्माणं तत्र कोशलं चातुर्य तदर्थमम्यासः पौनःपु?र्यंन ग्नवृआत्तईरेव कृतो बिएहईतः । पतत्समर्थध्ं वव्यथेति । अन्यथोत्त्क्तवैईपर्रात्ये रादृशवस्तुत्त्वईरचनाया तुत्यपदार्थीत्पादने आईकीमव कारणं आनईयाम समस्तावपुआईरदमाआतवशन्तीतिआकुतोऽन्यथारूपापहाआरईणि?एशवद्गुऋलेतपसिवर्तमान लावण्यमितिचि।न्तयन्तीम५वमामविचाआईरतगुआ?आदोपविशेपोरूपैकपक्षपातीनवथ।आवन । कुसुमायुधःकुसुमरनमयमदैवमधुकर्रापरवशामकरोदुच्ङ्घसितैः सह विस्मृत आणीकचिदामुकुलितपक्ष्मणाजिहिआततरलतरतारशारोदरेणदक्षिणेनचक्षुपारात्पृह्मा तीवक्रिमीपयाचमानेव घ्त्वदायत्ताआई?आइतिवदोतीवअभिमुखंहृऋदयमर्पयन्तीव मनानुप्रविशन्तीवतन्मयताआईमवगन्तुमीहमाना८मनोभवाभिभूतांत्रायस्वैतिशर वोपयान्ती?दोहईहृद५यऽवकाशमित्यर्थिताआईमवदर्शयन्ती?हाहाकिमिदमरनाप्रतमातई मकुलकुमारीजनोधितमिदं मयाप्रस्तुतमितिजानाना?यप्रभवन्ती करणानाम्स्त आवलिखितेवौत्कीर्णेवसंयतेव ?र्ंईतर्च्छतेवकेनाआईपविवृतेवनिस्पन्दसकलावयवा दंवपुःशरीरमावईश?ईतप्रत्त्वईशा?ईत।तथाच।यदेकस्मा।ईन्नर्गतंतत्स्वाथ्प्रयरादृशमुपयातईइत्तई?आआये?१ आक्षेणोप६ईआआईयमाणाश्चत्र्द्रमराआएआईनर्गतागभस्तयस्तपःक्लेऋशातईशयर्थाणेमुनांएसंक्राताइत्यर्थः आउक्तवैपरी प्तणमाह?उआतैतिआउआन्यथोक्तान्यथात्वेरूपरांएआऐदर्यतरयाप?आआ?र्श्यी?ईराका?ईशी क्लेशःपरींम ?हुऋ?एऋदृशेउआ आआववईधेतप?ईज तपस्यायांवर्तमानामीसातस्येदंलावण्यंसर्वो?ंकृष्टंरांआएन्दर्यकुतः स्यात्?आ व्यतईरेकेणकार्यानुदया?ईतईभावः आइतईचितयर्न्तामेवेतई?यायर्तामेबमा कु?मायुधोऽनाआआएमधु र्त्रमर्राकुसुमसमयमदैबबसेतकालमददबोच्?आईतिएआईर्नाआईआतेंःराहपरबशां पराधीनामकरांङाआआआत्?आ चकुसुमायुधं?र्शेषयन्नाहअवीतिआ अ?ईचाआर्रतोऽनालो?ईतोगुणदोपयोआवईर्शेपोवत्ढावत्ढंयेथ स आरूआआएतिआआ?पस्यराआऐञ्दर्यस्यंएकोऽआई?र्तायःपक्षपार्तातत्पुआष्टईकारीआनवेतिआनवंप्रत्यग्रंयद्यंंआवनतत्र सुप्राआः । तारुण्याआ?तदुत्पीत्तसंभबात्।पुनः?र्ंकुर्व।ती।दाक्षर्णनापरा०एयेन चष्ठपानेत्रेणरा प्ताआमीआलापंयथास्यात्तथापिबन्त्यत्यादरेण त्त्वईलोकयर्न्ता?आअत्यादरेण आईवलो??नं पानमुच्यतोअथ आलोकयन्नाहविस्मृतेतिआवईस्मृतोवईस्मृतिप्रप्तो?ईमेषोनईमीलनंयस्यतत्तथातेन आआक?चि आत्कीचईदीषदामुकु?ईढतमाकुङप्रक्तईतं पक्ष्मनेत्ररोमयीस्मस्तत्तथा तेन । जि?ईतेति । आजीह्यईता आतातरलतरातईचच्चला तारा कनी?ईका यस्मईन्नेवंभूतं शारंकदृएमग्मुदरंम०य।आआगो यस्येतईचेतई । ०राआचप्रकारान्तरेणतामेव?ईशेउआग्यन्नाहकिऋम?गीआति।आकईमप्य?ईर्वचर्नायरूआस्२षांआचमानंवप्रा ओव आयाचनाकतुईरेताटृ?_आआकारबावात्तढुपमानमात्वदितिआत्?दायत्तात्वदधीनाहम?आआईतईवदर्न्ताव ओव।आआतेनावलां??ने?तईशयत्वंसूःग्तम्।उआभीति।आ०ईआमुग्त्ग्ं?ंमुआ?ंहृदयंस्वान्तम?ईयन्तीवावई कुर्वतीवा मुनीनाव्यामोहजनना?ईतईभाबः आसर्वोतोसवात्मना सर्वप्रकारेणानुप्र?ईशेतीवानुप्र १ंऋवईएतीव आतन्मयेतिआतन्मयतात?षतांआआंतुं द्रगप्तुमांआ९माने?ग् स्पृ?आमानेव । मनोभवेलेतिआ वेनक्ःंदर्पंणाआईभमतांपराभूतांत्रायस्वपाही?आईहेतोआशरणंत्राणमुपयार्न्तावगच्छर्तानाआदंएहीआईता आचईत्तेऽवस्तशंप्रर्वरूआदेर्द्गात्यीर्थतांयाचकतादर्शयर्न्तावावलोकनकारयंर्ताव । आईबरोआईधनावईवंकेनाआःय तत्कालाविभू५तनावष्टञ्भ५न अकथितशिक्षिआआएनानाख्?आएयेना?रांवौ?आ?आकेवलंनविभाव् तद्रृऋ_पसंपदाकिंमन?ताकिंमनारी५जनक्रिमभिनवय्३आवनेनकिमनुराआएआआआएआ?वोपांदेश्य्ग्मानं येनैववाकेनाआईपप्रकारेण अहंनजानामिकथंकथमिति तमातईचिरं व्यत्?एकयम् त्क्षिप्यनीयमानेवतत्रनमीपाआग्?आन्द्रियैःपुरस्तादाकृप्यमाणेवहृदर?ग्ना?ष्ठतः प्रेर्यमाणेब धन्वनाकथमीआगुक्तप्रयत्नमात्मानमधारयमा अनन्तरंचमेऽन्तर्मदनेनावकाशीमव माआहईतरनंतानानिरीयुःआआ?तमरुतः आसाभिलापंहृदयमाख्यातुकामीमवस्फुआईरतपुग्त्रम् चयुगलग स्वेदलवलेग्त्राक्षालितेवागलल्लजा । मकरध्वजानीई?आतशरानईपातत्ररतेवा गात्रयष्टिः आतद्र्पाआतईशयंद्रष्टुऋमिवकुतूहलादालिङ्गनलालसेभ्योऽङ्गेभ्यो निरगाद्रोमाक्ष् कमाअशेप्ग्तःस्वेदा?भसाधौतश्चरणयुगला?ईवहृदयमविशद्रागः आआसी?ममम आनईरूःपयन्नाह८राकथ्प्रितेति।यदनुआईचतंप्रस्तुतंकर्मतत्केन?ईमईत्तेनोपदीयमानमुपदेशत्त्वई?ग्यीआईङ्ग आईमतईनत्त्वईभाव्यतेनीनश्चीयतैत्येवयः ।०आनश्चयंप्रदर्शयन्नाहाकतदूप्गेति।?ईमईतीईवतबे मुआईनकुमारस्यरूपसंपदार्राआन्दयासमृहृआआआर्त्कमनसाआईचत्तेन र्त्कंवामनीआजेनकंद?ंआर्ण । आईकंव यांएवनेथ द्रग्त्यग्रतारुण्येनाआईकवानुराआआएणा?तर्गतप्रीत्याआआकईमन्येनैवपूवांर्त्त्?आईभन्नंनईबकेनापिद्रग्कारेण रार्वत्र?ईतर्कार्थः । ताहईर्स्वसंवोआएनस्वमात्रराआआईक्षणाअनुभ?एनेवीभाव्यतामईलग्त उआआहस्वरनंवे स्वानुभवेनेत्यर्थः । तीस्मत्रनुमवेऽप्रगाणत्बं आईनराकरोतईअवृआईथपेति । नकीथतं आईआआक्षितंवा वंभूतेनाव्?आथईतेशिआईक्षते ह्यर्थेऽसंभाआईवना आईवपरीतभावना चोप्ंपद्यते आतीर्ह स्राआंवेइएआन?मात्रा शव्दजन्यएशनुभवोभवतुआ तथासंभवनात्मकेनतेनकथंनिर्णयैत्यत लांआहपुआनारायाथोआ मात्रसाआईक्षणातेनाप्ःयहनजानाआ?ईतईरांबंधाआ उरांवयस्तु?आआआआएवोक्तःआमु?ईआएकुमारदर्शनानन्तरमुत्कण् दी?ईच्चक्तुंप्रथममुत्कण्ठतिशयमाहौआईत्?९आप्?गेति।तदुक्तम् आद?रान?आआरानालापैर्ब्यक्तास्तेराहृका इआञ्द्ररौःकरणैरुत्क्षिप्ःयोत्पादृआतत्सर्माआंमुआईनसावईधंनीयमानाप्राःयमाणेबाहृदयेन?न्तेनपुरस्ताद ङयमाणेवापु?आधन्वनामकरवजेनपृष्ठतःप्रे?र्माणाथोद्यमाथेबापृतईमाहकथ?आपीतिआ ॥ क्?थमीआग्महताक्लेशेनमुक्तप्रयत्नंय?आस्यात्तथात्मानमीप?प्रा?ईआनमप्ःयधारयं?आ?ईतबर्ताआआनईरो?श्च यमा आचईन्तामाहौआनञ्तरमितिआ आईचताबशात्कुत्रालीग्देकाञ्?आए राआचईंर्तारताग्तई । आआतं रास्तई मे रंंयंतरेमदनेनावकाशंदातुमाआईहतरांतानाराचेतपरंपराआआरामरुतःश्व?ईआतवाय?आएआआईर्रायुआईर्नाःकाआईआता चश्वाताबष्टम्भेनसंकोचार्त्ताःनर्गमेसावक्ःआशामईत्तईमावःआआमईत्ढाषमाहसेतिआराआआर्भलाषमभि? दृदयंमनवाख्यातुकाममिवव?कामत्मईवकुचयुगलंरूआनयुग्मं स्फु?ईतमुग्?ं स्यीदताननमशृद्व?ं देतिआस्वेदःथ्नमोत्थंवा?ईतस्यलवत्येग्?आआभईःक्षा?गीतेवधंएआतंएवलज्जात्रपागलदस्रबत्?आवत्र मुर शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽआई?म?नेमां निआईआ_पता आकीआमदगनाआएआणासदृशमारञ्?ऋन्ग्ं भनसिजेन आआआ_वंचनामातिमूढंहृदयमङ्गनाजनस्य यदनुरागाआवाआआययोग्यतामी?ग् विचार यितुंनालमाक्वेदमातईभास्वरंधामतेजसांतपसांचक्वचप्राकृतजनाभिनन्दिता?ईमन्म थपरस्पन्दितानि।नियतमयंमामेवंमकरलाआछनेनविड०ंञ्ग्मानामुपहर?आईत मनर?आआचित्रं चेदंयदहमेवमवग?एछ०त्यपिनशक्रोञ्यात्मनोविकारगुपसंहतुम्।अन्याआईपकन्यकास्त्रपां आई।?हायस्वयमुपयाताःपती५रीअ।एयाआःयनेनटुर्विनीतेनमन्मथ्५आनोन्मत्ततांनीतानार्युन पुनरहमेका यथाआ ?।थमन५न क्षणेनाकारमात्रालोकनाकुलीबूतमेवमस्वतन्नतागुपैत्यन्तकर णमाकालोहि गुआगाश्चदुर्निवारतामारोपयञ्ति मदनस्यराव९था आयावदेव सचेतनास्मि यावदेवचनपारईस्फुटमनेनविभाव्यतेम५मदनदुश्च५ष्टितलाघवमेत।म्तावदेवास्मात्प्रदेशा दपरनर्पांश्रेयः आकदाचिदनभिमतस्मरविकारदर्शनकुआपईतोऽयं शापाभिज्ञां करोतिमामा अदूरकोपाआहईमुनिजनप्रकृतिःइत्यवधार्यापसप९णाभिलाषिण्यहमभवम्।अशेषजनपूजनीया मनीसमाआ?ईत्तैदमाराआर्द्वभूबातदे?आप्रकटयमाहशान्तात्मनीतिआअनार्यंणटुष्टेनमनत्सईजैनकंद?ंर्ण शोतात्मनईदूरीकृतोदूरो??ञ्जतः सुरत?यतईकरो मैथुनवृत्तोतोयेनेवंभूतेजनेऽआस्मईन्मांनीईक्षपता नी?आएपं कृ?र्तारादृशमराआधुजनोचितमारव्धंप्रारव्धंपूर्वोक्तप्रकारेणानामे?आईकोमत्?आमन्त्रणो अङ्गनाजनस्य स्त्रीज नतृमातईमूढमतईमुग्धंहृदयं चित्तमायदईतई?ए?त्बथ्ंर्ग अनुरागरूषिययोग्यतामप्ःयत्सईन्?आलेऽनुरागो युत्त्? लाआस्मईन्सालेनयुत्तः इतई?ई?यत्त्वईभाआआमपित्त्वईचारायईतुंनालंसमर्थम् ?एएराग्यतपत्सीईद्धयुक्तेमुआनईजने?म दाजनानुस्मरणप्रयासोवृथेत्यर्थ्ग्ःआवतोतिआएर?आआत्प्रदेशादपरार्प?आंदूरीभवनंथ्प्रेयै?आईप्रत्येकबाक्यपारईसमाप्तो वोद्धब्यमाक्वोतई मह्दन्तरोतेजराआतपसांचातईभास्वरमतईशोभनं?ए?दांआमगृहमाप्राकृन्तेति । या कृतजथ्»एनिचिजनैरभिनीदतान्यनुमो?ईताआआईमन्मथपराआ?ईआ आआनोभवप्र?आईषाद्याआआई ?गनीदतानईचे?ईताआनई क्व। नियतमितिआआनईयतं?ई?ई?तंमकरला?छनेनकंदर्पेगेवंपूर्वोक्तप्रकारेण?आईढम्व्यमानाकदार्यमानामामयं मुनईर्मनराआआईचत्तेनो?घाआत्युआहृआसंकरोआईताजित्रगितिआइदमग्रे वक्ष्यमाणांचत्रमाश्चर्यमातदेव प्रदर्श यन्नाहयदिआईआ?आ यहास्माआंकारणादहमेवंपूआआंआर्त्त्?प्रकारेणावगच्छन्त्यपिजानन्त्यप्ःयात्मनःस्वस्य?ईकारं?ई कृ?आईमुपसंहव्_?।?ऊगईकर्त्?नशः१आएमईनमामर्था भ?आआग आपुनीर्वचारणांतरमा?आ?ंआआंयाइति आंमत्राहचरीआआ मयेया? का??आआ?आ?आ?आस्त्रपांत्ढज्जा?ईआहाय त्यक्त्वा स्रयमाआ»मथानगन्षतीनुपयातः स्वयमेवोपगताः । य?तुनोपयातास्तास ७।आध्यंऽन्याम??आतई?र्क्तानायंऽनेन ?र्विनीतेन शक्लेन ममथेन कंदर्पेणोत्र्मत्ततां रात्त्वईकारतांतथान जीताय?आहमेकाआआआनेनेतिआअनेनक्षणेनमुनईकुमारदर्शनाआवी?र्तमदनाबेशलक्षणेनो उमत्ततांप्राआईपताः । तदेवस्पष्टीकुर्वन्नाहाकागे_तिआआकारमात्रस्याकृतईमात्रस्यालोकनंवीक्षगंतेनाकु लीभूतं व्याकुलीकृतम?ंतःकरणम?ती?ईद्रयमंवं श्?र्गेक्तप्रकारेणास्वतन्त्रतां परा५ंआईनतामुपैतई प्राप्रोआईत । काल ?तिआकात्डो आईववेककाआबे ?आणाः कृहीआनत्वादयश्चमदनस्य सर्वथासर्वप्रकारेणदुःआ?एन ?ईवार चेयंजाआतईरितिकृत्वातद्धदना?ऋआप्रृऋदृआई?ऋआआराराआई अचातिपक्ष्ममालमअशूष्टभूतत्ढम्? त?रृर्गप हाआएन्मु१ईआ१?आपोलमण्धेल।र्। आलोलाल?लतालसत्कुसुमावतंराम् अंसदेशदोल् मणिकुण्डलमस्मैप्रणाममकरव?_आ अक्षकृतप्रणामायामापईटुर्ल?ं?आशासनतयामपुनोमुंवः मदजननतया चमधुम अतिरमणीयतया चतस्यप्रदेशस्यअविनयवहुलतयाचाभिनवय?आवनस्य च?ल तयाचे?ईद्रयाणाम्दुर्निवारतयाचविपयाभिलागणाम्चपलतयाचमनोवृत्तेः?प् वितव्यतयाचतस्यतस्यवस्तुनःआईत्?वहुनामम मन्दभाग्यदौरात्ग्ज्यादस्य चेदृशस्य विआईहतत्वात्तमापईमद्विकारापहृतधैया प्रदीपमिव पवनस्तरलतामनयदनङ्ग । तदातस्याप्यभिनैवांगतमदनंर्प्रत्युद्गच्छी?आवरोमोद्गमः ऽआआदुरभवता मत्सकाश स्थितस्यमनसोमाआआर्मिवोप?ईशद्भिःपुरःप्रवृत्तंश्वासैःआवेपंथुगृहीताव्रतभङ्गभीतेवा करतलगताक्षमाला । द्वितीयेवकर्णावसक्तकुसुमम?रीकपोलतलारनङ्गिनीसमदृश्यत स्या?ईत्यवधार्याआईआईश्चत्याहम?ग्सर्पणेऽआईभलाआगस्पृहायस्याप?ंभूताभवंजज्ञो?आशेत्तगेति । अशेपै र्जनैःपूजनीयार्चनीयेयंजातईः आनतुकोपर्नायैतई भावः इतईकृत्?आसृएएआ प्रणामं नमस्कारमकरबअ ७ंआथ नमस्कारं वईशोग्यन्नाहतद्वदेतिआतद्वदनान्मुनईमुखादाकृष्ट आकीर्षतो दृआईष्टप्ररारोयी? आई?आग?ईशेषणंशलानेनभाबा?आईशयोद्योआतईतःआएबमग्रेऽआईपज्ञेयमाअचलितोईआताअचलईताकीग् क्ष्मणांनेत्ररोम्णांमालापी?र्यस्मिनाअंदृष्टेतिआजदृंष्टमनवीआईक्षतंभूतलंपृआवीतलंयीस्मनाउल्लासी उए? ऋऋआईआताउआऋ?ऋसंप्राप्ताःकणंपाद्रृवाःथृवणाकईसत्?णाआईपंएरुन्मुक्तंत्यत्त्क्तंक्?पोलमण्डलंयस्मिना उआआल?ए आलोला चपत्?आत्ढकत्ठता केशराआईजस्तग्या ९ए०रा?ंकुसुमावतंराआए यी?नाअंसेति आअरादेशेस्कः दोलायितंमीणकु??लंयास्मईना अवयस्तुप्राआआएवोच्?ः । उआथेतिआमोद्वंकारंएणाषहृतं?ऊरीकृतंधंंर्ययहयईएवंभूतं?नईकुमारकंकृतप्रणामायामीआग्तस्यांतमी ?आदीपमईवानाआःकदर्पस्तरलताचाआत्?तामनयत्?।तत्रहेतुगाहदुर्लङ्घञेति।मनो३पुवोमदनस्य दु६र्ह्ननीयंशारानमाज्ञा यस्यतस्यभावरूआत्तातया आमपुमारारयवसन्तमाआआआय आआदजननतया म कत्वेनचातरयपूवांए?रयप्रदंएशस्याआईतरमणीयतयात्तईमनोहरतयाआअभीतिआआभईनवं न्तनं तारुण्यंतह्यत्त्विनयःरशठ्तारतद्वद्गुउलतयात्रद्बाहुल्यूतयाआइ?ईद्रोतीइआन्द्रयाणांव्_?रणानारच्?आलप्रां सलिलसीकरजालिकाआमद्दर्शनप्रीआतईविस्ताआईरत?आचोत्तानतारकस्य पुण्डरीकमयीमवतमु द्दशमुपदर्शयतोलेचनयुगलस्यविसीर्पभिरशुसंतानैर्यदृच्छयाच्छोदसलिलमपहाय विकचकु वलयवनौईरवगगनतलस?त्पातईतैररुध्यन्तदश दिएशः आतया तुतस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशातत्क्षणमहमवर्णनयोग्?आआंकामप्यवस्थामन्वभवमा इदंच मनस्यकर घम्हर्मंनेकसुरतरामागमलास्यलीलोपढे_शोपाध्ःयाआआआए मकर५कतु५रव आवईलासानुपीदशातईअ ?