पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J कादम्बर्या एवाज्ञापराधिनी, ययाधरस्पन्दितमात्र प्रतीक्षे पुरःस्थायिनि दासजने निष्करु- णतयात्मानमव्यापारयन्त्या सुखप्रेतिपन्थिनी दुःखदानैकनिपुणा परहृदयपीडानपेक्षिणी लज्जापेक्षिता न जीवितसंदेहदायिनी देव्याः समाचष्ट | अथवा देव्याः परिजनस्यापि को- ऽयमेबंविधो व्यामोहः, यैद निच्छन्त्यपि वलादसौ न व्यापारिता । कीदृशी चरणतलमँतिवद्धस्य दासजनस्योपरि लज्जा, कीदृशं वा गौरवम्, को बानुरोधः, अविश्वस्तचित्तता वा केयमीहशी, यदेवमात्मनः शिरीपपुष्पकोमलस्येयमतिदारुणा पीडाङ्गता, न कृतार्थितो मे मनोरथः । अथवा क्रमागतमन्तर्धानं वामलोचनानां विशेषतोऽपरित्यक्तनिःशेपवालभावानामैनतिप्रवद्ध- मुग्धमनसिशयानां कन्यकानां लज्जा न पारिता नामास्सिजने स्वयं प्ररित्यक्तुं देव्या | मद- लेखा तु द्वितीयं हृदयमस्याः । तया किमेवमहार्य संयमधनैर्मुनिभिरण्यरक्षितर्हृदयापहारे- णानिमाचौरेण शुचिभिरप्यपरिहार्यस्पर्शेनावहिष्कार्य चाण्डालेन अस्मीतापर्यवसानप्राणि- तु । निर्भरं यथा स्यात्तथान्तर्मध्ये सरसस्य भावः सरसता तस्यां सत्यामपि मधुमासो वसन्तस्तस्य लक्ष्मीः श्रीस्तस्याः परिग्रहः स्वीकारस्तम्माद्विना पलवस्य किसलयस्यानुरागदर्शनं तस्य कृते तदर्थं पादपोवृक्षः किं करोतु । किं कु- यादित्यर्थः । तत्रेति । तस्मिन्प्रदेशे देव्याः कादम्वर्या आज्ञा एव निदेश एवापराविन्यपराधवती, ययाज्ञया केवलमधरस्पन्दितमधरस्पन्दितमात्रं तस्मिन्प्रतीक्षा विलम्बो यस्य स तस्मिन् । ओष्टस्फुरणानन्तरमेव कार्य- कारिणीत्यर्थः । पुरःस्थायिन्यग्रे दासजने सेवकजने निष्करुणतया निर्दयतयात्मानं स्वमव्यापारयन्त्या नियोज- यन्त्या सुखस्य सौख्यस्य प्रतिपन्थिनी वैरिणी दुःखया सुखस्य दानं वितरणं तत्रैकाद्वितीया निपुणाभिज्ञा पर हृदयस्यान्यचित्तस्य पीडा वेदना तामनपेक्षतेऽसमीहत इत्येवंशीला लजा त्रपापेक्षितेहितेयं जीवितसंदेह- दायिनी प्राणितसंदेहकारिणीति देव्याः कादम्वर्या न समाचष्ट नाख्यातवती । अथवेति प्रकारान्तरे | देव्याः कादम्वर्या अस्य परिजनस्यापि परिच्छदस्यापि कोऽयमनिर्वचनीयस्वरूप एवंविध एतादृशो व्यामोहो मूढता यदसौ कादम्वर्य निच्छन्त्यप्यन भिलषन्त्यपि वलाद्धठान्न व्यापारिता न प्रेरिता । कीदृशीति | चरणतले प्रतिबद्धस्य लग्नस्य दासजनस्य सेवकलोकस्योपर्युपरिष्टात्कीदृशी लजा त्रपा । वाथवा गौरवं गुरुता कीदृशम् । को वानुरोधः प्रतिबन्धः | केयमीदृश्य विश्वस्त चित्तता विश्रम्भमनस्कता । यस्माद्धेतोरेवममुना प्रकारेणात्मनः स्वस्य शिरीषपुष्पवत्कोमलस्य सुकुमारस्येयमतिदारुणात्युग्रा पीडाङ्गीकृता स्वीकृता । मे मम मनोरथोऽभि- लापो न कृतार्थितो न सफलीकृतः । अथवेति युक्त्यन्तरे । वामलोचनानां मनस्विनीनामन्तर्धानं तिरोधानं क्रमागतं परिपाट्या समागतमेव । विशेषतो विशेषादेवापरित्यक्तो निःशेषो वालभावो याभिस्तासाम् । अन तीति । नातिप्रवुद्धं यन्मुग्धं मनस्तस्मिञ्शयानां स्थितानां कन्यकानां कुमारीणाम् । नामेति कोमलामन्त्रणे | यद्यस्मिञ्जने चन्द्रापीडलक्षणे स्वयमात्मना देव्या कादम्बर्या लज्जा त्रपा परित्यक्तुं विमोक्तुं न पारिता न शक्ता, तस्या देव्या मदलेखा तु द्वितीयं हृदयम् । तया मदलेखया किमेवं पूर्वोक्तप्रकारेण दुरात्मना कामेनायास्य- मानं पीड्यमानं देवीशरीरमुपेक्षितमुपेक्षाविषयीकृतम् । इतः कामं विशेषयन्नाह - अहार्येति । न हार्य हर्तुं योग्यं संयमधनं व्रतधनं येषामेवंविधैर्मुनिभिरपि वाचंय मैरप्यरक्षितो हृदयापहारः प्राणापहरणं यस्मात्स तेन । अनीति न ग्रही योग्यो ह्य एवं श्री स्वस्कर तेन । शचिभिरिति । शुचिभिरपि पवित्रैरप्य- .