पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ कादम्बरी । १ तन्त्र च मध्यभागे पर्यन्तरचितमंण्डलेनाथ उपविष्टेन चानेकसहस्रसंख्येन परिस्फुरदार- णसमूहन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुक प्रच्छदपटप्रावृतस्य नीति- महतः पर्यङ्कस्याश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेनावस्थिताम् महावराहदंष्ट्रा- वलम्बिनीमिव महीं विस्तारिणि देहप्रभाजालजले भुजलता विक्षेपपरिभ्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिबिम्बतयाधस्तानमणिकुट्टिमेषु नागैरिवापहि- यमाणाम्, उपान्ते च रनभित्तिपु दिक्पालैरिव नीयमानाम् उपरिमणिमण्डपेष्वमरैरिवो- त्क्षिप्यमाणाम् हृदयमित्र प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखे- न श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम् ; चित्रकर्मच्छ लेनावलो- कनकुतूहलसंपुजितेन त्रिभुवनेनेव परिवृताम् भूषणरवप्रनृत्तशिखिशर्ते विततचित्रचन्द्र केण भवनेनापि कौतुकोत्पादितलोचनसहस्रेणेव दृश्यमानाम्, आत्मपरिजनेनापि दर्शनलोभादुपा- र्जित दिव्यचक्षुषैवानिमिपनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि रागाविष्ठैरिवाधिष्ठित सर्वाङ्गाम्, .9 ७ - वान् । अत्रालोकस्याभ्यन्तरावधि निपतनात् एतस्य प्रत्यभिमुखगमनात्, गमनमात्र एव दृष्टान्तस्तस्मिन्नेव दृष्टान्तस्योचितत्वात्, न तु दर्शनक्रियायामिति । 1 तत्र श्रीमण्डपे मध्यभागे कादम्बरीं ददर्शयन्वयः । इतो दूरं कादम्बरी विशेषयन्नाह - पर्यन्तेति । म ण्डपपर्यन्तं रचितं निर्मितं मण्डलं येन स तेन । अध इति । कुमारिकासनापेक्षयाध उपविष्टेन स्मितेनाने केषां सहस्राणां संख्या गणना यस्मिन्स तेन । परीति | परिस्फुरद्देदीप्यमान आभरणानां भूषणानां समूहो यस्मि- न्स तेन | मनोहरत्वसाम्येनाह - कल्पेति । कल्पलता मन्दारवल्लवस्तासां निवहेनेव समूहेनेव कन्यकाजनेन परिवृताम् | नीलेति । नीलं यदंशुक्रं तस्य यः प्रच्छदपट उत्तरच्छदस्तेन प्रावृतस्याच्छादितस्य नातिमहतो नातिमहीयसः । परिमाणोपेतस्येत्यर्थः । पर्यङ्कस्य पत्यकस्याश्रयेऽधिकरणे धवलं शुभ्रं यदुपधानमुच्छीर्षकं तत्र न्यस्ता स्थापिता या द्विगुणा भुजलता तदवष्टम्भेन तदाश्रयेणावस्थिताम् । अत्र भुजाया वक्रीकरणत्वेन द्वि- गुणत्वं बोध्यम् | धवलालम्बनावस्थितत्वमात्रेणोपमानमाह - महावराहेति | महावराह आदिकोडस्तस्य दंष्ट्रा दाढा तत्रावलम्विनीमाश्रितां महीमिव वसुधामिव विस्तारिणि प्रसरणशीले देहप्रभाजालमेव जलं पानीयं त स्मिन्भुजलतानां बाहुवल्लीनां विक्षेपरूपा ये परिभ्रमास्तैः प्रसरन्तीभिरिव जलावगाहनं कुर्वन्तीभिरिव चामर- ग्राहिणीभिरुपवीज्यमानाम् । निपतितेति | मणिकुमेष्वस्तानिपतितं यत्प्रतिविम्वं प्रतिच्छायस्तस्य भावस्तत्ता तया । नागैः सर्पैरपहियमाणामिवान्यत्र नीयमानामिव । तथोपान्ते समीपे च रत्नभित्तिषु तत एव दिक्पालैः सोमादिभिर्नीयमानामिव प्राप्यमाणामिव । तथोपरि मणिमण्डपेषु रत्नजनाश्रयेषु तत एवामरैर्देव- रुत्क्षिप्यमाणामित्रोत्पाट्यमानामिव । तत एव महामणिस्तम्भैर्हदयमिव प्रवेशितां चित्तान्तर्निहिताम् । तत एव भवनदर्पणैगृहादशैरापी तामित्र पानविषयीकृतामिव । श्रीमण्डपमध्योत्कीर्णेनाधोमुखेन विद्याधरलोकेन गगनतलं व्योमतलमारोप्यमाणामिव तत्र स्थाप्यमानामिव एतेनोल्लिखित विद्यावररूपाणामतिस्वच्छता दर्शिता | चित्रे-