पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ कादम्बरी । - मध्यमविशन् । मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशो सुतरामदीर्यंत हृदयम् । किंकर्तव्यतामूढा च तरलिकामब्रुवम् – 'अयि, न जानासि । किमेतत्' इति । सा तु तद्द्वलोक्य स्त्रीस्वभावकातरा तस्मिन्क्षणे शोकाभिभाविना भयेना ता वेपमानाङ्गयष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत् - 'भर्तृह न जानामि पापकारिणी । किंतु महदिदमाश्चर्यम् | अमानुषाकृतिशेष पुरुषः । समाश्व चानेन गच्छता सानुकम्पं पित्रेव भर्तृदारिका | प्रायेण चैवंविधा दिव्याः स्वप्नेऽप्यवि दिन्यो भवन्त्याकृतयः, किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ धाने पश्यामि । अतो युक्तं विचार्यात्मानमस्मात्प्राण परित्या गव्यवसायान्निवर्तयितुम् । महत्खल्विदमौश्वासस्थान मस्यामवस्थायाम् | अपि च तमनुसरन्गत एव कपिञ्जलः । 'कुतोऽयम्, को वायम्, किमर्थं वानेनायमपगतासुरुत्क्षिप्य नीतः, क्व वा नीतः, कस्म भावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता' इति सर्वम जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरणमध्यासितम् | पश्चादव्ये ष्यति । नच जीवन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति, तेन तत्प्रत्यागमनकालावध मध्यं नक्षत्रवृन्दमध्यमविशन्प्रवेशं चक्रुः । मम स्विति । तेन कपिञ्जलगमनेन द्वितीयेन द्वितीय प्रिय णेनेव द्विगुणीकृतः शोको यस्या एवं विधाया मम सुतरामत्यर्थं हृदयमदीर्यत विदीर्ण वभूव । किंक मूढाहं महाश्वेता तरलिकामब्रुवम् । किं तदित्याह – अयीति | अयि कोमलामन्त्रणे | न जानासि ध्यसे । एतत्पूर्वोक्तं किमिति कथय निवेदय | ममेति शेषः | सात्विति । सा तरलिका तत्पू वलोक्य निरीक्ष्य स्त्रीस्वभावेन कातरा भीरुस्तस्मिन्क्षणे शोकाभिभाविना शुनाशिना । शोक तीत्येवंशीलेनेति भयविशेषणं वा । भयेन भीत्याभिभूता पराभूता वेपमाना कम्पमानाङ्गयष्टिर्यस्याः मम मरणशङ्कया च विषण्णहृदया खेदखिन्नचित्ता वराकी दीना सकरुणं सदयमित्यवादीदवोचत् शब्दाभिधेयमाह — भर्तृ इति । हे भर्तृदारिके, अहं पापकारिणी न जानामि । अपि तु जान त्विदं महदाश्वर्यं महत्कौतुकम् । एष पुरुषोऽमानुषाकृतिर्दिव्याकृतिः । अनेन पुरुषेण गच्छता पित्रेव जनकेनेव सानुकम्पं सदयं भर्तृदारिका राजदुहिता समाश्वासिता स्वस्थीकृता । प्रायेण क वंविधा दिव्या आकृतयः स्वप्नेऽप्यविसंवादिन्योऽव्यभिचारिण्यो भवन्ति । साक्षात्प्रत्यक्षेण किमुत अस्य पुरुषस्य मिथ्याभिधानेऽसत्यभाषणे विचारयन्ती विमर्श कुर्वन्त्यल्पमपि स्तोकमपि कारणं नि न च पश्यामि नावलोकयामि । अतो हेतोर्विचार्य विमृश्यात्मानमस्मात्प्राणपरित्यागलक्षणो यो = व्यापारस्तस्मान्निवर्तयितुं युक्तं न्याय्यम् । अतीति । खलु निश्चयेन । अतिमहदिदं पूर्वोक्तमाश्वासस्थ कोि