पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३०१ ले, प्रतिभवनमङ्गनाजनेन विकचकुमुदगन्धैश्चन्दनोदकैरुपहियमाणेषु चन्द्रोदयार्थेषु ननीप्रहित सुरतदूतीसहस्र संकुलेषु राजमार्गेषु, नीलांशुकरचितावगुण्ठनासु चन्द्रालोकभ- केतासु, कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितावितस्ततः पलायमानास्वमिसा- सु, प्रतिकुमुदनाबद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिका कुमुदिनीषु स्फुटि- वनबहलधूलिधवलितोदरे निशानदीपुलिनायमानेऽन्तरिक्षे, चन्द्रोदयानन्दनिर्भरे महो- विव रतिरसमय इव उत्सवमय इव विलासमय इव प्रीतिमय इव जीवलोके, शशिम - गालनिर्झरे प्रमोदमुखरमयूररवरम्ये प्रदोपसमये, गृहीत विविधकुसुमताम्बूलाङ्गरागपट- चूर्णया तरलिकयानुगम्यमाना तेनैव मूर्च्छानिहितेन किंचिदाश्यानचन्दनललाटिकाल- राकुलालकेन चन्दनरसचर्चाङ्गरागवेषेणार्द्रेण तथैव च तथा कण्ठस्थितयाक्षमालया न शशिना चन्द्रेण | इदं च शशिनः किंचित्कालहीनत्वमादायेत्युक्तम् । अन्यथा दंष्ट्राया वक्रत्वेन मण्डलस्य वर्तुलत्वेन साम्यं न स्यात् । क्षीरेति । क्षीरसागरोदरा हुग्धोदधिमध्यान्महीमण्डल उद्रियमाण हिर्निष्काश्यमान इव । परमेश्वरेण महावराहरूपं धृत्वा मही समुद्रे मजन्ती दंष्ट्रायां धृतेति पुराणप्रसिद्धिः । ति । प्रतिभवनं प्रतिगृहमङ्गनाजनेन स्त्रीजनेन विकचकुमुदानां विकस्वरकैरवाणां गन्धो येष्वेवंविधैश्च दकैश्चन्द्रोदयार्धेषु शशाङ्कोद्गमनपूजासूपहियमाणेषु क्रियमाणेषु सत्सु | कामिनीति । कामिनीभिः

ग्रहिताः प्रेषिता याः सुरतार्थ दूत्यः संचारिकास्तासां सहस्रं तेन संकुलेषु व्याप्तेषु राजमार्गेषु श्रीपथेषु

। पुनः कासु । अभिसारिकासु सत्सु | संकेतितं स्थानं या अभिगच्छन्ति ता अभिसारिकाः स्त्रियः ते | अथ चाभिसारिकां विशेषयन्नाह - नीलेति । नीलांशुकेन श्यामवस्त्रेण रचितं निर्मितमवगुण्ठन शुकं यासां तासु | नीलवस्त्रावृतत्वेन कैश्चिज्ज्ञातुं न शक्यन्त इति भावः । चन्द्रेति । चन्द्रस्य शशिनो लोकः प्रकाशस्तस्माद्यद्भयं तेन चकितासु । त्रस्तासु नीलावगुण्ठनविशिष्टाभिसारिकोपमानमाह- कम । कमलवनानां नलिनखण्डानां लक्ष्म्यः स्त्रियस्ताविव । कीदृशीषु । नीलेति । नीलोत्पलानामि राणां प्रभाः कान्तयस्ताभिः पिहितासु स्थगितासु | भयचकितत्वादाह — इतेति । इतस्ततः समन्तात्प- मासु । प्रबुध्येति । प्रबुध्यमानासु प्रबोधं प्राप्यमाणासु । पुनः कस्मिन्सति । रक्ष आकाशे सति । अथाकाशं विशिष्टि – स्फुटितेति । स्फुटितं विकसितं यत्कुमुदवनं कैरवखण्डं घहला निबिडा या धूलिः परागस्तया धवलितं शुश्रितमुदरं मध्यं यस्य स तथा तस्मिन् । अन्तरिक्षम्य तत्वसाम्येनाह - निशा रात्रिरेव नदी तटिनी तस्याः पुलिनायमाने जलोज्नितप्रतीरायमाणे | पुनः न्सति । जीवलोके सति विश्वे सति । कीदृशे । चन्द्रोदयलक्षणो य आनन्दः प्रमोदस्तस्य निर्भरोऽतिशयो न् | तस्य निरवधित्वादुत्प्रेक्षते - महोदधाविव महाम्भोधाविव | रसादीनां चतुर्णां जनकत्वाच्चतुर्भिरुत्प्रे- - रतीति । रतिरसः शृङ्गारस्तन्मय इव | उत्सवो मदस्तन्मय इव, विलासो लीला तन्मय इव, प्रीतिः सस HTT DA TAZAMJENI -