पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३०५ से । कुतस्तवेयमतिनिष्ठुरता । कथय त्वदृते व गच्छामि। कं याचे । कं शरणमुपैसि अन्धो- संवृत्त: | शून्या मे दिशो जाता: । निरर्थकं जीवितम् अप्रयोजनं तपः, निःसुखाश्च लोकाः । सह परिभ्रमामि | कैमालपामि । केन वार्ता करोमि । उत्तिष्ठत्वम् । देहि मे प्रेतिवचनम् । न्ममोपरि सुहृत्प्रेम | क सा स्थितपूर्वाभिभाषिता च' इत्येतानि चान्यानि च विलपन्तं जलमश्रौषम् । तेच श्रुत्वा पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सैरस्तीरलतास- मानांशुकोत्तरीया, यथाशक्तित्वरितैरज्ञात सम विषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्र न्ती पदे पदे, केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा सरस्तीरसमीपवर्तिनि शिशि- करासारस्राविणि शशिमणिशिलातले विरचितं कुमुदकुंवलयकमलविविधवनकुसुमसुंकु - लामयमिव मृणालमयम् कुसुमशरसायकमयमिव शयनमधिशयानम्, अतिनिष्पन्दु- मत्पदशब्दमिवाकर्णयन्तम्, अन्तः क्रोधशमितमदनसंतापतया तैत्क्षणलव्धसुखप्रसुप्त- 9 , इव, अद्य मां कपिलमेकपदे सहसोत्सृज्य व्यक्त्वा कथं प्रयासि गच्छसि । तवेयमति निष्ठुरता तिकठिनता । त्वं कथय प्रतिपादय । त्वते वयतिरेकेण व गच्छामि व ब्रजामि । कं याचे कं प्रार्थये । कं शरणं पैमि गच्छामि | अहमन्धः संवृत्तोऽस्मि चक्षुर्विकलो जातोऽस्मि | मे मम दिशः ककुभः शून्या उद्वसिता । त्वां विनेति शेपः । निरिति । निरर्थकं निष्फलं जीवितं प्राणधारणम् | तपोऽप्रयोजनं कृत्यरहितम् | इति । लोका भुवनानि निःसुखा सातवर्जिताः । केनेति | केन सह परिभ्रमामि परिभ्रमणं करो- कमिति | कं पुमांसमनिर्दिष्टनामकमालपाम्यालापं करोमि । केनेति । केन सह वार्ता प्रवृत्ति करो - = वमिति | भवानुत्तिष्टोत्थानं कुरु | मे मम प्रतिवचनं प्रत्युत्तरं देहि । हे सुहृत् हे मित्र, ममोपरि संबन्धि प्रेम स्नेहः क । स्मितपूर्वा हास्यपूर्विकाभिभाषिताभिवादिता सा क्व | अन्वयस्तु प्रागेवोक्तः । । तत्पूर्वोक्तं विलपितं श्रुत्वाकर्ण्य तं प्रदेशं गवाहं पापकारिणी मन्दभाग्या तं पुण्डरीकं महाभागम- पश्यमिति दूरेणान्वयः । अथ तां विशेषयन्नाह - दूरेति । दूरादेव दविष्ठादेव मुक्त एकतारोऽत्युच्च दः पूत्कारो ययासा | सर इति । सरसोऽच्छोदनाम्नो यास्तीरलताः प्रतीरवलयस्तासु सक्तिः संबन्धस्त- व्यमान मंशुकेषूत्तरीयं निवसनं यस्याः सा तथा | पुनः किंकुर्वन्ती | पदे पदे पादप्रक्षेपैरहिन्या सैः करण- स्खलन्ती स्खलनां प्राप्नुवन्ती | कैरिव | पतितैः प्राणैरिव । कीदृशैः । शक्तिमनतिक्रम्य यथाशक्ति । रितैस्त्वरायुक्तः । अज्ञेति । अज्ञातोsविदितो यः समविषमभूमिभागो भूप्रदेशस्तत्र विन्यस्तैः स्थापितैः । विशेषयन्नाह – केनेति । केनाप्य निर्दिष्टनाम्नोत्क्षिप्योत्पाद्य नीयमानेव प्राग्यमाणेव सरसोऽच्छोदनाम्न- तरं तस्य समीपवर्तिनि निकटस्थायिनि । शिशिरेति । शिशिराः शीतला ये शीकरास्तेषामासारो वृष्टिस्तस्य साविणि प्रक्षारिणि । एवंविधे शशिमणिशिलातले चन्द्रकान्तप्रस्तरे विरचितं निर्मितम् । ति । कुमुदानि श्वेतकमलानि, कुवलयान्युत्पलानि, कमलानि नलिनानि, विविधान्यनेकप्रकाराणि TRETTO T wi fr- sky for-