पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४५९ तपैलम्भादेतदुपेपत्स्यते चेतसि, यथास्ति कार्य मे जीवितेन, दुःखान्यपि सहन्ती धारयाम्ये- तदिति । अतो विज्ञापयामि, चेतसा त्वग्रतो गत एव देवः, शरीरेणाप्यनुपदमुञ्चलित एव । किमपरं मयात्र स्थितेन साधनीयम् । तद्देवागमनोत्सवावेदनाय गमनानुज्ञया प्रसादं क्रियमा- ण मिच्छति मे प्रणयप्रसाद दुर्ललितं हृदयमिदानीमेव' इति विज्ञापिते केयूरकेणान्तः परितोपवि- कसितया विकचनीलोत्पलपुञ्जमालिकयेव दृष्ट्या दर्शितप्रसादश्चन्द्रापीडः प्रत्युवाच - 'किमु - च्यते । कस्यापरस्येदृशोऽस्मद्दुःखासहिष्णुरनपेक्षित स्वशरीरशक्तिरुत्साहः । कस्यापरस्येशी देशकालज्ञता । को वापरोऽस्मास्वेवं निर्व्याजभक्तिः । तत्साधु चिन्तितम् । गम्यतां देव्याः प्राणसंधारणाय मैमागमनप्रत्ययार्थं च पत्रलेखाप्यमतस्त्वयैव सह यातु देवीपादमूलम् । इय- मपि प्रसादभूमिरेव देव्याः । इमामप्यालोक्य कियत्यपि वृतिरवश्यमुत्पद्यत इति मे चेतसि । अपि चास्या अपि देव्यामस्त्येव स्नेहो भक्तिश्च' इत्यभिधाय पृष्ठत उपविष्टामेवं तां पत्रले- , । तु पुनरर्थे | देव्याः कादम्वर्याः पुनर्द्वितीयवारं देवदर्शनेन भवदवलोकनेन अद्ययावदेत द्द्विसमारभ्य हृदयं चित्तं निष्प्रत्याशमेव निराशमेव वर्तते, तर्हि केनाश्वासनेन वर्तताम् । मदिति । मद्वार्ताया मत्प्रवृत्तेरुप- लम्भात्प्राप्तेरेतचेतसि चित्त उपपत्स्यते प्रादुर्भविष्यति । तदेव दर्शयन्नाह - यथेति । मे मम जीवितेन प्रा- णितेन कार्यं कृतमस्तीति हेतोर्दुःखान्यपि कृच्छ्राण्यपि सहन्ती सहमानैतच्छरीरं धारयामि । अत इति । अतः कारणादहं विज्ञापयामि विज्ञप्ति करोमि । तदित्याह——चेतसा विति । देवो भवांश्चेतसा स्वान्तेना- ग्रतः पुरतो गत एव, तथा शरीरेणापि देहेनाप्यनुपदं पश्चात्त्वरितमेव | 'अनुपदं क्लीबमव्ययम्' इत्यमरः | उच्चलित एव प्रचलित एव । किमिति | मया केयूरकेणात्रस्थितेन भवत्समीपावस्थितेनापि किमपरं पूर्वोक्ता- दन्यत्साघनीयं करणीयम् । तदिति । तत्तस्माद्धेतोर्देवस्य स्वामिनो गमनं यानं तदेवोत्सवो महस्तस्यावेदनं ज्ञापनं तस्मै गमनस्य प्रयाणस्यानुज्ञादेशस्तया क्रियमाणं विधीयमानं प्रसादमिदानीमेव सांप्रतमेव मे मम प्रणयेन स्नेहेन यः प्रसादः प्रसन्नता तेन दुर्ललितमुच्छृङ्खलं हृदय मिच्छभिलषति । केयूरकेणेति विज्ञापिते विज्ञ- प्तिविषयीकृते सति, अन्तर्मध्ये यः परितोषः संतुष्टिस्तेन विकसितया विनिद्रया दृष्ट्या दृशा । अत एवोत्प्रे- क्षते — विकचा विकस्वरा या नीलोत्पलपुञ्जमालिका नीलकुवलयचयसक्तयेव दर्शितः प्रकाशितः प्रसादः प्रस- न्नता येनैवंभूतश्चन्द्रापीडः प्रत्युवाच प्रत्यव्रवीत् । किं तदित्याह – किमिति । किमुच्यते किं कथ्यते । कस्येति । करयापरस्यान्यस्येदृश एतादृगस्माकं यदुःखं तस्यासहिष्णुरसहनशीलोऽनपेक्षितावाञ्छिता स्वशरीरस्य निजदे- हस्य शक्तिः सामर्थ्यं यस्मिन्नेवविध उत्साहः प्रगल्भता । कस्येति । कस्यानिर्दिष्टनाम्न ईदृश्यनिर्वचनीया देशः प्रदेशः, कालः समयस्तयोईता ज्ञातृता | को चेति । को वापरो जनोऽस्मास्वस्मद्विषयेष्वेवं पूर्वोक्तप्रका- रेण निर्व्याजं निर्दम्भं यथा स्यात्तथा भक्तिर्यस्य स तथोक्तः । तदिति हेर्थे । तस्माद्धेतोः साधु यथा स्यात्तथा चिन्तितमालोचितम् । चिन्तितस्य विशेषणं वा । साधु शुभं चिन्तितम् । चिन्ताविषयीकृतमित्यर्थः । गम्य- तामिति । देव्याः कादम्बर्या: प्राणसंधारणाया वृतये ममागमनं तत्र यानं तस्य प्रत्ययो विश्वासस्तदर्थं च