पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ कादम्बरी । प्रचण्ड किरैणसहस्रातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि निर्जिता तथा निजोष्मणा | निष्करुणेने चाकारणवामने कामेन मध्यमानास्तास्ताश्चेष्टाः क रोति । तथा हि । सासोढमदनवेदने, त्वमतिकठिने मनसि निवससि इति मृदुनि कुसुम शयने कथमपि सखीजनेन पात्यते | कुसुमशयनगता च संतापगलितचरणतलालक्तकलवपा- टलितैश्च शय्याकुसुमैः कुसुमशरेण शरतामुपनी तैः सरुघिरैरिव हृदयात्पतितैर्भयमुपजनयति । सर्वाङ्गीणमनङ्गशर निवारणाय कवचमिव भवदनुस्मरणरोमाञ्चमुहति । रोमाध्विनि कुचयुगले श्वासगलितमंशुकं निधाना त्वत्पाणिग्रहणकृष्णया कण्टकशयनत्रतलीलामिव दक्षिणकरकम- लमैनुभावयति । वामं तु वामकपोलभरंजडाङ्गुलिमुल्लसत्पद्मरागवलयप्रभांगुरज्यमानं ज्वलित- मदन हुताशन विपुष्यमाणमिव हस्तकमलं विधुनाति । नलिनीदलव्यजन पवन विक्षिप्यमाणकर्ण- कुँवलयं वदनमजस्रस्रवदनुभयपलायमानलोललोचनमिव विभर्ति | प्रतिक्षणं क्षामतां व्रजन्ती न केवलं मङ्गलवलयं पतनभयेन दोलायमानं हृदयमपि मुहुर्मुहुः पाणिपल्लवेनौरुणद्धि । शिशिर- ति । तदुत्कण्ठालक्षणेषु स्वप्नेषु निद्रादृष्टान्तःकरणजन्येषु ज्ञानेषु विगलितवेदना विगतदुःखा स्फुटं प्रकटं प्राणिनोऽसुमन्तः स्युः । तेन लमप्युत्कण्ठानिद्रां प्राप्तो विगतवेदनो जानन्नपि न जानासीति फलतीसर्थः । प्रचण्डेति । प्रचण्डानि तीव्राणि यानि किरणसहस्राणि तेषामातपो वर्चस्तं सहन्त इत्येवंभूतानि शयनीकृ तानि शय्यीकृतानि कमलानि पद्मानि म्लानिं ग्लानिमुपनयन्त्या प्रापयन्त्या तया कादम्वर्या निजोष्मणा स्वकीयतापेन दिवसकरमूर्तिरपि दिवसकर बिम्बम पि निर्जिता तिरस्कृता । तथा निष्करुणेन निर्दयेनाकारणचा- मेन निर्हेतुकप्रतिकूलेन । अर्थात् कामेन मथ्यमाना विलोड्यमानास्तास्ताश्चेष्टाः कायव्यापाररूपाः करोति निर्मि- मीते । तदेव दर्शयति —— तथा हीति | सासोढा मदनस्य कंदर्पस्य वेदना पीडा यया तस्याः संबोधनं हे झासोढमदनवेदने । अतिकठिनेऽतिकर्कशे मनसि चित्ते । चन्द्रापीडस्येति शेषः । त्वं निवसस्यवतिष्ठसीति कृत्वा मृदुनि सुकुमारे कुसुमशयने पुष्पशव्यायां सखीजनेन कथमपि महता कष्टेन पात्यते शयनं कार्यते । च पुनरर्थे । कुसुमशयनगता पुष्पशय्यां प्राप्ता कादम्बरी संतापेन तस्या गलितो यश्चरणतलालक्तकः पादतलयावकरसस्तस्य लवो लेशस्तेन पाटलितैः श्वेतरक्तीभूतैः शय्याकुसुमैः शयनीयपुष्पैः कुसुमशरेण कामेन शरतां बाणतामुपनीतैः नापितैः सरुविरैः सशोणितर्हृदयात्पति तैरिव सस्तैरिव भयं भीतिमुपजनयत्युत्पादयति । सर्वाङ्गीणमिति । सर्वाङ्गीणं समग्रदेहव्यापिनं भवतस्तवानुस्मरणमनुचिन्तनं तस्माद्यो रोमाञ्चो रोमोद्गमस्त मनङ्गस्य कंदर्पस्य शरा वाणास्तेषां निवारणं दूरीकरणं तदर्थं कवचमिव संनाहमिवोद्वहति धारयति । या रोमाश्चिनि रोमोद्गमवति कुचयुगले पयोधरयुगे श्वासेन निःश्वासेन गलितं सस्तं यदंशुकं वस्त्रं निदधाना स्थापयन्ती तव पाणिग्रहणस्य तृष्णया वाञ्छया कण्टकशयनमेव व्रतं तस्य लीलामिव दक्षिणकरकमलमपसव्यपाणिपद्ममनुभावययनुभववि- षयीकरोति । वामं त्विति । वामभागवर्ती यः कपोलो गल्लात्परप्रदेशस्तस्य भरो भारस्तेन जडाः स्तव्धा जाता अङ्गुलयो यस्यैवंभूतमुल्लसद्विकसद्यत्पद्मरागवलयं लोहितककटकं तस्य प्रभाया अंशवः किरणास्तै रज्य मा' रक्तीक्रियमाणं ज्वलितो यaaaaa afsaa fasta ani