पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । मोर्डा 'देवि | केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा प्रथममु- सुटजीवितायां मयि पश्चात्समुत्स्रक्ष्यति जीवितम्' इति । एवमभिहिता च पुनरवदत् -- 'अन्नवेदयामि ते । अवहिता शृणु | स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसंदेशेषु निपुंणधूर्तः पै अरशुकसारिका दूती: करोति | सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः संकेतस्थानानि लिखति । स्वेदप्रक्षालिताक्षरानपि निपतितसा जनश्रुबिन्दुपङ्किकथितात्माव- स्थानान्मनोहरान्संमोहाशानुवर्तिनो मदनलेखान्प्रेषयति । र्निजानुरागेण बलाँदर जयदलक्त- करसेनेनेव चरणौ | अविनयनिश्चेतनो नैखप्रतिबिम्बितमात्मानं बहु मन्यते । उपवनेष्वेका- कियाद ग्रहणभयपलायमानाया: पल्लवलग्नांशुकदशाप्रतिहतगमनया गृहीत्वेव संखीभिरपि - ताया मध्याप्रगल्भः परीङ्मुखाया: परिष्वङ्गमाचरति । स्तनस्थले मे लिखन्पत्रलेखों कुटि- लतामिः पानृजुप्रकृतिः प्रकृतिमुग्धं मनः शिक्षयति । हृदयोत्कलिकातरंगवातैरिव शीतलैर्मुख- ख 14 षयीकर्तुतिमेच्छाम्यभिलषामि । आज्ञापय प्रतिपादय | देवेन चन्द्रापीडेन किं कृतं किं विहितम् । को वापराध आग: स मजनि समभूत् । खलु निश्चितम् | केन वा विनयेन देव्याः कादम्वर्या अखेदनीयं कुमुदवत्कोमलं सुकुमारं [म्मनः खेदितं खेदं प्रापितम् । एतच्छ्रुत्वाकर्ण्याहं प्रथममुत्सृष्टजीवितायां त्यक्तप्राणितायां मयि सत्यां पश्चात्तदन्नं (न्तरं जीवितं त्वं समुत्स्रक्ष्यसि त्यक्ष्यसि । इत्येवं मयाभिहिता कथिता पुनर्भूयोऽवददवोचत् । आवेदयापि मे कथयामि ते तव | अवहिता दत्तावधाना त्वं शृण्वाकर्णय | स्वस्यैव विरहावस्थ विलासान्कुमाराध्या- सवशात्तदतिनुबन्धित्वेन स्वप्नेषु पश्यन्नाह - स्वप्नेष्विति । स्वप्नेषु प्रतिदिवसं प्रत्यहमागत्यागय निपुणो धूर्तो मे मम रहस्य संदेशेषूपांशुसंदिष्टेषु । तत्र च कुमाराध्यासवशाच्छुकसारिकानां शब्दमधिकृत्याह – पञ्जरेति । पञ्जरस्थाः वशुकाः कीराः सारिकाः पीतपादा दूतीः करोति । तन्मुखेनैव संदिष्टसंदेशान्कथापयतीत्यर्थः । श्रवण दन्त' सात्रयोर्मुद्रारेखामधिकृत्याह- सुप्ताया इति । सुप्तायाः श्रवणदन्तपत्राणामुदरेषु व्यर्थः संगम- विषयो यो वमनोरथोऽभिलाषस्तेन मोहितं मानसं यस्य सः | संकेतस्थानानि लिखति लिपीकरोति । कपो- लयोः पत्रवं !ल्लीलेखामधिकृत्याह—स्वेदेति । स्वेदेन घर्मवारिणा प्रक्षालिता धौता अक्षरा येषु तान् । नि- पतितेति ना | निपतिता ये साजना अश्रुविम्दवस्तेषां पङ्ख्या कथितमात्मावस्थानं येषु तान्मनोहरान्संमोहानुव- र्तिनः संक्रोमैप कारिणो मदनलेखान्प्रेषयति प्रेषणं करोति । स्वाभाविकचरणयोरारुण्यमधिकृत्याह–निजेति । निजानुरागेणी बलाद्वठादालक्तकरसेनेवाशुष्कया वकद्रवेणेव चरणावरञ्जयत् | नखानां स्वच्छतां व्यञ्जय॑स्तेषु प्रतिविम्वमधिकृत्याह-अविनयेति । मामुक्ला गत इत्यविनयस्तेन निश्चेतनो नखेषु प्रतिविम्बितमात्मानं बहुमन्यते। गीअधिकं जानातीत्यर्थः । यद्यपि नखेषु यः कश्चन प्रतिबिम्बस्तथापि तदध्यासवशात्तस्यैवेयर्थः। उप- चनेषु सर्वतः कोमलपल्लवानामाश्लेषमधिकृत्याह- उपवनेचिति । उपवनेष्वेका किन्या असहायायाः केनचि- त्पुरुषेण ग्रहणनां तस्माद्यद्भयं तेन पलायमानाया नश्यन्त्याः पल्लवेषु लग्ना या अंशुकदशा तथा प्रतिहतं गमनं यस्या