पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५४७ मृदश्मकाष्ठमथ्यः प्रतिमाः श्रेयसे पूँजासत्कारेणोपर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रा- पीडनामान्तरितस्य चन्द्रमसो मूर्तिरनाराधितर्फेसन्ना' इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य तामखेदाही चन्द्रापीडतनुमन्यतरस्मिन्छी- तवातातपर्वैर्षादिसर्वद्वन्द्वदोषरहिते शिलातले शनैः शनैरखेदयन्ती स्थापयित्वापनीतशृङ्गारवे- घाभरणा मङ्गलमात्रकावस्थापितैककररत्नवलया स्नानशुचिर्भूत्वा परिधाय धौतशुचिनी दुकूले प्रक्षाल्य पुनःपुनर्गाढलग्नमधरकिसलये ताम्बूलरागमुपर्युपरिनिमीलितागत बाप्पवेगोत्तरललो- चनान्यदेव किमँध्यचिन्तितमनुत्प्रेक्षितमशिक्षितमंनभ्यस्तमनुचित पूर्व बाला बलाद्विलोमैत्र- कृतिनाकार्यपण्डितेन दग्धवेधसा कार्यमाणा यान्येव सुरभिकुसुमधूपानुलेपनानि सुरतोपभो- गायानीतानि तैरेव देवतोचितामपचितिं संपाद्य चन्द्रापीडमूर्ती मूर्तिमतीव शोकवृत्तिराँतरूपा रूपान्तरमिव क्षणेनेवागता विगतजीवितेन शून्यमुखी मुखावलोकिनी चन्द्रापीडस्य पीडितो- त्पीडितहृदयापि रक्षन्ती बाष्पमोक्ष मुद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभ- वन्ती तथैवाङ्के समारोपितचन्द्रापीड चरणद्वया दूरागमन खिन्नेनापि बुभुक्षितेनाव्यप्रतिपन्न - १९ काष्ठं दारु, एतैर्निष्पन्ना मृदश्मकाष्ठामय्यः प्रतिमा मूर्तयः श्रेयोहेतुत्वाच्छ्रेयसानि दधिदूर्वादीनि, पूजार्चा पूष्पादि- भिः, सत्कारोऽभ्युत्थानादिः, एतेषां समाहारस्तेनोपचर्यन्ते पूज्यन्ते । किं पुनः प्रत्यक्ष देवस्य चन्द्रापीडनाम्नोऽन्त- रितस्य व्यवहितस्य चन्द्रमसो मूर्तिः प्रतिमानाराधित प्रसन्नाना से वितप्रमुदिता । इत्युक्तवत्यां महाश्वेतायां काद- म्वरी तूष्णीं मौन मेवोत्थायोत्थानं कृत्वा तरलिकया मदलेखयाच तामखेदार्हां सुकुमारां चन्द्रापीडतनुमुस्थाप्य तत उत्थानं कारयित्वान्यतरस्मिञ्छीतं च वातश्चातपश्च वर्षां च शीतवातातपवर्षास्ता एवादी येषामेवंविधाः सर्वद्वन्द्वदोषास्तै रहिते वर्जिते । एतत्प्रतिपक्षग्रहणाद्वन्द्वता बोध्या | शिलातले शनैः शनैरखेदयन्ती सादमनु- त्पादयन्ती स्थापयित्वा स्थापनां कृत्वापनीतो दूरीकृतः शृङ्गारवेष आभरणं च यथा सा । केवलं मङ्गलार्थ मङ्गलमात्रमवस्थापित मवस्थानं कारितमेककरे रत्नवलयं मणिकटकं यया सा | स्नानेनाठवेन शुचिर्भूत्वा धौते क्षालिते शुचिनी पवित्रे दुकूले चोचे परिधाय परिधानं कृत्वा गाढलनमत्यन्तसंयुक्तमधर किसलय ओ- ष्ठपलवे ताम्बूलरागं पुनःपुनर्वारंवारं प्रक्षाल्य प्रक्षालनं कृत्वोपर्युपरि निमीलिते मुद्रित आगतबाष्प वेगे समगतनेत्राथुरये उत्तरललोच ने चञ्चलनयने यस्याः सैवंविधा कादम्बरी बाला बलाद्धठाद्विलोमप्रकृतिना प्रतिकूलस्वभावेनाकार्यपण्डितेनाकृत्य विचक्षणेन दग्धवेधसा ज्वलितविधात्रान्यदेव किमप्यचिन्तितम विसृष्टम- नुत्प्रेक्षितम तर्कितमशिक्षितमपठितमनभ्यस्तं पुनः पुनः कृतापरिवर्तनमनुचितमन्याय्यमपूर्वमभिनवं कार्यमाणा विधाप्यमाना यान्येव सुरभिकुसुमधूपानुलेपनानि सुरभिकुसुमानि सुगन्धपुष्पाणि, धूपः प्रसिद्धः, अनुलेपनं विले- पनं एतानि सुरतस्य मैथुनस्योपभोगायानीतानि तैरेव चन्द्रापीडमूर्ती चन्द्रापीडस्य शरीरे देवतोचितां देवयोग्या- मपचितिमर्चा संपाद्य विधाय मूर्तिमती देहधारिणी शोकवृत्तिरिवार्तरूपा पीडाखरूपा क्षणेनेव समयेनेव रूपान्तर- माकारान्तरमागतेव विगतजीवितेव गतप्राणेवात एव शून्यमुखी चन्द्रापीडस्य मुखमाननमवलोकते पश्यतीत्येवं-