पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ कादम्बरी । अहं तु तच्छ्रुत्वा समचिन्तयम् – 'सत्यमेव गरीयः खलु जीवितालम्बनमिदं विय नाम्, यदुक्तं संकल्पमयः प्रियो नितरां कुलाङ्गनानां विशेषतः कुमारीणाम् । तथा हि सार्धमकृतदूतिका पादपतनदैन्यान्यन्यानि च प्रतिक्षणं समागमशतांन्यकालरमणीया च्छाभिसरणसौख्यान्यत्यन्तादूषितकन्यकाभावानि सुरतानि, सुरतेषु चाकृतस्तनव्यव खान्यालिङ्गनानि, अजनितत्रणदर्शनब्रीडानि नखदैन्तपदानि, अनाकुलितकेशपाशा: महोत्सवाः, शब्दविहीनानि निधुवनानि, अनुत्पादितगुरुजनविभावितक्षतवैलक्ष्याण्ड ण्डनविलसितानि | नैनमन्धकारराशिरन्तरयति, न जलघरघारापातः स्थगयति, न निकरस्तिरोदधाति, इत्येवं चिन्तयन्त्या एव मेऽनुरागकथार सप्लीवेनेव रक्ततामगाद्दिक त्क्षणं प्रकटितरागं हृदयमिव कादम्बर्यास्त्रपया पलायमानमदृश्यत रविमण्डलम् । प नमिव संध्यारागमरचयद्या मिनी | परिचारक इव चन्द्रमणिशिलातलेतल्पमकल्पयत्प्र अहं त्विति । तु पुनरर्थे | अहं पत्रलेखा तत्पूर्वोक्तसंकल्पमयः कुमारो जनसंनिधावपि ददा मिति श्रुत्वाकर्ण्य समचिन्तयममृशम् । इदं सत्यमेवावितथमेव | इदं किम् । यदुक्तसंकल्पमयः सं रूपः प्रियः, खलु निश्चयेन, वियोगिनीनां विप्रलम्भवतीनां नितरामतिशयेन कुलाङ्गनानां कुलवधूनाम घतो विशेषात्कुमारीणाम् । कुमारीति पदमनूढायां रूढम् | अतिशयेन गुरुर्गरीयः | अतिशयार्थे ईयर जीवितस्य जीवनस्यालम्वनमाधारभूतम् । तदेव दर्शयति — तथा हीति । अनेन कुमारेण सार्धं स तानि विहितानि दृतिकायाः संचारिकायाः पादपतनादिदैन्यानि येभ्यस्तान्येवंविधान्यन्यानि च प्रतिक्ष समयं समागमस्य संयोगस्य शतानि | केचित्तु समागमस्य संभोगस्येति व्याख्यां कुर्वन्ति । तदसत् । रांभोगशतस्यासंभवात् । तथाकालो विरहदिवसस्तेन रमणीयानि मनोहराण्येवंविधानि स्वस्यात्मन इच्छे भिसरणं समीहितस्थले गमनम् अभिरमणं वा, तज्जनितानि सौख्यानि सुखान्यत्यन्तं परज्ञानाभावे ऽदुष्टो कन्यकाभावो येष्वेवंभूतानि सुरतानि मैथुनानि । सुरतेषु च संभोगेषु च न कृतं न विहितं स्तना धानं तस्माद्दुःखं यैस्तान्येवंभूतान्यालिङ्गनान्युपगृहनानि | अजनितानुत्पादिता व्रणदर्शनात्क्षतावलो लजा यैस्तान्येतादृशानि नखदन्तयोः पदानि लक्ष्माणि । अनाकुलितः संबद्धः । विप्रकीर्ण इति याव पाशः केशकलापो येष्वेवंविधाः कचानां केशानां ग्रहा एव महान्त उत्सवाः | शब्दैः सीत्कारैर्विहीन तानि निधुवनानि सुरतानि । अनुत्पादितं न निर्मितं गुरुजनैर्मातृपित्रादिभिर्विभावितं ज्ञातं क्षतं व्रण शान्यत एव विलक्षणानि वैलक्ष्याणि भिन्नान्यधरस्यौष्ठस्य खण्डनान्येव विलसितानि क्रीडिता चन्द्रापीडसंभोगादप्यस्य संभोगस्य सर्वथा विलक्षणत्वमिति ध्वनितम् | नैनमिति । एवमग्रे चिन्तयन्त्या विचारयन्त्या एव मे ममानुरागस्य स्नेहस्य कथा वार्ता सैव रसस्तेन लावः सपनं तेनै वासरो रक्ततामरुणतामगाजगाम | किमित्याकाङ्क्षायामाह - नैनमिति । अन्धकारस्य ध्वान्तस्य रा एनं सूर्य नान्तरयति । नान्तरायीकरोतीत्यर्थः । तथा जलधरस्य मेघस्य धारापातो जलासार एनं नस 3