पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ १. काणि कृतकेतकदलद्रोणिकानि कुवलयावलीरज्जु भिर्मध्यमानानि पैत्रपुटघटीयन्त्रकाणि, स्स्फटिकबला कावलीवान्तवारिधारा लिखितेन्द्रायुधाः संचार्यमाणमायामेघमालाः, कचि न्तरूढैवाङ्कुरासु तैरत्तरुणमालतीकुङ् मलदन्तुरिततरङ्गासु हरिचन्दनद्रववापिकासु शि क्रियमाणा हारयष्टी: कचिन्मुक्ताफलक्षोदर चितालवालकाननवरत स्थूलजल बिन्दुदुर्दिन जतो येववृक्षकान्, कचिद्विधुतपक्ष निक्षिप्तसीकरानीतनीहारा भ्रमन्तीर्यन्त्रमयीः पत्र श्रेणी: कचिन्मधुकरकिङ्किणीपङ्किपटुतराबध्यमानाः कुसुमदामदोलाः कचिदुदरारू तोत्तालनलिनीच्छदाच्छादित मुखान्प्रवेश्यमानाञ्ञ्जतकुम्भान्, कचिइटितकदलीगर्भ दण्डानि बध्यमानानि चारुवंशाकृतीनि कुसुमस्तबकातपत्राणि, क्वचित्करमृदित कर्पूरप नाधिवास्यमानानि बिसतन्तुमयान्यंशुकानि, कचिल्लवलीफलद्रवेणाक्रियमाणांस्तृण "जरीकर्णपूरान्, कचिदम्भोजिनीदलव्य जनैवज्यमानानुपलभाजनभाजः शीतोषधि- न्यांश्चैप्रकाराशशिरोपचारोपकरणकल्पनाव्यापारान्परिजनेन कृतान्क्रियमाणांश्च माणो हिमगृहकस्य मध्यभागं हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्म १ कादम्बरा , येषु, कृतानि केतकदलानां द्रोणिकानि भाजनविशेषाणि येषु, कुवलयानामुत्पलानामावल्यः पय रज्जवस्तैर्ग्रथ्यमानानि बध्यमानान्येवंविधानि पत्रपुटलक्षणानि घटीयन्त्रकाण्युद्धाटकानि । क्वचि स्फटिकस्य बलाका बिसकण्ठि कास्तासामावलीभिर्वान्ता मुक्ता वारिवारा जलधारा यासु, लिखिता धानि शक्रचापानि यासु एवंविधाः संचार्यमाणाः प्रेर्यमाणा मायामेघमालाः कृत्रिमजलदपङ्कयः । दिति । उपान्ते समीपे रूढा याङ्कुरा यासु, तरन्ति तरुणमालतीकुडपलानि तैर्दन्तुरितास्तरंगाः यासु, हरिचन्दनस्य तैलपर्णिकस्य द्रवस्तस्य वापिकासु क्षुद्रकूपिकासु शिशिरीक्रियमाणाः शीतली त्रि हारयष्टीर्मुक्ताकलापान् । एतेन विरहाधिक्यं वर्णितम् । क्वचिदिति । मुक्ताफलं रसोद्भवं तस चूर्णेन रचितं निर्मितमालवालकमावापस्थानकं येषां ताननवरतं निरन्तरं स्थूला जलविन्दवस्तेषां दुि जत उत्प्राबल्येन मुञ्चतः कुर्वतः । एवंविधान्यन्त्रवृक्षकान्कृत्रिममहीरुहान् | क्वचिदिति । कम्पिता ये पक्षास्तैर्निक्षिप्ता ये सीकरास्तैरानीतो नीहारो हिमं याभिस्ता भ्रमन्तीर्भ्रमणं कुर्वन्तीः । यन्त्रमयीः पत्रशकुनिश्रेणी: | क्वचिदिति | मधुकरा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकास्तासां प तया पटुतरं स्पष्टं यथा स्यात्तथा बाध्यमाना निरुव्यमाना कुसुमदामदोलाः पुष्पस्रक्प्रेङ्खाः । क्वचिदि मध्य आरूढा निर्गता उद्गताः सुवर्णकलशादुत्तालोर्ध्वमुखी या नलिनी तस्याश्छदानि दलानि तैराच्छा हितं मुखं येषां तान्प्रवेश्यमानान्गृहान्तर्नीयमानाञ्शातकुम्भान् । क्वचिदिति | घटिता कदलीगर्भरत दण्डा येष्वेवंविधानि बध्यमानानि चारुर्मनोहरो यो वंशो वेणुस्तद्वदाकृतिराकारो येषां तानि कुसुमस्तव तपत्राणि छत्राणि । क्वचिदिति । करेण मृदितो यः कर्पूरपलवस्तस्य रसेनाघिवास्यमानानि सुगन्धी