पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ कादम्बरी । भीतिरेव न संमुखीभवति । अथ कथंचिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा, लोकितसहसंवर्धितबन्धुजनोत्कण्ठया वा, सुहृन्मुखकमलदर्शनेन वा, पुनरागमनखेदप र्षया वा, निजगृहावस्थानरुच्या वा, जन्मभूमिस्नेहन वा, अनिच्छया वास्य जनस्योप पतनेनापि नानेतुमेव पारितो यदा मयि स्नेहात्कृतयत्नयापि प्रियसख्या पत्रलेखया तदा मेव न किंचित् । किं चाधुनप्यधिक मुँपजातम् । सैवाहं कादम्बरी यानेन कुमारेण मंत्तम लोक्य पादपतनादिना बलादानीतस्य तथैव स्थितस्य मदपराधं गृह्णतोऽसन्मुखस्यानयनफलालाभेन लोक तापरितापाधिक्यं च मे भवेदिति भावः । तस्मादेते सर्व एव पक्षाः प्रकृतानुपयुक्तत्वादनादरणीयाः मनोवाक्कायकर्मभिस्तत्स्वीकार एव मध्यनुग्रहो गतागतेन च तदभावनिश्चयात्वया तथा यतनीयं यथा विलम्बालस्योपेक्षास्तस्य न भवन्ति । भवत्याश्च मत्प्राणत्राणसुकृतादिहलोकः परलोकश्च भवेत् । सख्या हासपात्रतां न यायाम्, जन्मसाफल्यं च यायां मित्रादिपारवश्यतां च न लभेयम् । गौरवसंरक्षणं भवेत शरणमुपयायामित्यायत्यन्त तिरस्कृतवाच्या भिधाभिन्नमूलध्वनिः । तेन च प्रवन्धस्योत्तमता सूचिता | ते किकरसास्वादनसामग्रीदार्ढ्य च सूचितम् । अत्र सर्वत्र काव्यलिङ्गं विभावना चालंकारः । यद्वा भी लात्संमुखीभवतीति संबन्धः । एतत्प्राप्तौ पित्रादिभ्यो भयं त्यक्तमित्यर्थः । भीतिप्राप्तौ हेतुमाह - बला बलादरुच्या तदानयनं चन्द्रापीडानयनं स एवापराधो महासाहसिकत्वादिरूपस्तत्र भीता । भयहेतूनु त्यर्थः । तथा चोत्प्रेक्षाया आरोपविषयत्वेनाहार्य भी तेरङ्गीकारादिति भावः । पूर्वोक्तं सर्वमप्यन्यथयन्त्या थेति । अथशब्दः पूर्वापरितोषे । स इति प्रकरणाल्लभ्यते । मयि मद्विषये स्नेहात्प्रेम्णो हेतोः । हेतौ कृता विहिता यत्ना आनयनोपाया यया सा तथा प्रिया प्रियकर्त्री चासौ सखी चेति तथा पत्रलेखय यद्यानेतुमानयनाय न पारितो न शक्तः, तदा तर्हि सुतरामेवातिशयेनैव न किंचित् लघुत तदा मम जीवितेन न किंचित्प्रयोजनमिति भावः । आनयनप्रकारमाह - पादपतनेनापीति | तीया । पादयोश्चरणयोः पतनेन । दण्डवत्प्रणामेनापीत्यर्थः । आनयनाशक्तौ पूर्वपूर्वीपरितोषेण तृतीया नाह– कथंचिदिति । एतत्पदं सर्वतृतीयान्तेन संवध्यते । गुरुजनाः पितृमातृप्रभृतयस्तेषां त्रपाल वा | वाशब्दः पूर्वांपरितोषे | राजकार्य संधिविग्रहादि तस्यानुरोधोऽनुसरणं तेन वा । चिरेण बहुका कितो दृष्टो यः सहसंवर्धितः पांसुक्रीडनादिभिः सह वृद्धिं प्रापितो बन्धुजनो वान्धवलोकस्तस्य विरहासहनेन वा । सुहृदो मित्राणि । 'सुहृद्दुहृदौ मित्रामित्रयोः' इति निपातः । तेषां सुखानि कम त्युपमितसमासः । तेषां दर्शनेन सादरावलोकनेन वा । पुनरागमनं पुनरत्रागमः तेन यः खेद आय परिहर्तुमिच्छा त्यागस्पृहा तयेति वा । पुनरपि यातायातश्रमो मा भूदितिविधयेत्यर्थः । निजं स्वकी तत्रावस्थानं सुखवासस्तत्र रुचिः प्रीतिस्तयेति वा । जन्मभूमिर्जन्मस्थानं तत्र स्नेहः प्रेमा तेन वा । स भावनामात्रेणोक्तम् । वस्तुतस्त्वस्य मल्लक्षणस्य जनस्य जन्तुमात्रस्योपर्यनिच्छारुचिः । अप्रीतिरिति are erat a arran mir Imam na 1 A AT-