ग्थाविबिधरसारनङ्गललि५तष्वीदृशेषुव्यतिक५रष्शप्रादईशृ?द्धेरस्यजनस्यकुतैयमन।ःयस्ता कृतीरतिरातानईःस्यन्दमिवक्षरन्तीअमृतमिववर्पन्ती मदयुकुलितेव खेदात्ठसेव निद्रा जडेव ?आआनन्दभरमोथरतरत्तारसंचाआईरणी अलईभृतभ्रृऋ_लतोआ?_आसिनीदृआईएऋः । ?ऋत५?दमातईथ्_१आ पुण्यम्य?क्षु_द्यैवानक्षरमेवमन्तर्गतोहृदृयाभिलापःकायते आप्राआआप्रसरा र्चोप??त्यतंद्वि तीयमस्यरनहचरंगुनिवाल?ंग्थ्प्र?आआमपूर्वकगपृ?छम्ऽभगवान्किमभिआआआनः । करयवा?आं तपोधनस्ययुवा ।आईकताआ??आतरोआईरय?८वतंसीकृता?गुग्गम?री । जनयतिहिमे ग?आसि वसन्तकुशुममानर्रावश्रवणसलग्नपुष्पवाहुर्राब आआआतेराआआसईबकाभावाः प्रदाशीआतात्र् आमैर्शज्?एतिआमद्दर्शनमा लोकनंतस्मात्प्रीआतईःम्नेदृश्रतेन?ईस्ताआर्रतस्य ?आराआआरईताय आउत्ताजेति । उत्तानोर्ध्व?आग्?आतारका कनीआईआ?आआ यस्य?आतथातरयतमुहेशंतंयदेरां??द्वर्राकमयांर्सताग्ज्भोजार्नीर्मतभईवोपदर्शयतोऽञेम्योज्ञापयतोलोच नयुआआलस्यनेत्रयुग्मस्यत्त्वईरापिंआभईःप्ररारणशीर्लेरंशुसंतानेः आकईरग?मूहैर्दशार्दशोऽरुआयत रुद्धाःआन्क्रमत्य्सा दृ?णदाहयदृच्छयेतिआयदृल्लयास्वेच्छयाच्छोदनाम्नःरारस स?ढईलंपार्नायगपहायत्यक्त्वा गाआनत लरामुत्पतईतैराकाशतलोत्?तीभीईवईकचकुवलयवतीआ?र्बावईकस्वरांएत्पलखण्डौरईव आएतेन नयनयो?आञ्चल्यीगत स्ततोऽवलोकनं?आव्वानईतमातु पुनरर्थ्ग्?ःः आतस्यमुनईकुमारस्यातईप्रकटयात्तईस्षष्टया तथा त्त्वईकृत्याआईद्वाआ १णीकृतोआईद्वगुणतांर्नातोमदनस्यावेशोयस्यापवंभूताहंतत्क्षणं तत्कालमबर्णनयोग्यामकथनीयां कागप्य वस्थादशामन्वभवमनुभूतवर्ताआइदमितिआगन?ईआआईचत्तैदंना?रवमप्रणयम् उआ?ईतयमईत्यर्थःआअ नेक५त्तई। अनेकेऽसंख्याः सुरतांआऐथुआंआतस्य रामागमः संव?एधःरा आआवत्ठा?र्लाला नृत्यक्रीडा तस्या मुपदेशाःआईश६आआरूपास्तत्रोपाध्यायःपाठकाआवंत्त्वईवांएमकरकेतुरेब कंदर्प आआव त्त्वईलाराआन्नेत्रत्त्वईकारानुप?ईशत्यु७ पदेशांकरोतई आउत्त्क्तवेपरीत्येवाआआक्तमाहअन्यथेतिआत्त्वईत्त्वईधाअनेके?आएरसाः ?आआआआरादय?आएआआआमामा?आंः रांरू?एप?आएनलीलतेपुमनोहरेप्वीदृशो?व्यतईकरेपु संवेधेप्वय?ईष्टाप्रवेशमप्राप्ता?आईद्धःथ्प्र?ईआभायर? सताआआ त?आएएवंभूतस्यास्यमुनईजनस्येयंदृआष्टईःकुतःरयात आअथचदृआईष्ट आ६आईआएशनाय्?आनौत । अनम्ंयस्तापाआई।चईता० कृतईराक्?आरोययासातधा रतईरसः?य्ङ्गाररसस्तस्य?ईस्यदं सार्र?आर?तीव?बंर्ता? । अमृतं आआआईगृ_आआं च्चर्पन्तीववृआई?कुर्वथेर्ताव आमदोमुआमोहसभेद?ंषेनमुकु?ढईतेबकु?_मीत्ढतेवा??एदःश्रमरूआएनालसेवमथ्?रेवा आईजद्राप्नमीलुआतयाजडेवरूआआभितेवा उरआआ_नन्दोआता?आआनन्दस्यप्रमोदरययोभररूआएन म०एथरारल्रराआ आआ_वं महत्कौतुकमस्याःसमुत्रनर्पन्नरनाधारणरय?आरभोऽयमनाघ्रातपूर्वोआआन्धःइतिआसतुमा ?स्याब्रवीथवालोकईमनेनपृष्टेनप्रयोजनमाअथ कौतुकमावेदयाआईम । श्रूयत् अस्तई त्रि१भुवनऽआग्ल्यातकीर्तिरत्युदारतया सुरासुरसिद्ध??दवन्दितचरणयुगल्लो मुनिर्दिव्यलोकनिवासीश्व५तकेतुन?आम। तस्य चभाआवतः सुरलोक?न्दरीहृदयानाव् अशेपत्रिभुवनराउब्दराइर् अतिशयितनलकृ_बरंरूपमासीतास कदाचिद्देवतार्चनकग् द्धर्तुमैरावतमदजलविन्दुधद्धचन्द्रत्?शतरवक्षितजलां हरह्र्सितारतिम्रोतर?ं मन्दाआकईंण्ं ताराअवतरन्तंचतंकदाकमलवनेपुरनंततसंनिहितविकचातहस्रपत्रपुण्?रांए?एपवि लक्ष्मीर्ददर्श । तस्यास्तु तमवलोदृ?आआन्त्याः प्रेम४मदमुकुलितेनानथ्जेवाष्पभरतरङ्गतर लोचनयुगलेनरूपमास्वादयन्त्याजृआई?आआहप्तारस्गमन्थामुखीःआन्य?आहस्तपल्लवाया मव् कृतांआनलाआआसीता ७एआआलोकनमात्रेण चसमार?आ?हईतशुरतरागागमसुखा।आआस्ती१मजे र्साकृताआउआस्यामञ्जर्यात्र्समुत्सर्पप्रसरन्नसा?ंआरणंरीआरभंय?ईआन्नेवंत्त्वईध्शेऽना?आतपूवांर्नाआईआकयागृर्हा गन्धोमेमममन?ईआआचईत्तेमहत्कंएआतुकंमदृआदाधर्यजनयतीनई?पादयातई आसत्यितिआरामाप्रतं आईकंत्वीत्स्मेतंनू?त्राव्रवीद?आएचतायात्ठेइतिआहेवालेहेकुमाआरईके उआनेनपृ?एन आर्क थ्प्रयोजनं ७ंआथेति।चेद्यद्यर्थे कांतुकमाश्चय»तदावंदगामईक?यामी?_आतामाका??आर्तामा अस्तीतिआनामेत्तई कमेलाम?णे । आ?ईव्यलोकानईवाराआई सर्गलोकवरानशीलः ओतकेतुर्महामु त्रिभुवनेतिआआईत्रभुवनोईत्रीधष्टपेप्रख्यातावईख्याता कीआर्र्तर्यराआएयस्य स तथा।अत्यु५एआरेति दारतयात्युत्कृ?तयाआसुरेतिआसुरादेवाःअसुराः दैत्याःआआईआआद्धा योगमेश?ईसामाआर्युत्त्क्तास्तेप् रामूहस्तेनवीःदतंनमस्कृतंचरणयुगत्ढंक्रमयुग्मंयस्यसतधा तस्येतिआतस्यवेतकेतोआरागवत रेतिआसुरत्ढोकस्ययाःसुदर्यःखेयस्तासाहृदयाआनईचित्ताआनईतेपामानंदकर?ग्मोदोत्पादकम् । ति।अशेषयी?भुवनांत्रईत्त्वईष्टपंतस्माप्ंथ्ंदरहध्पम्।१७आतीति।नलकूवरात्कुलेरपुत्रादातईशायईतमा नलकूवरमा सुतोऽस्यनलकूवरः इतईकोशः । ?आचिदमादृआंतस्यपरत्वम् इतई नलकूवरस् योगः आअतईशाआयईतोऽतईक्रान्तोनलकूवरोयेनेतईवद्गुव्रीआईहर्वा आनलकूवररूपा?गेक्षयात्युत्कृष्टरूपीमत्या आईवधंरूपंसीन्दर्यमा?ईआदभूत्?आसैतिआकदाआचत्कीस्मीभ्रत्समयेसवेतकेतुदंएवतानागर्चनंपूजनंत लनिनलईनार्न्पुद्धर्तुमुत्पार्टाणेतुंमन्दाआकईनींखपुंनीमबतताराबर्तार्णवान्।७ंआथ मन्दाकिर्नांत्त्वईशेप ऐरावतेति।आआएराबतोही९९आमाङ्कुरूआरयमदजलंदान?आआईरतस्यीवन्दबःपृषता?आऐ?र्द्धंयतेद्रकशत तेनखत्वईतंव्याप्तंजलंयस्यांसातथातामाहग्ःतिआहरः रंगुस्तस्यह?रातंस्यितंतद्वीदृरातंश् प्नवाहोयस्याःराआतामा उआछेतिआतदात?ईआन्क्?आलेऽवतरंतमग्वरादागण्ंछा»तांवेतकेतुं गुआईनक नालईन??ण्डे?रांततंनईरन्तर्र रांआनई?ईतासमीपबार्पेर्ना त्त्वईकचा?ई ?ईकस्वरा?ईआ सहस्रपत्रा?ईआ यी कृतेपुण्डरीकेकृतार्थतासीता तस्माच्च कुमारः समुदपा?ईआततस्तमुत्ग्?ङ्गादायसा आभगवन्गृहाणतवायमात्मजैत्युक्त्वातस्मैश्वेतकेतवेददौ । उआसावपिवालजनोल्ल चिताःसर्वाःक्रियाःकृत्वातस्यपुण्डरीकसंभवतयातदेवपुण्डरीकैतिनामचक्रोप्रातईक्क पाआईदतव्रतंचतमाआ?हीतसकलविद्याकलापमकार्पीतासोऽयमाइयंचसुरासुआरर्मयमानाल्ल घ्ं?रैराईरसागरादुद्गतः पाआरईजातनामापादपस्तस्यमखरीआ यथाचैषा त्रतविरुद्धमस्यश्रवणल्ल संसाआर्मासा?ईतवतीतदीपकथयामि आअद्यचतुर्दशीतिभगवौतम?ईवकापीतकैलासगतमु पासितुममरलोकान्मयासहनन्दनवनसशईपेनायमनुसरन्निर्गत्यसाक्षान्मधुमासलक्ष्मीदत्तल आलईतहस्तावलञ्वयाबकुलमालिकामेखलयाकुसुमपल्लवग्रथिताभिराजानुलञ्बिनीभिःकण्ठमा लिकाभिआर्नीआरन्तराच्छा?ईतविग्रहयानवचूताङ्कुरक?आर्पूरया पुष्पासवपानमत्तया वनदेवतया पाआरईजातकुसुमम?रीमिमामादायप्रणङयाभिहितःआभाआवन् सकलत्रिभुवनदर्शनाभिराल्ल ?आयास्तवाकृतेरस्याःसदृशोऽयमलंकारः प्रसीदक्रियताम् । इयमवतंसविलासदुर्ललितारो प्यतौश्रवणशिखरमाब्रजतुसफलतांजन्मपाआईरजातस्यैत्येवमभिदधानांचायमात्मरूप ययासातस्याःआतीस्मन्नेबासनीकृते?ईष्टरतानीतेपुण्दृरीकेकृतार्थताराफलताराआईतातरमात्पुण्?शईकात्कु मारःसमुदपाद्युत्पन्नःआततैतिआततःकुमारोत्पत्तेरनन्तरं कुमारकमुत्सङ्गे क्रो? आदायाय्हीत्वार?आ लक्ष्मीःहेभगवन्हेस्वामईन्गृहाणायंतबात्मजस्त्वदङ्गजैत्युक्त्बाप्रत्तईपाद्यतस्मईवेतकेतवेतंकुमारकं दश्_आएए दत्तबर्ता । अराआवीप श्वेतकेतुरपिवालजनोआईचताः आशईशुजनयोग्याः रार्वाः आकईयाः प्रसवना?र्काः कृत्वत्त्विधायातस्येतिआतस्यकुमारस्यपुण्डशईकांईसताम्भोजंतस्मात्संभव उत्पात्तईस्तरयभावस्तत्तातश ताद्धेतोरेव?ईश्चयेनपुण्ड?ईकैत्तईनामचक्रेऽआईभधानंत्त्वईदधंएआ?ईयत्कालानन्तरंसएबश्वेतकेतुःप्र?ईपा आर्दतब्रतंदत्तदीक्षमागृहीतसकलवईद्याकलापंचतंकुमारमकार्षीत्कृतबा??आसकुमारोऽयंपुरोवर्तीदृश्यमान । इयंचेति । ?रा?रैर्मांयमानाआईद्वलाआएढ्यमानात्क्षीरसागराहुग्धाम्??एः ?र्गारजातनामा आगदपो वृक्षौ?तो ?ईआआतस्तस्येयंकर्णाबतंराआईआकृतामञ्जरीआयथेतिआयेनप्रकारेणेंआषामञ्जरी?आतावईरुद्धांनयमत्त्वईरोध्याय श्रवण संसाआर्कर्णसंव०एधमासा?ईतबती?प्राप्तवतीतदीपवृत्तान्तंकथयाग्नीनवेदयाआमीउआद्येति।चतुर्दशी आईशब त्तीथीर्रतईहेतोरमरलोक्?आत्स्वर्ग९आआएकात्क्ंएकत्काराआआतंरजताआद्रप्राप्तंभगवन्सां मावआत्म्यवन्तम।मीवकाप।पगौ१आईनाथ मुपत्सितुंरोत्त्वईतुंमयासहमत्र?आर्नमाप्राप्तीद्योलाआयांक्रोशेनक्रोशंवानुवाक्?आएऽधीतःइतईवतानेदनवनस्य समीपंसमीपेनबानुसरनाच्छान्नईर्गला स्वसाआनाद्बाहईरागत्य सा६आआद्वनदंऐवतयारण्याआईधाष्ठात्र्येमां मत्नर्रामादाय गृहीत्वाप्रणम्यनमस्कृलाआअईआईहतौत्त्क्तःआजथवनदेबतावीशईना?ईमष्वितिआमधुमाराआएवसन्तमारास्तरय लम् मीःथ्नीस्तयादत्तोलीलतोमनांहरोहस्तस्तस्यावलम्वोय्ररयाःराआत्_याआबकु__ऊलेतिआवकुत्रढःकेसर्स्ताय तुत्तईवादत्रपावनामेतलैच१नस्तामना?त्य।वगन्तुप्रवृत्तः।मयातुतामनुयान्तीमालोक्याको दोप रमरवेक्रियतामस्याःप्रगयपीरग्रहःइत्यभिधाय वलाआईदयमनिच्छतोऽआःयस्य कर्णपूरी कृता।तदेतत्कात्?र्येनयोज्यम्१ यस्यचायम् याचेयम्यथाचास्यर्श्र?वणशिखरंसमा रूढातत्सर्वमावे?ईतम्।इत्युक्तवातईतस्मि०एसतपोधनयुवाआईकत्वईदुपर्दीशतस्मितो मामवा दीत्।अयिकुतूह्लिनिआकईमनेनप्रश्रायारेनन।यीदरुचितसुरमिपारईमलागृ५ह्यताआमईयम् इत्युक्त्वासमुपसृत्यात्मीयाषेछ्रवणादपनीयकलैरलिकुलक्वणितैः प्रारव्धरातईसमागमप्रार्थना आईमवमदीयंएश्रवणपुटेतामकरोताममतुतत्करतलस्पर्शलेभेनतत्क्षणमपरमिवपारिजा तकुसुममवतंरमस्था५नपु?लकमासीत्।राचमत्कपोलस्पर्शसुखेनतरलीकृताङ्गुलिजालकात्कर तलादक्षमालांलज्जयासहगल्लईतामीपनाज्ञासीताअथाहंतामरनंप्राप्ताभेवभूतलमक्षमालां गृहई_आत्वा सलीलं तद्धृजपाशसंदानितकण्ठग्रहसुखमिवानुभवन्ती र्दीशतापूवर्हारलतालीलां कण्ठाभरणतामनयमा इत्थंभूतेचव्यातईकरेछत्नग्राहिआगीमामवोचत्?भर्तृदारिकेस्नातादेर्वाआप्रत्यासीदातई ? कथयर्त्र्तामाअयमिआआ?तापुण्डरीकः आउआआत्मेतिआआत्मनोयद्रूपंसांएञ्दर्य तस्यस्तुतईवादाप्रशंसनंत स्माद्यात्रपालज्जातयावनमईतेनर्म्राकृते लोचने नेत्रे येनंएवंभूत?मनादृत्येवानादरं कृत्वंएवगंतुंप्र?ऋत्तो आआमनायोद्यतोऽभूतामयेतिआतांबनदेबतामनुयांतीमनुब्रज?र्तामात्ढोक्य?ईर्राक्ष्यहेसा?एहेत्मईत्र अस्या मञ्जर्याःकोदोआग्ः आप्रणयेनत्नेहेन?गरईग्रहःस्वीकारः क्रियता त्त्वईर्धायतामईतई मयाआईभधायोक्त्वा?ईच्छतो ऽ?यवा?छतोऽर्पायंअस्यकर्णपूर्राकृताश्रबणाभराआआईकृता । तदिति । तस्माद्धेतोस्तदेतत्पृच्छावईषयीकृतं कार्त्ल्येनसाकल्येनमया सर्वमावे?ईतंकी_यतम्।तदेतीत्कमईत्यी०आप्रायेणाहयोऽयमित्यादि।योऽयं कुशरः येयं मञ्जर्रा यक्षा येनं प्रकारेणास्य थ्प्रवणीआआखरं कर्णप्रान्तं समारूढा प्राप्ता । इतीतिआ तास्मई?गुनाआवईत्युक्तबतईकीयतवत्तईसत्तई सैआती स पुण्डरीकस्तपोधनयुवाआकीईचदीषदुपदर्शितांईस्मत मदृष्टरदंहास्यंयेनंएवंभूतोमामबाद?ईप्रत्यबोचताअर्यतिसंवोधनोआईय कुतूह?ढीनई अनेनप्रश्रा?आआसेन पृच्छापार्रश्रमेणक्तईम् यदीतिआय?ई रुत्वईतो रुत्वई?ईषर्याभूत सुरीभपारईमतो यरया प्वंत्त्वईधेयं तदा गृहृआताग्रहणवईषयीआईक्रयतामाइतईपूर्वोक्तमुक्त्वासमुपसृत्यसमीपमागत्यात्मीयात्स्वकीयाब्छ्रवणात्कर्णाद पर्नायदूर्राकृत्यमर्दायेश्रवणपुटेतांमञ्जरीमकरोद्दघटयताकल?रितिआकलैर्मनोज्ञैएरोलकुलक्वीणतंएर्भधुकरकु लशाआईब्दतैःआप्रारव्धेतिआप्रारव्धाप्रस्तुतारतईसमागमस्यसंभोगसमाआआमस्यप्रार्थनायाचनायर्यवंभूताआईमवा एतेनस्व?रीक्तःप्रदाशताआममत्वितिआममतुपुनरर्थकःतस्ययत्करतलंतर्त्स्ग्शलोभेनतत्तृक्तणयातश्ंक्ष णमवतंसस्थानौक्तःपुलकंअपरंपाआरईजातकुसुभमईवार्साताएतेनाद्बईर्तायकर्णंऽपितच्छोभासूईत्वताआसृ गृहगमनकालः आतत्क्रियतांमज्जनावईधिःइतिआ?आहंतुतेन तस्यावचनेननवग्रहा कीर? णीवप्रथमाङ्कुशपातेनानिच्छशाकथंकथमपि समाकृष्यमाणातन्मुखाल्लावण्यामृऋतपङ्कमग्ना आईमवकपोलपुलककण्टकजालकलग्नामिवमदनशरशलाकाकीलितामिव सौभाग्यगुणस्यूता? आईमवातईकृच्छ्रेणदृआईष्टसमाकृष्यस्नातुमुदचलमाउच्चलितायांचमयिद्वितीयोमुनिदार कस्तथाविधस्तस्य?धय।स्खलितमालोक्यकिं?ईत्प्रकटितप्रणयकोपैवावादीत्?८सरवे पुण्ड? रीकनैतदनुरूपंभवतःआक्षुद्रजनक्षुण्णःकए?माआआर्ः । ध?र्यधना ?ईसाधवःआआईकयः कश्चनप्राकृतैवविक्लर्वाभवन्तमात्मानं नरुणत्सि आकुतस्तवापूर्वोऽयमौआद्ये?ईयोपप्लवः येनास्येवंकृतः क्वतेतद्धैयाम्क्वासावि?