पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ कादम्बरी | 1 म्पायनस्य कृते के कं पृच्छामि | कमभ्यर्थये । को मे ददातु पुनस्तादृशं मित्ररत्नम् । मया तातस्य शुकनासस्य चात्मा वैशम्पायनेन विना दर्शयितव्यः । किमभिधाय च त शोक विहलाम्बा मनोरमा वा संस्थापयितव्या | किं भूमिः काचिदसिद्धा तां साधयितुं स्थिता । उत नरपतिः कश्चिदसंघटितस्तत्संघटनाय पश्चात्परिलम्बितः । आहोस्विक द्विद्यागृहीता तां ग्रहीतुं मयोत्संकलित ः' इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख विकल्प्य हृदयास्फुटनाद्विलक्ष्यमिवापराधिनमिव महापातकिनमिवात्मानं मन्यमानो वह दर्शयशनैः शनैः कृच्छ्रादिव तानप्राक्षीत् – 'मय्यागते किं कञ्चिदेवंविधोऽन्तरे सङ्ग्राम त्पन्नः, व्याधिर्वा कश्चिदाशुकार्यसाध्यरूपः समुपजातः, येनैतदतर्कितमेव महावज्रपतन तम्' इति । ते त्वेवं पृ॒ष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन्– 'देव, शान्त पम् | देवशरीरमिव सायं वर्षशतं ध्रियते वैशम्पायनः' इत्येतदाकर्ण्य 'चोज्जीवित इवान बाप्पनिर्भरः संभाव्य तान्सर्वानेव कण्ठग्रहेणावादीत्— 'जीवतो वैशम्पायनस्यान्यत्र क्ष व्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तस्तज्जीवतीत्येतानि तु तावत्कर्णे कृतान्यक्षरा अधुना किं वृत्तमस्य, येनासौ नागतः, क वा स्थितः, केन वा प्रसङ्गेन, कथं वा तमेक स्पायनस्य कृतेऽहं क्व कं पृच्छामि कं प्रश्नं करोमि । कं पुरुषमभ्यर्थये प्रार्थये । कः पुरुषः पुनस्तादृशं रत्नं सुहृन्मणि मे ददातु प्रयच्छतु । मया चन्द्रापीडेन तातस्य पितुः शुकनासस्य मन्त्रि मुख्यस्य च वैश यनेन विना कथमात्मा दर्शयितव्यो दर्शनीयः | तनयशोकविहला सुतशोचनविधुराम्वा माता मनोर मन्त्रिपत्नी वा किमभिधाय किं कथयित्वा संस्थापयितव्या संस्थाप्या | किं भूमिः काचिदनिर्दिष्टनाम द्धासाधिता तां साधयितुमात्मसात्कर्तुं पश्चात्पृष्ठे स्थितः । उतेति पक्षान्तरे | कश्चिन्नरपतिर्भूवनो तोऽमिलितस्तस्य संघटनाय मेलापककृते पश्चात्पृष्ठे परिलम्बितो विलम्वितः । आहोखिदिति वितर्के चिद्विद्या मन्त्रतन्त्रादिरूपा गृहीता स्वीकृता तां ग्रहीतुं स्वीकर्तुं मया स होत्संकलितो दूरीभूतः । इले पूर्वोक्तान्यन्यानि चान्तरा मध्य आत्मना मनसा चिरं बहुकालमधोमुख एव नीचैर्मुख एव विकल्पनां कृत्वा हृदयस्य वक्षसोऽस्फुटनादद्वैधीभावाद्विलक्ष्यमिव वीक्ष्यापन्नमिवापराधिनमिव साग महापातकिनमिव महापापकारिणमिवात्मानं स्वं मन्यमानो ज्ञायमानो वदनं मुखमदर्शयन्नप्रकाशय शनैर्मन्दं मन्दं कृच्छ्रादिव कष्टादिव ताजनानप्राक्षीदपृच्छत् । मध्यागतेऽत्रायाते कश्चिदेवंविधो विचाले सङ्ग्रामः समितिः किमुत्पन्नः संजातः । अथवा कश्चिदनिर्दिष्टनामास व्याधिरामय आशु श र्थादन्तं करोतीत्येवंशीलः स तथा भेषजादिभिः साधयितुं निवारयितुमशक्यमसाध्यं रूपं स्वरूपं यस्य र समुपजातः समुत्पन्नः । येन कारणेनैतदत्तर्कित मेवाविचारितमेव महावज्रपतनं पविपतनमुपनतं प्राप्त ते तु जना एवममुना प्रकारेण पृष्टाः कृतप्रश्नाः सममेव युगपत्सर्वे करद्वयेन हस्तद्वयेनापिहिता आच्छा यः श्र त्राणि यैरे भूता व्यज्ञपयन्विज्ञप्ति चक्रः । देवेति । हे दे. पाप कुलं शान्तं विलयं गतम् तु