पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५३७ कादश्वरा । , , 9 महाभूतानि । येनैवं बदनामिना भस्मीकृतोऽसि न वायुनाधूतोऽसि माम्भेसा प्लावितोऽसि, न घैरिया रसातलं प्रवेशितोऽसि नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि, अव्यवस्थितो व्यवस्थितेऽस्मिोके कुतस्त्वमुत्पन्न एवंविधः । यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि | येनैवं खलु तविधात्रा केनाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृ त्तिरनिरूपित स्थानास्थानवादी शुक इव वक्तुमेवं शिक्षितस्तेनैव किमुँत तस्यामेव जातौ न निक्षिप्तोऽसि तेनैकान्तहास हेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि । त्वंदुक्तेदुः खिताद्दं ते संविभागमिमं करोमि, येनात्मवचनानुरूपां जातिमापन्नो नैवस्मद्विधाः कामयसे' इस्युक्त्वा चन्द्राभिमुखीभूत्वा कृताञ्जलि: पुनरवदत् - 'भगवन् परमेश्वर सकलभुवनचूडामणे, लोकपाल, यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति मनसायपरः पुमान्न चिन्तितस्त- दानेन मे सत्यवचनेनायमलीककामी मदुदीरितायामेव जाती पततु' इति । मैचसोऽस्थान- न्तरमेव च न वेद्मि किमसह्यवृत्तेमंद नज्वरस्यावेगात, उत सद्योविपाकस्यात्मनो दुष्कृतस्य 9 , च ते तवास्मिञ्शरीरे देहे सकललोकानां समग्रजनानां शुभाशुभयोर्वर्यावर्ययोः पुण्यपापयोः साक्षिभूतानि पञ्च- महाभूतानि पृथिव्यप्तेजोवाग्वाकाशलक्षणानि न सन्त्येव । एतदर्थे हेतुमाह – येनेति । येन कारणेनैवं वद - न्ब्रुवन्नग्निना वहिना न भस्मीकृतो न भस्मसाद्विहितोऽसि । न वायुना समीरेणाधूतः कम्तिोऽसि | नाम्भसा जलेन लावितः प्रवाहितोऽसि । न धरित्र्या पृथिव्या रसातलमधोलोकं प्रवेशितोऽसि न क्षिप्तोऽसि । नापि तत्क्षणभेव तस्मिन्नेव च क्षण आकाशेन नभसात्म निर्विशेषतां स्वतुल्यतां नीतोऽसि प्रापितोऽसि । अव्यवस्थितो व्यवस्थामप्राप्तः पञ्चभूतात्मकतया व्यवस्थितेऽस्मिोके कुतस्त्वमुत्पन्नः प्रादुर्भूत एवंविध एतादृशो यस्ति - ग्जातिरित्र पशुजातिरिव कामचारी खैरविहारी न किंचिदपि वेत्सि जानासि | येनैवम् । खल्विति निश्चये । हतविधात्रा पापिष्ठब्रह्मणा केनापि कारणेनोपदर्शितः प्रकटितो मुख आस्ये रागोऽनुरक्तिर्येन स तथा । स्वपक्षपातमात्रे स्वपक्षरक्षणमात्रे प्रवृत्तिः प्रवर्तनं यस्य स तथा । अनिरूपितमज्ञातं यत्स्थानास्थानं वक्त- व्यावक्तव्यस्थलं तत्र वदतीत्येवंशीलः शुक्र इच कीर इव । सोऽपि दर्शितमुखरागः स्वपक्षपातनमात्रे प्रवृत्तः स्थानास्थानवादी च भवति । तद्वदेवैवं वक्तुं जल्पितुं शिक्षितः शिक्षां ग्राहितस्तेनैव ह्तविधात्री किमुत कथं तस्यामेव तिर्यग्जातो न निक्षिप्तोऽसि । एकान्तेन निश्चयेन हासस्य हेतुर्निदान मेचं वदन्नपि ज- ल्पन्नपि क्रोधं कोपं नोत्पादितवानसीति काकूक्तिः । अतस्त्वदुक्तस्त्वत्कथितस्यान्यथा कर्तुमहं त इमं संवि- भागं विभज्य प्रदानं करोमि । येन संविभागेनात्मवचनस्य स्वकीयोक्तेरनुरूपां योग्यां जातिं तिर्यग्जन्म आपन्नः प्राप्तो नैवास्मद्विधा अस्मत्सदृशाः कामयसेऽभिलपसे इत्युक्त्वेत्यभिधाय चन्द्रस्य शशाङ्कस्याभिमुखी - भूला संमुखीभूय कृताञ्जलि: संयुतकरद्वया पुनरवदमब्रुवम् | 'पाणिः प्रसृतः प्रतिस्तौ युतौ पुनरञ्जलि: ' इति हैमः । हे भगवन् हे माहात्म्यवन्, हे परमेश्वर परमैश्वर्यचन्, हे सकलभुवनचूडामणे समग्र विष्ट- fra D TTH raftæm A TIIT &