ईद्रयजयः क्वतद्वशित्वम्चेतरनःक्वसाप्रशा? न्तिक्वतत्कुलक्रमागतंब्रह्मचय९म्क्वसासर्वविषयानईरुत्सुकताक्वतेगुरूपदेशाः क्व ताआईनश्रुताआईन क्वतावैराग्यबुद्धयःक्व तदुपभोगविद्वोग्त्विम् क्वसा सुखपरास्तुखता क्वासौतपस्यभिआईनवेशःक्वसाभो??आआनामुपर्यरु?ईःक्वतद्यौवनानुशासनमासर्वथानिष्फला प्रज्ञानिगुआणोधमाशास्त्राभ्यासःनिरथाकःसंस्कारःनिरुपकारकोगुरूपदेशविवेकःनिःअ ? ? ? उआथचगृहाआमनकालःसद्मब्रजनसमयःप्रत्याआआआईदत्तईवईघ्रितोभवातीअतोमज्जनत्त्वईधिःस्नानविधिःकियतां वईधीयतामाअहंत्वितिआअहंतस्याश्छत्रधा?ईण्यास्तेनबचनेनप्रथमाङ्गुशपातेनाद्यराणिप्रहारेणनबःप्र त्यग्रोयरयापवंवईधाकारईर्णाहीस्तर्नातद्वदईव कथंकथमीपमदृ३ता कष्टेनानिच्छयानीहया सभाकृष्यमाणा दृष्टिचक्षुरत्तईकृच्छेरणा?ईकष्टेनसमाकृआयस्नातुमुदचलमुदव्रजमाकीदृशीआमईवालावण्यामृतमेवपङ्खःकर्दमस्तत्र ममामईवाकपोलेतिआकपोलयोः पुत्ढकलक्षणायेकण्टकास्तेषाजालकं तत्र लग्नाआईमवामदनेनेतिआ मदनस्यकदर्पस्यशारावाणास्तेषा शालाका इराईषकास्ताआईभः कीलईताआईमव यीन्त्रताआमईवासौभाआयेतिआ सुभगस्यभावःसौभाग्यंताआक्षणोयो?आणस्तेनसूताआईमबान्योन्यी?ठष्टामईवाउच्चलितायाआमईतिआमय्यु च्च?ढईतायांप्रच?ईतायांसत्यामाचकारःसमुच्चयार्थःआ द्वितीयःकापईञ्जलोमुआनईद्दारकस्तथाआवईधस्तादृशास्तस्य पुआशुर्राकस्तस्यधैर्यस्खलईतंसत्त्वस्खलनामालोक्यर्वार्क्ष्याकत्वईर्दाषत्प्रकटितात्त्वईष्कृतःप्रणयकोपःस्नेहकोपो येनतत्रादृशैवावाशीदबोचतारोषोक्ताबर्ताववैरस्यंस्यादईतईभाबः आर्क्र तहईत्याहसखे इतिआहे राखेपुआडर्राकभवतस्तवनंंतदनुग्?पंयोग्यमाक्षुद्रजनानीचत्कोकास्तैःक्षण्णार्चाआर्द्राःकएपमार्गःपन्थाःआ भवतैत्यत्राआईपसंवध्यतो?ईयस्मात्कारणात्साधवोमुनयोधैर्यमेववनंद्रब्यंयेपामेववईधाभव?ईतायःक श्चना?ईआदष्टापी?आधानःप्राकृतःपामरस्तद्ब?ईव त्त्वईक्लवीभवपंत्त्वईह्वतीभवन्तमात्मानं क्षेत्रज्ञं किंनरुण?ईराकिं न?ईरो?ंकरोआईआ?आअपूर्बोऽननुभूताद्यःप्र?मैआईन्द्रयोपाआवः करणो?ग्द्रबोऽयं प्रत्यक्षोपलभ्यमानस्तवम वतःकुतूः आर्त्क?ईम्मई_त्तकै_त्यर्थः आयेनोईऊतूआयेनोबीद्रयोपप्लवेनैवंकृतःआईशीथलतानीतोऽआसाल्लीमातईशे?ःआ ऽआयोजनाप्रबुद्धत नि?कारणंज्ञानम् यदत्रभवादृशाआईपरागाभिषङ्गैःकलुषीआ ऽआमादैश्चाभिभूयाते आकथंकरतलाद्गलितामपहृतामक्षमालामपिनलक्षयसिआअहो चेतनत्वमपहतानामेवमाइदमपितावीःद्भयमाणमनयानार्ययानिवार्यतांहृदयम्थ् भिधीयमानश्चतेनीकचिदुपजातलज्जैवप्रत्यवादीत्?८सरवेकपि?ल आईकंम संभावयसि आनाहमेवमस्यादुर्विनीतकन्यकायामर्षयाआयक्षमालाग्रहणापराधामईमम् भिधायालीककोपकान्तेनप्रयत्नविर?ईतभीषणभृकुटिभूग्णेनचु?बनाभिलाषस्फुआईरता१ खेन्दुनामामवद??एघ्चेच्चलेप्रदेशादस्माआदईमामक्षमालामदत्त्वापदात्पदमीपनग इति।तच्चश्रुत्वाहमात्मकण्ठादु।मुपेयमकरध्वजलास्यारञ्भलीलापुष्पा?लिमेकाव०ए गवन्गृह्यतामक्षमाला इतिमन्मुरवासक्तदृष्टेःशून्यह्नृदयस्यास्यप्रसारितेपाणौ स्वेदसलिलस्नातापिपुलःस्नातुमवातरमा उत्थायचकथमपिप्रयत्नेननिम्नगेवप्र यमानासखीजनेनवलादञ्वयासहतमेवचिन्तयन्तीस्वभवनमयासिषमागत्वा र्थः।नि।ःथ०केति।संस्कारोव्राह्यण्यापादनत्त्वीधईःसएव?ईरर्थकःयदुआईद्दश्याक्रईयते तदनाप्तेः तिआगरू?ग्देशा?आआए?आईवेकःपृधगात्मतासानईरु?ग्कारकः आ?ईरर्थ्ग्कैलार्थःआ निरितिआप्र?द्धता आनईप्रयोजना?ईर्हंतुकाआनिरितिआज्ञानंश्रुताहई?ईक्?आरणं?ईआईर्नमईत्तकम् यदत्रेतिआयदईतईहेल् त्रेतिआअस्मिन्नवसरेरागाआभई?ङ्गांईच्छाआईभाःवङ्गैएर्भबादृशालाआईआआत्वत्रादृशाउआपिकलुषीक्रियतेम?ढईनई ऽआमादैश्चेतिआप्रमादंएआईर्वषया?ईआईभर्राभभूयन्तेपराभूयन्तोचकारःसमुच्चयार्थ आतदेवद?रायतईक करतलाद्धस्ततलाद्गलितांत्तेयुतांतथातयापहृतांगृर्हाताग?_आमालामपिकथंनलक्षयत्सईकथंनजाक्त इत्याश्चर्यांआग्दृआतानांकामपीआडईतानामेवंपूर्वोक्तप्रदीर्शतरीलाआ ?ईगतचेतनत्वंनष्टचेतनत्वमाइआ ताबदादात्त्वईदमीपहृदयांईचत्तमनयाजार्ययाआईह्लयमाणमाकृआयमाणं?ईवार्यतादूईराआईक्रयताआमईत्येवंतेन नाआईभर्धायमानःकथ्यमानःआर्कांईचर्दाषदुआग्जाताप्रादुर्भूतालज्जात्रपायरयसैवप्रलावार्दात्प्रत्यवोच इतिआहेसग्?एकापईञ्जाष् क्तीईआतिप्नश्रोमामन्यथातमनस्कत्वेनसभाबय?ईसभाबनात्त्वईपयीक तस्यांमन्मनोवईकृआतईर्नाआईस्त तथाक्षमालाग्रहण?ईमईत्तकरोषोऽःयन्यथामुर्नानासमदीर्शत्वंनरया?ईआं अथचेत्कीप?लतवश?ईतंमनस्तदेतस्यादुआईर्वनीतकन्यकायाइममक्षमालाग्रहणापराधंजपमालास्वई नाहंमर्षयाआईआआस?ईष्योइआतईपूबांर्क्तमीभधायोक्त्बामुखेन्दुनावकलक्षणच?एद्रेणमामईतईप्रत्यवोचत्ऽ अधमुखेदुंवईशोग्यन्नाह?आलीकेतिआअत्ढीकोमई?यानतुबास्तबः आएवंवई?आआए यः कोपः कान्तेनमनोहरेणाप्रयत्नेतिआप्रयत्नेनबलात्कारेणाकेपाभावा?ई?ईशवः आवईरीचता?ईआईर्मत् भैरवाभृकुआईटःसकोग्भ्रूवईकृतईःसैव भूषणंयास्मईन् तेन।चुम्वनेति।चुम्वनंसवधत्त्वईशे१ग्स्त इन्छाआवईशेषस्तेनस्फु?र्तःकीम्पतोऽधरौआआएष्ठोयीस्मना?ईमुबाचेत्याहचञ्चलेतिआहेचञ्चले देशा?ईमामक्षमालामदत्त्वासमःर्यपदात्पदमीआग्नगन्तब्यमातच्चेतिआतत्पूर्वोक्तंश्र्ःत्वाकर्ण्यात्म् यान्तःपुरंततःप्रभृआतईतीद्वरहविधुराआकईमागतास्मिकितत्रैवस्थितास्मिकिमेका० घेमीकपारईवृत्तास्मि आईकंतूष्णीमस्मि आईकंप्रस्तुतालापास्मिकिं जागार्मई किसु० आईकरोआईदीमीकंनरोआईदमिकिंदुःखमिदम्किसातमिदमाकईमुत्कण्ठेयमाईकं ?यम्किव्यसनीमदमाकईमुत्सवोऽयम्किआदईवस आआपःआईकंं निशेयम्कानि आकाञ्यरङयाणीआतईसर्वनावागच्छमाआवईज्ञातमदनवृत्ताआताचक्वाआच्छामिआईक किशृणोमिकिपश्याआमई आकईमालपाआईम कस्यकथयस्मिलऽस्य प्रतीकारैति नाज्ञासिषमाकंवलमारुह्यकुमारीपुरप्रासादंविरनर्ज्यचसरवीजनंद्वारिआनईवाआरईता प्जनप्रवेशा सर्लयापारानुत्र?व्यैकाआकईनीमह्यीजालगवाक्षनिक्षिप्तमुखी तामेवीदशं थतया प्रसाधिताआईमवमहारत्नानईधानाधिष्ठिताआईमव अमृतरससारसागरपूरप्लाविता ?र्णचन्द्रोदयालंकृतामिवदर्शनसुभगामीक्षमाआआआ तस्माद्दिगातरादागच्छन्तमनिलमीप आमपरिमलमपिशकुनिध्वनिमापई तद्वार्ता प्रा?उमीहमाना तद्वल्लभतया तपः?एशायाआईप ?राअत्रैवकारोऽन्ययोआआव्यबच्छेदार्थःआतदुक्तमयोआआंआआआएआआमपरैर?आन्तायोआआमेवचाव्यव?ईछन स?ईपातो?आतईरेचकः इत्तीस्वभवनं?ईजसदृआआयाआएतपगागतवतीआ गत्वेति आगप्ंवैत्य आस्वभव शेपः आकन्यान्तःपुरंकन्यावरोनंप्रवईश्यप्रबेशंकृत्वाआचकारःपुनरर्धकः आततः प्रभृतईताहईंनादार आपुणिरकिस्यत्त्वईरहेणत्त्वईयोआआएनत्त्वईधुराव्याकुलासत्यहमईर्त्तरार्वनावागच्छंनावगमत्मईस्तईदूरेणाआवयःआ आआर्थमाहकिमागतेतिआक्रई?ईतईसर्वत्रत्त्वईतर्कार्थोअहमाआआताआस्मईगृहंसमायातात्सीक्तईमईतई आतत्रैवाच्छोदसरस्तीरोईस्थताआईस्मात्कईमेकाक्तईन्यराहायात्सीईकप?र्वृतापरिवाराआई?वताआस्मी?ईतू मीकंप्रस्तुतःप्रारव्धालापःसंलापोययैवं?ईधाआईस्माआईकंजागीर्म?ईद्राक्षययुक्ताआईस्माक्तईसुप्ताआस्यई आत्सीआईकंरोआईदमीआईकंनरो?ईमीआईकंदुःखामईदमाआईकंसातम्मईदंसौख्यीमदमा?ईमुत्कण्ठेयम् आईंग् आआईधरामयःआक्रईमईदंव्यसनमस्यासीत्त्क्तःआक्रईमयमुत्सवोमह आआईकमेषीदवसोआदईनमाक्तईमईयं?ईशाराआईत्रःआ आस्तूनईरम्याआणीआशोभना?ईआकानईचत?ईपरीताआनीअरम्याणत्यिर्थः आ?आवीतिआअत्त्वईज्ञातोऽनाकीत आरयकंदर्पस्यवृत्तान्तौदन्तोययासैबंभूताहमईतईसवंनाज्ञारिआषंनज्ञातबतीआइतईशादार्थमाहक्वेतिआ आआमईब्रजामीर्स्ककरोम्यनु?ईष्ठामीर्स्क?य्णोम्याकर्णया?ईआआईकंपश्याप्नईत्त्वईलोकयामीक्रईमालपार्स्मीक आकस्यकथयामई?वेदयामीकोऽस्यप्रतीकारःप्रस्तीईकयाआउआथवईरहेण?ईआप्रतम्भपुआई?प्रदर्शयन्नाह तिआकेबलमन्यनईरपेक्षमाकृमारणिआ?रैतीग्देकदेशाएपदरामुदायोपचारादन्तःपुरप्रासादमबरोधगह आरोहणंकृत्वासर्खाजनंसर्ध्राजनंवईसर्ज्यदूरीकृत्यद्वा?र्प्रतो?यां?ईवा?ईतोआनषिद्धोऽशंएष समग्रःपारईजनस्य दस्यप्रवेशाआआमनंययासाआतथासर्वव्यापारान्समग्रकृऋत्यायुत्राऋज्यत्त्वईगुच्यईकाक्तईन्याईद्वर्तायामीण २७८ कादम्बरी | स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता स्मरजनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्र तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तन्निवास लोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती दूरस्थस्यापि कम सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवाभिमुखी, तथैव तां तद्विर जीवितोद्गमरक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तथा प्रस्तुततद्रहस्या कर्णलग्नया पारिजातमञ्जर्या तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलक यमाणेन रोमाञ्चजालेन कण्ट कितै ककपोलफलका निष्पन्दमतिष्ठम् | अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सहागता स्नातुमासीत् । पञ्चाधिरा दिवागत्य तथावस्थितां शनैः शनैर्मामवादीत् — भर्तृदारिके, यौ तौ तापसकुम् दिव्या कारावस्माभिरच्छोद सरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियं कर्णावतंस् सुरतरुम जरी स तस्माद्वितीयादात्मनो रक्षन्दर्शनमतिनिभृतपदः कुसुमितलतासंतान माना तस्य मुनेवलभतया तपःक्लेशायापि स्पृहयन्ती वाञ्छन्ती | अपिशब्दः प्रातिकूल्यं निराकरोति । त तथा प्रतिकूलमप्यनुकूलम्, अनुकूलमपि न स्वतः, किंतु तदायत्तत्वादित्याह- स्मरेणेति । मुनित्वेन स्मरेण कंदर्पेण जनितो विहितः पक्षपातोऽङ्गीकारो यस्यां सा तथा तस्य मुनेः प्रीत्या स्नेहेन गृहीतमात्तं यया सा तेन मुनिना परिग्रहः स्वीकारस्तस्मान्मुनिवेपस्य तापसनेपथ्यस्याग्राम्यतां सावुताम् । स यस्य तस्य भावस्तत्ता तया यौवनस्य तारुण्यस्य चारुतां मनोहरताम् । तस्य सुनेर्यः श्रवणसंपर्कः कर्ण स्तस्मात्पारिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां मञ्जुलताम् । तस्य मुनेर्निवासस्तस्मात्सुरलोकस्य कस्य रम्यतां चारुताम् । तस्य मुनेर्या रूपसंपत्सौन्दर्य समृद्धिस्तया कुसुमायुधस्य दुर्जयतां दुर्जेयता पयन्त्यध्यारोपं कुर्वती । दूरस्थस्यापि दविष्ठस्यापि तस्यैव मुनिकुमारस्याभिमुखी संमुखी | कस्य केव | सूर्यस्य कमलिनीव नलिनीव | तथा चन्द्रमसः कुमुदवान्धवस्य सागरवेलेव समुद्रस्याम्भसो वृद्धिरिव जलधरस्य मेघस्य मयूरीव नीलकण्ठपत्नीव । तथैवेति । तथा तेन कुमारेण कण्ठे न्यस्ता तथैव तर हेण वियोगेनातुरं पीडितं यज्जीवितं प्राणितं तस्योद्गमो निर्गमस्तस्य रक्षावलीमिवाक्षावलीं जपमालां निगरणेनोद्वहन्ती धारयन्ती । तथैवेति । तथैव पूर्वोक्तप्रकारेण तथा कर्णलग्नया श्रवणप्राप्तया प्रस्तु व्धस्तस्या रहस्यालापो ययैवंविधयैव पारिजातमझर्या । तथैव च तेन पूर्वोक्तप्रकारेण तय य स्पर्शस्तस्माद्यत्सुखं सातं तेन जन्मोत्पत्तिर्यस्यैवंभूतेन कदम्बस्य नीपस्य मुकुलं कुङ्मलं तस्य कर्णपूरा कर्णपूरवदाचरणमाणेन रोमाञ्चजालेन रोमहर्षणसमूहेन कण्टकितं कण्टकवदाचरितमेकम द्वितीय कमे यस्याः सा तथा निष्पन्दं निश्चलमतिष्टं स्थितवती । न्च अधेत्यानन्तर्ये मदी तरलिक । न मे कमल मन्त्र ताम्वल रहवाहिनी ria a a पूर्वभागः । २७९ , न्तरेणोपसृत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत् – 'बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, व वा गच्छति' इति । मयोक्तम् – 'एषा खलु भगवतः श्वेत- मानोरंशुसंभूतायामप्रसि गौर्या समुत्पन्ना देवस्य सकलगन्धर्वमुकुटमणिशलाकाशिखरो- ल्लेखमसृणिते चरणनखचक्रस्य प्रणयप्रसुप्तगन्धर्वका मिनी कपोलपत्रलतालाञ्छितभुजतरुशि- खरस्य पादपीठीकृतलक्ष्मीकरकमलस्य गन्धर्वाधिपतेर्हसस्य दुहिता महाश्वेता नाम गन्धर्वाधि- वासं हेमैकूटाचलमभिप्रस्थिता' इति कथिते च मया किमपि चिन्तयन्मुहूर्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनयमर्थितामिव दर्शयन्पुनराह –'बालिके कल्याणिनि तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्य- र्थ्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहित: – 'भगवन्, कस्मादेवमभिधत्ले । काहम् | महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना नि- खिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि नै पातयन्ति, किं