पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० कादम्बरी । चन्द्रापीडस्तु तथा पितु: संभावनया सुदूरमुन्नमितोऽध्यवनम्रतरमूर्तिरुपसृत्य पुनः मेनोन्नमितात्मा निर्ययौ । निर्गत्य च शुकनासभवनमयासीत् । तत्र च तनयचिन्ताप न्मुक्तमिवेन्द्रियैः शून्यशरीरं झुकनासमवारिताश्रुपातोपहतमुखीं च मनोरमां ग्रैणम्य त भ्यामेव ताभ्यां संभाव्याशिषा समारोपयङ्ग्यामि स्वदुःखभारमनुगतो निवर्तनाय त वर्तिताननो मुहुर्मुहुराद्वार निर्गतर्गत्वाग्रतो ढौकितमपि कृतापसर्पणमकृतहर्षहेषारवम कोषमसुखस्वनममनस्कमनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवा या वैशम्पायनावलोकनत्वरया कादम्बरीसमागमौत्सुक्येन चाक्कृतपरिलम्बो मनाग रयेणैव निरगान्नगर्या: । निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं कार मप्रविश्य बहिरेव गतो युवराज इति जनितकलकलेनातर्किततत्कालगमनसंभ्रान्तेन नेन राजपुत्रलोकेन चेतस्ततो धावतानुगस्यमानो गन्यूतिवितयमिव गत्वा सुलभपये प्रदेशे निवासमकल्पयत् । उत्ताम्यता हृदयेनाप्रभातायामे यामिन्यामुत्थाय पुनर तदनन्तरं चन्द्रापीडस्तु तथा पूर्वोक्तया पितुस्तारापीडस्य संभावनया विचारणया सुदूरं यथा थोन्नमितोऽप्युच्चैर्भूतोऽप्यवनम्रतरमूर्तिरतिशयेन नमिततनुरुपसृत्योपसरणं कृत्वा पुनः प्रणामेन नमस् नमितात्मोवकृतात्मा निर्ययौ निरगात् । निर्गल च शुकनासस्य वृद्धसचिवस्य भवनं सदनम गात् । तत्र चेति । तस्मिन्गृहे तनयस्य सुतस्य चिन्तार्तिस्तया परीतं व्याप्तमिन्द्रियैः करणे मिव त्यक्तमिव । अतएव शून्यशरीरं शून्यदेहं शुकनासमवारितोऽनिषिद्धो योऽश्रुपातस्तेनोपह स्थानं यस्या एतादृशीं च मनोरमां वैशम्पायनजननीं च प्रणम्य नमस्कृत्य तादृशाभ्यां शोकाकुलि मेव ताभ्यां शुकनासमनोरमाभ्यामाशिषा आशी:प्रदानेन संभाव्य सत्कृत्य स्वस्य दुःखं सुट तस्य भारो वीवधस्तं समारोपययामिव स्थापयामिव ताभ्यां निवर्तनाय गमनायानुगतो स्ततस्तयोर्विषये मुहुर्मुहुर्वारंवारं निवर्तितमभिमुखीकृत माद्वारगत मात्रतोलीगमनपर्यन्तमाननं मुखं भूतोऽयतो गत्वा ढौकितमपि कृतं विहितमपसर्पणमपसरणं येनैवंभूतम् । न कृतो न विहितो हर्षहेषार दध्वनिर्येन स तम् । अत्र नजो भावादन्भावः । न विद्यत उत्कर्णकोशो यस्य स तम् । अनूवकृ गमित्यर्थः । असुखोऽसौख्यकारी खनः शब्दो यस्य स तम् । न विद्यते मनोऽर्थाद्गमन विषये यस्य र नाविष्कृतः प्रकटीकृतो गमनस्योत्साहः प्रगल्भता येन स तम् । दीनं दुःखित मेतादृशमिन्द्रायुधम= क्यापि वीक्ष्यापि पुनर्निवारणं पुनर्गमनप्रतिषेधस्तस्य शङ्कया रेकया वैशम्पायनस्यावलोकनं निरीक्षणं त त्वरिस्तस्याः कादम्वर्याः समागमः संगमस्तस्मिन्नौत्सुक्यं रणरणकस्तेन चाकृतः परिलम्बो विलम्बो ये नै न्द्रापीडो मनागपि योग्यं यानमारुह्मारोहणं कृत्वा रयेणैव वेगेनैव नगर्याः पुरीतो निरगानिर्ययौ refIITT ST AS I Aror at