पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४३९ , म्वर्याः समदलेखाया महाश्वेताया वा । यदैव पत्रलेखां मेघनादाय समर्प्य प्रतिनिवृत्य मयायं देवस्योज्जयिनीगमनवृत्तान्तो निवेदितः, तदैवोर्ध्वं विलोक्य दीर्घमुष्णं च निःश्वस्य सनिर्वेदम् 'एवमेतत्' इत्युक्त्वोत्थाय महाश्वेता पुनस्तपसे स्वमेवाश्रमपद्माजगाम | देव्यपि कादम्बरी झटिति हृदये दुर्ये॑णेनेवाभिहता, ह्यतर्कितापतिताशनिनेव मूर्ध्नि ताडिता, अन्तःपीडाकूणननि- "मीलितेन चक्षुषा मूछितेव, मुषितेव परिभूतेव, वश्चितेव, चोर्मुक्तेव चान्तःकरणेन, अ- विदितमहाश्वेतागमनवृत्तान्ता, चिरमिव स्थित्वोन्मील्य नयने, विलक्षेत्र, लजिंतेव, विस्मृतेव, विस्मयस्तव्धदृष्टि: 'महाश्वेतायाः कथय' इति सासूयमिव, मामादिश्य मदलेखायां पुनर्वलि- तमुखी सविलक्षस्मितम् । 'मदलेखे, अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा यत्कुमारेण च न्द्रापीडेन' इत्येवमभिद्धत्युत्थाय निवारिताशेष परिजनप्रवेशा शयनीये निपत्योत्तरवाससोत्त- माङ्गमवगुण्ठ्य निर्विशेषहृदयवेदनां मदलेखामध्यनालपन्तीं सकलमेव तं दिवसमस्थात् । परेधु- च प्रातरेवोपसृतं माम् ' एवं दृढतरशरीरेषु श्रियमणेष्विव भवत्स्वहमीदृशीमवस्थामनुभवामि इत्युपालभमानेव, 'न मे भवद्भिः पार्श्ववर्तिभिः कार्यम्' इति निर्भर्त्सयन्तीव 'किं मे पुरस्तिष्ठसि ' विज्ञप्तिं करोमि । यदादिष्टं तदेव वदेत्याह -नास्तीति । मयि विषये देव्याः कादम्बर्याः समदलेखाया महा- श्वेताया वा संदेशलवोऽपि वाचिकादेशोऽपि नास्ति न विद्यते । तन्निदानमाह —— यदैवेति । यदैव यस्मिन्नेव क्षणे पत्रलेखां मेघनादाय समर्प्य समर्पणं कृत्वा प्रतिनिवृत्य परावृत्य मया केयूरकेण देवस्य भवत उज्जयिन्या- मवन्त्यां यद्गमनं तस्य वृत्तान्त उदन्तो निवेदितः कथितः । तदैव तस्मिन्नेव क्षण ऊर्ध्वं विलोक्य निरीक्ष्य दीर्घमायतमुष्णं च निःश्वस्य निःश्वास मुक्त्वा सनिर्वेदं स्वावमाननसहितं यथा स्यात्तथा । एतदेवमेव निश्चयेन चन्द्रापीडो गत इत्युक्त्वोत्थानं कृत्वा महाश्वेता पुनस्तपसे तपोऽर्थं स्वमेवात्मीयमेवाश्रमपदं स्थानमाजगा- माययौ | कादम्बर्यपि सकलमेव तं दिवसमस्थादतिष्ठदिति दूरेणान्वयः । इतः कादम्बरीं विशेषयन्नाह - झटिति तत्कालं हृदये खान्ते द्रुघणेन घनेनाभिहतेव ताडितेव । अतर्कितम चिन्तितमापतितो योऽशनिर्वज्रं तेन मूर्ध्नि मस्तके ताडितेवाभिहतेव | अन्तःपीडा मानसी व्यथा तथा कूणनं ऋन्दनं तेन निमीलितेन मुद्रितेन चक्षुषा नेत्रेण मूच्छितेव मोहं प्राप्तेव | मुषितेव गृहीतसर्वस्खेव | परिभूतेव पराभवं प्रापितेव । वञ्चितेव व- ञ्चनाविषयीकृतेव । अन्तःकरणेन चित्तेनोन्मुक्तेव व्यक्तव । अविदितोऽज्ञातो महाश्वेताया गमनवृत्तान्तो यया सैवंभूता कादम्बरी चिरमिव बहुकालमिव स्थित्वा नयने नेत्रे उन्मील्योन्मुद्र्य, विलक्षेव वीक्षापनेब, लज्जितेव त्रपितेव, विस्मृतेव विस्मरणं प्राप्तेव, विस्मय आश्चर्यं तेन स्तब्धा दृष्टिर्यस्या एवंभूता महाश्वेतायाः कथय निवेदय । चन्द्रापीडो गत इति शेषः । इति सासूर्य से मामादिश्य प्रतिपाद्य मदलेखायां विषये पुनर्वलितं मुखं यस्या एवंविधा सती विलक्षं यत्स्मितं तेन सहवर्तमानं यथा स्यात्तथा हे मदलेखे, केनचिदनिर्दिष्टनाम्ना परेणेतरेणैतद्गमनलक्षणं कृतमस्ति । करिष्यते वा यत्कुमारेण चन्द्रापीडेन कृतमिति । एवमभिदधती कथ यत्युत्थायोत्थानं कृत्वा निवारितो दूरीकृतोऽशेष परिजनस्य समग्रसेवकलोकस्य प्रवेशो यया सा शयनीये श TTTT ATT ATT for CTT +4