पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । कादम्बरीसमामवस्थामनक्षरमावेदयन्तं केयूरकमद्राक्षीत् । दृष्ट्वा च दर्शितप्रीतिरेक्षेही त्याहूय संसंभ्रमप्रणतोपसृतमतिदूरप्रसारिताभ्यां दोय पर्यध्वजत तम् । अपसृत्य पुनः कृतनमस्कारे तस्मिन्ननामयप्रश्नवचसा संवैर्ग्य सर्वानेव तत्सहायान्पुरःस्थितं पुनः पुनः सस्पृहमालोक्य केयू- रकमवादीत् – 'केयूरक, त्वदर्शनेनैव भद्रं देव्याः सपरिवारायाः कादम्बर्या इत्येतदावेदितम् । आगमनकारणमपि विश्रान्तः सुखितः कथयिष्यसि इत्युक्त्वा संभ्रान्तागतारोहकढौ कितां करिणीमारुह्य 'कुतोऽस्य जनस्य सुखिता' इत्यभिधानमेव केयूरकं पृष्ठतः कृत्वा पत्रलेखां चारोप्य स्वभवनमयासीत् । तत्र च निषिद्धाशेषराजलोकप्रवेशः प्रविश्य वल्लभोद्यानं सपरि- वारेण केयूरकेण सहोत्ताम्यता चेतसाचेतितमेव दिवसकरणीयं निर्वैर्तयामास | निच पत्रलेखाद्वितीयः सुदूरोत्सारितपरिजनः केयूरकमाहूयाब्रवीत् –'केयूरक, कथय देव्याः का- दम्बर्या: समदलेखाया महाश्वेता याश्च संदेशम्' इत्यभिहितवति चन्द्रापीडे पुर: सप्रश्रयमुप- विश्य केयूरकोऽध्यवादीत्—'देव, किं विज्ञापयामि । नास्ति मयि संदेशलबोऽपि देव्याः काद- ४३८ विद्येत यस्यां सा कष्टा ताम् । अस्त्यर्थेऽच्प्रत्ययः । एवंविधा कादम्बर्याः समां अवस्थां दशामनक्षरं वाग्व्या- पाररहितं यथा स्यात्तथावेदयन्तं ज्ञापयन्तमद्राक्षीदिति । अन्वयस्तु पूर्वमेवोक्तः । दृष्ट्वा चेति । दृष्ट्वा चवि लोक्य च तं केयूरकं दर्शिता प्रकटिता प्रीतिः स्नेहो येनैवंभूतो दोर्भ्यां भुजाभ्यां पर्यध्वजताश्लिष्यत । किं कृत्वा । एह्येह्यागच्छागच्छेत्याहूयाह्वानं कृत्वा । कीदृशं केयूरकम् । ससंभ्रमेणादरेण प्रणतश्चासावुपसृतश्च तम् । न त्व- पसरन्तमित्यर्थः । कथंभूताभ्यां दोर्भ्याम् | अतिदूरं प्रसारिते विस्तारिते ताभ्याम् | अपसृत्येति । अपसरणं कृत्वा पुनः कृतो विहितो नमस्कारो नतिर्येनैवंभूते तस्मिन्केयूरके सत्यनामयस्य प्रश्नः पृच्छा तस्य वचस्तेन सर्वानेव समग्रानेव तस्य केयूरकस्य सहायान्सहागतासंवर्ग्य संतोष्य पुरःस्थितमग्र स्थितं पुनःपुनः सस्पृहं साभिलापमालोक्य समीक्ष्य चन्द्रापीडः केयूरकमवादीदवोचत् । किमवादीदित्याशयेनाह – केयूरक इति । हे केयूरक, तव दर्शनमालोकनं तेनैव सपरिवारायाः सपरिच्छदाया देव्याः कादम्वर्या भद्रं कल्याणमित्येतदा- वेदितं कथितम् । आगमनेति । स चन्द्रापीडः स्वस्य भवनं गृहमयासीदगच्छदित्यन्वयः । किं कृत्वा । आ- गमनकारणं निदानं तदपि विश्रान्तः कृतविश्रामः सुखतः संजातसुखः स त्वं कथयिष्यसि निवेदयिष्यसीत्यु - क्वा प्रोच्य | क्वचित् 'सुखी नः कथयिष्यसि' इति पाठो दृश्यते । तेन नः अस्माकमिति तस्यार्थः । पुनः किं कृत्वा । संभ्रान्तः ससंभ्रम आगतो य आरोहको हस्तिपकस्तेन ढौकितामानीतां करिणीं हस्तिनीभारुह्यारोहणं कृत्वा । अस्य केयूरकलक्षणस्य जनस्य कुतः कस्मात्सुखिता इत्यभिधानमिति ब्रुवन्तमेव केयूरकं पृष्ठतः पृष्ठ- प्रदेशे पत्रलेखां चारो प्यारोपणं कृत्वेत्यर्थः । स्वभवनमयासीदित्यन्वयस्तु प्रागेवोक्तः । तत्र चेति । स चन्द्रा- पीडो दिवसकरणीयं वासरकृत्यं निवर्तयामास कृतवान् । किं कृत्वा । सह परिवारेण परिच्छदेन वर्तते यः स सपरिवारः एवंभूतेन केयूरकेण सह समं वल्लभमुद्यानमारामं प्रविश्य प्रवेशं कृत्वा । किंलक्षणः सः । निषिद्धो निवारितोऽशेषा समग्र णां राज कानां प्रवेशो येन सः । की विकरणीयम | न