पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४३३ , चन्द्रमसोऽङ्कोल्लधूलिधूसरालोकेष्वग्रमयूखेषु, विजृम्भमाणकुमुदिनीश्वासपरिमलग्राहिणि म न्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलित लोचनोऽप्यप्राप्तनिद्रा विनोदो हेमकूटाग- मनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम्, र, जमानुरोधरोहिणा लग्नेनेव संघैतयोरूर्वोः, उल्लिखितेनेव विस्तारिणि नितम्बफलके, मनेनेव नाभिमुद्रायाम् उल्लसितेनेव रोमराज्याम्, आरूढेनेव त्रिवलिसोपानहारिणि मध्यभागे, कृतपदेनेवोन्नति विस्तारशा लिनि स्तनतटे, मुक्ता- त्मनेव बाह्रोः कृतावलम्बनेनेव हस्तयोः, आलिष्टेनेव कण्ठे, प्रविष्टेनेव कपोलयोः, उत्कीर्णेने- वाधरपुटे, ग्रथितेनेव नासिकासूत्रे, समुन्मीलितेनेव लोचनयोः, स्थितेनेव ललाटशालायाम्, अन्वितेनेव चिकुरभारान्धकारे, लवमानेनेव सर्वदिक्पथप्लाविनि लावण्यपूरलवे मनसा स- स्मार स्मरायतनभूतस्य कादम्बरीरूपस्य | उत्पन्नात्मीय बुद्धिश्च निर्भरस्नेहार्द्रचेतास्तत एव वासरादारभ्य तां प्रति गृहीतरक्षापरिकर इव यतो यत एव मण्डलितकुसुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत एवात्मानमन्तरेऽर्पितवान् । 'एवमम्लानमालतीकुसुमकोमलर्तनौ निर्घृणं प्रहरन्न लज्जसे' इत्यु- शशिनोऽङ्कोलस्य वृक्षविशेषस्य धूलि: परागस्तद्वद्धूसर ईषपाण्डुर आलोकः प्रकाशो येषां ते तथा तेषु । एवं- विधेषु समुत्सर्पमाणेषु विस्तरत्वप्र मयूखेषु प्रधानकिरणेषु । पुनः कस्मिन्सति । प्रदोषो यामिनीमुखं तस्या- निले वायौ मन्दंमन्दं शनैः शनैरावातुं प्रचलितुमारब्धे सति । किंलक्षणे प्रदोषानिले | विजृम्भमाणा विक सन्त्यो याः कुमुदिन्यस्तासां श्वासस्येव यः परिमलस्तं गृह्णातीत्येवंशीलः स तथा तस्मिन् । किंलक्षणश्चन्द्रा- पीड: | शयने शय्यायां वर्तत इत्येवंशीलः स तथा । पुनः कीदृक् । निमीलिते मुद्रिते लोचने नेत्रे येन स तथा । एवंविधोऽन्यप्राप्तोऽलब्धो निद्रायाः प्रमीलाया विनोदः सुखं येन स तथा । इतो मनो विशेषयन्नाह - हेमकूट इति । हेमकूटादागमनं तस्माद्यः खेदः परिश्रमस्तस्मान्निपत्य पादावेव पल्लवौ तयोश्छायातपाभावस्त- स्यां विश्रान्तेनेव गृहीत विश्रामेणेव | जङ्घा नलकिनी तामनुरुणद्धीत्येवंशीलो जङ्घानुरोधी जङ्घा नलकीलस्तं रोहतीत्येवंशीलं तत्तथा तेन संहतयोर्मिलितयोरूर्वीः सोलनेनेव मिलितेनेव | विस्तारिण्यायते नितम्बावेव फलकं तस्मिन्नुल्लिखितेनेव चित्रितेनेव | नाभिस्तुन्दकूपिका तस्य मुद्राकृतिविशेषस्तस्यां मनेनेव ब्रुडितेनेव | रोमराज्यां तनूरुहश्रेण्यामुल्ल सितेनेवोच्छ्वासितेनेव । तथा त्रिवलिरेव सोपानानि तैर्हारिणि मनोहरे मध्यभागे वलग्नप्रदेश आरूढेनेवोपविष्टेनेव | उन्नतिरुचता, विस्तारो विस्तीर्णता, ताभ्यां शालत इत्येवंशीलं यत्स्तनतटं कुच एव तटं तस्मिन्कृतपदेनेव विहितस्थानेनेव | बाह्वोर्भुजयोर्मुक्तात्मनेव संस्थापितजीवेनेव । हस्तयोः करयोः कृतावलम्बनेनेव विहिता लम्वनेनेव | कण्टे निगरण आश्लिष्टेनेवालिङ्गिनेव | कपोलयोर्गल्लात्परप्रदेशयोः प्र विष्टेनेव कृतप्रवेशेनेव | अधरपुट ओष्ठपुट उत्कीर्णेनेवोल्लिखितेनेव । नासिका नासैव सूत्रं तस्मिन्प्रथितेनेव गुम्फितेनेव | लोचनयोत्रयोः समुन्मीलितेनेव त्रिकसितेनेव | ललाटशालायाम लिक गृहैकदेशे स्थितेनेवोप- विष्टेनेव । कृतावस्थानेने वेत्यर्थः । चिकुरभारः केशकलापः स एवान्धकारं तिमिरं तस्मिन्नन्वितेनेव सहिते-