पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४५५ " वश्यमपरिमितकैरितुरगरथगमनसंक्षोभितघरातलैरालोलकदलिकाकान नाकुलीकृतभास्खद्भ- स्तिभिरूर्ध्वप्रियमाणधवलातपत्रमण्डलच्छायान्तरितवासरव्यतिकरैः, अतिवहलरेणूगमावि- च्छेदापूरितभुवनकुहरैः पुरः प्रसृतजवनवाजिभिः अनुसंतापलग्नवेतण्डप्रायसाधने:, श्रान्तै. रपि बुभुक्षितैरप्यकृतगतिविलम्वैरा पयोधेरैष्टाभ्यो दिग्भ्यो राजभिरनुधावितव्यम् । तिष्ठन्तु तावत्सेवापरा राजानः । सुखपरिभुक्ताः प्रजा अपि तातस्नेहात्परित्यक्तपुत्रदाराः पृष्ठतो लेंग- न्तीति मे चेतसि । अपि च तातस्यापि कोऽपरोऽस्ति, यस्मिन्मदीयं स्नेहं संक्रमय्य मय्यप- क्रान्ते यातु किमनेन गॅतेनागतेन वेत्यविनयकोपितोऽवष्टम्भं कृत्वा स्थास्यति । कस्य चाप- रस्य मुखमालोकयन्ती सुखायमानहृदया मत्प्रत्यानयनाय कृतार्तप्रलापा न तातमेवाकुलीकरो- त्यम्वा । ताते च पृष्ठतो लग्नेऽष्टादशद्वीपमालिनी मेदिन्येव लग्ना भवतीति । तदा मया क गतम्, क स्थितम्, च विश्रान्तम्, कँ यातम्, छ मुक्तम्, कापसृतम्, कात्मा मया गोपीयितव्यः, पदमपि कममात्रमपि मयि निर्याते निर्गते सत्यवश्यं निश्चितमपरिमिता असंख्या ये करितुरगरथा गजाश्व- स्यन्दनास्तेषां गमनं यानं तेन संक्षोभितं क्षोभं प्रापितं धरातलं वसुधातलं यैस्ते तथा तैरालोलानि चञ्चलानि यानि कदलिका पताका एव काननानि वनानि तैराकुलीकृता आस्वगभखयो रविकिरणा यैस्ते तथा तैरुर्ध्वं ध्रियमाणं यद्धवलातपत्रं वेतच्छत्रं तस्य मण्डलं वृत्तं तस्य छायातपाभावस्तेनान्तरितरितरोहितो वासरव्य- तिकरो दिवसवृत्तान्तो यैस्ते तथा तैः । अतिवहला अतिनिविडा ये रेणवो धूलयस्तेषामुद्गमः प्रादुर्भावस्तस्या- विच्छेदेन संतानेनापूरितानि भरितानि भुवनकुहराणि त्रिविष्टपच्छिद्राणि यैस्ते तथा तैः | पुरोऽत्रे प्रसृताः प्रसरणं प्राप्ता जवनदेशोत्पन्ना वाजिनो हया येषां ते तथा तैः । अनुसंतानमनुसैन्य समूहं लग्नाः संवद्धा ये वेत- ण्डा गजास्तेषां प्रायो वाहुल्येन साधनं सैन्यं येषां तैः । कृष्णत्वसाधर्म्यात् । अत एवोत्प्रेक्षते - आ समन्तात्पयो- . दैरिव मेघैरिव श्रान्तैरपि खिन्नैरपि बुभुक्षितैरपि क्षुधितैरप्यकृतोऽविहितो गतौ गमनविषये विलम्बो मन्दता- यैरेवंविधैः पयोधि॑ि समु॒द्रं मर्यादीकृलाष्टाभ्यः पूर्वादिदिग्भ्यो राजभिर्नृपैरनुधावितव्यं मत्पृष्ठे त्वरितगत्या समेतव्यम् । एतेन राज्ञां स्वामिकार्योद्यतत्वं सूचितम् । तिष्ठन्त्यिति । सेवापराः सपर्यायां तत्परा राजानो भूभुजस्तावत्सांप्रतं तिष्ठन्त्वाताम् । सुखेति । सुखेन प्रतिबन्धकाभावेन परिभुक्तमुपभोगादिकं यासां ता एवंविधाः प्रजा अपि प्रकृतयोऽपि तातस्नेहात्मितुः प्रीतेः परित्यक्तपुत्रदारा उज्झितसुतयोषितः सत्यः पृष्ठतो पृष्ठं लगन्ति लगिष्यन्ति । भविष्यदर्थं वर्तमाना | इति मे मम चेतसि मनसि । वर्तत इति शेपः | अपिचेति विचारान्तरे | तातस्यापीति | तातस्यापि मलितुरपि कोऽपरोऽन्योऽस्ति । यस्मिन्मद्भिन्ने जने मदीयं मद्विषयकं स्नेहं प्रीतिं संक्रमय्य संक्रमणं कृत्वा मध्यपकान्ते गते सति यातु प्रजतु । अनेन गतेन, आग- तेन वा, किमित्यविनयेन पितृनियोगीकरणलक्षणेन कोपितः क्रोधं प्रापितोऽवष्टम्भं स्थैर्यं कृत्वा स्थास्यत्यव- स्थानं करिष्यति । कस्य वेति । च पुनरर्थे । अपरस्य मद्भिन्नस्य कस्यचिदनिर्दिष्टनाम्नो मुखं वदनमालोक - यन्ती पश्यन्ती सुखं करोतीति सुखायते, सुखायत इति सुखायमानं हृदयं चेतो यस्याः सा तथा मम प्रत्या-