पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ कादम्बरी । यथाक्रममकार्यत वन्दनां गुरूणाम् । 'आयुष्मति, दीर्घकालमविधवा भव' इति कृताश च शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याधार्यत । अथ प्रत्यापन्नचेत चित्ररथतनयायां चन्द्रापीड मेवोज्जीवितं मन्यमानो राजा चिरमिवास्य गाढमङ्गेमालिङ्ग म्बंश्च पश्यंश्च स्पृशंच स्थित्वा मदलेखा माहूयाहूयादिदेश --'दर्शनसुखमात्रकमस्माकं मानम्, तैञ्चास्माभिरासादितम् । तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती स्य शरीरं स. एवोपचारो नास्मैदनुरोधाल्लज्जया वा मनागपि परिहरणीयः । वैयं निष्प्रय द्रष्टार एव केवलम् । किमस्माभिरिङ्ग स्थितैर्गतैर्वा । यस्याः करस्पर्शेनाण्यायितमेतदेविनाशि वधूः पार्श्वेऽस्य तिष्ठतु' इत्यादिश्य निर्जगाम । निर्गत्य चोपकल्पितं निजावासमगत्वैव त वामोचितेऽन्यतमस्मिन्नासन्न एवाश्रमस्य शुचिशिलातलसनाथे तरुलतामण्डपे समुपविश् विशेषदुःखं सकलमेव राजचक्रमाहूयाहूय सबहुमानभवादीत् - 'न भवद्भिरवगन्तव्यं शोकावेगादेवैतदहमङ्गीकरोमि' इति । पूर्वचिन्तित एवायमर्थो यथा वधूसमेतस्य चन्द्रा वदनमालोक्य संक्रामितनिजभरेण मया क्वचिदाश्रमपदे गत्वा पश्चिमं वयः क्षपितयि 1 त्तेव गुरूणां चन्द्रापीडमातृपितॄणां यथाक्रममनुक्रमेण वन्दनामकार्यत व्यधाप्यत । 'उत्सङ्गचिह्न इत्यमरः । हे आयुष्मति हे चिरजीविते, दीर्घकालम विधवा वैधव्यरहिता भवेति कृत आशीर्वाद प्रदानं यस्याः सा तथा कृताशीर्वादा च शनैरुत्थाप्यातिनिक टेऽतिसमीपे विलासवत्याः पृष्ठतः पश्चाद्भागे वेश्य सखीजनैरधार्यत । अथेति । तदनन्तरं प्रत्यापन्नचेतनायां प्राप्तचैतन्यायां तु चित्ररथतनयाय स्वर्या चन्द्रापीडमुज्जीवितमेव मन्यमानो जानानः | तस्या उज्जीवनादिति भावः । राजा तारापीड चिरकालमिवास्य चन्द्रापीडस्य गाढं दृढमङ्गमालिङ्गय परिष्वज्य चुम्बंशुम्वनं कुर्वन्पश्यन्विलोकयन्स् कुर्वश्च स्थित्वा च कियत्काल कतिपयकालं मदलेखामाहूयाहूयाहानं कृत्वादिदेशादिष्टवान् । दर्शनसुख केवलमवलोकन सुखमस्माकं विधायमानं क्रियमाणं तच्चास्माभिरासादितं प्राप्तम् । तदिति हेत्वर्थे । वोपचारेण प्रतिक्रिययैतावतो दिवसाम्वधूः सुषा वत्सस्य शरीरमुपचरितवत्युपचारं कृतवती स ए- रोऽस्मदनुरोधादस्मत्प्रतिबन्धालजया त्रपया वा मनागपीषदपि न परिहरणीयो न परिहार्यः । वयं जना निरर्थकाः केवलं द्रष्टार एव विलोकथितार एव । अस्माभिरहस्थ स्थितैरवस्थितैर्गतैर्वा किम् भवत्याः करस्पर्शेनैत दविनाश्यविनश्वरमाप्यायितं शीतलीभूतं सैव वधूः स्नुषारय चन्द्रापीडस्य पार्श्व वस्थानं करोतु । इत्यादिश्याज्ञां दत्त्वा निर्जगाम निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चोपकल्पितं विहितं वासं स्वकीय सौधमगत्वैव तत्र गमनमविधायैव तपस्विवासोचिते मुनिजन निवासयोग्य आश्रमस्य मह आसन्न एव समीपवर्तिनि शुचिभिः पवित्रैः शिलातलैः सनाथे सहितेऽन्यतमस्मिंस्तरुलतामण्डपे तरू एव वली एव मण्डपाकारेण मण्डपसदृशाकारेण व्यवस्थितास्तरवश्च लताश्च छत्राकारेण स्थिता 26-1 224 TA-TIT