पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा पुरा स्थितं न तथा कचिंदासंगमावध्यतिदीर्घकालमायुष्मता स्थातव्यम् । अस्य कृते साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारिताक तिश्चन्द्रापीडो व्यजिज्ञपत्– 'अॅम्ब, तदा दिग्विजयप्रसङ्गास्थितम् । अधुना पुन कालक्षेपो चावत्तमुद्देशं परापतामि । तत्पुनश्चिरागमकृता ने भावनीया मनागपि हृदये त्वया' इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्योपवेगात्कथंकथमपि संस्तभ्यात्मानं तगमनमङ्गला गलता प्रस्रवेण सिञ्चन्ती शिरसि चोपाघ्राय गाँढं सुचिरमालिङ्ग्य ग रिव प्राणैः कृछ्रान्मुमोच ”तं माता | मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् च 'देव, गमनाय नमस्करोति युवराजः' इत्यावेदिते द्वाररक्षिणा प्रविश्य क्षोणीतला तशिरसा शयनवर्तिनो ननाम दूरस्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य वृत्तान्ताद्वैशम्पायनोदन्तादात्मनः खस्यैव दुःखिततया पीडिततया पुनर्न मम हृदयपीडेत्यर्थः । ए तादृश्या पीडया बैशम्पायनानयनाय गच्छतो व्रजतस्ते तव गमनं विनिवारयितुं निषेधयितुं नव क्पारयति समर्था भवति । हृदयं चेतः पुनस्त्वदीयं तावकीनं गमनं नेच्छत्येव नाभिलपयेव । तत्तरु ममेदृशीं पीडां विभाव्य ज्ञात्वा यथा येन प्रकारेण पुरा पूर्व स्थितं विलम्बितं क्वचित्कस्मिंश्चितस्थले सं लापस्तस्यावधिर्मर्यादा आसंगमावधेरा संगमावधि इत्यव्ययीभावः । अतिदीर्घकालमतिचिरकालमायु वता न तथा स्थातव्यं स्थेयम् । अस्य च पूर्वोक्तस्यार्थस्य कृतस्य कृते सहाञ्जलिवन्धेन वर्तमानः स न्धः। ‘तेन सहेति तुल्ययोगे' इति वहुव्रीहिः । तेनैवंभूतेन शिरसोत्तमाङ्गेन वत्सं सुतमभ्यर्थयेऽभिय पूर्वोक्तमादिशन्ती कथयन्तीं स्वमातरं वजननीं सुदूरं सुतरां दूरं प्रसारितावनम्रावनामिता मूर्तिय न्द्रापीडो व्यजिज्ञपद्विज्ञप्तिमकार्पित् । तदेवाह - हे अम्ब इति । हे मातः, तदा तस्मिन्काले दिशां वि त्मसात्करणं तस्य प्रसङ्गःसंवन्धस्त स्मात्स्थितं विलम्वितम् । अधुना सांप्रतं पुनरयमेव कालक्षेपः समय चि वद्यावता कालेन तमुद्देशं वैशम्पायनालंकृतप्रदेशं परापतामि गच्छामि । तत्तस्माद्धेतोः पुनश्चिरेण बहुका तेन कृता विहिता या पीडा सा मनागपि हृदये चेतसि न भावनीया न विचारणीया | चन्द्रापीडेनेति विज्ञप्त विलासवत्युद्वाष्पवेगानुदश्रुप्रवाहान्संनिरुध्यावष्टम्य कथंकथमपि महता कष्टेनात्मानं स्वं संस्तभ्य पतन निर्वर्तितं विहितं गमनमङ्गलं प्रयाणश्रेयो ययैवंभूता । किं कुर्वती | गलता क्षरता प्रत्रवेण स्तनोद्गतदुर न्ती सेचनं कुर्वन्ती । अनेन स्नेहाधिक्यमाविःकृतम् | शिरसि चोपाप्राय सुचिरं बहुकालं गाढं दृढम श्लिष्य माता विलासवती गच्छद्भिर्निःसरद्भिः प्राणैरसुभिरिव कृच्छ्रात्कष्टात्तं चन्द्रापीडं मुमोच मुक्तश्च मात्रा जनन्या पितुस्तारापीडस्य प्रणतये नमस्कृतये वासभवनं निवासगृह मगमदगच्छत् । त तत्र वासभवने । हे देव ऐश्वर्यादिगुणैर्विराजमान, गमनाय यात्रायै युवा चासौ राजा चेति युवराज डो नमस्करोति प्रणमति | इति द्वाररक्षिणा द्वारपालेनावेदिते ज्ञापिते सति प्रविश्य प्रवेशं कृत्वा । अन्त नमित्यर्थः । क्षोण्याः पृथिव्यातल उपरितनो भागस्तत्र निवेशितं स्थापितं यच्छिर उत्तमाङ्गं तेन व शयनवर्तिनः शय्यागतस्य पितुर्जनकस्य पादौ चरणौ दुरस्थित एवं विग्रकृष्टगत एव ननाम प्रणतव थेति । अथानन्तरं तथा प्रणतं पूर्वोक्तरीत्या नतं युवराजमालोक्य निरीक्ष्य किंचिदीषदुन्नमित