पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | ३९४ , वेणुविट पर चितवृतिभिर्मृगभयकृत तृणपुरुषकैर्विपाकपाण्डुभि: फैलिनै: प्रियकुमार विरलीकृतधनप्रदेशे चित्र प्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम्, सरसपिशित पिण्ड निर्भर रभिनवशोणितारुणेन चार्द्रम् जिह्वालतालोहिनीभी रक्तपताकाभिः केशकलापकानि कृष्णचामरायचूलेन प्रत्यप्रविशसितानां जीवाना मिवावयवैरुपचितदण्डमण्डनम्, परिप टकघटितबुद्बुदार्धचन्द्रखण्डखचितम्, सुतमहिपरक्षणावतीर्ण दिनकरावतारित शशिनेक जितशिखरम्, दोलायित शृङ्गसङ्गिलोहशङ्गलावलम्बमानघर्धररवघोरघण्टया च घटि रिसटारुचिरचामरया काञ्चनत्रिशूलिकया लिखितनभस्तलम्, इतस्ततः पथिकपुरुष मार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श | तदभिमुखश्च किंचिद्ध्वा केतकीसूचिखण्डपाण्डुरेण वनद्विरंददन्तर्कवाटेन परिवृताम्, लोहतोरणेन नवारक्तच लिपरिकरां कालायसदर्पणमण्डलमालां शबरमुखमाला मिव कपिलकेशभीषणां विभ्रा पिङ्गला ये पक्कवेणुविटपाः परिणतवंशवृक्षास्तेषां रचिता वृतिः सुगहना येषां तैः । मृगेति । मृगा हरि भयं भीतिस्तस्मात्कृतास्तृणपुरुषाश्चश्चापुरुषा येषु तैः । विपाकेति । विपाकेन परिणत्या पाण्डुभिः प फलिनैः फलवद्भिः । ‘फलवान्फलिनः फली' इति कोशः । प्रियङ्गुः श्यामा प्रायो वाहुल्येन येषु तैः | ति । सरसोऽशुष्को यः पिशितपिण्डो मांसपिण्डस्तस्य निभैः सहशैरलक्तकैर्यावकैः । तथाभिनवं प्रत्यग्रंय रक्तं तद्वदरुणेन लोहितेन रक्तचन्दनं पत्राङ्गं तस्य रसेन चार्द्र समुन्नम् | जिह्वेति । जिह्वा एव लत हिनीभी रक्ताभी रक्तपताकाभिर्लोहितवैजयन्तीभिः | केशेति | केशकलापवत्कान्तिर्यस्यैवंभूतेन कृष्ण श्यामवालव्यजनस्याचचूलेनाधोमुखकूर्चकेन प्रत्यग्रं तत्कालं विशसितानां हतानां जीवानामवयवैरपघनै नि तो व्याप्तो यो दण्डः स एव मण्डनं यस्य स तम् । परीति । परिणताः पक्का ये वराटकाः कपर्दकार दिता निर्मिता ये बुद्बुदाः स्थासका अर्धचन्द्राकृतिखण्डाश्च तैः खचितं व्याप्तम् । वर्तुलववक्रत्वसाम्य ते - सुतेति । सुतो यमस्तस्य महिषो रक्ताक्षस्तस्य रक्षणं त्राणं तदर्थमवतीर्णो यो दिनकरः सूर्यस्तेन तो यः शशी तेनेव विराजितं शोभितं शिखरमग्रभागो यस्य स तम् । दोलेति । दोलायिता या नी लोहशृङ्खला तत्रावलम्बमाना घर्घररवा काहलस्वरा घोरा भीषणा घण्टा यस्यां सा तथा । घटिते टिता या केसरिसटा तद्वद्रुचिराणि मनोहराणि चामराणि यस्यामेवंविधया काञ्चनत्रिशुलिकया लिखितं येन स तम् । इतस्तत इति । इतस्ततः पथिकपुरुषाणामध्वनीनपुंसामुपहारमार्गमिव चलिपन्थान कयन्तं पश्यन्तम् । अन्वयस्तु प्रागेवोक्तः । तस्याभिमुखस्तत्संमुखः किंचिदध्वानं मार्ग गत्वाकारण द्रविडधर्मास्तद्वता जरीयसा पुरुषेणाधिष्ठितामाश्रितां चण्डिकामपश्यदित्यन्वयः । अथ चण्डिकां विदि केतकीति | केतक्या या सूचित्रिपत्रकम् | 'त्रिपत्रकः सूचिरित्यभिधीयते' इत्यमरः | तस्य ख -- Eateriasi sudama