पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ४०९१ कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिमैमसत- निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्ते | नामुना जिह्वेमि, किमुतापरहृदयेन | कथमिव मादृशी रजनिकरकिरणावदातं कौलीदेव- = कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जां परित्यक्ष्यति । अकन्यकोचिते वा चापले चे सञ्च प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा, न दत्ता मात्रा, नानुमोदिता गुरुभिः, न कििं ते । त्संदिशामि, न किंचित्प्रेषयामि, नाकारं दर्शयामि। कोतरा चानाथेव बैलादव लिप्तेन गुरु स्मर- र्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय महतां किमयमाचारः, किं परिचयस्येदं फल यदेवमभिनवबिसकिसलयवन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारियति' जनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं सुदूर- मेषुशरा: खण्डयन्ति, पश्चान्मर्माणि | तदामन्त्रये मवतीं पुनर्जन्मान्तरसमागमाय | नर्तवृत्तिः त्वत्तोऽन्या प्रियतरा | प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ।' इककुभ: ' धाय तूष्णीमभूत् । सौभा- अहं तु यत्सत्यम विदितवृत्तान्ततया हीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं वि.. सवती - 'देवि, श्रोतुमिच्छामि । आज्ञापय किं कृतं देवेन चन्द्रापीडेन । को वापराधः सल्लब्धः M 9 तैरव | 1 न्यस्य कस्य वा परिभवं कथयामि निवेदयामि । केन वान्येन सह दुःखं साधारणीकरोमि । असह्यं सोढुमशः तूरबुद्धिम- दुःखभारं भवत्या निवेद्य कथयित्वा जीवितं त्यक्ष्यामि दूरीकरिष्यामि । ते तव पुरस्ताज्जीवितेनैव शानि । दूरीकरोति करोमि । एतस्मादद्धिकः कोऽपि शपथो नास्तीति भावः । विदितवृत्तान्तेन ज्ञातस्वरूपेणामुना खहृदयेनापि कर्णपूरी - लज्जां प्राप्नोमि । किमुतापरहृदयेन भण्यते । मादृशी स्त्री कथमिव रजनिकरश्चन्द्रस्तस्य किरणा गभस्तयस्त तेषां सेक निर्मलं कुलं वंशः कौलीनेन जनापवादेन कलङ्कयिष्यति मलिनयिष्यति । कुलक्रमागतां परम्परायातां । सक यासवशाद- त्रपां परित्यक्ष्यति परिहरिष्यति । अथवा कन्यकोचितं कन्यकाजनस्यानुचितेऽयोग्ये वा चापले चपलत तत्रोद्यता- प्रवर्तयिष्यति प्रवृत्तिं कारयिष्यति । साहं कादम्बरी न संकल्पिता पित्रा जनकेनोद्वाहार्थं न कस्य, विषयीकृता । तथा न मात्राम्बया दत्तार्पिता । इदं सुष्टु कृतमित्येवंप्रकारेण गुरुभिवृद्धैः नानुमो मूढं मानसं किंचित्संदिशामि कथयामि । न किंचित्प्रेषयामि प्रेषणं करोमि । देहविकृतिं दर्शयामि प्र प्रतिषिद्धो- कातरा चानाथेवाहं बलाद्धठेनावलिप्तेन दर्पितेन कुमारेण चन्द्रापीडेन गुरुर्गुर्वी या गर्हणीयतातिसंभावनां नीता प्रापिता | हवं कथय निवेदय महतां सत्पुरुषाणाम् | किमिति प्रश्ने । अयमाचारः कुलक्रमागत । किं वा परिचयस्य संस्तवस्येदं फलम्, यदेवंप्रकारेणाभिनवो यो विसकिसलयस्य तन्तुस्तद्वत्सुकुम यवगणनमपि मे मम मनोऽनेन परिभूयते पराभव विषयी क्रियते । हि यस्मात्कारणात्कुमारिकाजनोऽपरिभवनीयो.. त्याकलयति । भवितुं न योग्यम् । प्रायेणेति । प्रायेण बाहुल्येन प्रथमं मदनानलो लज्जां त्रपां दहति भस्मीकरोति स्तलक्षणो यो मध्यजल्पन- चेतो दहति । तथा कुसुमेष: कंदर्प स्यशर अदौ प्रथमं विन दिकं खण्डयन्ति शकलीकुर्वन्ति । प