पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ कादम्बरी | नानुरागोऽप्राप्त समागम सुखस्तीव्रतरां हृदयवेदनामनुभूय जीवितमुत्स्रक्ष्यसि इति तु तेनास्य शापहुतभुजा झटिति उबलित इव निरँगाम् । किमनेनात्मदोषानुबन्धेन कबुद्धिना शप्तोऽस्मीत्युत्पन्नकोपस्त्वमपि मत्तुल्यदुःखसुख एव भविष्यसीति प्रतिश प्रायच्छम् | अपगतामर्षश्च विवेकमागतया बुद्ध्या विमृशन्महाश्वेताव्यतिकरमस्याधि नस्मि | वत्सा तु महाश्वेता मन्मयूखसंभवादप्सरसः कुलालब्धजन्मनि गौर्यामुत्पन्ना चायं भर्ता स्वयं वृतः । अनेन च स्वयंकृतादेवात्मदोपान्मया सह मर्त्यलोके वारद्वय मुत्पत्तव्यम् । अन्यथा जन्मनि जन्मन्येषा वीप्सैव न चरितार्या भवति । तद्यावद पदोषादपैति तावदस्यात्मना विरहितस्य शरीरस्य मा विनाशोऽभूदिति मयेदमुत्क्षि मानीतम् । वत्सा च महाश्वेता समाश्वासिता । तदिदमल मत्तेजसोप्यायमानमा श त्स्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे निवेदय । महाप्रभावोऽसौ कद प्रतिक्रियां कांचिदपि करोति' इत्युक्त्वा मां व्यसर्जयत् | अहं तु विनों वयस्येन= गान्धो गीर्वाणवर्त्मनि धावन्नन्यतममतिक्रोधनं वैमानिकमलङ्घयम् । स तु तां रोषहुतभुजा भृकुटी विकरालेन चक्षुषा निरीक्ष्याब्रवीत् – 'दुरात्मन, मिथ्यातपोबल १४ संजातानुरतिरप्राप्तहृदयवल्लभासमागमसुखोऽलब्धप्राणप्रिया मेलापकसौख्यस्तीव्रतरां वेदनामति कठिन मनुभूय जीवितं प्राणितमुत्त्रक्ष्यसि त्यक्ष्यसीति । अहं त्वस्य पुण्डरीकस्य तेन शापहुतभुजा श झटिति शीघ्रं ज्वलित इव दग्ध इव निरगां निरगच्छम् । किमनेन पुण्डरीकेण | आत्मदोषस्यानुबन्ध यास्मिन्स तेन निर्विवेकबुद्धिना तत्त्वातत्त्व विचारवियुक्तमतिना शप्तोऽहमस्मीति हेतोरुत्पन्नः प्रादुर्भू यस्य सोऽहं त्वमपि भवानपि मत्तुल्यदुःखसुख एव मत्सदृशकृच्छ्रसौख्य एव भविष्यसीति प्रति= पुण्डरीकाय प्रायच्छमदासिषम् । अपगतो दूरीभूतोऽमर्षः क्रोधो यस्मात्स तथा । एवं विधश्चाहं विवेक त्मता तमागतया प्राप्तया बुद्ध्या प्रतिभया विमृशन्विचारयन्नस्य पुण्डरीकस्य महाश्वेताव्यतिकरं गान्ध त्तान्तमधिगतवाञ्ज्ञातवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभवान्मदीय कान्तिसमुत्पन्नादप्सरसःख कुलादभिजनालब्धजन्मनि प्राप्तोद्भवायां गौर्यामुत्पन्ना संजाता। 'सजातीयगणे गोत्रे देहेऽपि क लम्' इति विश्वः । तया च महाश्वेतया चायं भर्ता पुण्डरीकः स्वयं वृतः । अनेन च पुण्डरीकेण = कृतादेवात्मदोषादेव मया सह चन्द्रमसा सार्ध वारद्वयं मर्त्यलोके मनुष्यक्षेत्रेऽवश्यमुत्पत्तव्यम् । अ विपर्यये जन्मनि जन्मन्येषा वीप्सैव न चरितार्था कृतार्था भवति । तद्यावदयं पुण्डरीकः शापदोषाद भवति तावत्कालमस्य पुण्डरीकस्यात्मना जीवेन चिरहितस्य शरीरस्य मा विनाशोऽभूदिति हेतोर्मय सेदमुत्क्षिप्योत्पाद्य समानीत । वत्सा च महाश्वेता समाश्वासिता । अत्र तल्पे दिदं शरीरं मत्तेज