पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । याते दिवं पितरि तद्वचसैव सार्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः । दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एव स मया न कवित्वदर्पात् ॥ ४ ॥ गधे कृतेऽपि गुरुणा तु तथाक्षराणि यन्निर्गतानि पितुरेव स मेऽनुभावः । ऐकलवामृतरसास्पदचन्द्र पौदसंपर्क एव हि मृगाङ्कमणेवाय ॥ ५ ॥ गङ्गां प्रविश्य भुवि तन्मयतामुपेत्य स्फीताः समुद्रमितरा अपि यान्ति नद्यः । आसिन्धुगामिनि पितुर्वचनप्रवाहे क्षिप्ता कथानुघटनाय मयापि वाणी ॥ ६ ॥ कादम्बरीरसभरेण समस्त एव मत्तो न किंचिदपि चेतयते जनोऽयम् । भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेषमात्मवचसाप्यनुसंधानः ॥ ७ ॥ ४१९ वा तन्नोररीकरोतीति भावः | अन्यच्च पुण्यैरेव कृतस्य मम यत आत्मलाभः पुण्यैरेव वर्मैरेव । एतेन धर्ममा त्रारब्धत्वेनात्मनो देवांशत्वं प्रतिपादयति । कृतस्य निष्पादितस्य मम यतो वाणादात्मलाभो देहसंवन्धो जात इति शेषः । एतत्पुत्रत्वमेव मे धर्ममात्रारब्धत्वं सूचयति । येन च बाणेनानन्यशक्या तदितरजनेन कर्तुम- शक्येयं प्रसिद्धा कथैव । एवकारोऽप्यर्थे | कादम्बरीविपयिणी कथापीत्यर्थः | सृष्टा | कल्पितेत्यर्थः । पुरा- णेतिहासादिष्वदृष्टापीयं कथा स्वयं निर्मिता निबद्धा चेति भावः । स्वयं निर्माण हेतुगर्भ विशेषणमाह-वा- गीश्वरमिति | वाचां वाणीनामीश्वरं नियन्तारम् | स्वायत्तीकृतवाक्प्रपञ्चस्य किमशक्यमिति भावः ॥ ३ ॥ ऋविरिदानीं स्वमौद्धत्यं परिहरति - यात इत्यादिना श्लोकद्वयेन । पितरि कथारब्धके बाणे दिवं स्वर्गं याते प्राप्ते सति तद्वचसैव तस्य बाणस्य वचसा | वचोभिरित्यर्थः । यः कथाप्रबन्धश्चरितगोष्ठी विस्तारो भुवि भूमण्डले विच्छेदं विनाशमाप प्राप्तवान् | ततः सतां सहृदयानां तदसमाप्तिकृतं तस्याः कथाया असमा- प्तिरसंपूर्णता तत्कृतं तत्प्रयुक्तं दुःखम् 'हा, बाणारव्ध एतादृशः प्रवन्धो न समाप्तिमगात्' इत्याकारमधर्मफलं विलोक्य दृष्ट्वा तद्दुःखपरिहारार्थ मया प्रारब्ध एव । मया तत्पुत्रेण 'आत्मा वै पुत्रनामासि' इत्युक्तेस्तेनैव मया प्रारब्ध एवाविच्छेदेन समाप्ति नीत एव । कवित्वदर्पान्न लोकोत्तरवर्णनानिपुणतरकविकर्म गर्वान्न । तथा च सहृदयान्तस्तापनिरासायैवायमारम्भः, न पुनः स्वकविताप्रौढिदर्पादिति भावः ॥ ४॥ गुरुणा पित्रा गधे कृते | जाता वेकवचनम् । गद्येषु कृतेष्वित्यर्थः । यत्तथापि कृतगद्याक्षरतुल्यान्यक्षराण्यज्झल्स- मुदायात्मका न्यक्षराणि निर्गतानि प्रादुर्भूतानि स मे पितुरेव बाणस्यैवानुभावः सामर्थ्यम् | स्वशरीरमोचनस मये तथा तेनानुगृहीतो यथाग्रेतनकथा पूरकगद्यावली तत्समानाकारैवाविरभूदिति भावः । उक्तमर्थमर्थान्तर- न्यासेन द्रढयति ——एको मुख्यः लवः प्रवाहो यस्मिंस्तादृशो योऽमृतरसः पीयूषद्रवस्तदास्पदं स्थानं यश्चन्द्रस्त त्पादसंपर्क एव तत्किरणसंवन्ध एव मृगाङ्कमणिश्चन्द्रकान्ताश्मयो द्रवाय स्रवाय भवतीति शेषः । यथा चन्द्रकान्त- मणिश्चन्द्रकिरणसंपर्काद्रवीभवति तथा मद्राण्यपि पितृवावसंवन्धेनामृतस्त्राविणी भविष्यतीति भावः ॥ ५ ॥ अर्थान्तरन्यासं पद्यान्तरेण दर्शयति - गङ्गामिति । यथेतरा नद्यो यमुनाद्या भागीरथीसंभेदं कृत्वा पृथिव्यां तद्रूपतामेत्योद्दण्डाः सागरं गच्छन्ति, एवमासमुद्रगे मत्तातवाणीस्रोतस्याख्यानसंधानार्थं पतिता मद्द्रवी