पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ कादम्बरी । गतस्य महाश्वेतावलोकनम्, व तत्र तरलिकया सह तवाभिगमनेन मद्दमनप्रस्तावः, क श्वेतया सह हेमकूटगमनम्, क तत्र देवीवदनदर्शनम्, व रांगोत्पत्तिरस्मिञ्जने देव्याः वापरिपूर्णमनोरथस्य मे पितुरलङ्घनीयागमनाज्ञा | तत्सुदूरमारोप्य पातिता वयं खल्वने र्यकारिणास्मत्कर्मवलनियोगद्क्षेण दग्धवेधसा | तथापि देवीं संभावयितुं प्रयतामहे ।' भिदधत्येव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापित: तत्किसंपरम मात्मतेजसा संतापयामि' इत्युत्पन्नदय इव भगवांस्तिग्सदीधितिरुत्तप्तकनकद्रवस्फुलिङ्ग लघुति दिग्वि कीर्ण धूर्जटिजटामण्डलानुकारि संजहार करसहस्रम् | अस्तानुसारेण च सरोऽपि यथोरुशिखरावलम्विनो रक्तातपच्छेदानाकर्षन्नपससार । क्रमेणैव सं करुणानुवन्धयेव संध्ययाप्युपरि जलार्द्रपट इव प्रसार्यमाणे स्वरागपटले, निशाग मेनाप्ये शून्यताविक्लवस्य मा भूदर्शनमित्याप्तेने सर्वतो नीलीपरिलम्बमानायामिव भ्राम्यम तिमिरलेखायाम्, कमलेष्वपि दुःसहत्वाच्छोपकारिणः संतापस्य तल्पकल्पनाभीते संकुचत्सु, कुमुदेष्वपि शुचिस्वभावतयार्द्राद्रिषु शयनसंपादनायेवामह मिकयोद्दलत्सु, च ध्वनेर्गेयशब्दस्या कर्णनं श्रवणं क | तस्य ज्ञातुमिच्छा तजिज्ञासा तयागतस्य प्राप्तस्य महाश्वेताया अव निरीक्षणं क्व । तत्र महाश्वेतावलोकनस्थले तरलिकया सह तव केयूरकस्याभिगमनेनागमनेन सद्गमनप्र मदीययानावसरः क्व । महाश्वेतया सह सार्ध हेमकूटगमनं क । तत्र हेमकूटे देवीबदनदर्शनं कादम्बरी लोकनं क्व । अस्मिन् जने देव्याः कादम्बर्धा रागोत्पत्तिः क्व | अपरिपूर्णमनोरथस्यापरिपूर्णाभिलापस्य मे म तुर्जनकस्यालङ्घनीयानतिक्रमणीयागमनाज्ञागमन नियोगः क । तदिति । तत्तस्माद्धेतोः सुदूरमत्यु चैरारो हणं कारयिला अनेनाकार्यकारिणाकृत्यकारिणास्माकं यत्कर्म वलं तस्य नियोगे व्यापारणं तत्र दक्षेण धेन दग्धवेधसा ज्वलितधात्रा | खलु निश्चयेन | वयं पातिता अधःस्थलं प्रापिताः । तथापीति । तथ सत्यपि देवीं संभावयितुमाश्वासयितुं प्रयतामहे प्रयत्नं कुर्महे | इत्यभिदधत्येवेति कथयत्येव चन्द्रापी रामतिशयेनायं चन्द्रापीडोऽनेन पूर्वक्तिनैव कादम्बरीवृत्तान्तेन कुमारिकोदन्तेन संतापितः संतापं प्रा तत्किमेनं चन्द्रापीडमात्मतेजसा स्वकीय वर्चसा परं संतापयामि । इत्युत्पन्नदय इवेति संजातकृप इव स्तिग्मदीधितिः सूर्यः करसहस्रं संजहारापससार । करसहस्रं विशेषयन्नाह – उत्तेति । उत्तप्तमु यत्कनकं सुवर्णं तस्य द्रवो रसस्तस्य स्फुलिङ्गः कणस्तद्वत्पिङ्गला कपिला द्युतिः कान्तिर्यस्मिंस्तत्तथा । दिग्ि विक्षिप्ता या धूर्जटिजटेश्वरसढा तस्य मण्डलं तदनुकारि तत्सादृश्यकरणशीलम् । अस्तेति । रवेः सूर्य नुसारेणास्तसमयानुसरणेन च वासरोऽपि दिवसोऽपि यथोच्छूितं यथोचं यथा स्यात्तथा तरूणां शिखराण्यत्राणि तेष्ववलम्बिनो गृहीतावलम्वनो रक्तो य आतपस्तस्य छेदाः खण्डारखानाकर्षन्नाकृष्टिं कु सारापसृतवान् । क्रमेणैवेति । क्रमेण च परिपाव्या च संजातः समुत्पन्नः करुणायाः कृपाया अ C