पुनराज्ञाम् । तद्विश्रब्धमा- । निविडं यदन्तरं विचालं तेन मामागच्छन्तीं पृष्ठतः पश्चाद्भाग उपसृत्य समीपमागय भर्तृदारिकामुद्दिश्या- श्रित्येत्यप्राक्षीत्प्रश्नमकार्षीत् । किं प्रकृतवानित्याह-वालिके इति । हे बालिके हे कन्यके, केयं कन्यका कस्य वापत्यं प्रजाः । किमभिधाना किंनाम्नी | क्व वा गच्छति व्रजति । त्वया किमुक्तमित्याह – मयेति । मयेत्युक्तं कथितम् । इतिवक्तव्यतामाह -- एषेति । एषा खलु निश्चयेन भगवतः श्वेतभानोर्गन्धर्वाधिपतेरं- शुसंभूतायां सोममयूखसंभूतायामप्सरसि गौर्या समुत्पन्ना संजाता गन्धर्वाधिपते हैं सस्य दुहितात्मजा | अथ हंसं विशिनष्टि – सकलेति । सकलाः समग्रा ये गन्धर्वा देवगायनास्तेषां मुकुठेषु मणिदृढबन्धार्थ शलाकाः स्वर्ण- मय्यस्तासां शिखराण्यग्राणि तेभ्यो य उल्लेखः संघर्षरतेन मसृणितं लक्ष्क्षणीकृतं चरणयोर्नखचक्रं पुनर्भवसमूहो य स्य स तथा तस्य | प्रणयेति । प्रणयेन स्नेहेन प्रसुप्ताः कृतनिद्रा या गन्धर्वकामिन्यस्तासां कपोलपत्र- लताभिर्लाञ्छितं चिह्नितं भुजा एव तरवो वृक्षास्तेषां शिखरमत्रं यस्य स तथा तस्य । अनेन सुरतविशेषो द्यो- तितः । पादेति । पादपीठीकृतं पदासनीकृतं लक्ष्म्याः श्रियः करकमलं यस्य स तथा तस्य । एतेन दान- शौण्डत्वं सूचितम् । तस्या यथार्थमभिधानमाह – नामेति कोमलामन्त्रणे | महाश्वेता इति । सांप्रतं क गतेति तदाशयमभिप्रेत्याह - गन्धर्वेति । गन्धर्वाणामधिवासो यस्मिन्नेवंभूतं हेमकुटाचलमभिप्रस्थिता । तदभिमुखं चलितेत्यर्थः । इति मया कथित उक्ते सति किमप्यनाकलनीयं चिन्तयन्ध्यायन्सुहूर्तमिव साधारि- काद्वयसदृशमिव । अत्रापीवशब्दः सदृशार्थ: । तूष्णीं जोषं स्थिला विगतनिमेषेण गेषोन्मेषरहितेन चक्षुषा नेत्रेण चिरं चिरकालं यावदभिसंमुखं वीक्षमाणो मां प्रति सानुनयं सस्नेहमर्थितामिव मार्गणसदृश- मिव दर्शयन्पुनर्द्वितीयवारमित्याह । उवाचेत्यर्थः । इतिवाच्यमाह - वालिके इति । हे बालिके, कल्याणिनीं कल्याणं श्रेयो विद्यते यस्या यस्यां वा सैर्वभूताविसंवादिन्यव्यभिचारिणी । 'यत्राकृतिस्तत्र गुणा भवन्ति । २८० कादम्बरी | दिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इति । इवमुक्तश्च मया सस्नेहया सखीमिवो रिणीमिव प्राणप्रदामिव दृष्टया मामभिनन्द्य निकटवर्तिनस्तमालपादपात्पल्लवमादाय निष् तटशिलातले तेन गन्धगजमदसुरभिपरिमलेन रसेनोत्तरीयबल्कलैक देशाद्विपाट्य पट्रिक हस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्येयं पत्रिका 'त्वया तस्यै कन्यकायै प्रच्छन्न किन्यै देया' इत्यभिधायार्पितवान् इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्श अहं तु तेन तत्संबन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता श्रोत्रविषये रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन मदनावेशमन्त्रेणेवावेश्यमाना तस्याः करतलादादा वल्कलपत्रिकां तस्यामिमामभिलिखितामार्यामपश्यम् -- दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥' अनया च मे दृष्ट्या दिमोह भ्रान्त्येव प्रणष्टवर्त्मनः बहुलनिशयेवान्धस्य, जिह्नोच्छि मूकस्य, इन्द्रजालिक पिच्छिकयेवातत्त्वदर्शिनः ज्वरप्रलापप्रवृत्त्येवासंवद्वभाषिणः, दु 19 ताम् । अथ चायं मलक्षणो जनोऽनुगृह्यतामनुग्रहविषयीक्रियताम् । एवं पूर्वोक्तप्रकारेण सस्नेहया सप्रेम्ण तश्च स मुनिः सखीमिव वयस्यामिवोपकारिणीमिवोपकृतिकत्रीमिव प्राणप्रदामिव जीवितदात्रीमिव म चक्षुपाभिनन्द्य प्रमोदं जनयित्वैव निकटवर्तिनः समीपस्थात्तमालपादपात्तापिच्छवृक्षात्पल्लवं किसलय गृहीत्वा तटशिलातले तीरप्रस्तरे निष्पीड्य संमर्थ तेन निष्पीडनोद्भुतेन गन्धगजा गन्धेभास्तेष दानं तद्वत्सुरभिः सुगन्धः परिमलो यस्यैवंविधेन रसेनोत्तरीयं यद्वल्कलं तस्यैकदेशादेक प्रदेशात्पट्टिकां विपाट्य द्वैधीकृत्य स्वकीय आत्मीयो यो हस्तः पाणिः स एव कमलं नलिनं तस्य कनिष्ठिका कनीनिका तस् शिखरेण नखरात्रेणेयं पत्रिकाभिलिख्य लिपीकृत्येत्यभिधायेत्युक्त्वार्पितवान्दत्तवान् । इतिशब्दाभिधेय त्वयेति | त्वया भवत्या तस्यै कन्यकायै महाश्वेतायै एकाकिन्यै अद्वितीयायै प्रच्छन्नं गुप्तं देयार्पणीय सा च ताम्बूलकरङ्कवाहिनी तरलिका ताम्बूलभाजनात् तां पत्रिकामाकृष्य निष्कास्यादर्शयत् दर्शिक अहं स्थिति । तु पुनरर्थकः । अहमित्यात्मनिर्देशः | तस्यास्तरलिकायाः करतलाद्धस्ततलात्तां वल्कल मादाय गृहीत्वा तस्यामि माम भिलिखितामार्यामपश्यमद्राक्षमित्यन्वयः । कीदृश्यहम् | आवेश्यमान पयीक्रियमाणा । केन । तस्य पुण्डरीकस्य संबन्धिना संबद्धेनालापेन संलापेन । किं कुर्वता मयेन शब्दात्मकेनापि स्पर्शसुखमिव संश्लेषसातसदृशमिवान्तर्मध्ये जनयता उत्पादयता शब्दो विरोधद्योतनार्थः । श्रोत्रविषयेणापि कर्णगोचरेणापि रोमोद्गमेन पुलकेनानुमितोऽनुमितिविष्‍ पूर्वभागः । २८१ द्रयेव विषविह्वलस्य, लोकायतिकविधयेवाधर्मरुचे:, मदिरयेवोन्मत्तस्य, दुष्टावेश क्रिययेव पिशाचग्रहस्य, दोपविकारोपचयः सुतरामक्रियत स्मरातुरस्य मे मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामध्येगमम् । तां च द्वितीयदर्शनेन कृतमहापुण्यामिवानुभूतसुरलो- कवासामिव देवताधिष्ठितामिव लब्धवरामित्र पीतामृतामिव समासादितन्त्रैलोक्य राज्याभिषे- कामिव मन्यमाना, सततसंनिहितामपि दुर्लभदर्शनामिवातिपरिचितामप्यपूर्वामिव सादरमा- भाषमाणा पार्श्ववस्थितामपि सर्वलो कस्योपर्यवस्थितामिव पश्यन्ती, कपोलयोरैलकलताभङ्गेषु च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, 'तरलिके, कथय कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्न- स्मानसावागतः' इति पुनःपुनः पर्यपृच्छम् । अनयैव च कथया तथा सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् । अथ मदीयेनेव हृदयेन कृतरागसंविभागे लोहितायति गगनतलावलम्बिनि रविविम्बे, १ इव यथाजातस्येव । ज्वरेण तापेन यः प्रलापरतद्भाषणं तस्य प्रवृत्तिः प्रवर्तनं तस्यासंबद्धभाषिण इव कद्वद स्येव । दुष्टेति । दुष्टनिद्रयानुचितप्रमीलया विपविह्वलस्येव विपार्तस्येव । निद्राया दुष्टत्वं च दोषजनकत्वादिति भावः । लोकेति । लोकायतिका नास्तिकास्तेषां विद्यया शास्त्रेणाथर्मरुचेरिव पापस्येव | मदिरेति । मदिरया गन्धोत्तमयोन्मत्तस्येव क्षीबस्येव । दुष्टेति । दुष्टो य आवेशोऽभिनिवेशस्तस्य क्रिया कर्म तथा पिशाचग्रहस्येव ग्रथिलस्येव । येनेति । येन दोषोपचयेन आकुलीक्रियमाणा पूरेण जलवृद्ध्या सरिदिव तटिनीवाहं विह्वलतां व्याकुलतामभ्यगममप्रापम् । तां चेति । तां तरलिकां पुनः पुनर्भूयोभूयोऽहमिति पर्यपृच्छमित्यप्राक्षमिति दूरेणान्वयः । इतिशब्दयोलमाह - तरलिकेति । हे तरलिके, कथय निवेदय | स पुण्डरीकः कथं केन प्रका- रेण त्वया दृष्टोऽवलोकितः । किमभिहितासि कथितासि तेन पुण्डरीकेण | कियन्तं कालमवस्थितासि विलम्वि- तासि तत्र तस्मिन्वने अस्माननुसरन्पृष्ठेऽनुव्रजन्कियत्पन्थानमसौ पुण्डरीक आगतः । कीदृश्यहम् । द्वितीय- वारं मुनेर्दर्शनेनावलोकनेन कृतं महत्पुण्यं ययैतादृशीमिव । 'आन्महतः समानाधिकरणजातीययोः' इति महच्छन्दस्यात्वम् । अनुभूत इति । अनुभूतोऽनुभव विषयी कृतः सुरलोकवासः स्वर्गे निवासो यया तादृशी- मिव । देवतयाधिष्ठिताश्रिता तादृशीमिव | लब्धेति | लब्धो वरो देवप्रसादो ययैतादृशीमिव | पीतमि ति | पीतमास्त्रादितममृतं पीयूषं ययैवंभूतामिव | समेति | समासादितः प्राप्त स्त्रैलोक्यस्य राज्यमाधिपत्यं तस्याभिषेकोऽभिषिञ्चनं ययैवंविधामिव तां मन्यमाना चेतसि ज्ञायमाना | पुनरहं किं कुर्वाणा | सततमिति । सततं निरन्तरं संनिहितामपि पार्श्ववर्तिनीमपि दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवंविधामिवातिपरिचिता- मप्यतिसंस्तवगोचरीकृतामध्यपूर्वामिवाभिनवामिव सादरमाभाषमाणा जल्पमाना । पुनः किं कुर्वन्त्यहम् । पार्श्वे समीपेऽवस्थितामप्यासी नामपि सर्वलोकस्य समग्र विश्वस्योपर्यवस्थितामिव पश्यन्त्यवलोकयन्ती । कपोलयोर्गलावत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेपारवप्रति केन सह विशति मेरुगिरिगह्वरं वासरे, मुकुलितरक्तपङ्कजपुटप्रविष्ट मैधुकर्यावलीषु वि कन्धकारिहृदयाविव प्रारब्धनिमीलनासु पद्मिनीषु ग्रासीकृतसामान्यमृणाललता संक्रामितानीच परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु सा छत्रग्राहि त्याकथयत्——'भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति । कथयति चाक्ष मुपयाचितुमागतोऽस्मि' इति । अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितानि गतेवद्व समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् 'गच्छ | प्रवेश्यताम्' इत्यादिश्य णवम् । अथ मुहूर्तादिव तं तस्य रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम, मकरकेत १ । - कस्याम् । आतपलक्ष्म्याम् | किंविशिष्टायाम् | सरागेति । राग आरुण्यं रतिश्च तेन सहवर्तमानो क सकरः सूर्यस्तस्य दर्शनेनावलोकनेन तम्मिन्वानुरक्ता तस्यामत एव कृतं कमलानां शयनं कमलेषु श यत्रा सा तस्याम् | आरुण्यवशादाह - अनङ्गेति । अनङ्गेन कंदर्पणातुरामिव पीडितामिव पाण्डुतां व्रजन्त्यामिव । पुनः केषु । भास्करकिरणेषु रविभानुषु सत्सु | तानेव विशेषयन्नाह — गैरिको धातुमयो वैतस्तस्य सलिलमम्भस्तस्मिन्प्रपातः पतनं तेन पाटलेषु श्वेतरक्तेषु | कमलवनेभ्यो नलिनखण्डेभ्य उत्था कृत्वा वनगजयूथेष्विवारण्य हरितसमूहेष्विव पुज्जीभवत्व की भवत्सु । पुनः कस्मिन्सति । वासरे दिवसे में गहरं निकुञ्ज विशति प्रविशति सति । कथं सह । केनेत्यभियेणाह – गगनेति । गगन आकाशेऽवतारः मणं तम्मायो विश्रामो विश्रान्तिस्तस्मिल्लालसानां सस्पृहाणां रविरथवाजिनां सूर्यस्यन्दनाश्वानां हर्षः प्रम हेषारवस्तस्य प्रतिशब्दः प्रतिच्छन्दस्तेन सह | सार्धमित्यर्थः । तथा च रविकिरणानामवःस्थलं परित्यज्य नान्मध्यावस्थाचरणमाह - पद्मिनीष्विति । मुकुलितानि कुङ्मलितानि यानि रक्तपङ्कजानि को तेषां पुटानि तत्र प्रविष्टाः कृतप्रवेशा मधुकरीणां भ्रमरीणामावल्यः श्रेण्यो यास्वेवंविधासु पद्मिनीषु सत्सु | कृष्णत्वसाम्यादाह - विरहेति | विरहो वियोगः | रवेरिति शेषः । तेन या मूर्च्छा तयान संजातान्धकारं हृदयं यासामेवंविधाविव । अत एव प्रारब्धं निमीलनं याभिस्तासु । पुनः केषु । रथ चक्रवाकानां युगलेषु घटमानेषु भिन्नतां प्राप्यमाणेषु । किं कृत्वा । परस्परहृदयान्यान्योन्यानुरागल दाय गृहीत्वेत्यर्थः । रक्तत्वसाम्या दुत्प्रेक्षामाह - ग्रासीति । ग्रासीकृतार्धजग्धा याः सामान्यमृ बिसलतास्तासां विवराणि छिद्राणि तेषु संक्रामितानीव क्षिप्तानीव । किं कथितवतीत्याशयेनाह - भर्तृ हे भर्तृदारिके हे राजसुते, तयोर्मुनिकुमारयोरिति निर्धारणे षष्टी | अन्यतर एकः कश्चिद्वारि प्रतोत्य स्थितोऽस्तीति । कथयति वक्ति च । तदेवाह - अक्षमालेति । अक्षमालां जपमालामुपयाचितुं प्रार्थि प्राप्तोऽस्मि | अर्हत्विति । मुनिकुमारस्य नामग्रहणादेवाभिधानमात्रश्रवणादेव | उत्कण्ठातिशयमाह- नेति । स्थानस्थितापि स्वस्थानस्थापि द्वारदेशं गतेव प्रतोली प्रदेश प्राप्तेव समुपजाता समुत्पन्ना तस्य सागमने आशङ्कारेका यस्या एवंभूता सत्यन्यतमं कञ्चुकिनं सौविदहं समाहूयाहानं कृत्वा गच्छ व्रज, श्यतां मध्ये प्रवेशं कार्यतामिति शेषः । इति पूर्वोक्तमादिश्य कथयित्वा प्राहिणवं प्रेषितवती । अथेति षणानन्तरं मुहूर्तादिव । अत्रेवशब्दः सदृशार्थः | मुहूर्तसदृशादित्यर्थः । तदुक्तमलंकारशेखरे – 'इवाद्यैः 1 ra fit: The Defi •Led 9 पूर्वभागः । २८३ वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलमनुरूपं सखायं मुनिकुमारकं कपिञ्जलनामानं जराघवेलितस्य क चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपैमनुयायिनमपश्यम् । अन्तिक - पागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिवार्थिनमिवानुपरताभिप्रेतमाकारमलक्षय- म् | उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च