पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 मिव मुनिक्षोभप्रायश्चित्तप्राणायामावस्थितमिवातिप्रस्फुरितप्रमेण त्वत्कृते ममेयमवस्थेति यन्तमिवाघरेण, इन्दुद्वेषिपरिवर्तितदेहतया पृष्ठभागनिपतितैर्मदनदहन विह्वलहृदयन्यस्त नखमयूखच्छलेन छिद्रितमिव शशिकिरणैः तच्छुष्क पाण्डुरया वैविनाशोत्पातोत् मदनचन्द्रकलयेव चन्दनलेखिकया रचितललाटिकम् ईषदालक्ष्यपरिवृत्ततारकेणानव- दनताम्रेण प्राणोत्सर्गोपजातानुक्षयतया रुधिरमिव क्षरता मदनशरशल्यवेदनाकूणित गेन नातिनिमीलितेन लोचनयुगलेन 'मैत्तोऽतिप्रियतरस्तवापरो जनो जातः' इति कृषि जीवितेन परित्यक्तम्, मैन्मथव्यथया सहैतानसून्स्वय मिवोत्सृज्य निश्चेतनासुखमनुभव अंनङ्गयोगविद्यामिव ध्यायन्तम् अपूर्वप्राणायाममिवाभ्यस्यन्तम् उपपादितास्मदार प्रणयादिवापहृतप्राणपूर्णपात्रमनङ्गेन रैचितचन्दनललाटिका त्रिपुण्डूकम्, वृतसर सविस कादम्बरी । , of दूरीकृत इति भावः । मुनेर्मम क्षोभस्त्वनुचित इत्यतस्तत्प्रायश्चित्तरूपो यः प्राणायामः प्राणयमस्तत्रावस्ि कृतावस्थानमिव । स चातिनिःस्पन्दतया क्रियत इति भावः । अतीति । अतिप्रस्फुरिता दीप्रा प्रभा क स्यैवं विधेनाघरेण रदनच्छदेन त्वत्कृते त्वन्निमित्तं ममेयं प्रत्यक्षोपलभ्यमानावस्था दशा जाता इति क मिव प्रतिपादयन्तमिव । इन्द्विति । इन्दुद्वेषेण चन्द्रद्विषा परिवर्तितः प्रत्यङ्मुखीकृतो यो देहस्तस्य प्रभ तथा पृष्ठभागे पश्चाद्भागे निपतितैः शशिकिरणैश्चन्द्रालोकैः पृष्ठं भित्त्वा हृदयभागे गमनाभावेऽपि मद यो दहनो वहिस्तेन विह्वलं यद्धृदयं स्वान्तं तत्र न्यस्तः स्थापितो यो हस्तः पाणिस्तस्य नखमयूखाः पुन रणास्तेषां छलेन मिषेण छिद्रितमिव संजातविवरमिव । अनेन देहस्य स्वच्छत्वं नखकिरणानामुदितास किरणसादृश्यं व्यज्यते । मुनिकुमारं विशेषयन्नाह – उच्छु केति । चन्दनलेखिकया मलयजलेखया निर्मिता ललाटिका यस्य स तम् । कीदृराया | उच्छुष्का चासौ पाण्डुरा चोच्छुष्कपाण्डुरा तया । शुष्कत्ववक्रत्वसाम्यादाह – मदनेति । मदनो मन्मथः स एव चन्द्रस्तस्य कलयेव । कीदृशया | e विनाशस्तल्लक्षण उत्पातस्तेनोत्पन्नया प्रकटीभूतया । पुनः कीदृशम् । एवंविधेन लोचनयुगलेन नेत्र उपलक्षितमिति शेषः। अथ च लोचनयुगलं विशेषयन्नाह – ईषदिति । ईषात्कंचिदालक्ष्यादृश्या परिवृ न्त्यस्तारकाः कनीनिका यस्मिन् | अनवरतं निरन्तरं रोदनमपातस्तेनाताम्रेणेषत्ताम्रवर्णेन । प्राणे णस्य य उत्सर्गः परित्यागस्तत्रोपजातः समुत्पन्नो योऽश्रुक्षयस्तस्य भावस्तत्ता तया रुधिरमिव रक्तमि प्रस्रवता | मदनेति । मदनशराणां कंदर्पवाणानां शल्यमन्तस्थितशराग्रभागस्तस्य या वेदना पीडा णित ईषद्वकीकृतस्त्रिभागो यस्मिन् | नेत्रस्येति शेषः । नेति । नातिनिमीलितेन नातिमुद्रितेन | मन्त मदिति मत्तः । सार्वविभक्तिकस्तस् | जीवितादपि तव कुमारस्यापरो जनो महाश्वेतारूपोऽतिप्रियतरोऽ जात इति हेतोः कुपितेन कोपं प्राप्तेन जीवितेन प्राणितेन परित्यक्तमुज्झितम् । मन्मथेति । मन्म= दर्पस्य या व्यथा पीडा तथा सह स्वयमिवाकस्मादिवैतानसून्प्राणानुत्सृज्य त्यक्त्वा निश्चेतना स तदनुभवन्तमनुभवविषयीकुर्वन्तम् | अनङ्गेति । अनङ्गस्य मनोभुवो जयार्थं या योगविद्या तां ध्या 1 TITY)