पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ कादम्बरी । परामर्शप्रयत्नेन दर्शनीयतरतां नयन्तीम् अङ्गलग्नानि शेयनीयकृतकमलकुमुदकुवलय अल्कशकलानि पुलकोद्गमेनैवापास्यन्तीम् कॅपोलसङ्गिनीं च मेणिदर्पणे विलोक्यायथ। करेण कबरीमंसदेशे निवेशयन्तीम् आनन्दजन्मना नेत्रपुटावर्जितेन बाष्पसलिलेनैव ध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्तीम् उत्सृष्टशेषेणाश्यानमलयज र सेनैवा भस्मनेव मदनहुतभुजो निवृत्तिमावेदयन्तीम् अभ्युत्थानप्रसङ्गेनैव कुसुमशय्यां दूरीकुर्वन्त दम्बरीमालोकयन्दर्शनीयावलोकनफलेन चक्षुषी कृतार्थतां नयामि, एवं मद्लेखां साथ णामेन कण्ठग्रहेण संभाव्य चरणपतितां पत्रलेखामुत्थाप्य केयूरकं पुनःपुनः परिष्वज्य रमेवं महाश्वेतोपपादितोद्वाहमङ्गलस्त्वरित सखीवृन्दनिवर्तित वैवाहिक स्नानमङ्गल विधिर्भु वर्षाभिषिक्तायाः कैरग्रहणं देव्या निर्वर्तयामि, एवमतिबहलकुङ्कमकुसुमधूपानुलेपनामोद तहृदयजन्मनि वासभवने शयनवर्तिनो मम समीपमुपविश्य क्षणमपि कृतनर्मालापायां तायां मदलेखायां त्रपावनम्रमुखीमनिच्छन्तीं किल बलाद्दोर्भ्यामादाय शयनीयं शयनी प्रतीकाः करेण परामर्शो मार्जनं तत्र प्रयत्नः प्रयासस्तेन दर्शनीयतरतामतिशयेन विलोकनीयतां नय पयन्तीम् । 'मुक्ताफलस्य च्छायायास्तरलवमिवान्तरा | प्रतिभाति यदङ्गेषु तलावण्य मिहोच्यते ||' इति तथाङ्गलमानि शरीरसंबद्धानि यानि शयनीयकृतानि तलिनीकृतानि कमलं पद्मम्, कुमुदं श्वेतकमलम्, यमुत्पलम्, एतेषां दलााने पत्राणि किंजल्कं केसरं तस्य शकलानि खण्डानि चैतानि पुलको मेनैव रो मेनैवापारयन्तीं निराकुर्वन्तीम् । शरीरस्याङ्कुरितत्वेन । तत्पातादिति भावः । 'श्वेते तु तत्र कुमुदं कैर भाह्वयम्' इति हैमः । कपोलसङ्गिनी च गल्लात्परप्रदेशलग्नां च कवरीं वेणीमयथास्थितामस्थायिनीं र्पणे रत्नादर्श विलोक्य निरीक्ष्यांसदेशे स्कन्धप्रदेशे निवेशयन्तीं स्थापयन्तीम् । आनन्दाज्जन्मोत्पत्तिर्यस्यै नेत्रपुटाभ्यामावर्जितेनाहतेन बाष्पसलिलेनैव नेत्राम्बुनैव मकरध्वज एवानलस्तस्य संतापः संज्वरस्त सं ञ्जलिमिव प्रयच्छन्तीं ददतीम् । जलाञ्जलिप्रदानेनैव सर्वथा तदभावः सूचितः । उत्सृष्टशेषेण दूरीकृताक इयानः शुष्को यो मलयजरसश्चन्दनद्रवस्तेन शुक्लत्वसाम्याद्भस्मनेव भूत्येव मदनहुतभुजः कंदर्पवहेर्नित्र शममावेदयन्तीं कथयन्तीम् । निर्वाणवहेरनन्तरं भस्मैवावशिष्यत इति भावः । अभ्युत्थानमुत्थानं त सङ्गेनैव संवन्धेनैव कुसुमशव्यां पुष्पशयनीयं दूरीकुर्वन्तीं निराकुर्वन्तीमहमेतादृशीं कादम्बरीमालोकर न्दर्शनीय स्यावलोकनीय स्यावलोकनं निरीक्षणं तदेव फलं साध्यं तेन चक्षुषी नेत्रे कृतार्थतां साफल्यतां प्रापयामि । एवं पूर्वोक्तप्रकारेण साञ्जलिप्रणामेन पाणिसंयोजनादिकृत नमस्कारेण कण्टग्रहेण कण्ठाश्लेषे लेखां संभाव्य सन्मान्य, पत्रलेखां चरणपतितामुत्थाप्य, केयूरकं च निर्भरं यथा स्यात्तथा पुनः पुन परिष्वज्यालिङ्ग्य एवं महाश्वेतयोपपादितं विहित मुद्राहमङ्गलं पाणिग्रहणकल्याणं यस्य स त्वरितं शीघ्र वृन्देनालिसमूहेन निर्वर्तितो विहितो वैवाहिक उद्वाहसंबन्धी स्नानमङ्गल विधिर्यस्यैवंभूतो वर्षाभिन जलदसिञ्चिताया भुव इव पृथिव्या इव देव्याः कादम्बर्याः करग्रहणं निर्वर्तयामि करोमि । एवं पूर्वोत