पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः ! ५३५ विस्मृतान्तर्मन्युभारनिष्पन्देव चन्द्रापीडवदनसमर्पिताक्षी श्यामारुणानना ग्रहोपरक्तेन्दु- बिम्बेव पौर्णमासी निशा निशितपरशुपातोत्कम्पिनी लतेव वेपितावर किसलया लिखितेव स्त्रीस्वभावविरुद्धेन चेतसा तस्थौ । तैथावस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदले- खाब्रवीत् — प्रियसखि, प्रसीद । उत्सृजेमं मन्युसंभारमरटन्ती | बाष्पमोक्षेणामुच्यमा- नेऽस्मिन्नियतमँतिभारोत्पीडितं तटाकमिव सरसमृदु नियतं सहस्रधा स्फुटति ते हृदयमि- त्यपेक्षस्व देवीं मदिरां देवं च चित्ररथम् | त्वया विना कुलद्वयमपि नास्ति' इत्युक्तवतीं मद- लेखां कादम्बरी विहस्याब्रवीत् – 'अय्युन्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हृतहृदयस्य स्फुटनम् | यन्नालोक्यैवं सहस्रधा स्फुटितम् | अपि च या जीवति तस्याः सर्वमिदं माता पिता बन्धुरात्मा सख्यः परिजन इति । मया पुनम्रियमाणया जीवितभूलं कथंकथमपि समासादितमिदं प्रियतमशरीरं यज्जीवदजीवद्वा संभोगेनानुसरणेन वा द्विधापि सर्वदुःखाना- मेवोपशान्तये । तत्किमिति | देवेनागच्छता मदर्थ प्राणांश्रोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमथुपातमात्रेण लघुकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदिते- नामङ्गलं करोमि । कथं वा पादवूलीरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे आविष्टेव भूतग्रस्तेव स्तम्भितेवावरुदेव । अतएव निष्प्रयत्नापि निरुद्यमा निश्वसितमपि निश्वासं ग्रहीतुमपि वि- स्मृता विस्मरणं गता अन्तर्मन्युभारः शोकसंभारस्तेन निष्पन्देव निश्चेष्टेव चन्द्रापीडवदने समर्पिते दत्ते अक्षि णी चक्षुषी यथा सा तथा शुचा श्यामं क्रोधेनारुणं रक्तमाननं मुखं यस्याः सा तथा । केवं | ग्रहेण राहुणा राहु • ग्रासेनोपरक्तमिन्दुविम्वं चन्द्रमण्डलं यस्यामेवंविधा पौर्णमासी निशेव | निशितस्तीक्ष्णो यः परशुः कुठारस्त- स्य पातः पतनं तेनोत्कम्तुिं शीलं यस्याः सा तथैतादृशी | लतेव वल्लीव वेपितः कम्पितोऽधरकिसलय ओष्ठपल्लवो यस्याः सा तथा । लिखितेव चित्रितेव स्त्रीस्वभावश्चञ्चलप्रकृतिस्तरया विरुद्धेन स्थैर्येण चेतसा चित्तेन तस्थ / वित्यन्व- यस्तु पूर्वमेवोक्तः । तथावस्थितां च तेन प्रकारेणासेदुषीं च तां कादम्बरीमुन्मुक्त आर्तनादः करुणध्व निर्यया सै- वंभूता मदलेखा सपादपतनं यथा स्यात्तथाब्रवीदवोचत् । किं तदित्याह - प्रियेति । हे प्रियसखि, प्रसीद प्रसन्ना भव । इमं मन्युसंभारमुत्सृज त्यज । किं कुर्वन्ती | अरटन्ती रुदनसविदधती | बाप्पमोक्षेण कृत्वास्मिन्मन्युभारे- ऽमुच्यमानेऽतिभारेणातिवीवनोत्पीडितं दुःखितं सरसं च तन्मृदु च सरसमृदु । रसोपयुक्तं सुकुमारं चेत्यर्थः। तटाकमिव कासार इव नियतं निश्चितं ते तव हृदयं भुजान्तरं सहस्रधा स्फुटति । भविष्यद्वर्तमाना | स्फुटि- ध्यतीत्यर्थः । तटाकमपि रसः पानीयं तेन सृतं मृदु च स्यादिति तदुपमानम् । 'रसो जलं रसो हर्षः' इति कोषः । इति हेतोः । अवेक्षस्व विलोकय | देवीं मदिरां निजजननीं देवं च चित्ररथं स्वजनकम् | त्वया विना कुलद्वयमपि मातृपक्षः पितृपक्षश्च नास्ति न विद्यते । इत्युक्तवतीमिति निवेदितकतीं मदलेखां कादम्बरी विहस्य स्मितं कृत्वाब्रवीत् । अग्रि उन्मत्तके, मे समास्य वज्रस्य पवेः सारं मध्यं तद्वत्कठिनस्य कठोरस्य हतहृदयस्य कुतः स्फुटनं द्वैधीभावो यन्नैवमालोक्य निरीक्ष्य सहस्रधा स्फुटितम् | अपि चेति युक्त्यन्तरे | या जीवति प्राणिति यो जननी पिता जनक: वन्धः स्वजन: आत्म जीवः सख्यो वयस्याः परिजन: परि-