विकिस्रोतः:वर्तमानकार्यविशेषाः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
संस्कृतशिक्षणे शिक्षामनोविज्ञानस्य उपयोगिता[सम्पाद्यताम्]

शिक्षामनोविज्ञानस्य महत्त्वस्य आलोके प्रतिबिम्बिता भवति। शिक्षा-मनोविज्ञानस्य पर्याप्तज्ञानस्य अभावे शैक्षिकक्रियासु सफलता प्राप्तुं न शक्यते। अस्मात् स्पष्टं भवति यत् शैक्षिकमनोविज्ञानस्य ज्ञानं ये शैक्षिकक्रियाभिः सम्बद्धाः सन्ति तेषां कृते अतीव उपयोगी भविष्यति। शैक्षिकमनोविज्ञानं शैक्षिकक्रियासु भागं गृह्णन्तः जनाः ज्ञानेन, कौशलेन, मनोवृत्त्या च अभिभूतं करोति येन ते स्वभागस्य उद्देश्यं लक्ष्यं च प्राप्तुं शक्नुवन्ति। शैक्षिकमनोविज्ञानस्य मुख्यं लक्ष्यं तेषां तथ्यानां उपयोगः भवति ये शिक्षण-अध्ययनस्य प्रत्येकस्मिन् परिस्थितौ विशेषतया मानवव्यवहारेन सह सम्बद्धाः सन्ति। शिक्षामनोविज्ञानस्य व्याप्तिः, उद्देश्यं, महत्त्वं च पुनः विचार्य वयं वक्तुं शक्नुमः यत् औपचारिक-अनौपचारिक-अनौपचारिक-शिक्षा-व्यवस्थासु पूर्व-उत्तर-शिक्षणं शिक्षणं च शिक्षण-मनोविज्ञानं सम्बद्धानां व्यक्तिनां कृते अतीव उपयोगी सिद्धम् अभवत् परिस्थितयः बालः एव बालस्य व्यवहारे इष्टपरिवर्तनं परिवर्तनं च कर्तुं सक्रियभागी भवति, परन्तु अन्ये केचन जनाः अपि प्रत्यक्षतया परोक्षतया वा सम्मिलिताः भवन्ति अत्र बालकानां वा छात्राणां वा सहितं तादृशानां जनानां कृते शिक्षामनोविज्ञानस्य उपयोगिता प्रतिनिधित्वं क्रियते, ये शिक्षासम्बद्धाः सन्ति। शिक्षामनोविज्ञानस्य उपयोगितायाः विषये छात्राणां, शिक्षकाणां, अभिभावकानां च सन्दर्भे चर्चा कृता अस्ति। यथा ज्ञायते आचार्यः साक्षात्बालशिक्षणस्य उत्तरदायी भवति। (I)

छात्राणां कृते उपयोगिता[सम्पाद्यताम्]

छात्रः औपचारिक-अनौपचारिक-शिक्षा-व्यवस्थायां विकासशीलः व्यक्तिः भवति । तस्य स्वकीयं व्यक्तित्वं, स्वकीयाः आवश्यकताः, अपेक्षाः, आकांक्षाः च सन्तियस्य सिद्ध्यर्थं ज्ञानं, कौशलं, मूल्यं च प्राप्तुं प्रयतते। अध्ययन के लिए छात्र को अभ्यास, स्मृति, चिन्तन, समझ एवं समस्या निराकरण आदि से सम्बन्धित कार्य करना होगा। स एतानि कार्याणि स्वनिहितशक्तिसामर्थ्यमात्रेण कर्तुं शक्नोति । बालकः यस्मिन् विकासपदे भवति तस्य केचन लक्षणाः समस्याः च सन्ति । सः स्वबुद्ध्या, रुचिः, योग्यता, योग्यता च अनुसारं व्यवहारं करोति येन स्वस्य शैक्षिकप्रक्रियायाः उत्पादः सुनिश्चितः भवति। शैक्षिकमनोविज्ञानस्य ज्ञानं छात्राणां कृते उत्तमशैक्षणिकसाधनानि प्राप्तुं अतीव उपयोगी भवति। शैक्षिक मनोविज्ञानं तं निम्नलिखित उपयोगी विषयेषु अवगतं करोति| (१) स्वव्यक्तित्वज्ञानं, येन सः स्वस्य यथार्थशक्तिं लक्षणं च ज्ञातुं समर्थः भवति । (२)वंशानुक्रम वातावरणष्य प्रभावती लतायाः ज्ञानम्। (३)स्वस्य शारीरिकमानसिकश्च स्थितेः ज्ञानम्। (४)प्रशिक्षणष्य स्थानान्तरणस्य ज्ञानम् (५) शैक्षिक मार्गदर्शनस्य एवं ज्ञानस्य परामर्शसेवानां उपयोगिता, येन तत् समुचितशिक्षां दातुं शक्नोतिचयनं कर्तुं समर्थः । उपर्युक्तानि कानिचन एतादृशानि वस्तूनि सन्ति येभ्यः सर्वे छात्राः सामान्यतया शैक्षिकलाभान् प्राप्तुं शक्नुवन्ति, परन्तु शिक्षाशास्त्रस्य शिक्षकप्रशिक्षणस्य च छात्राणां कृते शिक्षामनोविज्ञानस्य उपयोगः अधिकतया वर्धते यतोहि शिक्षामनोविज्ञानस्य अध्ययनं विना तस्य पाठ्यक्रमस्य सम्पन्नीकरणं सम्भवं नास्ति। कर्तुं शक्नोति कस्मिन् अपि 'शिक्षाशास्त्रम्' अथवा 'शिक्षाविज्ञानम्' इति पाठ्यक्रमे शैक्षिकमनोविज्ञानस्य अध्ययनम् अनिवार्यम् अस्ति ।

(II) संस्कृत शिक्षणे शिक्षकाणां कृते मनोविज्ञानस्य उपयोगिता[सम्पाद्यताम्]

शिक्षकाणां कृते शैक्षिकमनोविज्ञानस्य उपयोगितायाः विषये विचारं कर्तुं पूर्वं अस्माभिः ज्ञातव्यं यत् शिक्षकस्य भूमिका, कार्यं च किम् अस्ति। शिक्षकः सः व्यक्तिः अस्ति यः बालस्य व्यक्तिगतगुणानां तथा तस्य ज्ञानस्य, कार्यकौशलस्य, मनोवृत्तिस्य च माध्यमेन तस्य व्यक्तित्वं प्रभावितं करोति तथा च तस्य ज्ञानं, कार्यकौशलं, मनोवृत्तिः च विकसितं मूल्याङ्कनं च करोति। सः एकः व्यावसायिकः व्यक्तिः अस्ति यः विकासरूपेण उत्पादस्य कारणात् अध्यापनव्यापारे अथवा अध्यापनव्यापारे प्रवृत्तः भवति। संक्षेपेण वक्तुं शक्नुमः यत् शिक्षणं एव कार्यं यत् आचार्यः करोति। बालकस्य ज्ञानस्य, अनुभवस्य वा शिक्षणस्य वा अनेकस्रोतेषु शिक्षकः शिक्षणकार्यस्य वा शिक्षणकार्यस्य वा माध्यमेन महत्त्वपूर्णस्रोतस्य भूमिकां निर्वहति। Deepumishra99937 (सम्भाषणम्) ११:०६, १५ मे २०२२ (UTC)दीपकः[उत्तर दें]