पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | ३५५ १ कुमारभावेन, 'भीरु, नायं कुलकन्यकानां क्रमः' इति गर्वितेव महत्त्वेन, 'दुर्विनीते, रक्षा- विनयम्' इति तर्जितेवाचारेण, 'मूढे, मैदनेन लघुतां नीतासि' इत्यनुशासितेवाभिजायेन, ‘कुतस्तवेयं तैरलहृदयता' इति धिकृतेव धैर्येण, 'स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्यातिगुर्वी लज्जामुवाह । समचिन्तयचैवम्-'अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहन्धया | तथा हि । अदृष्टपूर्वोऽयमिति साहसिकतया मया न शङ्कितम् | लघुहृदयां मामयं कलयिष्यतीति निहीकया नाकलितम् । कास्य चित्तवृत्तिरिति मैया न परीक्षितम् । दर्शनानुकूलाहमस्य नेति वा तैरलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् | लोकापवादान्नोद्विग्नम् । तथा च महाश्वेततिदुःखितेति दाक्षिण्यया नापेक्षितम् । आसन्नवर्तिसखीजनोऽप्युपलक्षय- तीति मन्दया न लक्षितम् । पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबु- द्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किसुतानुभूतमदनवृत्तान्ता महाश्वेता सकलक- लाकुशलाः सख्यो वा राजकुलसंचारचतुरो वा नित्यमितिज्ञः परिजनः । ईदृशेष्वतिनिपुं- णतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या | मरणं मेऽद्य श्रेयः, न लज्जाकरं जीवितम् | श्रुत्वैतद्वृत्तान्तं किं वक्ष्यत्यम्बा, तातो वा, गन्धर्वलोको वा । किं करोमि । कोऽत्र चारिणि, एकाकिनी यथेष्टमविनयं मा कुर्वित्यामन्त्रिव निमन्त्रितेव कुमारभावेन बालभावेन हे भीरु, कुलक न्यकानामयं न क्रम इति गर्हितेव निन्दितेव महत्त्वेन गरिम्णा | दुर्विनीते, अविनयं रक्षेति तर्जितेवाचारेण । हे मूढे, मदनेन कंदर्पेण लघुतां तुच्छतां नीतासि प्रापितासीत्यनुशासितेवानुशिक्षितेवाभिजात्येन भूमिका- नुसारितया । कुतस्तवेयं तरलहृदयतेति धिकृतेव धैर्येण | हे स्वच्छन्दचारिणि, अहं त्वयाप्रमाणीकृतेति नि- न्दितेव कुलस्थियातिगुर्वीमतिमहतीं लजां त्रपामुवाह धारयामास । समिति । एवमग्रे वक्ष्यमाणं समचि- न्तयदध्यायत् । एवंशब्दवाच्यमाह -- अगणितेति । अगणिताः सर्वाः समग्राः शङ्का यथा सा तया । किं कु- र्वन्त्या । तरलहृदयतां चञ्चलचित्ततां दर्शयन्त्या प्रकाशयन्त्या अद्य मोहान्धया मयेदं कि कृतं किं विहितम् । त देव दर्शयति — तथा हीति । अदृष्टपूर्वोऽनवलोकितपूर्वोऽयं चन्द्रापीड इति साहसिकतया साहसयुक्तया मया न शङ्कितम् । तथा मां लघुहृदयां तुच्छचित्तामयं कलयिष्यतीति निहीकया निर्लज्जया नाकलितम् । तथा कारय चित्तवृत्तिरिति मया न परीक्षितं परीक्षा न कृता । तथा दर्शनानुकूला दर्शनयोग्याहमस्य नेति वा मया तर- लया चपलया विचारक्रमो न कृतो न विहितः । तथा प्रत्याख्यानं प्रतिषेधस्तज्जनितं यद्वैलक्ष्यं तस्मान्न भीतं न त्रस्तम् । तथा गुरुजनात्पूज्यजनान्न त्रस्तं चकितम् । तथा लोकापवादाजनप्रवादान्नोद्विनं नोद्वेगं प्राप्तम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यया गतानुकूलतया नापेक्षितमपेक्षा न कृता । तथासन्नवर्ती समीपवर्ती सखीजनोऽप्यालीजनोऽप्युपलक्षयति ज्ञास्यति । भविष्यति वर्तमानः । इति मन्दया मूर्खया न लक्षितं न ज्ञा-