पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २९९ , यम् । अस्य चोद्गमनमिदं सदाहज्वरमस्तस्याङ्गारवर्पः, शीतार्तस्य तुषारपातः, विष- न्टमूच्छितस्य कृष्णसर्पदंशः इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमलवनम्लौ- व मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीता - दनचर्चाभिस्तालवृत्तानिलैचोपलब्घसंज्ञा तामेवाकुलाकुलां मूर्तेनेवाधिष्ठितां विपादेन विघृतस्रवञ्चन्द्रकान्तमणिशलाकामविच्छिन्नबाप्पजलधारान्धकारितमुखीं रुदन्तीं त- मपश्यम् | उन्मीलितलोचनां च मां सा कृतपादप्रणामा चन्दनपङ्कार्द्रेण करयुगलेन लिरवादीत् -'भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद | प्रेषय माम् । म ते हृदयदयितं जनम् | उत्तिष्ठ | स्वयं वा तत्र गम्यताम् । अतः परमसमर्थासि मं प्रबलचन्द्रोदय विजृम्भमाणोत्कलिकाशतमुदधिमिव मकरचिहम्' इत्येवंवादिनीं चम् – 'उन्मत्ते, किं मन्मथेन । नन्वयं सर्वविकल्पार्नैपाहरन्, सर्वोपायदर्शनान्युत्सा- । । । शक्यते न पायेंते | विरहिणीहृदयस्य दुःखासहिष्णुक्षमत्वमाविः कुर्वन्नाह - इदमिति । अतिदुःखेन इति दुर्विषहं हृदयं तथा । अस्य चन्द्रस्येदमुद्गमनं सदाहेन वर्तमानो यो ज्वरस्तापस्तेन प्रस्तस्य | अङ्गा- अङ्गारवर्ष उल्मुकवृष्टिः । अङ्गारः सानिर्निरभिश्च द्विविधो वर्ण्यते । सामौ यथा - 'अङ्गारचुम्बितमिव नमास्ते ' ; निरनौ यथा - 'कलङ्कस्तत्रत्यो व्रजति मलिनाकारतुलनाम्' इत्यादि प्रयोगः । शीतेति । स्य शीतपीडितस्य तुषारो हिमं तस्य पातः पतनम् । विषेति । विषं गरलं तस्य विस्फोटकेन मूच्छित. छी प्राप्तस्य कृष्णसर्पस्य दंशो दशनम् । एतादृशमुद्गमनम् । इत्येवं चिन्तयन्तीं ध्यायन्तीमेव मूर्च्छा मां इते लोचने नेत्रे यस्या एवंविधामकार्षीत् । केव । चन्द्रोदयेन शशाङ्कोमनेनोपलीता प्रापिता कम- लानिः संकोचरतस्मिन्या निद्रा सेव । अचिरेणेति । अल्पकालेन संभ्रान्ता व्यामोहं प्राप्ता या तर ज्ञयोपनीताभिरानीताभिश्चन्दनचर्चाभिर्मलयजसमालम्बनैस्तालवृन्तानिलैश्च व्यजनवातैश्चोपलव्धा संज्ञा यया सा तामेव तरलिकामाकुलाकुलामुत्पिजलां मूर्तेनेव विषादेनाधिष्ठितामाश्रिताम् । मदिति । मम मदली विधृता स्थापिता स्रवन्ती जलं क्षरन्ती चन्द्रकान्तमणिशलाका यया सा ताम् । अस्या जलस्या- लत्वात्तत्स्थापनमुचितमेवेति भावः । अवीति । अविच्छिन्नात्रुटिता बाप्पजलधारा नेत्रवारिसंततिस्त- हरितं विच्छायितं मुखं यस्याः सा तो रुदन्तीं रोदनं कुर्वन्तीं तामेव तरलिकामपश्यमवलोकयम् । लितेति | उन्मीलिते विकसिते लोचने नेत्रे यस्याः सा ताम् । एवंविधा मांसा तरलिका | कृतेति । बेहितः पादयोश्चरणयोः प्रणामो नतिर्यया सा | चन्दनेति । चन्दनस्य मलयजस्य पकः कर्दमस्तेना- बनेन करयुगलेन हस्तयुग्मेन बद्धोऽञ्जलिर्यया सैवंविधावादीदवोचत् । किं तदित्याह - भत्रिति। हे भर्तृ- , किं लजया त्रपया | गुरुजनानां मातृपित्रादीनामपेक्षया वा किम् । प्रसीद प्रसन्ना भव | मां तत्र चेषणं कुरु । ते तव हृदयदयितं प्राणप्रियमेतादृशं जनमानयाम्यानयनं करोमि । वेति पक्षान्तरे । उत्ति- नं कुरु तत्र तस्मिन्स्य म्यां गमनं कि ताम इतः परं म चिह्न मन्मथं स द्वमसमर्थाक्षमासि |