पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरर्भागः । ५८९ पर्यात्मानममुश्चम् । चिरा दिवोन्मुक्ताब्वश्रमकुमोऽवतीर्य शीतलतरुतलच्छायास्थितो दलग- हुनसंरोधशिशिरमर विन्दकिंजल्करजोवाससुरभि बिसरसर्कषायमापीयमानमेवोत्पादितपुँन- रुत्कपानस्पृहमा तृप्तेः पयो निपीयें यथाप्राप्तैरकठोरकमलकर्णिकाबीजैवरतरुपर्णाङ्कुरफलेच कृत्वा क्षुधः प्रतीकारम्, अपराह्नसमये पुनः कियन्तमयध्वानं यास्यामीति मनसि कृत्वाध्वश्न- मनिःसहान्यङ्गानि विश्रामयितुमन्यतमाम विच्छिन्नच्छायां शाखामारुह्य तरोर्मूलभाग एवाव- तिष्ठम् । तथास्थितश्चाध्वश्रमसुलभां निद्रामगच्छम् । चिरादिवं च लब्धप्रबोधो बद्धमा- त्मानमनुन्मोचनीयै स्तन्तुपाशैरपश्यम् । अग्रतश्च पाशविरहितमिव कालपुरुपमतिकठिनतया कालिम्ना च वपुषः कालायसपरमाणुभिरिव केवलैर्निर्मितं प्रेतपतिमिवापरं प्रतिपक्षमिव पुण्य- शशेराशयमिव पाप्मनो विनापि क्रोधकारणादाबद्धभीषणभृकुटिरौद्रतरेणाननेना रक्त के करत- रकनीनिकेन च चक्षुषा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि अयमिवोपजनयन्तमा- शये केशेषु चास्निग्धमानने ज्ञाने चान्धकारितं वर्णे चरिते च कृष्णं निवसने कर्मणि - लयसंभारस्तेनावनम्रस्यावनतस्यासन्नतरस्यातिसमीपवर्तिनोऽतिनिकटवर्तिनः । चिरादिव चिरकालेन बहुवर्षण दिवसेनोन्मुक्तो गतः अध्वश्रमक्लमः प्रवासखेदो यस्य सोऽवतीर्यावरोहणं कृत्वा शीतला शिशिरा या तरोश्छाया आतपाभावस्तस्यां स्थितः कृतावस्थानः । 'छाया सूर्यप्रिया कान्तिः प्रतिविम्व मनातपः' इत्यमरः । दलैः पत्रैर्ग हनं निविडम् | अर्थानान्तरस्य | संरोधेनावरणेन शिशिरं शीतलमरविन्दं कमलं तस्य किंजल्कं केसरं तस्य रजः परागस्तस्य वासो गन्धस्तेन सुरभि सुगन्धं विसरसेन तन्तुलमधुना कषायं तुवररसम् | 'तुवरस्तु कपायो. इस्त्री' इत्यमरः । आपीयमान मेवास्वाद्यमानमेवोत्पादिता पुनरुत्कयोत्कण्ठया पानस्पृहा वाञ्छा येन तत् । यद्वा- नुत्पादिता पुनः पानस्पृहा वाञ्छा येन तदित्यर्थः । आ तृप्तेः सौहित्यपर्यन्तं पयो जलं निपीय पानं कृत्वा जलं पीत्वा यथाप्राप्तैर्यथालब्धैरकठोरा सुकुमाराकटिना या कमलकर्णिका वराटकस्तस्या वीजैः फलैर्वरितरुररुष्करः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । तस्य पर्णानि पत्राण्यङ्कुराः प्ररोहा नवाङ्कुराः फलानि सस्यानि चतैः क्षुधो बुभुक्षायाः प्रतीकारं तत्प्रशमनोपायं कृत्वा विधायापराह्नसमये तृतीयप्रहरे पुनः किन्तम प्यध्वानं मार्ग यास्यामि गमिष्यामीति मनसि कृत्वेति चित्ते विचिन्त्य विचारयित्वाध्वश्रमेण मार्गखेदेन निःसहान्यशक्ता- न्यसमर्थान्यज्ञानि विश्रामयितुं विश्रामं कारयितुमन्यतमामन्यतरामविच्छिन्नात्रुटिता छाया यस्यां निरन्तरा छाया यस्यामेतादृशीं शाखामारुह्यारोहणं कृत्वा तरोर्मूलभाग एवावतिष्ठमुपविशम् । तथास्थितश्च तथावस्थ- 'श्चाध्वश्रमेण मार्गखेदेन सुलभां सुप्रापां निद्रां प्रमीलामगच्छमप्रापम् । चिरादिव च चिरकालसदृशमिव बहु- कालसदृशमिव । अत्रेवशब्दः सदृशार्थे | लब्धः प्रातः प्रबोधो जागरो येन सोऽनुन्मोचनीयैरुन्मोचयितुम शक्यैस्तन्तुपाशैरात्मानं स्वं यद्धं संग्रमितमपश्यं व्यलोकयम् । अग्रतश्च पुरतश्च पाशविरहितं कालपुरुषमिव य- - fixer S