पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७९ कादम्बरी । दीर्घपदसं चारिभिर्मृगकदम्बकैरुन्मुच्यमानासू परशय्यासु, इच्छा वखण्डितोत्खात पलवलोपान्त रूढ मुस्ताग्रन्थिष्वरण्यगहराभिमुखेषु वराहयूथेषु, निशावसानप्रचार निर्गतैर्गोधनेरितस्ततो धवलायमानासु ग्रामसीमान्तारण्यस्थलीषु, आलोक्यमानजनपदविनिर्गमेषु प्रसूयमानेष्विव ग्रामेषु, यथार्क किरणावलोकोद्गमं चोन्नाम्यमान इव पूर्व दिग्भागे समुत्सायमाणाविवाशासु, अपसर्पत्स्विवारण्येषु विस्तार्यमाणास्त्रिव ग्रामसीमासु, उत्तानीभवत्स्विव सलिलाशयेषु, अव च्छिद्यमानेष्विव शिखरिषु, उद्भियमाणायामिव मेदिन्यामदृश्यतामिव यान्तीषु कुमुदिनीषु, तिरोधानकारिणीं नीलतिरस्करिणीमिव करैरुत्सार्थ तिमिरमालाम्, विरहविधुरां कमलिनी- मिवालोकयितुमुद गिरिशिखरमारूढे भगवति सप्तलोकैक चक्षुषि सप्तवाहे, विहायस्तलमुद्रास्य दिगन्तराण्युद्भासयन्तीषु सकलजगद्दीपिकासु दिवसकरदीधितिषु दृष्टिप्रसरक्षमाया वेलाया: सहसैवायतोऽर्धगव्यूतिमात्र इव रात्रिप्रयाणकायातम्, अन्तः क्षोभभीतेन रसातलेनेवोद्गीर्यमा णम्, असोढसंघातभरया मे दिन्येव विक्षिष्यमाणम्, अपर्याप्तप्रमाणाभिर्दिग्भिरिव संईिंयमा स्फुटा जङ्घायो येषां तैः । हठेनाकृष्टो यो दीर्घपदस्तेन संचारिभिः संचरणशीलैरेवंविधैर्मृग कदम्बकैर्हरिणस- मूहैरूपरशग्यासु कठिनशयनीयासून्मुच्यमानासु त्यज्यमानासु सत्सु | इच्छेति । इच्छया स्वातन्त्र्येणावख- ण्डिता द्वैधीकृता उत्खाता मूलत उत्पादिताः पल्वलोऽखातं सरतस्योपान्ते समीपे रूढानां मुस्तानां ग्रन्थयो यैरेवंविधेषु वराहयूथेषु क्रोडसंघा तेष्वरण्यगहराभिमुखेष्वटवीगहरसंमुखेषु सत्सु | निशाया अवसानं प्रान्तस्त. स्मिन्प्रचारार्थं गोचरार्थं निर्गतैरितस्ततो गोधनैर्गोयूथैर्धवलायमानासु श्वेतायमानासु ग्रामसीमोपशल्यं तस्यान्ते या अरण्यस्थल्यस्तासु सत्सु | 'ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे' इत्यमरः । आलोक्येति । आलोक्यमानो निरीक्ष्यमाणो जनानां पदविनिर्गमो येष्वेवंविधेषु प्रामेषु सत्सु | पदवी निर्गम साम्यादुत्प्रेक्षते --- प्रसूयमानेष्विव प्रसूतिं कुर्वाणेष्विव । प्रसूतावपि प्रथमं पदविनिर्गम एव भवतीति भावः । अर्ककिरणानां सूर्य- रश्मीनामवलोकः प्रकाशस्तस्योद्गममनतिक्रम्य करोतीति यथार्ककिरणावलो कोम मिल्यव्ययीभावः । तेन वोत्राम्यमान उच्चैः क्रियमाणे पूर्व दिग्भागे शकदिक्प्रदेशे सति | आशासु दिशासु समुत्सार्यमाणासु दूरीकि- यमाणाविव । तज्ज्ञापकनक्षत्राणां तिरोधानादिति भावः | ग्रामसीमासूपशल्येषु विस्तार्यमाणावरण्येषु वनेष्व- पसर्पत्स्विवापसरणीक्रियमाणेष्विव | सलिलाशयेषु जलाश्रयेषूत्तानीभवत्स्विवोर्धीभवत्खिव | शिखरिष्वद्विष्व- वच्छियमानेष्विव खण्डशः क्रियमाणेष्विव । मेदिन्यां वसुधायामुद्रियमाणायामिवोत्पाद्यमानायामिव कुमुदिनीषु कैरविणीष्वदृश्यतामचाक्षुषतां यान्तीष्विव गच्छन्तीष्विव । करैः किरणैरितमिरमालामन्धकारश्रेणीमुत्सार्य दूरीकृत्य । कृष्णत्वसाधर्म्यादुत्प्रेक्षते-तिरोधानकारिणीमन्तर्वानजनिकां नीलतिरस्करिणीमिव नीलजवनिका - मिव । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः | विरहविधुरां वियोगविह्वलां कमलिनीं पद्मिनीभालोकयितुं विलोकयितुमिवोदयगिरेः पूर्वाद्रेः शिखरं सानुमारूढे प्राप्ते भगवति माहात्म्यवति सप्तलो-