पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | विस्मितांन्तरात्मानो रात्रौ च दिवा च किमेतदिति द्वृत्तान्त मेवानुभावयन्तो दिनत्रयं स्थित्वा निष्प्रत्याशास्तदागगनानयनयोः सुकृतशम्बलसंविधानं तत्परिकरं तत्र स्थापयित्वा चागता वयम् । यचायतो न प्रेषितः संवादकस्तदेकं तावदन्तरा गच्छतो देवस्यासौ न परापतत्येव । अपरमपि चिरा विष्टमात्रस्यैव देवस्य मा पुनरागमनक्लेशोऽभूत् इति । चन्द्रापीडस्य तु तं स्वप्नेऽप्यनुप्रेक्षणीयं वैशंपायनवृत्तान्तमाकर्ण्य युगपदुद्वेग विस्मँयाभ्यामाकान्तहृदयस्यो- दपादि चेतसि — 'किं पुनरीदृशस्य सर्वपरित्यागकारिणो वनवासैकशरणस्य वैराग्यस्य कारणं भवेत् । स्वीयं च न पश्यामि किंचित्खलितम् । तातप्रसादात्तु मामिव तमपि चरणतललॅलि- तचूडामणयोऽर्चयन्येव राजानः । ममेव तस्यापि चेच्छाधिकेषु सर्वोपभोगेषु न किंचिदपि हीयते । ममेव तस्याप्याज्ञा न विहन्यत एव । अहमिव सोऽपि सदान्करोत्येव | मत्त इव तस्मादपि विभेत्येवापराधिजनः । मयीव तस्मिन्नपि सर्वाः संपदः । तमप्यालोक्य मामिवोद्य ते स्पृहालोकस्य । ॲथागच्छंस्तातेनाम्बया वॉर्यशुकनासेन मनोरमया च तनय स्नेहोचितेन सौहार्देन न संभावितः । विनयाधिक्येच्छुना तातेन शुकनासेन वा किंचित्पीडाकरमभि- विम्मितो विस्मयं प्राप्तोऽन्तरात्मा येषागेवंभूता वयं रात्री विशायां न दिवा वासरेन किमेतदिति तद्वृत्तान्तं तद्दन्तमनुभावयन्तोऽनुचिन्तयन्तो दिनत्रयं स्थित्वावस्थानं कृत्वा तस्य वैशम्पायनसागगनगानगनं च तयो- निष्प्रयाशा निराशाः सन्तः सुकृतमेव शम्बलं पाथेयं तस्य संविधानं करणं तस्य तदेव न परिकरं परिच्छ दं तत्र तस्मिन्प्रदेशे स्थापयित्वा च वयमागता आयाताः । यच्चति । अतः संवादकः संवैशहारको न प्रे- पितो न ग्रहितः । तत्र नियामकद्वयम् । तदेव दर्शयवाह - तदेक मिति | एकं तावदेवस्य गच्छतोऽन्तरा म ध्येडशो न परापतत्येव मिलितुं न शक्नोत्व | अपरमप्यन्यदपि नियामकम् । निराहुकालेन प्रविष्टमात्रभ्यागत- मात्रस्य देवस पुनर्वितीयारागमनकेशो मा भूत | माझयोगलुङ । चन्द्रापीडस तु खनेऽपि खप्नदशागामध्य- नुत्प्रेक्षणीयमवितर्कणीयं वैशम्पायनवृत्तान्तं मन्त्रिगुतोदन्तमाकर्ण्य श्रुत्वा युगपत्रामकालगुद्वेगोऽरतिर्विग्णय आश्चर्यं च ताम्यामाक्रान्तं व्याप्तं हृदयं चेतो यस्यैर्वभूतस्य चन्द्रापीडस्येति चेतस्युदपायुत्पन्नम् | ईदशस्या- • निर्वचनीयस्य सवैवस्तुनः परियागं करोतीत्येवंशीलस्य वनवास एवैकगद्वितीयं शरणं गयेवंभूतस्य - राग्यस्य कारणं विदानं किं पुनर्भवेत् । खीयमात्मीयं च स्खलितं वैगुण्यं किंचिन्गनाः न पश्यामि नावलोकयामि । वातप्रसादापितुरनुग्रहात तु मामिव चन्द्रापीउगिच तमपि वैशम्पागनमपि चरणव- sind zug: Angest dar tarzit virrait avarisan zada