पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । वीजानि गर्भितफलानि विकाशभाजि वैप्लेव यान्युचितकर्मबलात्कृतानि उत्कृष्टभूमिविततानि चै यान्ति पुष्टिं तान्येव तस्य तनयेन तु संहृतानि । अपि चेदानीमानीतस्यापि कुमारस्य न ददाति तैरलतालजिता लज्जैव दर्शनम् भवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडा जडतै ४२० मम पुनरेतन्निर्माणे न कोऽपि प्रयासलेश इत्याह - वीजानीति । तस्य वाणस्य तनयेन पुत्रेण = जामि संहृतानि कथाविषयीकृतानि पुष्टिं फलोद्रेकतां यान्ति । प्राप्नुवन्तीत्यर्थः । यानि बीजानि गर्भि डरोत्पादनानुकूलशक्तिमन्ति वप्चैव वापकेनैव वाणेनोत्कृष्टभूमौ सर्वतोऽप्यधिककादम्बरीलक्ष विततानि गद्यादिरूपेण सर्वतः स्थापितानि उचितं कर्म रससेकादि तस्य बलात्सामर्थ्यात्कृतानि नि विकाशः श्लेषाभिव्यक्तिस्तद्भाजि तत्संपादकानि कृतानि | केनचिद्वापकेन गुल्मादिरहितभूम्युप्तानि बीजानि जलसेकादिक्रियावलादकरावस्थां प्रापितानि फलादिसंपन्नान्युपसंहियन्त इति श्लेषार्थः ॥ अत्र च पूर्वकादम्बर्या विभावानुभावव्यभिचारिसंयोगात्पुष्टो विप्रलम्भस्तत्र स्मृतिव्यभिचारिभावो नयाभि तं देवम्’ इति पत्रलेखोक्तिस्मृतावुत्तरार्धे उत्तरितकादम्वर्या निवेदयति पत्रलेखा चन्द्रापीडा चेत्यादिना | अपि च अन्यदपि वण्वियर्थः । इदानीमपि तदर्शनं विना जीविताबसानकालेड मल्लोचनगोचरं प्रापितस्य कुमारस्य पृथिव्यां कंदर्पमूर्तेर्दर्शनं साक्षात्कारं प्रतिकूलादृष्टवशात्कुमारीस ज्जैवेन्द्रियादिवृत्तीनां स्वच्छन्दचारसंकोचिका त्रपैव न ददाति । वर्तमानसामीप्ये लट् | न दास्यतील वर्तमान एव वा लट् | प्रथमदर्शनवल्लजया तथाकृतमनुभूतमिदानीमपि सैवानुवर्तत इति पूर्वोत्तर ता निषेधस्य द्योत्यते । ननुत्कण्ठा लज्जां दूरीकरिष्यतीयत आह - तरलतेति । तरलता दर्शन चावल्यं चक्षुषोस्तेन लज्जिता लज्जां प्राप्ता । मयि विद्यमानायां दर्शनोत्कण्ठा जातेति लज्जाया तत्र लज्जाव्याप्तिर्भूयसीति भावः । तस्यां च सत्यां प्रत्ययनिर्निमेषावलोकनं च कथं स्यादिति दृक्षादैन्यं च व्यभिचारि व्यज्यते । लजितेयं दृष्टिः । तल्लक्षणं तु – 'मनागञ्चितपक्ष्मा च किंचित निका । संस्रस्तोऽर्धपुटा दृष्टिलज्जिता लज्जिते स्त्रियः ॥' इति । यद्वा चिन्तासंतत्युपनीतं भवन्तं विभा र्यम्' इत्यादिवदुन्मादव्यभिचारिभावाकान्ता हे त्याह – अपि चेति । इदानीं भावनासमये । आई तकालमल्पकालं नीतस्य भावनया पुरः प्रापितस्य तरलतोन्मादो लज्जा वेत्येवकार एवार्थे संकल्प ष्वाभिमुख्यं प्राप्तस्य तरलतौत्सुक्यं दर्शनं न ददाति । अपि तु ददातीत्यर्थ इति वा । ननु तर्हि कि सीत्यत्त आह - लज्जितेति । क्षणमात्रस्थायितया लज्जां प्राप्ता | तिरोभूतेत्यर्थः । औत्सुक्य संपूर्ण दर्शन फलालाभादिति भावः । यद्वा पत्रलेखां प्रत्युपालम्भोक्तिः कादम्बर्याः । अस्मिन्काले साम स्य देशान्तरं प्रापितस्य । त्वयेति शेषः । कुमारस्य कुत्सितमारस्य | दुर्बलमारस्येति यावत् । अन्यथा देशान्तरं कथं गच्छेदिति भावः । तत्संबन्धिनी तरलतालजिता दृष्टिलज्जैव । एवकारार्थे । ल म्चयो दर्शनं न ददाति । तरलतागमनानन्तरं पुनरागमरूपा चञ्चलता तस्या एवाभावादिति भावः -