वलाद निच्छतोऽपि प्रक्षा- हय चरणावुपमृज्य चोत्तरीयांशुक पल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव स तस्यां समीपोपविष्टायां तरलिकायां चक्षुरपात - यत् | अहं तु विदिताभिप्राया दृष्ट्यैव 'भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कितम- भिधीयताम्' इत्यवोचम् । एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत् - 'राजपुत्रि, किं ब्रवी- मि । वागेव मे नाभिधेयविषयमवतरति त्रपया | व कॅन्दमूलाशी शान्तो वननिरतो मुनि- जनः, क वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो मन्मथविविधविलाससंकटो रागप्रायः प्रपञ्चः । सर्वमेत्रानुपपन्नमालोकय | किमारब्धं दैवेन | अयत्नेनैव खलूपहासा- स्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचि- लमिव । वसन्तसमयस्य दक्षिणा निलमिवापाचीपवन मिव मुनिकुमारकं तापसवालकं कपिञ्जलनामानं जरा वि ससा तया धवलितय शुश्रीकृतस्य कलुकिनः सौविदलस्यानुमार्गे णपश्चाद्भागेन चन्द्रातपस्य शीतांशुप्रकाशस्या- नुयायिनं पश्चाद्गामिनं बालातपमित्र तमपश्यमवलोकयम् । एतेन कञ्जुकिकपिजलयोस्तत्समीपावधि सहागम- नेsपि वैलक्षण्यं योतितम् । अन्तिकमिति । अन्तिकं समीपमुपागतस्य प्राप्तस्यचास्य कपिजलस्य पर्याकुल- मिवात्यन्तव्याकुलमिव सविषादमिव सखेदमिव शून्यमिव नष्टचैतन्य मिवार्थिन मिव मार्गणमिवानुपरतम परिपूर्णम भिप्रेतं वाञ्छितं यस्मिन्नेतादृशमाकारमाकृतिमलक्षयमाकलयम् | उत्थाय च कृतः प्रणामो नमस्कारो ययैवंभू- ताहं सादरं सबहुमानं स्वयमात्मनासनं विष्टरमुपाहरमनयम् । तत्रोपविष्टस्यासीनस्य च बलाद्धठादनिच्छतो- sप्यवाञ्छतोऽपि चरणौ पादौ प्रक्षाल्य धावनं कृत्वोत्तरीयांशुकमुपसंव्यानांशुकं तस्य पल्लवेनांशुकेनोपमृज्य मार्जनं कृत्वा तस्यान्तिके तत्समीपेऽव्यवधानायां केवलायां भूमात्रेव समुपाविशमतिष्ठम् । अथेत्यानन्तर्ये | मू- हूर्तमिव स्थित्वा किमपि विवक्षुरिव वक्तुमिच्छुरिव स कपिञ्जलस्तस्यां समीपोपविष्टायां तरलिकायां चक्षुर्नेत्र- मपातयत्पातितवान् । अहं त्विति | तु पुनरर्थकः । दृष्टयैव दृशैव विदितो ज्ञातोऽभिप्राय आशयो यया सैवंभूताहमित्यवोचमित्यकथयम् । इतिवाच्यमाह - भगवन्निति । हे भगवन् हे खामिन् अस्मच्छ. रीरादियं तरलिकाऽव्यतिरिक्ता अभिन्ना, अतोऽशङ्कितं शङ्कारहितं यथा स्यात्तथाभिधीयतां कथ्यताम् । एवं पू- TITTE Tf fr २८४ कादम्बरी । तम्, किं तपसोऽनुरूपम्, आहोस्विद्धर्मोपदेशाङ्गमिदम् | अपूर्वेयं विडम्बना केवलम् । अव - श्यकथनीयमिदम् । अपर उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते अन्या गतिर्नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरि- त्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि । 'अस्ति भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शित कोपेनाभिहितः । तथा चाभिधाय परित्यज्य तं तस्मात्प्रदेशादुपजातमन्युरु- त्सृष्टकुसुमावचयोऽन्यप्रदेशमगमम् | अपयातायां च भवत्यां मुहूर्तमिव स्थित्वकाकी किमय- मिदानीमाचरतीति संजात वितर्क: प्रतिनिवृत्त्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् | आसीञ्च मे मनस्येवम् - किं नु मदनपरायत्तचित्तवृत्तिस्ता मेवानुसर- न्गतो भवेत् । गतायां च तस्यां लब्धचेतनो लेजमानो न शक्नोति मे दर्शनपथमुपगन्तुम् । आहोस्वित्कुपितः परित्यज्य मां गतः । उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन्कंचित्कालमतिष्टम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणम- . सटानां समुचितं योग्यम् । किं तपसो नियमविशेषस्यानुरूपं सदृशम् । आहोस्विद्वितर्के । इदं धर्मं• पदेशस्याङ्गं कारणम् । केवलमपूर्वाभिनवा विडम्बना कदर्थना | अवश्यं निश्चयेनेदं कथनीयं प्रतिपादनी- यम् । एतस्मिन्नर्थे हेतुमाह - अपर इति । अपर एतव्यतिरिक्त उपाय: कारणं न दृश्यते नेक्ष्यते । अन्या प्रतिक्रिया चिकित्सा नोपलभ्यते न प्राप्यते । अन्यदेतद्व्यतिरिक्तं शरणमाश्रयणस्थलं नालोक्यते न विलोक्यते । अन्यैतद्भिन्ना गतिः प्रकारान्तरं नास्तीत्यर्थः । उक्तवैपरीत्यदूषणमाह - अकथ्येति । तस्मिन्न प्रतिपाद्यमाने महाननर्थस्योपनिपातोऽकस्मात्पतनं जायते निष्पाद्यते । भवतु का नः क्षति- रित्याशयेनाह - प्राणेति । प्राणपरित्यागेनापि जीवितव्यावरोपणेनापि सुहृदां मित्राणामसवः प्राणा रक्ष णीया रक्ष्या इति हेतोः कथयामि ब्रवीमि । अस्तीति । भवत्यास्तव समक्षमेव प्रत्यक्षमेव | यदा कुमारेण पारिजातमञ्जरी तव कर्णावतंसीकृता तदा त्वदायत्तत्वात्पतितानक्षमालामपि नाज्ञासीत् । तस्मिन्व्या- मोहावसरे स पुण्डरीक उपदर्शितः कोपो येनैवंभूतेन मया तथा निष्ठुरं रूक्षमभिहितः कथितमस्ति । तथा च ते- न प्रकारेण चाभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य तस्मात्प्रदेशात् । उपेति । उपजात उत्पन्नो मन्युः कोपो यस्य सः । उत्स्सृष्टेति । उत्सृष्टस्त्यक्तः कुसुमानां पुष्पाणामवचयो ग्रहणं येन सः | समित्कुशकुसुमावच - यनिमित्तमागतं तदपि प्रयोजनं कोपेन परित्यक्तमिति भावः । एवंविधोऽहमन्यप्रदेशं तदितरवनविभागमगम- मप्रजम् । अथ च भवत्यामपयातायां गतायां मुहूर्तमिव स्थित्वैकाक्यद्वितीयोऽयं पुण्डरीक इदानीं सांप्रतं कि- माचरति किमाचरणं करोतीति संजातो वितर्को विकल्पो यस्य सोऽहं प्रतिनिवृत्त्य व्याघुट्य विटपैर्वृक्षैरन्तरित- स्तिरोहितो विग्रहो यस्यैवंभूतस्तं प्रदेशं व्यलोकमपश्यम् । यावत्कालं तत्र तस्मिन्प्रदेशे तं कपिञ्जलं नाद्राक्षं न व्यलोकिषम द मे ममम सि चित्त ए पास किं ताकि स्विति अ पूर्वभागः । २८५ नैन दूयमानः पुनरचिन्तयम् – ' स कदाचिद्धैर्यस्खलनविलक्ष: किंचिदनिष्टमपि समा- ■ न हि किंचिन्न क्रियते हिया | तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादर- म् | अन्वेषमाणश्च यथायथा नापश्यं तं तथातथा सुहृत्स्नेहकातरेण मनसा तत्तद्- माशङ्कमानस्तरुलतागहनानि चन्दनवीथिकालतामण्डपान्सरःकूलानि च वीक्षमाणो मितस्ततो दत्तदृष्टिः सुचिरं व्यचरम् । थैकस्मिन्सरःसमीपवर्तिनि निरन्तरतया कुसुममय इव मधुकरमय इव परभृतमय यूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम् उत्सृष्टस कल- तया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव मपि स्ववृत्ताच्चलितम्, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि पाण्डुतामावह- शून्यान्तःकरणमपि हृदयनिवासिद्धितम् तूष्णीकमपि कथितमदनवेदनातिशयम, १ 9 १ , सह नाहं वियुक्तः, इदानीं भूयान्कालमादाय विलम्बित इति खेदातिशय प्रदर्शन मिति भावः । कदा- ते । कदाचित्संभावानामात्रमेतत् । धैर्यस्य स्खलनं भ्रंशस्तेन विलक्षो वीक्षापन्नः किंचिद- नामक मनिष्टमप्य समीहितमपि समाचरेत्समाचरणं कुर्यात् | हि निश्चितम् । ह्रिया लज्जया किंचिन्न न । अपि तु क्रियत एवेत्यर्थः । 'द्वौ नजौ प्रकृतमर्थं सूचयतः' इति न्यायात् । तत्तस्माद्धेतोरेका- द्वतीयं कर्तुं विधातुं न युक्तं नोचितमिति पूर्वोक्तप्रकारेणावधार्य निश्चित्यान्वेष्टुमन्वेषणां कर्तुमादरमुद्यो- चमघटयम् | अहमन्वेषमाणो यथायथा तं पुण्डरीकं नापश्यं न व्यलोकयं तथातथा सुहृन्मित्रं तस्य तिस्तेन कातरेण भीरुणा मनसा तत्तदशोभनममङ्गलमाशङ्कमान आरेक्यविषयी क्रियमाणस्तरुपु वृक्षेषु तागहनानि गहराणि चन्दनवीथिकासु ये लतामण्डपा जनाश्रयास्तान्सरःकूलानि च कासारतीराणि च कतानं वीक्षमाणो विलोक्यमान इतस्ततो दत्ता दृष्टिर्येन सोऽहं सुचिरं चिरकालं व्यचरमभ्रमम् । जति । इतस्ततो विचरणानन्तरमे कस्मिन्वसन्तजन्मभूमिभूते लतागहने कृतावस्थानं तं कुमारं पुण्डरी- नमपश्यमित्यन्वयः | लतागहनं विशेषयन्नाह — सर इति । सरसः कासारस्य समीपवर्तिनि पार्श्वस्था निरन्तरतया निविडतया कुसुममय इव पुष्पमय इव, मधुकरमयइव भ्रमरमय इव । एतेन पुष्पाणामति- यं सूचितम् | तेन भ्रमराणां वाहुल्यमिति भावः | परेति । परभृताः कोकिलास्तन्मय इव । एतेन सह्- कः सूचितः । त्वतलादीनां योगे पूर्वस्य पुंवद्भावः । यद्वा अत्र पुरुपस्यैव ग्रहणम् । मयूराः कलापिनस्त- च । एतेनातिरमणीयत्वं सूचितम् । अत एवातिमनोहरेऽत्यभिरामे | अथ पुण्डरीकं विशेषयन्नाह - उ. इति । तदायत्तत्वादुत्सृष्टस्त्यक्तः सकलव्यापारो येन तस्य भावस्तत्ता तथा लिखितमिव चित्रितमिव मित्रोत्कोरितमित्र, स्तम्भितमिव कीलितमिव, उपरतमित्र मृतमिव, प्रसुप्तमिव शयितमिव । योगेति । चित्तवृत्तिनिरोधस्य यः समाधिरर्थमात्रावभासनरूपस्तत्रस्थमिव । अथ विरोधालंकारप्रदर्शनपूर्वकं तमे कर्क कादम्बरी । शिलातलोपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन मानम्, अतिनि:स्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तः प्रविष्टैरिवासह्य संतापसंत्रा नैरिव मनःक्षोभ प्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम्, निःस्पन्दनिमीलि उर्वलन्मदनदहनधूमाकुलिताभ्यन्तरेणेवाक्षिपक्ष्मान्तर विवरवान्तानेकधारमनवरतमीक्ष लेन बाष्पजलदुर्दिनमुत्सृजन्तम्, आलोहिनीमधरप्रभामनङ्गानेः प्रदहतो हृदयादूर्ध्वस शिखामिवादाय निष्पतद्भिरुवासैस्तरलीकृतासन्नलताकुसुमकेशरम्, वामकपोलशयन रतलतया समुत्सर्पद्भिरमलैर्नखांशुभिर्विमलीकृत मच्छाच्छचन्दनरसरचितललाटिकमि लाटदेशमुद्वहन्तम्, अचिरापनीतपारिजातकुसुमकर्णपूरतया सशेषपरिमला मोदलोभोप कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव स पल्लवमिव श्रवणदेशं दधानम्, उत्कण्ठाज्यररोमा चव्याजेन प्रतिरोमकूपनिपतितानां , २८६ येनेति विरोधः । मौनकथनत्वयोर्विरुद्धधर्मवात् । शिलेति । शिलातल उपविष्टमासीनम व्यवस्थितं चलितमिति विरोधः । आसीनचलितवयोर्विरोधात् । शापेति । शापप्रदानस्य यद्भयं स्मादिवादत्तं स्वस्य दर्शनं येनैवंभूतेन कुसुमायुधेन कंदर्पण संताप्यमानं पीड्यमानम् । अतीति । अत निःस्पन्दो निःक्रियत्वं तस्य भावस्तत्ता तथा हृदयनिवासिनीं प्रियां द्रष्टुं विलोकयितुमन्तः प्रविष्टैरिवान्त असह्येति । असह्यः सोढुमशक्यो यः संतापः संज्वरस्तस्य संत्रासाद्भयात्प्रलीनैरिव नष्टैरिव इति । मनसो हृदयस्य क्षोभोऽन्यथाप्रवर्तनं तेन प्रकुपितैरिव कोपं प्राप्तैरिव । अत एवोन्मुच्य त्यक्त्व भूतैरिन्द्रियैः करणैः शून्यीकृतं शरीरं यस्य स तम् । इन्द्रियाणां तत्कार्यकारिला देवेन्द्रियक्त्ता तदभावा- तमित्यर्थः । पुनः किंकुर्वन्तम् । अनवरतं निरन्तरमीक्षणयुगलेन नेत्रयुग्मेन बाष्पजलदुर्दिनमुत्सृजन्तं नेत्रयुग्मं विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलन्प्रज्वलन्यो मदनदहनः कामाग्निस्तस्य धू केतनं तेनाकुलितं व्याप्तमभ्यन्तरं मध्यं यस्यैवंभूतेनेव । अत एव निःस्पन्दं यथा स्यात्तथा निमीलितेन अथ वाष्पजलदुर्दिनं विशेषयन्नाह – अक्षीति । अक्षिपक्ष्मणां नेत्ररोग्णां यानि विवराणि छिद्र वान्ता उद्गीर्णा अनेकधारा यस्मिन् | आलोहिनीति | हृदयं प्रदहतोऽनङ्गाने रूर्वसंसर्पिणीमुफ शिखामिव ज्वालामिवालोहिनीं रक्तामधरप्रभां दन्तच्छदरुचमादाय गृहीत्वा निष्पतद्भिर्निर्गच्छद्भिरुच् स्तरलीकृतानि कम्पनीकृतान्यासन्नलताकुसुम केसराणि समीपवल्लीपुष्पकिंजल्कानि येन स तथा तम् | वामकपोलस्य शयनीकृतं तल्पीकृतं यत्करतलं हस्ततलं तस्य भावस्तत्ता तथा समुत्सर्पद्भिर्ध्वं प्रस शुभिर्नखर मयूखैर्विमलीकृतं श्वेतीकृतमत एव । अच्छाच्छेति । निर्मलो यचन्दनरसस्तेन रचित ललाटिका तिलकविशेषो यस्मिन्नेवभूतमिव ललाटदेशमलिक प्रदेशमुद्वहन्तं धारयन्तम् | अचिरेति । नीतं सधोनीतं यत्पारिजातकुसुमं मन्दारपुष्पं तस्य यत्कर्णपूरं तस्य भावस्तत्ता तया मधुकरकुलेन भ्र 2 पूर्वभागः । २८७ कुसुम शरशल्यशकलनिकरमिवाङ्गलग्नं विभ्राणम्, दक्षिणकरेण च स्फुरितनख किर- करतलस्पर्शसुखकण्टकतामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्, मदन- रणचूर्णेनेव कुसुमरेणुना तरुभिराइन्यमानम्, आत्मरागमिव