पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । उत्तरभागः । देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसंधिभेदम् । वन्दे सुदुर्घटकथापरिशेपसियै सृष्टेर्गुरू गिरिसुता परमेश्वरौ तौ ॥ १ ॥ मेरुः स्नान्नभवैः सकुङ्कुमपयः पूरैः परीतोऽभव- त्पीतस्तेन सुवर्णपर्वत इति ख्याति जगाम क्षितौ । देवीनृत्यविशीर्णहारमणिभिस्तारो गतस्तारका- 'वारोऽसाविति यज्जनिव्यतिकरः सोऽव्याट्टकाङ्कः प्रभुः ॥ श्रीमाञ्शान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा यं राजश्रीः सुभगमभजत्किं नु यस्य प्रभोर्न । तद्रागोऽन्तःकरणमविशद्युष्टचेष्टा विशिष्टं वार्धिस्यन्दस्तमिव विषं भोगिचूडामणीवत् ॥ जाग्रज्ज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवा सिद्धाः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्र देशे स्फुटं श्रीमत्पाठकपुंगवः स जयताच्छ्रीभानुचन्द्राभिधः ॥ तच्छिष्यः सुकृतै कभूर्मतिम तामग्रेसरः केसरी शाहिखान्त विनोद नै कर सिकः श्री सिद्धिचन्द्राभिधः । पूर्वं श्रीविमलाद्रिचैयरचनां दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥ यावन्या किल भाषया प्रगुणितान्त्रन्थानशेषांश्च ता. निवज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छा हिराद् । दृष्ट्वा नेकविधानवैभवकलां चेतश्चमत्कारिणीं चत्रेषु स्पृहमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ प्रोच्चैः पञ्चसहस्रतुङ्गतुरगाञ्श्री सिन्धुरादुर्वरा- न्दत्त्वा प्राग्भवसंभवप्रणयतो धृत्वा करे यं जगौ ।