पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | मेतामानीतो देवचन्द्रमसोडवतारश्चन्द्रापीडः | थोऽप्यसौ प्राक्तनानुरागसंस्कारा नजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतार : ' इति तच्छ्रुत्वा 'हा देव पुण्डरीक, जन्मान्तरेष्वविस्मृतमदनुराग, मत्प्रतिवद्धजीवित, म मन्मुखावलोकिन, मन्मयसकलजीवलोक, लोकान्तरगतस्यापि तेऽहमेव राक्षसी कि योपजाता दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीबितप्रधाने च प्रयोजनं निष्पन्नं य पुनस्ते व्यापादनं स्वयं हत्वा च पापकारिणी कॅमुपालभे, किं ब्रवीमि, किमाक्रम केमुपयामि शरणम्, को वा करोतु मयि दयाम्, याचेऽहंमात्मनैवाधुना | देव, प्र कुरु दयाम् । देहि मे प्रतिवचनम् । इत्येतान्यक्षराण्युच्चारयन्त्यपि लज्जे । मन्ये च प्येवमुत्पन्नं मन्दुभाग्यायां मयि वैराग्यं येनैवमपि विप्रैलपन्त्यां न प्रतिवचनं दे हा, हतास्म्यननैवात्मनो जीवितस्योपर्यनिर्वेदेन' इत्युन्मुक्तार्तनादा सोरस्ताडमवनावा मपातयत् । कपिञ्जलस्तु तैंथार्तकृतप्रलापां तां सानुकम्पमवादीत् - 'गन्धर्वराजपुत्रि, कस्तवात्र येनैवमनिन्दनीयमात्मानं निन्दापदैर्योजयसि । 'को नाम वाधुना सुखपाकेऽनुभ भूमिभानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः | योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुर रतिस्तस्य संस्काराद्भावनारूपादभिलपन्वाञ्छन्नजानन्त्याज्ञायमानया त्वया शापानिना निर्दग्धो ज सोऽपि मे मम वयस्यपुण्डरीकस्यावतारः । इत्येतच्छ्रुत्वा निशम्य | हा खेदे | हे देव पुण्डरीक, जन्मान्त वान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममानुरागो यस्य तस्य संवोधनम्। मय्येव प्रतिबद्धं जीवितं प्राणितं य संवोधनम् | मम शरणं यस्य तस्य संवोधनम् | मन्मुखमवलोकत इत्येवंशीलस्तस्य संबोधनम् | मन्मयो म मत्स्वरूप इति यावत् । सकलजीवलोको यस्य तस्य संवोधनम् । ते तव लोकान्तरगतस्यापि भवान्त स्यापि विनाशाय मरणायाहमेव राक्षस्युपजाता प्रादुर्भूता | दग्वप्रजापतेर्भस्मीभूतविधातुर्मन्निर्माणे दीर्घजीवितप्रदाने च चिरंजीवित्ववितरणे चेयदेवतावदेव प्रयोजनं कृत्यं निष्पन्नं संजातं यत्पुनःपुनस पादनं मारणं स्वयमात्मना हत्वा चाहं पापकारिणी कमुपालभे । कस्योपालम्भं ददामीत्यर्थः । किं व वच्मि । क्रिमाक्रन्दाम्याक्रन्दं करोमि । कं शरणं त्राणमुपयामि गच्छामि । मयि विषये दयां कृपां को रोतु विदधातु | अधुना सांप्रतमहमात्मनैव याचं प्रार्थये । हा देव, प्रसीद प्रसन्नो भव । दयां कृप मे मम प्रतिवचनं प्रत्युत्तरं देहि वितर । इत्येतान्यक्षराणि वर्णांनुच्चारयन्त्यपि कथयन्त्यपि लजे त्र | जाने च मन्दभाग्यायां भाग्यरहितायां मयि वैराग्यं विरक्तत्वं तवाप्येवमुत्पन्नं संजातं येनैवं विप्रलपन विलापं कुर्वन्त्यामपि प्रतिवचनं प्रत्युत्तरं न ददासि न प्रयच्छसि । हा इति खेदे | अहं हता व्यापादित अनेनैवात्मनः स्वस्य जीवितस्य प्राणितस्योपर्यनिर्वेदेनास्वाव नेिनेत्यन्मुक्त आर्तनादः करुणस्वरो य