संकामयद्भिरास नैरनिल- शोकपलवैः स्पृश्यमानम्, सुरताभिषेक सलिलैरिवाभिनवपुष्पस्तबक मधुशीकरैर्वनश्रि- च्यमानम्, अलिनिवहनिपी यमानपरिमलैरुपरिपतद्भिश्चम्पककु कालैस्तप्त शैरशल्य कै- चूमैः कुसुमशरेण ताड्यमानम् अतिबहलवनामोदमत्त मधुकरनिकरशंकारनिःस्व नैहुँ- दक्षिणानिलेन निर्भर्त्स्यमानम्, मदकलकोकिलकुल कोलाहलैर्व सन्तजयशव्दकलक- नधुमासेनाकुलीक्रियमाणम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गा- व कॅशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम् अन्यमिवादृष्टपूर्व- रेचितमिव जन्मान्तरमिवोपनतम्, रूपान्तरेणेव परिणतम्, आविष्टमिव महाभूताधि- १ , मणेतस्ततः पर्यस्तां मुक्तावलीमेकावलीमुरसि हृदये धारयन्तं बिभ्राणम् । कीदृशीम् । स्फुरितः प्रद्युतितो नां निकरः समूहो यस्याः सा ताम् | नखकिरणानां दीर्वतीक्ष्णत्वरूपकण्टकसाम्यादुत्प्रेक्षते -- करत- करतलस्य यत्स्पर्शसुखं तेन कण्ट कितामिव | श्वेतत्वसाम्यादाह- अविनयेति । अविनयः पूज्य- क्रमस्तस्य पताकां ध्वजामिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - मदनेति | कुसुमरेणुना पुष्प- रुभिवृक्षैराहन्यमानं तायमानम् | शुक्लत्वसाम्यादाह - मदनस्य यद्वशीकरणचूर्ण तेनेव | आत्मेति । राग आरुण्यमनुरागरूपा रतिश्च तं संक्रामयद्भिरिव संक्रमणं कारयद्भिरिवासनैः समीपस्थैरनिलचलि- कम्पितैरेवंविधैरशोकपल्लवैः स्पृश्यमानं संघट्यमानम् | वनश्रिया काननलक्ष्म्या अभिनवो नूतनो यः कुसुमानां स्तबको गुच्छकस्तस्य मधु रसस्तस्य शीकरैः कणैरभिषिच्यमानमभिषेकविषयी क्रियमाणम् । त्यसाम्येनाह-सुरतेति । सुरतलक्षणं यद्राज्यं तदर्थमभिषेकसलिलैरिव । अत्राभिषेक पदसामर्थ्या. राज्यत्वं द्योत्यते - अलीति । अलि निव हैर्भ्रमरसमूहैर्निपीयमान आस्वाद्यमानः परिमलो येषां तैः द्भिरुपरिष्टात्क्षरद्भिरेवंभूतैश्चम्पका हेमपुष्पकास्तेषां कुडालैर्मुकुलैः कृत्वा कुसुमशरेण कंदर्पण ताज्यमा- ककुङ्मलानां स्वत एव पीतत्वामराणां च कृष्णत्वादुत्प्रेक्षामाह - सधूमैस्तप्तशर शल्यकैरिव । अत्र श- शरप्रान्तवर्तिलोहरूपाणीत्यर्थः । अतीति | अतिवहलोऽतिनिविडोयो वनामोदो वनपरिमलतेनोन्मत्ता भ्रमरास्तेषां निकरः समूहस्तस्य झंकारलक्षणा निखनाः शब्दास्तैः कृत्वा दक्षिणानिलेन निर्भर्त्स्यमानं माणम् | शब्दत्वसाम्यादाह - हुंकारैरिव | मादृश उद्दीपके विद्यमानेऽपि तव किं सुरतप्रारम्भो न वेति साभिमानैरित्यर्थः । मदेति | मदेन हर्षेण कला मनोहरा ये कोकिलाः पिकास्तेषां कुलं हलैः कलकलैः कृत्वा मधुमासेन चैत्रमासेनाकुलीक्रियमाणं व्याकुली क्रियमाणम् । कोलाहलस्यो- = प्रोत्साहकत्वसाम्येनाह – वसन्तेति । वसन्तस्य पुष्पकालस्य जयशव्दास्तेषां कलकलैरिव । प्रभा- 1 MAET TE JETE. TAD JAN. FITTIT मदनमयमिव परायत्तचित्तवृत्तिं परां कोटिमधिरूढं मैदनावेशस्य, अनभिज्ञेय पूर्वाकारं द्राक्षम् । अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुद्रीक्ष्य समुपजातविषादो वेपमानेन नाचिन्तयम्----' एवं नामायमतिदुर्विषहवेगो मकरकेतुः, येनानेन क्षणेनायमीदृशमव रप्रकारमप्रतीकारमुपनीतः । कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अ महञ्चित्रम्, तथा नामायमाशैशवाद्धीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकु णां स्पृहणीयचरित आसीत् । अत्र त्वितर इव परिभूय ज्ञानमवगणय्य तपःप्रभावो गाम्भीर्य मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्' इति । उपसृत्य च नेव शिलातलैकपार्श्वे समुपविश्यांसावसक्तपाणिस्तमनुन्मीलितलोचनमेव 'सखे पुण् कथय किमिदम्' इत्यपृच्छम् । अथ सुचिरसमीलनालग्नमिव कथमपि प्रयत्नेनानवरत वशार्ल्समुपजातारुणभावमश्रुजलपॅटलपूरलावितमुत्कम्पितमिव संवेदनमिव स्वच्छांशुक महाभूतानि वेतालास्तैरधिष्ठितमिश्रितमिव । हेति । ग्रहाः पिशाचादयस्तैर्गृहीत मिवाधिष्ठितमिव, मिव क्षीबमिव, छलितमित्र छलनां प्राप्तमित्र, अन्धमिव गताक्षमिव, वधिरमिवाकर्णभिव, मूकमिवास्फुट व, विलासमयमिवानन्दमयमिव, मदनमयमिव कंदर्पमयमिव । पेति । परस्यां महाश्वेतायामायत्ता ल त्तवृत्तिर्यस्यैवंभूतम् । मदनः कंदर्पस्तस्या वेशोऽध्या सस्तस्य परामुत्कृष्टां कोटिमवस्थामधिरूढमारूढम् । अ अनभिज्ञेयोऽनवसेयः पूर्वाकार आद्याकृतिर्यस्य स तम् | अन्वयस्तु प्रागेवोक्तः । अपेति । अपगतो नि मीलनं यस्यैवंभूतेन चक्षुषा नेत्रेण तदवस्थं पूर्वावस्थं चिरं चिरकालमुवीक्ष्य विलोक्य समुपजातः विपादः खेदो यस्य सः । वेपेति । वेपमानेन कम्पमानेन हृदयेन चित्तेन चिन्तयमध्यायम् । एव एवमुना प्रकारेण । नामेति कोमलामन्त्रणे । अयमतिशयेन दुर्विषहो दुःसहो वेगो यस्यैतादृशो म कंदर्प येन कारणेनाने नानङ्गेन क्षणेनायमीदृशमप्रतीकारमप्रतिक्रिय मवस्थान्तरप्रकारं दशान्तरप्रकार प्रापितः । उक्तविपर्यये दूषणमाह - कथमिति । एवंविधो ज्ञानराशि रेतादृशज्ञानसमूह एकपदे युगप व्यथभवेत् । अत्र वितर्के प्रार्थनायां लिट् | अहो इत्याश्चर्ये । बतेति खेदे | इदं महच्चित्रं महदाश्चर्य | त तेन प्रकारेणायमा शैशवादावाल्यान्मम चान्येषां चमुनिकुमारकाणां स्पृहणीयमभिलपणीयं चरितंय ध आसीदभूत् । अथैनं विशिष्टि - धीरेति । धीरा स्थिरा प्रकृतिः स्वभावो यस्य स तम् । अस्खलि अस्खलिता अखण्डिता वृत्तिर्यस्य स तम् । अत्र विति । अस्मिन्प्रदेश इतर इवान्य इव ज्ञानं परिभूयि तपःप्रभावं तपोमाहात्म्यमवगणय्यावगणनां कृत्वा गाम्भीर्य गम्भीरतामुन्मूल्योच्छेद्य मन्मथेन जडीकृतो जडतां नीतः । सर्वथेति । सर्वप्रकारेणास्खलितमखण्डितं यौवनं तारुण्यं दुर्लभं दुः उपेति । उपसृत्य समीपमागत्य तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्यांसे स्कन्धेऽवसक्तः स्थापित करो येन स तमनुन्मीलितलोचनमेव मुद्रितनेत्र मेवेत्यपृच्छं इत्यवोचम् । इतिद्योत्यमाह | सखे इ सखे पुण्डरीक, कथय निवेदय किमिदम् । अथेति प्रश्नानन्तरम् | मन्थरमन्थरयालसालसया दृष्ट्या चिरकालं यावत् मां विलोक्य निरीक्ष्यायततरं दीर्घतरं निःश्वस्य चक्षुरुन्मील्य विमुद्र्य कथमपि महता लज्जेति । लज्जया त्रपया विशीर्यमाणानि विदीर्यमाणान्यक्षराणि यस्मिन्निति क्रियाविशेषणम् । इति श न्द॑मन्दमवददवॊचदित्यन्त्रयः । अथ चक्षुर्विशेषनाह– सुचिरेति । सुचिरं चिरकालं यत्संमीलनं A पूर्वभागः । २८९ । मलवनच्छायं चक्षुरुन्मील्य मैन्थरमन्थरया दृष्ट्या सुचिरं विलोक्य मामायततरं ■ लज्जाविशीर्यमाणाक्षरम् 'सखे कपिजल, विदितवृत्तान्तोऽपि किं मां पृच्छसि' इति शनैः शनैरवदत् । अहं तु तदाकर्ण्य तदवस्ययैवाप्रतीकारविकारोऽयं तथापि सुहृदा न्मार्गप्रवृत्तो यावच्छक्तितः सर्वात्मना निवारणीय इति मनसावधार्याब्रुवम् – 'सखे क, सुविदितमेतन्मम | केवलमिदमेव पृच्छामि, यदेतदारब्धं भवता किमिदं गुरुभि - टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, 'गमनमार्गोऽयम्, उत व्रतरहस्यमिदम्, उत मोक्षप्राप्तियुक्तिरियम्, आहोस्विदन्यो कारः । कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम् किं पुनराख्यातुमीक्षितुं वा । इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि | का वा सुखाशा साधुजननिन्दितेष्वेवं विधेपु प्राकृतजनबहुमतेषु विषयेषु । स खलु धर्मबुद्ध्या विपलेतां सिञ्चति, कुवलयमालेति निस्त्रिंशलतामा लिङ्गति, रुधूमलेखेति कृष्णसर्पमैवगृहुति, रॅत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मृणाल मिति णदन्तमुसलमुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुवन्धिषु : सुखबुद्धिमारोप- 9 १ , शुकं वस्त्रं तेनान्तरितं व्यवहितं यद्वक्तकमलवनं तद्च्छाया शोभा यस्मिन् । इतिवाच्यमाह - सखे इ- सखे कपिञ्जल, विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि । विकारदर्शनादिति भावः । किं मां पृच्छसि किं पि । अहं तु तदाकर्ण्य निशम्य तदवस्थ्यैव पूर्वोक्तरीत्यैवायं पुण्डरीकोऽप्रतीकार विकारोऽप्रतिक्रियवि- अपि सुहृदा मित्रेणासन्मार्गप्रवृत्तोऽसाधुपथानुगः सुहृद्यावच्छक्तितो यावद्वलतः सर्वात्मना सर्वप्रकारेण यो वर्जनीय इति मनसा चित्तेनावधार्थ निश्चित्याब्रुवमवोचम् | हे सखे पुण्डरीक, एतन्मम सुविदितं । तथापि केवलमिदमेव पृच्छामि प्रश्न विपीकरोमि । तदेवाह — यदिति । भवता त्वया यदेतदारब्धं त्किमिदं गुरुभिर्हिताप्राप्तिपरिहारोपदेश कैरुपदिष्टं कथितम्, उत धर्मशास्त्रेषु स्मृत्यादिषु पठितं भणितम्, यं धर्मार्जनोपायः सुकृतोपार्जनप्रकारः, उत तपसामपरो भिन्नः प्रकारो भेदः, उत स्वर्गगमनस्यायं मार्गः उदं व्रतस्य दीक्षाया रहस्यमुपनिषत् उत मोक्षस्य महानन्दस्येयं प्राप्तियुक्तिरधिगमसमर्थनम् । ति । आहोस्विद्वितर्क | अन्यो विलक्षणो नियमप्रकारोऽभिग्रह विशेषः । भवतस्तव कथमेतद्युक्तमुचि- पिचितेनापि चिन्तयितुं विचारयितुम् । किं पुनरिति । आख्यातुं कथयितुमीक्षितुं विलोकयितुं अर्भयते । सर्वथा न युक्तमिति भावः । अप्रेति । अप्रवुद्ध इवाज्ञानीवानेन मन्मथहत केन पापकारिणा नं स्वमुपहासास्पदतां परिहासधामतां नीयमानं प्राप्यमाणं नाववुद्ध्यसे न जानासि । हीति निश्चि- ढो मन्दो मदनेन कंदर्पेणायास्यते पीज्यते । साध्विति | साधुजनाः सज्जनास्तैर्निन्दितेषु गर्हितेषु कामरा ये जना लोकास्तैर्बहुमतेषु संमतेष्वेवं विधेष्वेतादृशेषु विषयेष्विन्द्रियार्थेषु भवतस्तव का सुखाशा २९० कादम्बरी । निर्वीर्य - यति । अधिगतविषयतत्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निवार्यमिदं ज्ञानमुद्रह सि, यतो न निवारयसि प्रवलरज:प्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा क्षुभितं मनः । कोऽयमनङ्गो नाम | धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः' इत्येवं वदत एव मे वचनमाक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रमृज्य चक्षुः करतलेन मोमवल- म्व्यावोचत्— 'सखे, किं बैहूक्तेन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणा- तेषां कुसुमचापसायकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य । परस्य यस्य चेन्द्रियाणि सन्ति मनो वा वर्तते, यः पश्यति वा, शृणोति वा, श्रुतमधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलं स खलुपदेशमर्हति । मम तु सर्वमेवेदमतिदूरा- पेतम् । अवष्टम्भो ज्ञानं धैर्य प्रतिसंख्यानमित्यस्तमितैपा कथा | मध्येव मेऽयल विधृता- स्तिष्ठन्त्यसवः । दूरातीतः खलूपदेशकालः | समतिकान्तो धैर्यावसरः । गता प्रतिसंख्यान- वेला | अतीतो ज्ञानावष्टम्भसमय: । केन वान्येनास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, d 1 सुखवुद्धिमिदं सुखजनकमिति धियमारोपयति स्थापयति । एतेन सर्वथा सुखजनकत्वं नास्तीति ध्वनितम् । अ धीति | अधिगतं ज्ञातं विषयाणां तत्त्वं स्वरूपं येनैवंविधोऽपि कस्मात्केन हेतुना खद्योत इव ज्योतिरिङ्गण इव ज्योतिस्तत्त्वज्ञानं प्रकाशश्च तेन निवार्य दूरीकरणार्ह ज्ञानमुद्रहसि धारयसि । अस्य दिवाग्रनष्टचैतन्यत्वेन ता- दृशधर्मवत्त्वसाधर्म्यंत्खद्योतस्योपमानमिति भावः । एतस्मिन्नर्थ हेतुमाह—यत इति । यस्माद्धेतोः प्रवलो यो रजःप्रसरः पापकर्मविस्तारो धूलिश्च तेन कलुषितानि मलिनीकृतानि स्वतोऽम्भः प्रसरणानि स्रोतांसि तानीवो- न्मार्गप्रस्थितान्युत्पथवृत्तानीन्द्रियाणि करणानि न निवारयति न निवारणं करोपि । क्षुभितं क्षोभं प्राप्तं मनश्चित्तं न नियमयसि न नियन्त्रयसि | नामेति कोमलामन्त्रणे | कोऽयमनङ्गः कामः । धैर्यधीरिमामवलम्ब्याश्रित्याहं दुराचारो दुष्टाचरणो निर्भर्त्यतां तिरस्क्रियताम् । इत्येवं पूर्वोत्तप्रकारेण वदत एव कथयत एव मे मम वचनं वच आक्षिप्यावगणय्य | प्रतीति । प्रति प्रत्येकं यत्पक्ष्मणोऽन्तरालं विचालं तत्र प्रवृत्ता वाष्पवेणिका यस्मि- नेवंभूतं चक्षुः । अत्र वेणी प्रवाहः । 