पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५१७ 1 ✔ न ग्रामे नारण्ये नान्तनं वहिर्न बने नोपवने न वर्त्मनि नावासे न बहन तिष्ठन्न वैशम्पायन- स्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न कचिदपि निर्वृतिमेवाध्यगच्छत् । अनधिगत निर्वृतिश्चातिकष्टतया वज्रानलस्येव जलदसमथेन्धनस्य मदनहुतभुजो भस्मसात्क- तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृति मेवोत्ससर्ज । प्लावितसकळघरातलैर्धाराजलैरप्यशोप्यत द्योतितदशदिशा शतहदालोकेनापि मूर्च्छान्धकारेऽक्षिप्यत । आह्लादितजीवलोकैर्जलदानि लै- रप्यदात | पयोभार मेदुरैर्घनैरपि तनुतामानीयत । पाटलितशाद्वलै: शऋगोपकैरपि पाण्डुतां प्रत्यपद्यत । कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत । तथपि सकलजगजीवनहेतुनापि जीवित संदेहदोलामारोपितो जलदकालेनोत्कूलगामिषु विधिविलसितेषु सरित्पूरेषु चोलमा- नोऽनवरतवर्षाजलजनितेषु मूर्च्छागमेपु पङ्कपटलेषु च निमजन्, जलभरस्थगितवर्त्मनि विलो- चने च खलन्, विकासिनीषु कादम्बरीप्राप्तिचिन्तासु धाराकदम्बरजोवृष्टिषु चाँमीलयन, अनुबन्धिषु गमनविघ्नेषु जलधरध्वनितेषु च मुन्, सुदुर्लक्ष्य वेगान्युत्कण्ठितानि सहस्रशः 9 श्रयमाणेन सर्वप्रकारैर्मधुरेण मिटेन हृदयप्रवेशिना चित्तप्रविष्टेन धारारवेण जलसंपातध्वनिनोत्कलिका हलेख- स्तेन कलितो व्याप्त एवंभूतश्चन्द्रापीडो न रात्रौ निशायाम्, न दिवा दिवसे, न ग्रामेऽवसथे, नारण्ये वने नान्तरे मध्ये गृहस्य, न वहिर्गृहादन्यत्र, न वने कानने, नोपवने नगराभ्यर्णवर्तिवाटिकायाम्, न वर्त्मनि मार्गे: नावासे सौधे, न वहन्गच्छन्, न तिष्ठन् स्थितिं कुर्वन्, न वैशम्पायनस्य स्मरणेन स्मृत्या, न कादम्वर्या, समागमस्य मेलापकस्यानुध्यानेनानुचिन्तनेन कथंचिदपि महता कष्टेन न क्वचिदपि न कुत्रापि निर्वृतिमेव चि- त्तस्वास्थ्यमेवाध्यगच्छदप्राप्नुवत् । अनधिगताप्राप्ता निर्वृतिश्चित्तस्वास्थ्यं यस्यैवंभूतश्चातिकष्टतयातिकृच्छ्रतया वज्रानलस्येव भिदुराग्नेरिव जलदकालः प्रावृद् तस्य समयोऽवसरः स एवेन्धनमिध्मा यस्यैवंभूतस्य मदनहुत- भुजः कामानेर्भस्मसात्कर्तुमेवोद्यतस्य कृतोद्यमस्य धीरस्वभावोऽपि स्थैर्यप्रकृतिरपि प्रकृतिमेव स्वभावमेव चन्द्रापीड उत्ससर्ज तत्याज । तदेव दर्शयन्नाह – प्लावितेति | लावितं जलसात्कृतं सकलं धरातलं यै रेवंभू- तैर्धाराजलैरप्यशोग्यत शोषं प्राप्तवान् | अपिशब्दः सर्वत्र विरोधालंकृतिद्योतनार्थः । द्योतिताः प्रकाशिता दश दिशो येनैवंभूते शतह्रदालोकेनं विद्युत्प्रकाशेनापि मूर्च्छा मोहः सैवान्धकारं तमिस्रं तस्मिन्नक्षिप्यत चिक्षिपे । आह्लादितः प्रमोदितो जीवलोको यैरेवंभूतैर्जलदानिलैर्झञ्झावायुभिरप्यदह्यत प्राज्वल्यत | पयोभारेण जलवीवधेन मेदुरैः पुटैरपि घनैवैस्तनुतां क्षीणतामानीयताप्राप्यत । पाटलितानि श्वेतरक्तीकृतानि शालानि शादहरितानि यैरीदृशैः शक्रगोपकैरप्यनिरजोभिरपि पाण्डतां धवलतां प्रत्यपद्यत स्वीचक्रे । 'श्वेतरक्तस्तु पाटल: ' इत्यमरः । कुसुमैः पुष्पैः कृत्वा धवलैः शुभैरेतादृशैः कुटजैर्गिरिमल्लिकाभिरपि रागपरवशोऽनुरक्त्य- धीनोऽक्रियताकल्प्यत । तथाप्येवं सत्यपि सकलजगतः सममविश्वस्य जीवन हेतुनापि प्राणितकरेणापि जीवि- तस्य संदेहो द्वापरः स एव दोला प्रेङ्खा तां जलदकालेन मेघसमयेनारोपितः स्थापितः कूलस्योर्ध्वमुत्कूलं गच्छन्ती कम चेषितं रोताहकोष प्रवेष Ayon cape of