पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ३८६ दिकामिव कमलावृतचन्दनघवलपयोधरकलशावष्टन्धपार्थाम् आकाशकमलिनीमि च्छाम्चरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव मदनारोपितगुणक न्तैतराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, विलेपनामनङ्गरागिणीं च वालां मन्मथजननीं च मृणालिनीमभ्यर्थिततुषारस्पर्शी = म्बरीं व्यलोकयत् । 19 अथ सा यथादर्शनमागत्यागात्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण विलोक्य 'कथय । किं सत्यमागतो दृष्टस्त्वया | कियत्यध्वनि कासौ' इति प्रतिमुखं नामाक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तं दूरादेव व नवग्रहा करिणीवोरुस्तम्भविवृता, विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवश ति । मदनस्य कंदर्पस्याभिषेकार्थ वेदिका संस्कृता भूमिस्तामिव । उभयोः साम्यमाह-कमलेति । शोभयावृतौ चन्दनेन धवलौ पयोधरावेव कुचावेव पीनववर्तुलवसाम्यात्कलशौ ताभ्यामवष्टब्धावात्रि यस्याः । आकाशेति । आकाशं व्योम तस्य कमलिनी पद्मिनी तामिव । उभयोः साम्यमाह -स्व स्वच्छं निर्मलं यदम्बरं वस्त्रं तस्य तलमधोभागस्तत्र दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं यस्याः सा ताम् । पक्षे स्वच्छं रजोरहितं यदम्बरतलं व्योमतलं तत्र दृश्यमानं मृणाललक्षणं कोमलं रमुरु विस्तीर्ण मूलं वुध्नो यस्याः | कुसुमेति । कुसुमचापः पुष्पधनुस्तस्य लेखामिव । उभयसाम कर्तुमाह - मदनेति । मदनेन यौवनावस्थारोपिता स्थापिता या गुणकोटिस्तया कान्ततर इतराम् । पक्षे मदनेन कंदर्पणारोपितोऽधिज्यीकृतो गुणकोटि मौर्वी प्रान्तस्तया कान्ततराम् । मध्वि मासो वसन्तमासस्तस्य देवतामिवाधिष्ठात्रीमिव । उभयसादृश्यमाह - शिशिरेति । शिशिरेण शीट रेण हारिणीं रुचिराम् | पक्षे शिशिरस्य ऋतुविशेपस्यापहारिणीम् । शिशिरापगमे हि मधुमासः धुकरीमिव भ्रमरीमिव । उभयसादृश्यमाह - कुसुमेति । कुसुमान्येच विरहवशान्मार्गणा बाणास्तैर पक्षे कुसुमानां मार्गणमन्वेषणं तेनाकुलां व्यग्राम् । अथ च चन्दनस्य विलेपनमङ्गरागो यस्या एवंवि विद्यतेऽङ्गरागो यस्यामिति विरोधः । तत्परिहारस्तु – अनङ्गः कंदर्पस्त स्मिन्रागिणी मनुरागवतीमित्यथ लामनाविष्कृतमन्मथाम्, अथ च मन्मथजननी मिति विरोधः । तत्परिहारस्तु -- बालामनुवाहितामि मृणालिनीम्, अथ चाभ्यर्थितो वाञ्छितस्तुषारस्पर्शो ययेति विरोधः । कमलिन्यास्तुषारस्पर्शः सर्वथ लोके प्रसिद्धम् । तत्परिहारस्तु - विरहतापोपशान्त्यर्थं मृणालं विद्यते यस्या इत्यर्थात् । एवंविधां व्यलोकयदपश्यत् । अथ सा कादम्बरी यथादर्शनं यथावसरमागत्यागल्य चन्द्रापीडस्यागमनमा वेदयन्तं कथयन्तं परिज- ल्येन तरला चञ्चला तारका यस्मिन्नेतादृशेन चक्षुषा विलोक्य वीक्ष्य प्रतिमुख निक्षिप्तानि स्थापितानि राणि यथा स्यात्तथा । प्रत्येकं प्रत्येकं नाम गृहीत्वेत्यर्थः । इति पप्रच्छेत्यप्राक्षीत् । इतिथोत्यमाह - क