'वेणी धारा रयश्च सः' इति कोशः । स्वार्थे कप्रत्यये 'केण: ' इति हस्वत्वम् । प्रमृज्येति । प्रमार्जनां कृत्वा करतलेन हस्ततलेन मामवलम्ब्यालम्बनीकृत्यावोचदन्नवीत् । किं तदित्याह- सख इति । हे सखे, बहुक्तेन वहुभाषितेन किम् | सर्वथा त्वं स्वस्थो निरुपद्रवोऽसि । तत्र हेतुमाह — आ शीति | आशीविषाः सर्पास्तेषां विषवेगो गरलप्रसरस्तद्वद्विषमाणां कठिनानामेतेषां कुसुमचापसायकानां म न्मथवाणानां गोचरे विषये न पतितोऽसि तेन त्वया परस्य सुखमुपदिश्यत उपदेशः क्रियते । स्वस्योपदेशानर्हत्वं प्रतिपादयन्नाह –परेति । परस्य मयतिरिक्तस्य यस्य पुंस इन्द्रियाणि करणानि सन्ति । वेति सर्वत्र विकल्पार्थः । यस्य मनो वर्तते । यः पुमान्पश्यतीक्षते शृणोत्याकर्णयतिवा श्रुतमाकर्णितं चावधारयति जानाति । तदभि प्रायावधारणं करोतीत्यर्थः । यः पुमानिदं शुभमिदम शुभमिति विवेक्तुं विवेचनां कर्तुमलं समर्थः । यत्तदोर्निपूर्वभागः । २९१ उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्यान्यस्य वा वचसि मया स्थातव्यम् । को वापर- स्त्वत्समो मे जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था | तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि तावदस्य कल्पान्तो- दितद्वादश दिनकर किरणातपतीब्रस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छा पच्यन्त इव मेऽङ्गानि, उत्क्कथ्यत इव हृदयम्, पुष्यत इव दृष्टि: ज्वलतीव शरीरम् । अत्र यत्प्राप्त - कालं तत्करोतु भवान्' इत्यभिधाय तूष्णीमभवत् । एवमुक्तेऽप्यमेनं प्राबोधयं पुनः पुनः । यदा शास्त्रोपदेशविशदैः सनिदर्शनैः सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभिधीयमा- नोऽपि नाकरोत्कर्णे, तदाहम चिन्तयम् – 'अतिभूमिमयं गतः, न शक्यते निवेर्तयितुम् । इदानीं निरर्थकाः खलूपदेशा: । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतम - तिरुत्थाय गत्वा तस्मात्सरसः सरसा मृणालिका : समुद्धृत्य कमलिनीपलाशानि जललवलौ- च्छितान्यादाय गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलयकमलानि गृहीत्वागत्य देशो दातव्यः | उन्मार्गेति । वाथवोन्मार्गेऽसाधुमार्गे या प्रवृत्तिः प्रवर्तनं तस्या निवारणं करणीयं कर्तव्यम् । कस्येति । अन्यस्य तव्यतिरिक्तस्य करय वा वचसि वचने मया स्थातव्यम् । न कस्यापीस्यर्थः । को वेति । अपरोऽन्यः को वा त्वत्समो मे मम जगति विश्वे बन्धुभ्रता | आविष्कृतं भावमुपसंहरति – किमिति । किं करोमि किं कुर्वे । यदिति हेतौ । आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्दूरी कर्तुं न शक्नोमि न समर्थो भवामि । अनेनेति । अनेनैव क्षणेन समयेनेयं दुष्टा दुःखदायिन्यवस्था दशा भवता त्वया दृष्टावलोकिता | तदिति । तस्माद्धेतोरिदानीं सांप्रतमुपदेशकालः शिक्षाप्रदानसमयो गतो व्यतिक्रान्तः । अन्यस्मिञ्शमदमादिरूप निवृत्ति- करणाभावे हेतुमाह – यावदिति । यावत्कालमहं प्राणिमि जीवासि तावत्पर्यन्तम् । कल्पेति । कल्पान्तो युगान्तस्तत्रोदिता उदयं प्राप्ता ये द्वादशदिनकरकिरणास्तेषां य आतपः प्रकाशस्तद्वत्तीव्रस्य कठिनस्य | दुःस हस्येति यावत् । एवंविधस्य मदनसंतापस्य कंदर्पज्वरस्य प्रतिक्रिया चिकित्सा तल्लक्षणां क्रियां क्रियमाणां विधी- यमानामिच्छामि समीहे | विवेकादिप्रतिक्रियाया अभावे प्राकृतप्रतिक्रिया तथा सह संगमरूपैवेति भावः । सं- तापमेव प्रकटयन्नाह - पच्यन्त इति । मे ममाङ्गानि हस्तपादादीनि पच्यन्त इव पाकविपयीक्रियन्त इव । हृदयं स्वान्तमुत्कथ्यत इवोत्क्काथ्यत इव | दृष्टिर्लोचनं लष्यत इव दह्यत इव । शरीरं देहं ज्वलतीच भस्मीभवतीव | अत्र यत्प्राप्तकालं यदेतत्समयोचितम् । तया सह संगमरूपमित्यर्थः । भवांस्तत्करोत्विति पूर्वोक्तमभिधायोक्त्वा तूष्णीमभवन्मौनमकरोत् । एवमिति । एवममुना प्रकारेणोक्तेऽपि कथितेऽप्यहमेनं पुण्डरीकं प्राबोधयं प्रवो- धं कृतवान् | यदेति । यदा पुनःपुनर्भूयोभूयः शास्त्रस्य धर्मप्रतिपादकस्य ग्रन्थस्योपदेशः शिक्षा तेन विश दैर्निर्मलैः सनिदर्शनैः सोदाहरणैः सेतिहासैरितिहासः पुरावृत्तं तेन सहितैर्वचोभिः सानुनयं सप्रणयम् । 'प्रणति- प्रणिपातेऽनुनये' इति कोशः | सोपग्रहं सानुकूलनम् । 'उपग्रहोऽनुकूलने' इति विश्वः । यथा स्यात्तथाभिधी- यमान उपदिश्यमानोऽपि कर्णे श्रवणे नाकरोत् । अश्रुतमिव मदुक्तमकार्षादित्यर्थः । तदेति । तदा तस्मिन्काले- STT FAST मिति : काय कमी २९२ कादम्बरी । तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नः- चन्दन विटंपादीनां मृदूनि किसलयानि निष्पीड्य तेन स्वभाव सुरभिणा तुषारशिशिरेण ललाटिकामकल्पयम्, आ चरणतलादङ्गचर्चा चारचयम् । अभ्यर्णपादपस्फुटितवरक वरशीर्णेन च करसंचूर्णितेन कर्पूररेणुना स्वेदप्रतिक्रियामकरवम् | उरोनिहितचन्दन वल्कलस्य स्वच्छ सलिलैसीकरनिकरस्राविणा कदलीदलेन व्यजनक्रियामन्वतिष्ठम् । मुहुर्मुहुरन्यदन्यनॅलिनीदलशयन मुपकल्पयतः, मुहुर्मुहुश्चन्दन चर्चामा रचयतः, मुहुर्मुहु दप्रतिक्रियां कुर्वतः, कैदलीदलेन चानवरतं वीजयतः समुदभून्मे मनसि चिन्ता- खल्वसाध्यं नाम भगवतो मनोभुवः | कायं हरिण इव वनवासनिरतः स्वभावमुग्धो क्व च विविधविलासरसराशिर्गन्धर्वराजपुत्री महाश्वेता | सर्वथा नहि किंचि दुःकरमनायत्तमकर्तव्यं वा जगति दुरुपपादेष्वर्थेष्यप्ययमवज्ञया विचरति । ने प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु, अपगतचेतनान्यपि संघट्टयितुमलं न्युत्पलानि कमलान्येभ्यो व्यतिरिक्तानि कुमुदकुवलयानां कमलानि पुष्पाणि वा गृहीत्वादायाम तस्मिन्नेव लतागृहशिलातलेऽस्य पुण्डरीकस्य शयनं शय्यामकल्पय मकरवम् । तत्र चेति । त स्थले सुखेन निषण्णस्योपविष्टस्य प्रत्यासन्नवर्तिनां समीपस्थानां चन्दनविटपादीनां गलयजवृक्ष मृदूनि मुक़ुराणि किसलयानि किसलानि निष्पीड्य संमद्ये तेनानिर्वचनीयेन स्वभावसुरभिणा खास गन्धेन तुषारो हिमं तद्वच्छिशिरेण शीतलेनैवं विधेन रसेन द्रवेण ललाटिकां लोके 'आडी' इति प्रसि ल्पयमकरवम्। चरणतलं मर्यादीकृत्याचरणतलं तस्मात् । आडादियोगे पञ्चमी | अङ्गचर्चा शरीरभूषां रचितवान् । अभ्यर्णेति । अभ्यण आसन्ना ये पादपा वृक्षास्तेषां स्फुटितानि स्फोटं प्राप्तानि यानि = नि चोचानि तेषां विवराणि छिद्राणि तेभ्यः शीर्णेन गलितेन च तथा करेण कृत्वा संचूर्णितेन क्षोदीकृते ररेणुना हिमवाळुकाधूल्या स्वेदस्य घर्मजलस्य प्रतिक्रियां चिकित्सामकरवमकल्पयम् | उर इति । वक्षःस्थले निहितं स्थापितं चन्दनद्रवेण मलयजरसेना क्लिन्नं वल्कलं यस्य स तथा तस्य | स्वच्छेनि च्छा निर्मलाः सलिलसीकरा वातास्तवारिकणास्तेषां निकरः समूहस्तस्य साविणा स्यन्दिनैतादृशेन कद रम्भापत्रेण व्यजनक्रियां तालवृन्तकृत्यम् । 'व्यजनं तालवृन्तं तत्' इति कोशः । अन्वतिष्ठ म् । एवं चेति । एवममुना प्रकारेण मुहुर्मुहुर्वारंवारमन्यदन्यदन्यतरदन्यतरन्नलिनीदलशयनं कमलि य्यामुपकल्पयतः कुर्वतःमुहुर्मुहुर्भूगोभूयश्चन्दनचर्चा मलयजमण्डनमारचयतो विदधतः, मुहुमुहुश्च वास दप्रतिक्रियां श्रमजलप्रतीकारं कुर्वतः प्रणयतः; कदलीदलेन चानवरतं निरन्तरं वीजयतः पवनं प्रति मम मनसि चिन्ता समुदभूत्प्रादुरभूत् । यतः -- नास्तीति । नामेति कोमलामन्त्रणे | खलु निश्चये । मनोभुवः कंदर्पस्य किमप्यसाध्यमनिष्पाद्यं नास्ति न विद्यते । एतदर्थ स्पष्टीकुर्वन्नाह — केति महदन्त पुण्डरीको हरिण इव मृग इव वनवासेऽरण्यावस्थाने निरतस्तत्परः स्वभावेन प्रकृत्या मुग्धोऽविद‍ पूर्वभागः । २९३ । कुमुदिन्यपि दिनकरकरानुरागिणी भवति, कमलिन्यपि शशिकरद्वेषमुज्झति, निशापि ग सह मिश्रतामेति, ज्योत्स्नाप्यन्धकारमनुवर्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, पि जलदे स्थिरतां व्रजति यौवनेन संचारिणी भवति । किं वा तस्य दुःसाध्यमपरम्, घो येनायमगाघगाम्भीर्यसागरस्तृणवल्लघुतामपनीतः । क तत्तपः, केयमवस्था | सर्वथा रेयमापदुपस्थिता । किमिदानीं कर्तव्यम्, किंवा चेष्टितव्यम्, कें देशं गन्तव्यम्, रणम्, को वोपायः कः सहायः, कः प्रकार, का मुक्तिः, कः समाश्रयो येनास्या- बार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वाव- , कथा वा प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्ण- व्य संवल्पा : प्रादुरासन् | पुनश्चाचिन्तयम् – 'किमनया ध्यातया निष्प्रयोजनया चि १ 9 1 CGL योजयितुमलं समर्थः, तस्य सचेतनेषु दशदशावर्तिषु संवन्धं कर्तुं का गणना । एतदेव स्पष्टयन्नाह - कु. ति । कुमुदिन्यपि कैरविण्यपि । दिनकरेति । दिनकरस्य सूर्यस्य कराः किरणाः । तत्कार्यकारित्वा- त्वं चन्द्रस्य । तस्मिन्ननुरागो विद्यते यस्या एवंविधा भवति । तदुक्तम् – 'चन्द्रश्चण्डकरायते मलयजो कुलियते माल्यं सूचिकरायते मृदुगतिर्वांतोऽपि वज्रायते' इति । कमलिनीति । कमलिन्यपि ने । शशिकरकार्यकारित्वात्सूर्यकिरणानां शशिकरत्वम् । तेषु यो द्वेषस्तमुज्झति त्यजति । तदुक्त- जातपे धृतिमता सह वध्वा यामिनीविरिहिणा विहगेन । सेहिरे न किरणा हिमरश्मेदुःखिते मनसि सर्व- ' इति । निशेति । निशापि रात्रिरपि दिवसकार्यकारित्वाद्वासरेण मिश्रतामैक्यतामेति गच्छति । य- चित्रन्यस्तादपि विषधराझीतिभाजो निशायां किं तमस्त्वदभिसरणे साहसं नाथ तस्याः' इति । पति | ज्योत्स्नापि कौमुद्यप्यन्धकारकार्यकारित्वात्तमनुवर्तते । तद्रूपतां भजतीत्यर्थः । यथा – 'ज्योत्स्ना तामुपैत्ययम्' इति । छायेति | छायापि प्रदीपस्य गृहमणेरभिमुखमवतिष्ठते संतष्ठति । अत्र प्रदी- गे छायायाः सत्त्वान्न चित्रमित्यभिमुखग्रहणम् । तदुक्तम् – 'आलोक स्तिमिरायते विधिवशात्प्राणोऽपि हा हन्त प्रमदावियोगसमये किं किं न दुःखायते' । तडिदिति । तडिदपि विद्युदपि जलदे स्थैर्य व्रजति गच्छति । अत्र तडित उद्दीपकत्वाद्विरहदुःखितस्य तस्या निमेषावस्थानमपि कल्प- त्यभिसंधिः । जरेति । जरापि विखसापि यौवनेन तारुण्येन सह संचारिणी सार्धंसंचरणशीला स्यात् । अपि तत्कार्यकारित्वात्तदनुगामित्वमित्यर्थः । अत्रापिशब्दः सर्वत्र विरोधद्योतकः । किं वेति । वेति अर्थः | तस्य कंदर्पस्य | किमिति प्रश्ने । अपरं किं दुःसाध्यं दुष्करम् । एवमिति । येन कंदर्पेण एवंविध- यं पुण्डरीकः |अगाधेति। अगाधमलव्धतलं गाम्भीर्य गम्भीरता तस्य सागरः समुद्रस्तृणवलघुतां लघी- पनीता प्रापितः । केति । तदनिर्वचनीयस्वरूपं तपः क्व । तथा चेयं परिदृश्यमानावस्था क । सर्वथेति । रेण निष्प्रतीकारासाध्येयमापद्विपदुपस्थिता प्राप्ता | किमिति । इदानीं सांप्रतं किं कर्तव्यम् । किं वा यमाचरितव्यम् । कं देशं कं स्थानं प्रति गन्तव्यं गमनीयम । किं वा श णं त्राम को वोपा : कः २९४ कादम्बरी । न्तया | प्राणास्तावदस्य येनकेनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तत्समागम- मेकमपहाय नास्त्यपरः संरक्षणोपायः | बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहा- समिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्व- यमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमचायमस्य मदनविकारः | सततमतिगर्हि- तेन कृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून्साधवः । तदतिहेपणम कर्तव्यमध्येतदस्माकमवश्यक- र्तव्यतामापतितम् । किं चान्यत्क्रियन्ते । का चान्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम्' इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजात- लज्जो निवारये दिल्यनिधेचैव तस्मै तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यद- श्रावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम् अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्रभवती प्रभवति' इत्यभिधाय किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णी- मासीत् । अहं तु तदाकर्ण्य सुखामृतमये हृद इव निमना, रतिरसमयमुद्धिमिवावतीर्णा सर्वानन्दानामुपरि वर्तमाना सर्वमनोरथानामग्र मिवाधिरूढा, सर्वोत्सवानामतिभूमिमिवाधि- शयाना, तत्कालोपजातया लज्जया किंचिदवनभ्य मानवदनत्वादस्पृष्टकपोलोदरैः प्रथितैरि- १ १ १ शुभेनाशुभेन वा येन केनचिदुपायेन ग्राणा असवो रक्षणीयाः । तेषां चेति । तेषां प्राणानाभेकं तस्याः समा- गममपहाय विहायापरो भिन्नः संरक्षणोपायो नास्ति | बालभावाच्छिशुस्वभावादप्रगल्भतयाप्रतिभान्वितया च तपोविरुद्धं व्रतविरोध्यनुचितमयोन्यमात्मनः स्वस्योपहासमिव मदनव्यतिकरं कंदर्पवृत्तान्तं मन्यमानो ज्ञायमानो नियतं निश्चितमेक एवोच्छ्वास आहरो (?)