पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ कादम्बरी । सर्ववृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । तत्तं तु तावत्पृच्छामः । ततो जीवितमरणयो- रन्यतरदङ्गीकरिष्यामः' इत्यभिवदत्येव राजनि परिजनान्तरितं त्वरितकमाहूय प्रतीहारस्त्व- रितमारान्महीतलनिवेशितोत्तमाङ्गमालोकयतु देव इति दर्शितवान् । राजा तु तथा तमालोक्य चन्द्रापीडस्नेहात् 'एह्येहि' इत्याहूय हस्तेनोत्तमाङ्गे स्पृष्ट्वादिष्ट - वान्—'भद्र, कथय किं वृत्तं वैत्सस्य येनागमनाय मया तन्मात्रीमायेन च लिखितेऽपि ना. यातः । अनागमनकारणं वा किंचिन्न प्रतिलेखितवान् इति । स त्वेवमादिष्टो रॉजागमनतः प्रभृति यथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकर्ण्योतिक्षुभित- शोकार्णवाक्रान्तिविक्लव: प्रसार्य करमार्तस्वरस्त्वरितकमवादीत् - 'भद्र, विरम संप्रति । कथितं त्वया कथनीयम् । मयापि श्रुतं यच्छ्रोतव्यम् । पूर्णां मे प्रश्नदोहदः | निवृत्तं श्रवणकौतुकम् । कृतार्थीभूता श्रुतिः । आनन्दितं हृदयम् । उत्पन्ना प्रीतिः । सुखं स्थितोऽस्मि । हा वत्स, त्वयैका- किना स्फुटतो हृदयस्यानुभूता वेदना | निर्व्यूढा त्वया वैशम्पायनस्योपरि प्रीतिः । वयं दुःख- भागिनो निस्त्रिशा: कर्मचाण्डालाः येषां तवापि हृदयस्फुटने "निर्विकारमेव | देवि, वन- 1 मग्रोदन्तं स वेत्ति स जानाति । सोऽपि त्वया भवत्या न पृष्टो न प्रश्नित एवेति । तत् तं तु तावदादौ पृ. च्छामः प्रश्नयामः । ततस्तदनन्तरं जीवितमरणयोरन्यतरदङ्गीकरिष्यामः स्त्रीकरिष्यामः | तज्जीविते जीवितं तन्मरणे मरणमिति भावः । इत्यभिवदत्येवेति कथयत्येव राजनि तारापीडे परिजनेन परिच्छदेनान्तरितं व्य. वहितं त्वरितकनामानं कुमारभृत्यं कुमारसेवक माहूयाह्वानं कृत्वा निमन्त्रणं कारयित्वा प्रतीहारो द्वारपालकस्त्व- रितं शीघ्रमारात्समीपात् । 'आराद्दूरसमीपयोः' इति हैमः । महीतले वसुधाधोभागे । निवेशितं स्थापितमुत्त- माङ्गं शिरो येनैवंभूतमालोकयतु पश्यतु देवो भवानिति दर्शितवानवलोकनं कारितवान् । राजा तु नृपस्त्ववनीपस्तु तथा तेन प्रकारेण तं त्वरितकनामानं सेवकमालोक्य विलोक्य निरीक्ष्य चन्द्रापीड- स्य स्नेहात्प्रेम्णः प्रीतेः। एह्येह्यागच्छागच्छेत्याहूयेति निमन्त्र हस्तेन करेणोत्तमा मस्तके शिरसि स्पृष्ट्वा स्पर्श कृ- त्वादिष्टवान्कथितवानित्याह - हे भद्र, कथय ब्रूहि । वत्सस्य पुत्रस्य सूनोः किं वृत्तं किं जातं किमाचरणं निष्पन्नं येन कारणेनागमनाय मया तन्मात्रामात्येव सचिवेन शुकनासेन मन्त्रिणा च लिखितेऽपि लिपीकृतेऽपि नायातो नागतः । अनागमनकारणं वा न किंचित्प्रतिलेखितवानिति प्रतिलेखे लिपीकृतवानिति । स त्वेवमादिष्ट एवं कथितो राज्ञ आगमनं तस्मात्प्रभृति यथावृत्तं यथाचरणं यथाभूतं यज्जातं कथयितुं वक्तुमारेभे प्रारम्भं कृत- वान् । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकर्ण्य सम्यनिशम्य श्रुत्वातिक्षुभितः क्षोभं प्राप्तो यः शोकार्णवः शोकसमुद्रश्चिन्ताजलनिधिस्तस्याक्रान्तिराक्रमणं कम्पनं तेन विलो विह्वलः करं हस्तं प्रसार्य विस्तार्य हस्तप्रसारणं कृत्वार्तस्वरः करुणखरो दीनस्वरस्त्वरितकं सेवकं प्रत्यवादीत् । हे भद्र, विरम विस्तो भव । य त्कथनीयं कथनार्ह वक्तुं योग्यं तत्त्वया कथितमेव निवेदितमेव । यच्छ्रोतव्यं श्रवणाईं श्रवणयोग्यं तन्मयापि श्रुतमेवाकर्णितमेव । मे मम प्रश्नदोहदोऽनुयोजनश्रद्धा पूर्णः परिपूर्णो जात इत्यर्थः । श्रवणे श्रोत्र आकर्णीने कौतुक माश्चर्यं निवृत्तं स्थितम् । श्रुतिः श्रवणं कृतार्थीभूता कृतकृत्या जाता। निष्पादितानि समग्रकृत्यानि । ‘कर्ण- .