पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, इयन्तामसी प्राणाः' इत्याभेदधाना पायोमे न्यपतत् | अहं तु सकललोकदुलेबन्यतया तृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशामृगतृष्णकया, ■लस्य प्रत्यागमनकाङ्ख्या च, तस्मिन्काले तदेव युक्तं मन्यमाना नोत्सृष्टवती जीवि- आशया हि किमिव न क्रियते । तां च पापकारिणी कालरात्रिप्रतिमां वर्षसहस्राय - यातनामयीमिव दुःखमयी मिव नरकमयीमिवाग्निमयीमिवोत्सन्ननिद्रा तथैव क्षितितले माना रेणुकणधूसरैरभुजलार्द्रकपोलसंदा नितैर्विमुक्तव्याकुलैः शिरोरुहरुपरुद्धमुखी ऋन्दजर्जरस्वरक्षयक्षामेन कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपांक्षपितवती । युषसि तूत्थाय तैस्मिन्नेव सरसि स्नात्वा कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय, ■ च वल्कलानि तामेवाक्षमालां गृहीत्वा बुवा निःसारतां संसारस्य, ज्ञात्वा च मन्द- मात्मनः निरूप्य चाप्रतीकारदारुणतां व्यसनोपनिषातानाम्, आकलय्य दुर्निवारतां दृष्ट्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चातिबहुलदुःखतां स्नेहस्य, भावयित्वा चा पर्यन्ताम् । तत्प्रत्यागमनकाल एवावधिर्येषामिति प्राण विशेषणं वा । इत्यभिदधा ने तिब्रुवाणा मे मम पाद- योर्न्यपतत्पपात । अहं त्विति । तस्मिन्काले तदेव तरलिकोक्तमेव युक्तं न्याय्यं मन्यमाना ज्ञायमाना प्राणितं नोत्सृष्टवती न व्यक्तवती । तत्र हेतुचतुष्टयं प्रदर्शयन्नाह - सकलेति । जीविततृष्णायाः रणगर्भायाः सकललोकैः समप्रजनैर्दुर्लङ्घयतया दुरतिक्रम्यतया स्त्रीस्वभावस्य प्रमदा निसर्गस्य क्षुद्रतया च । तया चेति । तया पूर्वोक्तया तस्य महापुरुषस्य वचनेनोपनीतया प्राप्तया दुराशा दुष्टा स्पृहा तृष्णिका मरीचिका तथा तथा कपिञ्जलस्य प्रत्यागमनं पश्चादागमनं तस्य काङ्क्षा वाञ्छा तथा । आशा- यस्त्वं प्रदर्शयन्नाह -- आशयाहीति | हि निश्चितम् । आशया स्पृहया किमिव न क्रियते किं यते । ततश्च तस्मिन्नेव सरस्तीरे तरलिका द्वितीया यस्या एवंविधा पापकारिण्यहं तां क्षपां रजनीं क्ष- क्षयं नीतवती । इतो रात्रेर्विशेषणानि – प्रतिकूलकारित्वात्कालरात्रिस्तत्प्रतिमां तत्सदृशीम् । दुःखस्य. वर्षाणां सहस्रं तद्वदाचरमाणामित्यर्थः । यातनेति । यातना जीववेदना तन्मयीमिव अत्यन्त दुःखज- न् । दुःखेति । दुःखं कृच्छ्रं तन्मयीमिव | स्वजनविरहेण शरीरदुःखस्यैवानुभूयमानत्वात् । नरकेति । र्गतिरतन्मयीमिव । निन्दितात्यन्तदुः खोत्पादकत्वात् । अग्नीति | अग्निर्वहिस्तन्मयीमिव । तीव्र शक्रान्तत्वात् । पुनः कीदृशी | उत्सन्नेति । उत्सन्ना मूलत उच्छिन्ना निद्रा प्रमीला यस्याः सा । त । तथैव पूर्वोक्तप्रकारेणैव क्षितितले पृथ्वीतले बिचेटमाना विलुटमाना । रेण्विति | रेणूनां कणास्तैर्धूसरैरीषत्पाण्डुरै र श्रुजलेर्नेत्रवारिभिराष्ट्रों खिन्नौ कपोलो तत्र संदानितैः संयतैः विरहवशात् । वेनानियन्त्रितत्वेन व्याकुलैर्विसंस्थुलै : शिरोरुहै: के शैरुपरुद्धमाच्छादितं मुखमास्यं यस्याः सा | नि ति । निर्दयं निःकरुणं य आनन्दः पूत्कारस्तेन जर्जरः शिथिलो यः स्वरो ध्वनिस्तस्य क्षयो विनाश- मेन कृशेनैवंविधेन कण्ठेन करणभूतेन निर्दयाकन्देनैव क्षपां क्षपितवतीति भावः । पुषसीति । प्रत्युषसि प्रभात उत्थाय तस्मिन्नेव सरसि कासारे लावालवं विधाय कृतो विह्नितो निश्च- ■सा | तत्प्रीत्या तत्त्रेहेन तमेव कमण्डलुं तत्करकुण्डिकामादाय गृहीला तान्येव तद्देहलग्नान्येव वल्क यामेवाक्षमालां जपमाला संस रस्य संतेर्निःसारतामसारतां वृद्धावगम्य |