पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ कादम्बरी | १ प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां दुर्विनी मिन्द्रियाणां कथयामि । क्व वानेन दग्धहृदया पञ्चवाणेन गच्छामि । तथा महाश्वेता करेण प्रतिज्ञा कृता, तथा प्रियसखीनां पुरो मन्त्रितम् तथा च केयूरकस्य हस्ते सं न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यस् वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीड: । कोऽपि कदाचिष्टष्टः, नानुभूतः, न च श्रुतः, न चिन्तितः, नोत्प्रेक्षितः, मां विडम्बयितुमुँपा यस्य दर्शनमात्रेणैव संयम्य दत्तेव, इन्द्रियैः शरपञ्जरे निक्षिप्य समर्पितेव, मन्मथेन कृत्योपनीतेव, अनुरागेण निर्यातितेव, गृहीतमूल्येन गुणगणेन विक्रीतेव, हृदयेनोप भूतास्मि । न मे कार्ये तेन चपलेन, इति क्षणमिव संकल्पमकरोत् । कृतसंकल्पा चान 'मिथ्याविनीते, यदि मया न कृत्यम्, एष गच्छामि' इति हृदयोत्कम्पचलितेन पि तेव, चन्द्रापीडपरित्यागसंकल्पसमकालप्रस्थितेन कण्ठलग्नने पृष्ठेव, जीवितेन 'अवि , माता, तातः पिता वा गन्धर्वलोकः स्वजनवर्गो वा, किं वक्ष्यति किं कथयिष्यति । अहं किं करोमि तिष्ठामि । कोऽत्रास्मिन्विषये प्रतीकारः प्रतिक्रिया | केनोपायेन प्रपञ्चेनेदं स्खलितं दुश्चेष्टितं प्रच्छादय णोमि । एतेषां दुर्विनीतानामिन्द्रियाणां करणानां चापलं चाञ्चल्यं कस्य वा कथयामि निवेदयामि । क् पञ्चबाणेन कंदर्पण दग्धहृदया गच्छामि ब्रजामि । तथा महाश्वेताया व्यतिकरेण वृत्तान्तेन मया संगरः कृता पत्युर्न सेवनीय इति तथापि प्रियसखीनामतिवल्लभवयस्यानां पुरःपुरतो मन्त्रितमालोचितम् केयूरकस्य हस्ते महाश्वेतायै संदिष्टं संदेशः प्रेषितः । तत्रोत्तरभाव्यनर्थापरिज्ञाननिमित्तमित्याह – नखति न खलु निश्चयेनाहं मन्दभागिनी एतन्न जानामि नाकलयामि । किं तदित्याह- शठेति । शठो मृ विधिर्ब्रह्मा तेन वा, उत्सन्नो दृप्तो मन्मथः कंदर्पस्तेन वा, पूर्वं कृतो योऽपुण्यसंचयः पापभरस्तेन वा, मृत्यु यो हतको हत्याकृत्तेन वा अन्येनानिर्दिष्टनाम्ना केनापि वा मम विप्रलम्भको वियोगरूपोऽयं चन्द्रापीड अ प्रापितः । पूर्वपरिचिन्तितं निरस्यन्नाह -- कोऽपीति । कोऽप्ययं न कदाचिदृष्टः, नानुभूतः, न च श्रुत आक न चिन्तितो ध्यातः, नोत्प्रेक्षितः पुनः पुनर्विलोकितो यन्मां विडम्बयितुं कदर्थनां कर्तुमुपागतः प्राप्त स्येति । यस्य चन्द्रापीडस्य दर्शनमात्रेण कारणभूतेव हृदयेन कर्तृभूतेन संयम्य बता दत्तेव समर्पिते करणैः करणभूतैः शरपञ्जरे काशघटितगृहे निक्षिप्य हृदयेन समर्पितेव । तथा मन्मथेन कंदर्पण करण दासीकृत्य हृदयेनोपनीतेव प्रापितेव तथानुरागेण चन्द्रापीडविषयकेण कृत्वा हृदयेन निर्यातितेव निःसा तथा गृहीत मूल्येनात्तवेतनेन गुणगणेन करणभूतेन हृदयेन विक्री विक्रयीकृतेव । अतोऽहमुपकरण पस्करभूतास्मि । यथा गृहोपकरणं यत्र तत्रोपयोगि न तथाहमित्यर्थः । भावशबलत्वं पोषयन्नाह - तेन चपलेन न मे कार्य प्रयोजनमिति क्षणमिव क्षणसदृशं संकल्पमकरोदप्रणयत् । इयं निर्वेदावस्था | ता पुनरपि रतिभावावस्थामाह-कृतेति । तसंकल्पा च विहितविकल्पा च । अन्तर्गतेनेति चन्द्रापी ।