पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवितप्रत्याशामवहन, तुरङ्गमांश्च परित्यजन्, तर्ज्यमान इव तडिद्भिः अवष्टभ्यमा जलधरैः, निर्भर्त्स्यमान इव विस्फूर्जितैः, शकलीक्रियमाण इव शतशो निस्त्रिंशवृत्तिभि सारैः, निरुद्धास्वपि जलदकालेनैवाशुगमनविघ्नभूतास्वाशासु कादम्बरीसमागमाशा नानुरुध्यतास्य, यैया तादृशेऽपि यथास्थान निगडित समस्त प्राणिनि प्रावृद्धाले कलाम परिलम्बोऽनीयैत तं पन्थानम् | धाराहतिविकूणिताक्षेण च मुहुर्मुहुर्वलितान मितान ने न दासक्तिसंपिण्डित केसराम्रेणैकसंतानकर्दमानुमनखुरणादृश्यनिम्नोन्नतस्खलद्गतिना विशी णपर्याणसमायोगेनोपर्युपरिवाहिनीतीरोत्तारसंतानावानपृष्ठेनापचीय मानबलंजवोत्साहेन जिसैन्येनानुगम्यमानो जीवितसंधारणाय यथा तथा निर्वार्तिवाशनमात्रकोऽभ्यर्हितराज वचसाप्य प्रतिपन्नशरीर संस्कारो दिवसेमेव केवलमवहत् | वहंश्च त्रिभागमात्रावशिष्टे निर्वैर्तमानं मेघनादमद्राक्षीत् । दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीत् - 'तिष्ठतु ता सुतरां दुर्लड्यो वेगो रयो येषामेवंभूतान्युत्कण्ठितानि सहस्रशः स्रोतांसि तटिन्यादीनि चोलमयनतित्र घनो मेघो जलदस्तेनोपहिता स्थापिता वृद्धिर्येनैवंभूतेन कादम्वर्याः समागमस्यौत्सुक्येन रणरणकेन पयस पूरस्तस्य रयो वेगस्तेन चोह्यमानो वहमानो जीवितप्रत्याशां प्राणितसमीहामवहन्नधारयन् | तुरंगमान = रित्यजन्परिहरन्, तडिद्भिर्विद्युद्भिस्तर्ज्यमान इव तिरस्क्रियमाण इव, जलधरैर्मेधैरवष्टभ्यमान इव प्रतिरु इव विस्कृर्जितैर्जलदचेष्टितैर्निर्भमान इव निर्भर्त्सनां क्रियमाण इव । शतशो निस्त्रिंशाः खगास्तेषां रिव वृत्तिर्वर्तनं येषामेवंभूतैर्धारासारैर्धाराया आसारैवें गवद्वषैः शकलीक्रियमाण इव खण्डीक्रियमाण इक चन्द्रापीडस्य जलदकालेन मेधसमयेनेवाशुगमनस्य शीघ्रयात्राया विघ्नभूतासु प्रतिबन्धकारिणीष्वाशा शासु निरुद्धास्वपि कादम्बरीसमागमाशा सुतरामत्यर्थं नानुरुध्यत न प्रतिबध्यत, ययाशया ता पूर्वोक्तलक्षणेऽपि यथास्थानं यथास्थलं निगदिताः संनादिताः समस्ताः प्राणिनो येनैवंभूते प्रावृद्धाले मये कलामपि घटिकामात्रमपि न कृतो विहितः परिलम्बो विलम्बो येनैवंभूतस्तं पन्थानमनीयत प्र कथंभूतः । अनुगम्यमानोऽनुयायमानः | केन । वाजिसैन्येनाश्वबलेन । एतदेव विशेषयन्नाह - धाराणामाहत्याभिघातेन विकूणितेऽर्धमीलिते अक्षिणी येन तत्तथा । मुहुर्मुहुर्वारंवारं वलितानि परावर्तित मितानि चाननानि मुखानि येन तत्तथा । च्योततीति च्योतत्प्रस्वेदस्तस्यासक्तिः संपर्कस्तेन संपिण्डित लितानि केसराणां स्कन्धरोम्यामग्राणि ग्रान्तानि यस्मिंस्तत्तथा । एकं संतानं परम्परा यस्मिन्नेवंभूतः पस्तत्रानुममा बुडिताः खुराः शफा यस्य तत्तथा । अदृश्यं यन्निनोन्नतस्थलं तत्र स्खलन्ती गतिर्गम तत्तथा । विशीर्यमाणो विदीर्यमाणः पर्याणसमायोगः पल्ययनसंबन्धो यस्य तत्तथा । उपर्युपरिवा नदीनां तीराणां तदानामुत्तारस्तेषां संतानानि तैरवाना अशुष्काः पृष्ठयो यस्य तत्तथा । बलं सामर्थ्य म वेगः, उत्साहः प्रगल्भता, एतेषां द्वन्द्वः । पश्चादपचीयमानानि प्रतिक्षणं हीनतां प्राप्यमाणानि बलज= यस्य तत्तथा जीवितसंधारणाय प्राणितधारणाकृते यथा तथा येन केन प्रकारेण निवर्तितं विहितम केवलं भोजनं येन सः । अभ्यर्हितः पूजितो यो राजलोकस्तस्य वचसापि वाक्येना प्यप्रतिपन्नोऽ शरीरसंस्कारो देहशुश्रूषा येनैवंभूतः | केवलं दिवसमेवावहदचलतू | वहंश्च त्रिभागमात्रमवशिष्ट मार्गे निवर्तमानं नं मेघनादें स्वसपर्याकारण कयतू । -धा