पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । इत्यन्तर्मन्युवेगेन तर्जयन्तीव च बाष्पपूरोकोत्कम्पपर्याकुलया दृष्टया चिरमालोनि ती । तथा दृष्टश्च तथा दुःखितया देव्यादिष्टमेव गमनायात्मानं मन्यमानोऽहमनिवेद्यैव देवपादमूलमुपागतोऽस्मि । तच्च देवैकशरणजनजीवित परित्राणाकुलमतेः केयूरकस्य वि नाकर्णनावधानदानेन प्रसादं कर्तुमर्हसि । देव, श्रूयताम् । यदैव ते प्रथमागमननाम मलयानिलेनेव चलितं समस्तमेव तत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं न्तमालोक्य वसन्तमिव रक्ताशोकतरुलतामिवारूढ वान्मकरकेतनस्ताम् । इदानीं तुम मायासमनुभवति त्वदर्थे कादम्बरी । तैस्या हि दिनकरोदयादारभ्य दिवसकरकान्तो लस्येव निःशब्दस्य पवनेरितस्याघूमस्या भस्मनः प्रज्वलतो मकरध्वजहुतभुजो न परिजन मलकलितकोमलपल्लवलास्यलीलया प्रसरभङ्गः / नानुत्तालतालवृन्तवान्तजलजड कणिक सेकेन निर्वृर्त्तिः । न सरससहरिचन्दनपङ्कच्छटाच्छुरणेन छेदः । न विदलितमुक्ताफल ४४० मिति निर्भर्त्सयन्तीव निर्भर्त्सनां कुर्वन्तीव | मे मम पुरोऽग्रे किं तिष्ठसीत्यन्तर्मन्युवेगेनान्तः क्रोधरयेणा यन्तीव तर्जनां कुर्वन्तीव | तथा बाप्पो नेत्राम्बु तस्य पूर: प्रवाहस्तस्योद्रेक आधिक्यं तेन य उत् कम्पो वेपथुस्तेन पर्याकुला व्याप्ता तथा दृष्ट्या दृशा चिरं बहुकालमालोकितवती निरीक्षितवती । त खितया तेन प्रकारेण दुःखं प्राप्तया देव्या कादम्बर्या दृष्टोऽवलोकित आत्मानं गमनायादिष्टमेवाज्ञा मन्यमानोऽहं देव्यै कादम्वर्यै अनिवेद्यैवाननुज्ञानप्यैव देवस्य भवतः पादमूलं चरणसमीपमुपागतोऽस तोऽस्मि । तच्चेति । तत्तस्मात्कारणाद्देव एव भवानेवैकः शरणं यस्यैवंविधो यो जनः कादम्बरीलक्ष् जीवितं प्राणितं तस्य परित्राणं रक्षणं तस्मै आकुला मतिर्यस्यैवंभूतस्य केयूरकस्य विज्ञापना विज्ञ आकर्णनं श्रवणं तस्मिन्नवधानदानेन चित्तप्रदानेन प्रसादं कर्तुं त्वं देवोऽर्हसि योग्यो भवसि । हे देव, तामाकर्ण्यताम् । विज्ञयन्तरमिति शेषः । यदैव यस्मिन्नेव क्षणे ते तव प्रथमागमनेनाद्यागमनेन । क्षुते— आमोदिना सुगन्धिना मलयानिलेनेव मलयमारुतेनेव समस्तमेव समग्रमेव तत्कन्यकालतावनं एव लतास्तासां वनं चलितं क्षुब्धम् तदैव तस्मिन्नेव क्षणे सकलं यद्भुवनं जगत्तस्य मनोभिरामं चिरं वसन्तमिव भवन्तं लामालोक्य निरीक्ष्य रक्ता याशोकतरुलता तामिव तां कादम्बरी मक कंदर्प आरूढवान्प्रविष्टवान् । इदानीं त्विति | सांप्रतं तु तवार्थ: प्रयोजनं तस्मिन् | निमित्ते तथाच त्वनिमित्तं कादम्बरी महान्तमायासं श्रममनुभवति । करोतीत्यर्थः । तस्या इति । हीति तस्याः कादम्बर्या दिनकरस्य सूर्यस्योदय उद्गमनं तस्मादारभ्य | तन्मर्यादीकृत्येत्यर्थः । दिवसकरकान दृपत्तस्यानलो वह्निस्तस्येव मकरध्वज एव द्रुतभुग्वहिस्तस्य प्रज्वलितो दीप्तिमतः परिजन: सेवकवर्गस्त एव कमलानि तैः कलिता धृता ये कोमलपछवा मृदुकिसलयानि तेषां लास्यलीला नृत्यक्रीडा तथा न ङ्गो न प्रचारहानिः । उभयानलयोः साम्यं प्रदर्शयन्नाह - निःशब्दस्येति । निर्गतः शब्दो ध्वनि यस्मात्स तस्यापव नेरितस्य न पवनेन वायुनेरितः प्रेरितस्तस्य | अधूमस्य न विद्यते धूमो नकेतनो