पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ कादम्बरी । तज्ञे नानुदारव्यवहतौ नासंविभागशीले नान्यायवर्तिनि नाधर्मरुचौ नाशास्त्रव्यवह नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्रवत्सले नावश्यात्मनि नानिर्जितेन्द्रिये नासेव मेवादधाति । यः खलु समस्रैर्गुणैराकृष्य बलात्प्रतिवन्धमस्य चञ्चलप्रकृतेः कर्तुं समर्थः, त गुरवोऽप्यगतस्खलितभीतयस्तत्रैव समारोपयन्त्येतदालोचितपरावराः । तद्नेनैव बो मिदं वत्सेन नास्ति मयि दोष इति । अपि च संप्रति कस्मिन्भारमवक्षिप्याणुमपि दोष रसि । त्वयैव सकललोकानुरञ्जने यतितव्यम् । गतः खलु कालोऽस्माकम् | अस्माभि लितैश्चिरं पदे स्थितम् । न पीडिताः प्रजा लोभेन । नोद्वेजिता गुरवो मानेन । न विमु विक्रमणं विक्रान्तिः सा विद्यते यस्मिन् स विक्रान्त स्तद्भिन्नोऽविक्रान्तस्तस्मिन् । पराक्रमरहित इत्यर्थः । त्साहो विद्यते यस्मिन्स महोत्साह्स्तद्भिन्नोऽमहोत्साहस्तस्मिन् । निरुद्यम इत्यर्थः । प्रियं वदतीत्येवंशीलः प्र तद्भिन्नोऽप्रियवादी तस्मिन् | कटुकभाषिणीत्यर्थः | सत्या सन्धा प्रतिज्ञा यस्येति सत्यसंधः । 'संवित्सं भ्युपायः’ इति हैमः । तद्भिन्नोऽसत्यसंधस्तस्मिन् । प्रतिज्ञाभङ्गकारिणीत्यर्थः । प्राज्ञश्चतुरस्त द्भिन्नोऽप्राज़स्त मूर्ख इत्यर्थः । विवेचनं विवेकः स विद्यते यस्मिन्स विवेकी तद्भिन्नोऽविवेकी । तस्मिन् । सदसव्ययरत त्यर्थः । कृतं जानातीति कृतज्ञस्तद्भिन्नोऽकृतज्ञस्तस्मिन् । निर्गुण इत्यर्थः । उदारा स्फारा व्यवहा सायो यस्येत्युदारव्यवहृतिस्तद्भिन्नोऽनुदारव्यवहृतिस्तस्मिन् । कुत्सितव्यवहारकारिणीत्यर्थः । सम्यग संविभागस्तस्य शीलं स्वभावो यस्मिन्स संविभागशीलस्तद्भिन्नोऽसंविभागशीलस्तस्मिन् । यथोचित इत्यर्थः । अन्यायोऽनीतिस्तत्र वर्तत इत्येवंशीलोऽन्यायवर्ती तस्मिन् | न्यायवर्जित इत्यर्थः । न विद्य रुचिर्यस्य सोऽधर्म रुचिस्तस्मिन् | सर्वथा पापकारिणीत्यर्थः । न शास्त्रेण कामंदक्यादिना व्यवहरतीत लोऽशास्त्रव्यवहारी तस्मिन् । स्वेच्छाव्यवहारिणीत्यर्थः । न शरणाय योग्योऽशरण्यस्तस्मिन् । अ इत्यर्थः । न ब्रह्मनिष्ठोऽब्रह्मण्यस्तस्मिन् | ब्राह्मणा हितकारिणीत्यर्थः । न विद्यते कृपा दया यस्मिन्सोड स्तस्मिन् । दयावर्जित इत्यर्थः । न विद्यते मित्रेषु वत्सलत्वं हितं यस्येय मित्रवत्सलस्तस्मिन् । वचन वर्जित इत्यर्थः । न वश्य आत्मा यस्येति सोऽवश्यात्मा तस्मिन् | अनियन्त्रितात्मनीत्यर्थः । अनिर्जि शीकृतानीन्द्रियाणि येन सोऽनिर्जितेन्द्रियस्तस्मिन् | अनिरुद्धेन्द्रिय इत्यर्थः । न सेवत इत्य सेवक स्त सपर्यावर्जित इत्यर्थः । कस्मिन्राज्यं पदं दधातीत्याशयेनाह – यः खल्चिति | खलु निश्चये । यः मग्रैः सकलैर्गुणैः क्षान्त्यादिभिर्बलाद्धठादाकृष्याकर्षणं कृत्वा चञ्चलप्रकृतेरस्थिरस्वभावस्यास्य राज्यस्य प्र प्रतिरोधं कर्तुं विधातुं समर्थः क्षमः स्यात् । तत्र तस्मिन्पुंसि राज्यमास्ते तिष्ठति । तथा परं चावरं वरम् | आलोचितं विमृष्टं परावरं प्रकृष्टावमस्वरूपं यैस्त आलोचितपरावराः । विशेषेणापगता स्वी शादीतिर्येषां ते व्यपगतस्खलितभीतय एवंविधा गुरवः कुलकमायातसचिवमुख्यास्तत्रैव तस्मिन एतदाधिपत्यमारोपयन्ति स्थापयन्ति । तत्तस्माद्धेतोरनेनैव राज्यप्रदानलक्षणहेतुना वत्सेन वोद्धव्यं ज्ञा मयि विषये दोषो वैगुण्यं नास्ति | तत्सद्भावे राज्यप्रदानसंभावनैव स्यादिति भाव । पुनः प्रकार शिक्षापूर्वकं वैगुण्याभावं काह–असा पराभ ।