पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ कादम्बरी । रपल्लोल्लासितैयाज्ञा श्रवणाय धावद्भिरिव श्रवणैमौक्तिककुण्डलांशुजालकानि स्कन्धदेश तानि चामराणीव वहन्त्यः, समाहतकपोलस्थलैः कुण्डलैर्त्रलादिव वाह्यमानाः, वाचालै: त्पलमधुकरैः ‘समाज्ञापय’ इति व्याहरन्त्यः कन्यकाः सैमधावन् । आज्ञाप्रतीक्षासु च मलावलोकिनीषु च तासु क्रमेण दृष्टिं पातयन्ती मैरकतशिलातले न्यषीदत्, अब्रवीच- लेखे, न खलु प्रियमिति ब्रवीमि | त्वामेव पश्यन्ती संधारयाम्येव जीवितमहम् । तथ द्ययं ते ग्रहस्तत्साधय समीहितम् इत्यभिधायाङ्गास्पृष्ट निवसनाभरणताम्बूलप्रदानप्रद सादातिशयां मां विसर्जयत् । । इत्यावेद्य च किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत्– 'देव, प्रत्यप्रदेवीप्रसा यातिप्रागल्भ्या दुःखिताच विज्ञपयामि । देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिद वत्सलायाः स्वप्रकृतेरनुरूपं कृतम्' इति । चन्द्रापीडस्तु तथोपालम्भगर्भ विज्ञप्तः प 1 नूपुराणि विशेषयन्नाह -- कलेति । कलहंसानां कादम्वानाम् | 'कादम्वास्तु कलहंसाः' इति हैमः ते मनोहरा य आलापाः शब्दास्त इव मधुरा मिष्टा ये रवाः शब्दास्तैः प्रतिवाचं प्रत्युत्तरं प्रयच्छद्भिर्दव च पुनरर्थे । पुनः किं विशिष्टाः | श्रवणैः कर्णैरुपलक्षिताः । किंविशिष्टैः श्रवणैः । पतन्तो भ्रश्यन्तो ये कर्णाभरणस्य पलवाः किसलयास्तै रुल्लासितैरुद्भासितैः । अतएवोत्प्रेक्षते – श्रवणैः कीदृशैरिव । निदेशस्य श्रवणं श्रुतिस्तदर्थं धावद्भिरिव त्वरितं गच्छद्भिरिव | पुनः किं कुर्वन्त्यः | वहन्त्यो धारयन्त्यः मौक्तिकैर्मुक्ताफलैः खचितानि कुण्डलानि कर्णभूषणानि तेषामंशवः किरणास्तेषां जालकानि समूहाः कः । 'जालं समूह आनायगवाक्षक्षारकावपि' इत्यमरः । उत्प्रेक्षते - स्कन्धदेशे भुजशिरःप्रदेशे नि स्थापितानि चामराणीव वालव्यजनानीव | पुन: किंविशिष्टाः । समाहतानि ताडिनानि कपोलस्थलानि रप्रदेशा यैरेवंविधैः कुण्डलैर्वलाद्धठाद्वाह्यमाना इवोत्पाद्यमाना इव | पुनः किं कुर्वन्त्यः । कर्णोत्पलानां 2 लयानां वाचालैर्मधुकरैर्भ्रमरैरिति व्याहरन्त्य इवेति वदन्त्य इव | इतीति किम् | समाज्ञापय | आज्ञ र्थः । आज्ञेति । कादम्बरी मरकतशिलातलेऽश्मगर्भदृषदुपरि न्यपीदत् । अतिष्ठदिति क्रियासंदङ्कः । न्ती पातयन्ती क्षिपन्ती । काम् | दृष्टिं दृशम् | कासु । तासु कन्यकासु । कथम् | क्रमेणानुपूर्व्या | तासु | आज्ञाया निदेशस्य प्रतीक्षा प्रतीक्षणम् । प्रतिपालन मिति यावत् | यासां तास्तथा तासु । पुन षु । मुखमेव कमलं पद्मम् | स्वामिन्या इति शेषः । तदेवावलोकितुं शीलं यासां तास्तथा तासु । अब्र वेशनानन्तरमित्यवोचत् । च पुनरर्थे । किमुवाचेत्याह-पत्रेति । हे पत्रलेखे । खलु निश्चयेन लग मिष्टमितिहेतोरहं त्वां न ब्रवीमि न कथयामि । यतोऽहं त्वामेव । न त्वदन्यमित्यर्थः । पश्यन्ती वि जीवितं जीवनं संधारयाम्येव दधाम्येव । अतः सर्वथा त्वद्गमनं मम नेष्टम् । तथापि यद्ययं कुमारा णस्ते तव ग्रहो हटः; तत्तर्हि समीहितं वाञ्छितं साधय विधेहि । इत्यभिधाय प्रतिपाद्य मां पत्रलेख किं बला हालेका