ऽवशेषोऽवशिष्टो यस्मिन्नेतादृशं जीवितं प्राणितं यस्यैवंभूतोऽययं पू. र्वोक्तानौचित्यवशात्तस्या महाश्वेतायाः स्वयमभिगमनेनात्मनागमनेन मनोरथं चित्ताभिलाषं न पूरयति न पू- रयिष्यति । ‘वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमाना | यथा श्रुतमेव वा किं त्वन्यस्य गमनेन तस्याः संगमो भविष्यति तथाप्यन्यस्याप्यभिगमनेन का त्वरेत्यत आह - अकालेति । अस्य पुण्डरीकस्यायं मदनविकारो न कालान्तरं क्षमते । चिरकालं न तिष्ठतीत्यर्थः । अन्यस्य तदभिगमनप्रयासेन किं प्रयोजन मि त्यत आह - २ ह - सततमिति | सततं निरन्तरमतिगर्हितेन निन्दितेन कृत्येनापि कार्येणापि साधवः सन्तः सुहृ- दसून्मित्रप्राणान्रक्षणीयान्मन्यन्ते जानन्ति । तदतीति । तदेतदतिहेपणमण्यतिलजाम हम प्य कर्तव्यमप्यना- चरणीयमप्यस्माकं पुण्डरीकमार्गानुवर्तिनामवश्यकर्तव्यतां नियतविधेयतामापतितमुपस्थितम् । चिन्तितमुपसं- हरन्नाह — किचेति । एतव्यतिरिक्तमन्यत्किं क्रियते इत्यर्थः । अन्या एतव्यतिरिक्ता का गतिः । न कापीत्यर्थः । अतः – सर्वथैच । सर्वप्रकारेण तस्या महाश्वेतायाः सकाशं समीपं प्रथामि गच्छामि । एतां प्रत्यक्षामवस्था दशामावेदयामि कथयामि । इति चिन्तयित्वेति विचिन्त्य | इतिशब्दवोत्यमाह - कदाचिदिति । अनुचि तोऽयोग्यो यो व्यापारो व्याटतिस्तत्र प्रवृत्तं विज्ञाय संजातलजः समुत्पन्नत्रपः कदाचिजातुचिन्मां निवारयेत्प्र पूर्वभागः । २९५ परिपतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतयोपजातप्रथिमभरैरमलैरानन्द- नलबिन्दुभिः स्रवद्भिरावेद्यमान प्रहर्षमैसरा तत्क्षणमचिन्तयम् | दिष्ट्या तावदयमनङ्गो व तमप्यनुवघ्नाति, यत्सत्यमेतेने मे संतापयताँप्यंशेन दर्शितानुकूलता | यदि च सत्य- स्पेहशी देशा वर्तते, ततः किमिव नोपकृतमनेन, किं वा नोपपादितम्, को वानेनापरः तो बन्धुः, कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्नि- ति । इत्थंभूते किं मयापि प्रतिपत्तव्यम्, तस्य वा पुरः किमभिधातव्यम्' इत्येवं रयन्त्यैव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत्- 'भर्तृदारिके, त्वर्मंस्वस्थ शरीरेति नादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा कपिञ्जलो महाजनसंमभीरुः सत्वर- य 'राजपुत्रि, महानयमुपस्थितः कालातिपात: | भगवांश्च भुवनत्रयचूडामणिरस्तमु प्रति दिवसकरः । तद्द्च्छामि । सर्वथाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचि- लिः । एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोयायिनाम्बायाः , । तं तस्य भावस्तत्त्वं तस्मात् । अत एवास्पृष्टः कपोलयोगल्लात्परप्रदेशयोरुदरं यैरेवंविधैः आनन्दबाष्पजल- पः अश्रुभिः सवद्भिः क्षरद्भिरावेद्यमानो निवेद्यमानः प्रहर्षस्य प्रमोदस्य प्रसरः प्रसङ्गो यस्यां सैवंविधाहं तत्कालमचिन्तग्रमध्याय मित्यन्वयः। अथाश्रु विशेषनाह - अमलैरिति । अमलैर्निर्मलैरज नाभावात् । रेव गुम्फितैरिव | अविच्छिन्न पतनादिति भावः । उपर्युपरि यत्पतनं तस्य योऽनुबन्धः परम्परा तेन दर्शितः तो मालाक्रमः स्रक्परिपाटी यैः । अप्राप्तेति । अप्राप्तोऽमिलितो यः पक्षमसंश्लेषो नेत्ररोमसंवन्धस्तस्य त्ता तयोपजातः समुत्पन्नः प्रथिमभरः पृथुत्वभरो येषु तैः दिष्ट्या भाग्येन तावदादावयमनको मामिव त- ण्डरीकमप्यनुबध्नाति पीडयति । यत्सत्यमिति । तदैतेन मदनेन मां संतापयता अध्यंशेन तत्संता- मम सत्यमनुकूलता दर्शिता । एवं सति मदनेन ममार्थ कुमारस्य संतापः क्रियत इत्यर्थः । कुमारस्यानु- विशदयन्नाह - यदि चेति । यदि सत्यमेव तस्येदृशी दशा वर्तते, ततोऽनेन मदनेन किमिव न उ किमुपकारो न कृतः । किं वा नोपपादितं किंवा न निष्पादितम् । कोवेति । अनेन समानोऽपरः को धुः । कपिजलवचसि सत्यतां दृढीकुर्वन्नाह – कथं वेति । प्रशान्ताकृते: कपिजलस्यास्माद्वदना- वेतथासया भारती स्वप्नेऽपि निष्कामति । इत्थंभूते सति किं मयापि प्रतिपत्तव्यं किमङ्गीकर्तव्यम् । पिजलस्य वा पुरोऽये किमभिधातव्यं किमु कथनीयम् । एवं विचारयन्त्यैव ससंभ्रमा प्रतीहारी प्रवेशं कृत्वा । गृहमिति शेषः । ममेव्यकथयदवोचत् । किं तदित्याह – भर्चिति । हे भर्तृदा- लमस्वस्थमपाटवं शरीरं यस्याः सेति परिजनात्परिच्छदलोकादुपलम्य प्राप्य महादेवी गौर्यभिधाना प्राप्तागता । तच्चेति । तत्पूर्वोत्तं श्रुत्वाकर्ण्य कपिजलो महानत्युत्कृष्टो यो जनानां संमर्दोऽन्यो- स्तस्माद्धीः सत्वरं शीघ्रमुत्थाय | हे राजपुत्रि, अयं कालातिपातः कालविलम्बो महान्भूयानुपस्थितः कादम्बरी । २९६ प्रविशता कनकवेत्रलताकरेण प्रतीहारीजनेन कचुकिलोकेनागृहीतताम्बूलकुसुमपटवासाङ्ग- रागेण चामरव्यप्रपाणिना कुब्जकिरातबधिरवामनवर्षवरकलमूकानुवीतेन परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ | अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमाचेष्टितमिति शून्यहृदया सर्वं नालक्ष्यम् । गतायां च सत्यामस्तमुपगते भगवति हारीतहरितवाजिनि सरोजिनीजी- वितेश्वरे चक्रवाकसुहृदि सवितरि, लोहितायमाने पश्चिमाशामुखे, हरितायमानेषु कमलव- नेपु, नीलायमाने पूर्वदिग्भागे, पातालपङ्ककलुषेण महाप्रलयजलधिपयःपूरेणेव तिमिरेणाव- टभ्यमाने जीवलोके किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् – 'अयि तैरलिके, कथं न पश्यसि दृढमाकुलं मे हृदयम् । अप्रतिपर्त्तिं विह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्य- मलमँस्मिञ्ज्ञातुम् | उपदिशतु मे भवती यत्र सांप्रतमयमेवं त्वत्समक्ष मेवाभिधाय गतः कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, १ ति । प्रतीहारीणां द्वारनियुक्तस्त्रीणां जनो लोको यस्मिन्स तेन | कनकेति | कनकस्य सुवर्णस्य वेत्रलता यष्टि- विशेषः सा करे पाणौ यस्य स तेन । पद्मपाणिरित्यादिप्रयोगदर्शनात् 'न बहुत्रीहौ' इत्यनेन सप्तम्यन्तस्य पूर्व- निपातः । कञ्चुकीति । कञ्चुक्रिनां सौविदलानां लोको जनो यस्मिन्स तेन । 'लोको विश्वजनः’ इत्यनेकार्थः। आगृहीतेति । आ समन्ताद्गृहीता आत्तास्ताम्वूलकुसुमपटवासाङ्गरागा येन स तेन । तत्र ताम्बूलं नागवल्ली, कुसुमानि पुष्पाणि, पटवासः पिष्टातः, अङ्गरागो विलेपनम् | चामर इति । चामरैर्वालव्यजनैर्व्यग्र आकुलः पाणिर्हस्तो यस्य स तेन । कुब्ज इति । कुब्जः खर्वः, किरातः स्वल्पतनुः, वधिरोऽकर्णः, वामनः प्रसिद्धः, वर्पवरः षण्ढः । 'कलमूकोऽवाक्श्रुतिः' इति हलायुधः । एतैरनुवीतेनावृतेन । 'संवीते रुद्धमावृते' इति कोशः, क्वचित् ‘अनुमत’ इति पाठः । तत्रानुमतेनेत्यभिमतेनेत्यर्थः । अम्बा त्विति | अम्बा तु जननी तु मत्स- मीपं मदन्तिकमागत्यैत्य सुचिरं चिरकालं स्थित्वा स्वजनं निजगृहमयासीदगात् । तया तु मज्जनन्या तु तत्र मद्गृह आगत्य किं कृतं किं विहितम्, किमभिहितं किं कथितम्, किमाचेष्टितं किमाचरितम्, इति सर्वमहं शून्यहृदयोद्वसचित्ता नालक्षयं न ज्ञातवती । तस्यामम्वायां गतायां च सत्यां भगवति माहात्म्यवति सवितरि सूर्येऽस्तमुपगते प्राप्ते सति किंकर्तव्यतामूढाहं तामेवतरलिकामपृच्छं पृष्टवतीयन्वयः । अथ सूर्य विशेषय- नाह - हारीतेति । हारीतो मृदङ्करः 'हारिल' इति लोकप्रसिद्धः । तद्वद्धरिता नीला वाजिनोऽश्वा यस्य स तस्मिन् । सर इति । सरोजिनी कमलिनी तस्या जीवितेश्वरः प्राणनाथस्तस्मिन् । चक्रेति । चक्रवाकस्य द्वन्द्वचरस्य सुहृदि । पुनः कस्मिन्सति । पश्चिमाशामुखे लोहितायमाने रक्तायमाने सति । पुनः केषु सत्सु । क- मलवनेषु नलिनकाननेषु हरितायमानेषु नीलायमानेषु सत्सु । पुनः कस्मिन् । पूर्व दिग्भागे नीलायमाने सति । अनः कस्मिन । तिमिरेणान्धकारे जfaciasayranान आश्लिष्यमाने । केनेव महाप्रलयस्य यो ज धि: पूर्वभागः । २९७ न्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घय शीलम्, अवगणय्य कुलम्, कृत्यायशो रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राह - पाणिम् । एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बन- T मृत्युमङ्गीकरोम्येवमपि प्रथमं तावत्स्वयमागतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रसरभङ्गः | पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिरुप- ते, तदपि मुनिजनवधजनितं महदेनो भवेत्' इत्येवमुच्चारयन्त्यामेव मैयि चन्द्रोदय- ना विरल विरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा धूसरतां वासवी दिगयासीत् । इतः शशिकेसरिविदार्यमाणतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमा- • उदयगिरिसिद्धसुन्दरी कुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजल- लकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दु- दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निः- - त्रय गूढाभिसंधिः । आद्ये त्वाह -- इतरेति । इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय, धैर्यं नमुत्सृज्य दूरीकृय, विनयं यथोचितव्यापारमवमुच्य त्यक्त्वा, जनापवादं कौली नम चिन्तयित्वाऽध्यात्वा, स- रं शोभनानुष्ठानमतिक्रम्योलमय, शीलं परपुरुषेष्वन भिर तिम्वभावम् । 'शीलं साधुवृत्तस्वभावयोः' इत्य- ः । तदुल्लङ्घयातिक्रम्य, कुलमभिंजनस्तदवगणय्यावगणनां कृत्वा, अयशोऽकीर्तिमजीकृत्य स्त्रोकल रागेण रागेणान्धा वृत्तिवर्तनं यस्याः सैवंविधाहं पित्रा जनकेनाननुज्ञाताऽदत्तानुशासना, मात्रा चाननुमोदिताइश्ला- स्वयमात्मनोपगम्य समीपे गत्वा पाणिं ग्राहयामि हस्तग्रहणं करोमि । एवममुनी प्रकारेण गुरुजनाः पूज्य - मातृपित्रादयस्तेषामतिक्रमादुल्लङ्घनान्महानधर्मः स्यात् । सत्वनुचित इति शेषः । अननुसरणमभिप्रेलाह- त । अथ धर्मानुरोधादितर: पक्षोऽननुसरणात्मकस्तस्यावलम्बनमाश्रयणं तद्वारेण प्रथमं मृत्युं पणमङ्गीकरोमि स्वीकरोमि । एवमपि प्राणविमोचनेऽपि तावदादौ स्वयमागतस्य प्रथमग्रणयिन आयस्नेह- त्रभवतः पूज्यस्य कपिज्जलस्य प्रणयप्रसरस्य स्नेहवृद्धेर्भङ्गो नाशः स्यात् । पुनरपरमपि दूषणं वक्तुमाह- ति । यदि कदाचित्तस्य जनस्य पुण्डरीकस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिर्जीवितनाश उपजायते मुनिजनवधजनितं तदपि महदेनः पातकं भवेदित्येवमुच्चारयन्त्यां वदन्त्यामेव मयि चन्द्रस्य शशाङ्कस्यो- उद्गमस्तस्माज्जन्मोत्पत्तिर्यस्य स तेन । विरलं च विरलं च विरलविरलं तेन | तुच्छतुच्छेनेयर्थः । एवंविधे- केन प्रकाशन | केन केव | कुसुमेति । कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननलेखेव वा दिक्प्राक्क कुब्धूसरतामीपत्पाण्डुरताम् | 'ईषतपाण्डस्तु धूसर : ' इति कोशः । अयासीदप्रापत् । । । त इति । ततो दिङ्मुखधूसरणानन्तरमिन्दुधाम्ना शशाङ्कतेजसा पाण्डतां श्वेततामापाद्यमानं विधीयमानं तरं दिगन्तरं पौर्व दिग्विभागमदृश्यतालोक्यत । जनैरिति शेषः । पाण्डुलसाम्येनाह - शशीति । , पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९६ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९७ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९८ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९९ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०० पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०१ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०२ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०३ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०४ पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०६