पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ कादम्बरी । मा चैवं मंस्थाः, यथा जीवन्पुनर्देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्र इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ | मदलेखायाश्च कथनीयः प्रा पूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका | अस्मद्वचनादशेषः प्र कुशलं कादम्बरीपरिजनः । रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति । दिश्य तम् 'सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्तव्यम्' इत्युक्त्वा वैशम्पायनं वारभरे_न्ययुत । स्वयमपि च तथारूढ एव गमनहेलाह हेपारवकम्पित्तकैलासेन खुर वखण्डितभुवा कान्तकुन्तलतावनवाहिना तरुणतुरगप्रायेणाश्व सैन्थेनानुगम्यमानस्तमेव हारकं पर्याणलग्नमभिनवकादम्बरीवियोगशून्येनापि हृदयेनोजयिनी मार्ग पृच्छन्न क्रमेण चातिप्रवृद्धप्रकाण्डपादपप्रायया मालिनीलतामण्डपैर्मण्डलितत रुखण्डया, वन तिपातितपादपपरिहारवक्रीकृत मॉर्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरँपुरु स्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, तृपित पथिक खण्डितदलोज्झितामलकी मा जानीयाः । यथा जीवन्पुनश्चन्द्रापीडो देव्याः कादम्बर्याश्चरणारविन्दस्याङ्घ्रिपद्मस्य वन्दनं नमस्करण द्य आनन्दः प्रमोदस्तमननुभूयानुभवविषयीकृत्य स्थास्यति । अत्र काकुः । न स्थास्यतीत्यर्थः । इति श्वेतायाश्च सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा शिरसा मस्तकेन पादौ वन्दनीयौ नमस्करणीयौ मदलेखायाश्च प्रणामो नमस्कारस्तत्पूर्वकम शिथिलः कण्ठग्रहः कथनीयो वाव्यः । तथा गाढमत्यर्थमा परिरम्भणीया च तमालिका | अशेष: समग्रः कादम्बरीपरिजनोऽस्मद्वचनात्कुशलं श्रेयः प्रष्टव्यः | रचि ना च त्वया भगवान्हेमकूटः नीमन्त्रणीयो आमन्त्रणीय इति पूर्वोक्तया दिशादिश्यादेशं दत्त्वा तं मेघ हृदादिसाधनं मित्रादिसैन्यमक्लेशयताखेदयता त्वया शनैः शनैर्गन्तव्यमित्युक्त्वा वैशम्पायनं स्कन्ध न्ययुत नियोजितवान् | स्वयमपि च तथा पूर्वोक्त प्रकारेणारूढ एव गमनलक्षणा या हेला तथा ह हेषारवस्तेन कम्पितः कैलासो येन । खुरेति । खुरताण्डवेन खण्डिता भूर्येन स तेन । कान्तेति । क नोहरा ये कुन्ता भल्लाः । सरलत्वसाम्यात्त एव लतास्तासां वनं तद्वाहिना | तरुण इति | तरुणा रगाः प्रायेण बाहुल्येन यस्मिन्नेवं विधेनाश्वसैन्येनानुगम्यमानस्तमेव पूर्वोक्तमेव लेखहारकं पर्याणं पल्ट लग्नम् | अभीति । अभिनवः प्रत्यग्रो यः कादम्बरीवियोगस्तेन शून्येनापि हृदयेनोज्जयिनीमार्ग पृच्छ चचाल | क्रमेण चेति । स चन्द्रापीडः क्रमेण परिपाट्या शून्ययाटव्या दिवसं गत्वा वासरम परीति | परिणतं रक्तं रविबिम्बं यस्मिन्नेवंभूतं वासरे सायं समयेऽटवी क्षेत्रैर्विरलीकृतो यो वनप्रदेश न् । चिरेति । चिरप्ररूढस्य | बहुकालीनस्येत्यर्थः । रक्तचन्दनतरोः पत्राङ्गवृक्षस्योपरि महान्तं रक्तध्व एव ददर्शेत्यन्वयः । इतोऽटव्या विशेषणानि – अतीति । अतिप्रवृद्धोऽतिवृद्धिं प्राप्तः प्रकाण्डः स्कन्ध मेतादृशाः पादपा वृक्षाः प्रायो वाहुल्येन यस्यां सा तया । मालीति | मालिनीसंज्ञिता या लत स्वासां मण्डपैर्मण्डलिताचक्रवालितास्त रुखण्डा वृक्षसमूहा यस्यां सा तया | वनेति । वनस्य यो गज