पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । व्याधूत के सरसटाविकरालव हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ २ ॥ आर्यं यमर्चति गृहे गृह एव लोकः पुण्यैः कृतस्य यत एव मैमात्मलाभः । श्र सृष्टैव येन च कथेयमनन्यशक्या वागीश्वरं पितरमेव तमानतोऽस्मि ॥ ३ ॥ पाधिकसकललोकाभीष्टार्थदायकत्वेन प्रसिद्धवम्बाशंकरौ नमस्कुर्वे इत्यर्थः । अन्यतरनमस्कारेणैवाभीष्टसिद्धावु- भयोपादानं शक्तेर्वागात्मकत्वाद्भगवतोऽर्थात्मकत्वाद विकलशब्दार्थ परिस्फूर्त्यर्थमिति बोध्यम् । अहमित्य प्रयुञ्जानेन व्यत्यार्थ एव प्राधान्येन निरूप्यत इति ध्वनितम् । निर्गुणस्य वस्तुनो नमस्काराद्ययोग्यतया परमे- श्वरपदोपादानेनैव तत्सिद्धे निगरणार्थ कगिरिपुत्री साहित्येन कारणगुणा हीति न्यायेन तस्या अपि तथात्वात्तदा- राधकस्यानायासेनैव वाणीनिगरणं भवतीति सूचितम् । तच्छब्दसंवन्धिभूतं यच्छब्दार्थमाह—ययोर्देहवयाधं- घटनारचितमेकं शरीरम् । अस्तीति शेषः । ययोः पार्वती परमेश्वरयोदेंहद्वयस्य स्त्री पुरुषरूपदेहद्वयस्यार्ध स्त्रीदेहाधं पुरुषदेहार्धं च तयोर्घटना संघट्टस्ताभ्यां वा घटना निर्माणं तेन रचितं स्वयं निष्पादितमित्यर्थः । ननु विजातीयोत्पन्नत्वेन कथमेकत्वमित्यत आह - अन्विति । अनुपलक्षितोऽप्रतीयमानः संधिः परस्परसंधानम् । संयोजनमति यावत् । तत्कृतो भेदः स्त्रीत्वपुंस्त्वरूपो यस्येति समासार्थः । द्यणुकादिप्रक्रमेणारम्भे स्यादयं दोषः । अस्य चार्धनारीश्वरलीलाविग्रहस्यैकस्यैवोपलम्भाद्भेदप्रत्ययाभावादिति भावः । एतेनोत्तरमात्मकृत्यासंधि- तायाः पितृपूर्वकृतेरर्धनारीश्वरविग्रहवदभेदः संदर्भशुद्ध्या सूचितः । तेनालौकिक चमत्कारकारिता च नतिफलं दर्शयति — सुदुर्घटेति । सुदुर्घट: कादम्बरीप्रत्यागतपत्रलेखा कथिततस्संदेशानां किंचिद्रथनकाल एव देवा- त्परं लोकं गते बाणेऽन्येन केनापि कविना तथा विरचयितुमशक्यः कथापरिशेषः । 'कृदभिहिते' इति न्यायेन परिशिष्यमाणा कथेत्यर्थः । तत्सिद्ध्यै स्वरूपनिष्पत्त्यै । अयं भावः - पितुरुपरमे तत्कृतावुत्तरकथा विच्छेददर्शना- दसमाप्तिरूपकलङ्कदूरीकरणाय पितृप्रसाद प्राप्तवाग्वैभवस्तत्पुत्रस्तरसमाप्तयै स्वयं यत्नं कृतवान् । स च तादृश पुरुषधौरेयाराधनं विना न सिध्यतीति । एवंविधाम्बेश्वर सद्भावे प्रमाणमाह - सृष्टेति । सृष्टेर्जगतो गुरू पितरौ । उत्पत्तिमन्निमित्तकारणभूतावित्यर्थः । नन्वीश्वरस्यैव निमित्तत्वं श्रुतं नाम्बाया इति चेत्, न | तनी- यांसमित्यायुक्त्यवष्टम्भेन शक्तिरहितस्य तत्रासामर्थ्यावधारणादिति दिक् ॥ १ ॥ विघ्नसमसंख्य मङ्गलस्य कारणत्वावधारणाद्बहुविघ्नशङ्कया कृतं नतिरूपं मङ्गलान्तरमुपनिबध्नाति - व्याधू- तेति । तं नारायणमपि नमामीत्यन्वयः । तमङ्गीकृत मत्स्याद्यवतारनिरस्त समस्तदुःखं नारायणमपि क्षीरशा- यिनमपि । एतेन स्वस्य तत्रागम्यत्वं सूचयति । नमामि । प्रह्लीभवामीत्यर्थः । नन्वगम्यत्वे कथं नमस्करणी- यतेत्यत आह - येनेत्यादि । येन क्षीरशायिना स्वसेवार्थ नृसिंहरूपं परस्परविरुद्धजात्याश्रयं सगुणख रू. पमाविष्कृतम् । प्रकटीकृतमित्यर्थः । एतेन कर्मारब्धत्वं निवारयति । ध्यानार्थं तत्स्वरूपं विशेषणद्वाराह- व्याधूतेत्यादिना | व्याधूतानां कम्पितानां केसराणां स्कन्धवालानां सटाः श्रेणयोऽप्रभागा वा ताभिरभ- तानां विशेषेण करालं भीषणं वक्रं मुखं यस्येति समासार्थः । तथा हस्ताग्रेषु विस्फुरितानि देदीप्यमानानि शङ्खगदासिचक्राणि पाञ्चजन्य कौमोदकी नन्दक सुदर्शनानि यस्य स इत्यर्थः । चतुर्भुजत्वमनेनोक्तम् | अज्ञान- शाय memer.